View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

7.1 जटापाठ - प्रजननं ज्योतिरग्निः - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) प्र॒जन॑न॒-ञ्ज्योति॒-र्ज्योतिः॑ प्र॒जन॑न-म्प्र॒जन॑न॒-ञ्ज्योतिः॑ ।
1) प्र॒जन॑न॒मिति॑ प्र - जन॑नम् ।
2) ज्योति॑ र॒ग्नि र॒ग्नि-र्ज्योति॒-र्ज्योति॑ र॒ग्निः ।
3) अ॒ग्नि-र्दे॒वता॑ना-न्दे॒वता॑ना म॒ग्नि र॒ग्नि-र्दे॒वता॑नाम् ।
4) दे॒वता॑ना॒-ञ्ज्योति॒-र्ज्योति॑-र्दे॒वता॑ना-न्दे॒वता॑ना॒-ञ्ज्योतिः॑ ।
5) ज्योति॑-र्वि॒रा-ड्वि॒रा-ड्ज्योति॒-र्ज्योति॑-र्वि॒राट् ।
6) वि॒राट् छन्द॑सा॒-ञ्छन्द॑सां-विँ॒रा-ड्वि॒राट् छन्द॑साम् ।
6) वि॒राडिति॑ वि - राट् ।
7) छन्द॑सा॒-ञ्ज्योति॒-र्ज्योति॒ श्छन्द॑सा॒-ञ्छन्द॑सा॒-ञ्ज्योतिः॑ ।
8) ज्योति॑-र्वि॒रा-ड्वि॒रा-ड्ज्योति॒-र्ज्योति॑-र्वि॒राट् ।
9) वि॒रा-ड्वा॒चो वा॒चो वि॒रा-ड्वि॒रा-ड्वा॒चः ।
9) वि॒राडिति॑ वि - राट् ।
10) वा॒चो᳚ ऽग्ना व॒ग्नौ वा॒चो वा॒चो᳚ ऽग्नौ ।
11) अ॒ग्नौ सग्ं स म॒ग्ना व॒ग्नौ सम् ।
12) स-न्ति॑ष्ठते तिष्ठते॒ सग्ं स-न्ति॑ष्ठते ।
13) ति॒ष्ठ॒ते॒ वि॒राजं॑-विँ॒राज॑-न्तिष्ठते तिष्ठते वि॒राज᳚म् ।
14) वि॒राज॑ म॒भ्य॑भि वि॒राजं॑-विँ॒राज॑ म॒भि ।
14) वि॒राज॒मिति॑ वि - राज᳚म् ।
15) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
16) स-म्प॑द्यते पद्यते॒ सग्ं स-म्प॑द्यते ।
17) प॒द्य॒ते॒ तस्मा॒-त्तस्मा᳚-त्पद्यते पद्यते॒ तस्मा᳚त् ।
18) तस्मा॒-त्त-त्त-त्तस्मा॒-त्तस्मा॒-त्तत् ।
19) तज् ज्योति॒-र्ज्योति॒ स्त-त्तज् ज्योतिः॑ ।
20) ज्योति॑ रुच्यत उच्यते॒ ज्योति॒-र्ज्योति॑ रुच्यते ।
21) उ॒च्य॒ते॒ द्वौ द्वा वु॑च्यत उच्यते॒ द्वौ ।
22) द्वौ स्तोमौ॒ स्तोमौ॒ द्वौ द्वौ स्तोमौ᳚ ।
23) स्तोमौ᳚ प्रातस्सव॒न-म्प्रा॑तस्सव॒नग्ग्​ स्तोमौ॒ स्तोमौ᳚ प्रातस्सव॒नम् ।
24) प्रा॒त॒स्स॒व॒नं-वँ॑हतो वहतः प्रातस्सव॒न-म्प्रा॑तस्सव॒नं-वँ॑हतः ।
24) प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् ।
25) व॒ह॒तो॒ यथा॒ यथा॑ वहतो वहतो॒ यथा᳚ ।
26) यथा᳚ प्रा॒णः प्रा॒णो यथा॒ यथा᳚ प्रा॒णः ।
27) प्रा॒ण श्च॑ च प्रा॒णः प्रा॒ण श्च॑ ।
27) प्रा॒ण इति॑ प्र - अ॒नः ।
28) चा॒पा॒नो॑ ऽपा॒न श्च॑ चापा॒नः ।
29) अ॒पा॒न श्च॑ चा पा॒नो॑ ऽपा॒न श्च॑ ।
29) अ॒पा॒न इत्य॑प - अ॒नः ।
30) च॒ द्वौ द्वौ च॑ च॒ द्वौ ।
31) द्वौ माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन॒-न्द्वौ द्वौ माद्ध्य॑न्दिनम् ।
32) माद्ध्य॑न्दिन॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न॒-म्माद्ध्य॑न्दिन॒-म्माद्ध्य॑न्दिन॒ग्ं॒ सव॑नम् ।
33) सव॑नं॒-यँथा॒ यथा॒ सव॑न॒ग्ं॒ सव॑नं॒-यँथा᳚ ।
34) यथा॒ चक्षु॒ श्चक्षु॒-र्यथा॒ यथा॒ चक्षुः॑ ।
35) चक्षु॑ श्च च॒ चक्षु॒ श्चक्षु॑ श्च ।
36) च॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-ञ्च च॒ श्रोत्र᳚म् ।
37) श्रोत्र॑-ञ्च च॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-ञ्च ।
38) च॒ द्वौ द्वौ च॑ च॒ द्वौ ।
39) द्वौ तृ॑तीयसव॒न-न्तृ॑तीयसव॒न-न्द्वौ द्वौ तृ॑तीयसव॒नम् ।
40) तृ॒ती॒य॒स॒व॒नं-यँथा॒ यथा॑ तृतीयसव॒न-न्तृ॑तीयसव॒नं-यँथा᳚ ।
40) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् ।
41) यथा॒ वाग् वाग् यथा॒ यथा॒ वाक् ।
42) वाक्च॑ च॒ वाग् वाक्च॑ ।
43) च॒ प्र॒ति॒ष्ठा प्र॑ति॒ष्ठा च॑ च प्रति॒ष्ठा ।
44) प्र॒ति॒ष्ठा च॑ च प्रति॒ष्ठा प्र॑ति॒ष्ठा च॑ ।
44) प्र॒ति॒ष्ठेति॑ प्रति - स्था ।
45) च॒ पुरु॑षसम्मितः॒ पुरु॑षसम्मितश्च च॒ पुरु॑षसम्मितः ।
46) पुरु॑षसम्मितो॒ वै वै पुरु॑षसम्मितः॒ पुरु॑षसम्मितो॒ वै ।
46) पुरु॑षसम्मित॒ इति॒ पुरु॑ष - स॒म्मि॒तः॒ ।
47) वा ए॒ष ए॒ष वै वा ए॒षः ।
48) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः ।
49) य॒ज्ञो ऽस्थू॑रि॒ रस्थू॑रि-र्य॒ज्ञो य॒ज्ञो ऽस्थू॑रिः ।
50) अस्थू॑रि॒-र्यं-यँ मस्थू॑रि॒ रस्थू॑रि॒-र्यम् ।
॥ 1 ॥ (50/60)

1) य-ङ्काम॒-ङ्कामं॒-यंँ य-ङ्काम᳚म् ।
2) काम॑-ङ्का॒मय॑ते का॒मय॑ते॒ काम॒-ङ्काम॑-ङ्का॒मय॑ते ।
3) का॒मय॑ते॒ त-न्त-ङ्का॒मय॑ते का॒मय॑ते॒ तम् ।
4) त मे॒ते नै॒तेन॒ त-न्त मे॒तेन॑ ।
5) ए॒ते ना॒भ्या᳚(1॒)भ्ये॑ते नै॒तेना॒भि ।
6) अ॒भ्य॑श्ञुते ऽश्ञुते॒ ऽभ्या᳚(1॒)भ्य॑श्ञुते ।
7) अ॒श्ञु॒ते॒ सर्व॒ग्ं॒ सर्व॑ मश्ञुते ऽश्ञुते॒ सर्व᳚म् ।
8) सर्व॒ग्ं॒ हि हि सर्व॒ग्ं॒ सर्व॒ग्ं॒ हि ।
9) ह्यस्थू॑रि॒णा ऽस्थू॑रिणा॒ हि ह्यस्थू॑रिणा ।
10) अस्थू॑रिणा ऽभ्यश्ञु॒ते᳚ ऽभ्यश्ञु॒ते ऽस्थू॑रि॒णा ऽस्थू॑रिणा ऽभ्यश्ञु॒ते ।
11) अ॒भ्य॒श्ञु॒ते᳚ ऽग्निष्टो॒मेना᳚ ग्निष्टो॒मेना᳚ भ्यश्ञु॒ते᳚ ऽभ्यश्ञु॒ते᳚ ऽग्निष्टो॒मेन॑ ।
11) अ॒भ्य॒श्ञु॒त इत्य॑भि - अ॒श्ञु॒ते ।
12) अ॒ग्नि॒ष्टो॒मेन॒ वै वा अ॑ग्निष्टो॒मेना᳚ ग्निष्टो॒मेन॒ वै ।
12) अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि - स्तो॒मेन॑ ।
13) वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः ।
14) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः ।
14) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
15) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत ।
15) प्र॒जा इति॑ प्र - जाः ।
16) अ॒सृ॒ज॒त॒ ता स्ता अ॑सृजता सृजत॒ ताः ।
17) ता अ॑ग्निष्टो॒मेना᳚ ग्निष्टो॒मेन॒ ता स्ता अ॑ग्निष्टो॒मेन॑ ।
18) अ॒ग्नि॒ष्टो॒मे नै॒वै वाग्नि॑ष्टो॒मेना᳚ ग्निष्टो॒मेनै॒व ।
18) अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि - स्तो॒मेन॑ ।
19) ए॒व परि॒ पर्ये॒ वैव परि॑ ।
20) पर्य॑ गृह्णा दगृह्णा॒-त्परि॒ पर्य॑ गृह्णात् ।
21) अ॒गृ॒ह्णा॒-त्तासा॒-न्तासा॑ मगृह्णा दगृह्णा॒-त्तासा᳚म् ।
22) तासा॒-म्परि॑गृहीताना॒-म्परि॑गृहीताना॒-न्तासा॒-न्तासा॒-म्परि॑गृहीतानाम् ।
23) परि॑गृहीताना मश्वत॒रो᳚ ऽश्वत॒रः परि॑गृहीताना॒-म्परि॑गृहीताना मश्वत॒रः ।
23) परि॑गृहीताना॒मिति॒ परि॑ - गृ॒ही॒ता॒ना॒म् ।
24) अ॒श्व॒त॒रो ऽत्य त्य॑श्वत॒रो᳚ ऽश्वत॒रो ऽति॑ ।
25) अत्य॑प्रवता प्रव॒ता त्य त्य॑प्रवत ।
26) अ॒प्र॒व॒त॒ तस्य॒ तस्या᳚ प्रवता प्रवत॒ तस्य॑ ।
27) तस्या॑ नु॒हाया॑ नु॒हाय॒ तस्य॒ तस्या॑ नु॒हाय॑ ।
28) अ॒नु॒हाय॒ रेतो॒ रेतो॑ ऽनु॒हाया॑ नु॒हाय॒ रेतः॑ ।
28) अ॒नु॒हायेत्य॑नु - हाय॑ ।
29) रेत॒ आ रेतो॒ रेत॒ आ ।
30) आ ऽद॑त्ता द॒त्ता ऽद॑त्त ।
31) अ॒द॒त्त॒ त-त्तद॑दत्ता दत्त॒ तत् ।
32) त-द्ग॑र्द॒भे ग॑र्द॒भे त-त्त-द्ग॑र्द॒भे ।
33) ग॒र्द॒भे नि नि ग॑र्द॒भे ग॑र्द॒भे नि ।
34) न्य॑मा-र्डमा॒र्ण् णि न्य॑मार्ट् ।
35) अ॒मा॒र्-ट्तस्मा॒-त्तस्मा॑ दमा-र्डमा॒र्-ट्तस्मा᳚त् ।
36) तस्मा᳚-द्गर्द॒भो ग॑र्द॒भ स्तस्मा॒-त्तस्मा᳚-द्गर्द॒भः ।
37) ग॒र्द॒भो द्वि॒रेता᳚ द्वि॒रेता॑ गर्द॒भो ग॑र्द॒भो द्वि॒रेताः᳚ ।
38) द्वि॒रेता॒ अथो॒ अथो᳚ द्वि॒रेता᳚ द्वि॒रेता॒ अथो᳚ ।
38) द्वि॒रेता॒ इति॑ द्वि - रेताः᳚ ।
39) अथो॑ आहु राहु॒ रथो॒ अथो॑ आहुः ।
39) अथो॒ इत्यथो᳚ ।
40) आ॒हु॒-र्वड॑बायां॒-वँड॑बाया माहु राहु॒-र्वड॑बायाम् ।
41) वड॑बाया॒-न्नि नि वड॑बायां॒-वँड॑बाया॒-न्नि ।
42) न्य॑मा-र्डमा॒र्ण् णि न्य॑मार्ट् ।
43) अ॒मा॒-र्डिती त्य॑मा-र्डमा॒-र्डिति॑ ।
44) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
45) तस्मा॒-द्वड॑बा॒ वड॑बा॒ तस्मा॒-त्तस्मा॒-द्वड॑बा ।
46) वड॑बा द्वि॒रेता᳚ द्वि॒रेता॒ वड॑बा॒ वड॑बा द्वि॒रेताः᳚ ।
47) द्वि॒रेता॒ अथो॒ अथो᳚ द्वि॒रेता᳚ द्वि॒रेता॒ अथो᳚ ।
47) द्वि॒रेता॒ इति॑ द्वि - रेताः᳚ ।
48) अथो॑ आहु राहु॒ रथो॒ अथो॑ आहुः ।
48) अथो॒ इत्यथो᳚ ।
49) आ॒हु॒ रोष॑धी॒ ष्वोष॑धी ष्वाहु राहु॒ रोष॑धीषु ।
50) ओष॑धीषु॒ नि न्योष॑धी॒ ष्वोष॑धीषु॒ नि ।
॥ 2 ॥ (50/61)

1) न्य॑मा-र्डमा॒र्ण् णि न्य॑मार्ट् ।
2) अ॒मा॒-र्डिती त्य॑मा-र्डमा॒-र्डिति॑ ।
3) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
4) तस्मा॒ दोष॑धय॒ ओष॑धय॒ स्तस्मा॒-त्तस्मा॒ दोष॑धयः ।
5) ओष॑ध॒यो ऽन॑भ्यक्ता॒ अन॑भ्यक्ता॒ ओष॑धय॒ ओष॑ध॒यो ऽन॑भ्यक्ताः ।
6) अन॑भ्यक्ता रेभन्ति रेभ॒ न्त्यन॑भ्यक्ता॒ अन॑भ्यक्ता रेभन्ति ।
6) अन॑भ्यक्ता॒ इत्यन॑भि - अ॒क्ताः॒ ।
7) रे॒भ॒ न्त्यथो॒ अथो॑ रेभन्ति रेभ॒ न्त्यथो᳚ ।
8) अथो॑ आहु राहु॒ रथो॒ अथो॑ आहुः ।
8) अथो॒ इत्यथो᳚ ।
9) आ॒हुः॒ प्र॒जासु॑ प्र॒जा स्वा॑हु राहुः प्र॒जासु॑ ।
10) प्र॒जासु॒ नि नि प्र॒जासु॑ प्र॒जासु॒ नि ।
10) प्र॒जास्विति॑ प्र - जासु॑ ।
11) न्य॑मा-र्डमा॒र्ण् णि न्य॑मार्ट् ।
12) अ॒मा॒-र्डिती त्य॑मा-र्डमा॒-र्डिति॑ ।
13) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् ।
14) तस्मा᳚-द्य॒मौ य॒मौ तस्मा॒-त्तस्मा᳚-द्य॒मौ ।
15) य॒मौ जा॑येते जायेते य॒मौ य॒मौ जा॑येते ।
16) जा॒ये॒ते॒ तस्मा॒-त्तस्मा᳚ज् जायेते जायेते॒ तस्मा᳚त् ।
16) जा॒ये॒ते॒ इति॑ जायेते ।
17) तस्मा॑ दश्वत॒रो᳚ ऽश्वत॒र स्तस्मा॒-त्तस्मा॑ दश्वत॒रः ।
18) अ॒श्व॒त॒रो न नाश्व॑त॒रो᳚ ऽश्वत॒रो न ।
19) न प्र प्र ण न प्र ।
20) प्र जा॑यते जायते॒ प्र प्र जा॑यते ।
21) जा॒य॒त॒ आत्त॑रेता॒ आत्त॑रेता जायते जायत॒ आत्त॑रेताः ।
22) आत्त॑रेता॒ हि ह्यात्त॑रेता॒ आत्त॑रेता॒ हि ।
22) आत्त॑रेता॒ इत्यात्त॑ - रे॒ताः॒ ।
23) हि तस्मा॒-त्तस्मा॒द्धि हि तस्मा᳚त् ।
24) तस्मा᳚-द्ब॒र्॒हिषि॑ ब॒र्॒हिषि॒ तस्मा॒-त्तस्मा᳚-द्ब॒र्॒हिषि॑ ।
25) ब॒र्॒हि ष्यन॑वक्लृ॒प्तो ऽन॑वक्लृप्तो ब॒र्॒हिषि॑ ब॒र्॒हि ष्यन॑वक्लृप्तः ।
26) अन॑वक्लृप्त-स्सर्ववेद॒से स॑र्ववेद॒से ऽन॑वक्लृ॒प्तो ऽन॑वक्लृप्त-स्सर्ववेद॒से ।
26) अन॑वक्लृप्त॒ इत्यन॑व - क्लृ॒प्तः॒ ।
27) स॒र्व॒वे॒द॒से वा॑ वा सर्ववेद॒से स॑र्ववेद॒से वा᳚ ।
27) स॒र्व॒वे॒द॒स इति॑ सर्व - वे॒द॒से ।
28) वा॒ स॒हस्रे॑ स॒हस्रे॑ वा वा स॒हस्रे᳚ ।
29) स॒हस्रे॑ वा वा स॒हस्रे॑ स॒हस्रे॑ वा ।
30) वा ऽव॑क्लृ॒प्तो ऽव॑क्लृप्तो वा॒ वा ऽव॑क्लृप्तः ।
31) अव॑क्लृ॒प्तो ऽत्य त्यव॑क्लृ॒प्तो ऽव॑क्लृ॒प्तो ऽति॑ ।
31) अव॑क्लृप्त॒ इत्यव॑ - क्लृ॒प्तः॒ ।
32) अति॒ हि ह्यत्यति॒ हि ।
33) ह्यप्र॑व॒ता प्र॑वत॒ हि ह्यप्र॑वत ।
34) अप्र॑वत॒ यो यो ऽप्र॑व॒ता प्र॑वत॒ यः ।
35) य ए॒व मे॒वं-योँ य ए॒वम् ।
36) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
37) वि॒द्वा न॑ग्निष्टो॒मेना᳚ ग्निष्टो॒मेन॑ वि॒द्वान्. वि॒द्वा न॑ग्निष्टो॒मेन॑ ।
38) अ॒ग्नि॒ष्टो॒मेन॒ यज॑ते॒ यज॑ते ऽग्निष्टो॒मेना᳚ ग्निष्टो॒मेन॒ यज॑ते ।
38) अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि - स्तो॒मेन॑ ।
39) यज॑ते॒ प्र प्र यज॑ते॒ यज॑ते॒ प्र ।
40) प्राजा॑ता॒ अजा॑ताः॒ प्र प्राजा॑ताः ।
41) अजा॑ताः प्र॒जाः प्र॒जा अजा॑ता॒ अजा॑ताः प्र॒जाः ।
42) प्र॒जा ज॒नय॑ति ज॒नय॑ति प्र॒जाः प्र॒जा ज॒नय॑ति ।
42) प्र॒जा इति॑ प्र - जाः ।
43) ज॒नय॑ति॒ परि॒ परि॑ ज॒नय॑ति ज॒नय॑ति॒ परि॑ ।
44) परि॒ प्रजा॑ताः॒ प्रजा॑ताः॒ परि॒ परि॒ प्रजा॑ताः ।
45) प्रजा॑ता गृह्णाति गृह्णाति॒ प्रजा॑ताः॒ प्रजा॑ता गृह्णाति ।
45) प्रजा॑ता॒ इति॒ प्र - जा॒ताः॒ ।
46) गृ॒ह्णा॒ति॒ तस्मा॒-त्तस्मा᳚-द्गृह्णाति गृह्णाति॒ तस्मा᳚त् ।
47) तस्मा॑ दाहु राहु॒ स्तस्मा॒-त्तस्मा॑ दाहुः ।
48) आ॒हु॒-र्ज्ये॒ष्ठ॒य॒ज्ञो ज्ये᳚ष्ठय॒ज्ञ आ॑हु राहु-र्ज्येष्ठय॒ज्ञः ।
49) ज्ये॒ष्ठ॒य॒ज्ञ इतीति॑ ज्येष्ठय॒ज्ञो ज्ये᳚ष्ठय॒ज्ञ इति॑ ।
49) ज्ये॒ष्ठ॒य॒ज्ञ इति॑ ज्येष्ठ - य॒ज्ञः ।
50) इति॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒ रितीति॑ प्र॒जाप॑तिः ।
॥ 3 ॥ (50/62)

1) प्र॒जाप॑ति॒-र्वाव वाव प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वाव ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) वाव ज्येष्ठो॒ ज्येष्ठो॒ वाव वाव ज्येष्ठः॑ ।
3) ज्येष्ठ॒-स्स स ज्येष्ठो॒ ज्येष्ठ॒-स्सः ।
4) स हि हि स स हि ।
5) ह्ये॑ते नै॒तेन॒ हि ह्ये॑तेन॑ ।
6) ए॒तेनाग्रे ऽग्र॑ ए॒ते नै॒तेनाग्रे᳚ ।
7) अग्रे ऽय॑ज॒ता य॑ज॒ ताग्रे ऽग्रे ऽय॑जत ।
8) अय॑जत प्र॒जाप॑तिः प्र॒जाप॑ति॒ रय॑ज॒ता य॑जत प्र॒जाप॑तिः ।
9) प्र॒जाप॑ति रकामयता कामयत प्र॒जाप॑तिः प्र॒जाप॑ति रकामयत ।
9) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
10) अ॒का॒म॒य॒त॒ प्र प्राका॑मयता कामयत॒ प्र ।
11) प्र जा॑येय जायेय॒ प्र प्र जा॑येय ।
12) जा॒ये॒येतीति॑ जायेय जाये॒येति॑ ।
13) इति॒ स स इतीति॒ सः ।
14) स मु॑ख॒तो मु॑ख॒त-स्स स मु॑ख॒तः ।
15) मु॒ख॒त स्त्रि॒वृत॑-न्त्रि॒वृत॑-म्मुख॒तो मु॑ख॒त स्त्रि॒वृत᳚म् ।
16) त्रि॒वृत॒-न्नि-र्णिष् ट्रि॒वृत॑-न्त्रि॒वृत॒-न्निः ।
16) त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् ।
17) निर॑मिमीता मिमीत॒ नि-र्णिर॑मिमीत ।
18) अ॒मि॒मी॒त॒ त-न्त म॑मिमीता मिमीत॒ तम् ।
19) त म॒ग्नि र॒ग्नि स्त-न्त म॒ग्निः ।
20) अ॒ग्नि-र्दे॒वता॑ दे॒वता॒ ऽग्नि र॒ग्नि-र्दे॒वता᳚ ।
21) दे॒वता ऽन्वनु॑ दे॒वता॑ दे॒वता ऽनु॑ ।
22) अन्व॑सृज्यता सृज्य॒ता न्वन् व॑सृज्यत ।
23) अ॒सृ॒ज्य॒त॒ गा॒य॒त्री गा॑य॒ त्र्य॑सृज्यता सृज्यत गाय॒त्री ।
24) गा॒य॒त्री छन्द॒ श्छन्दो॑ गाय॒त्री गा॑य॒त्री छन्दः॑ ।
25) छन्दो॑ रथन्त॒रग्ं र॑थन्त॒र-ञ्छन्द॒ श्छन्दो॑ रथन्त॒रम् ।
26) र॒थ॒न्त॒रग्ं साम॒ साम॑ रथन्त॒रग्ं र॑थन्त॒रग्ं साम॑ ।
26) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
27) साम॑ ब्राह्म॒णो ब्रा᳚ह्म॒ण-स्साम॒ साम॑ ब्राह्म॒णः ।
28) ब्रा॒ह्म॒णो म॑नु॒ष्या॑णा-म्मनु॒ष्या॑णा-म्ब्राह्म॒णो ब्रा᳚ह्म॒णो म॑नु॒ष्या॑णाम् ।
29) म॒नु॒ष्या॑णा म॒जो॑ ऽजो म॑नु॒ष्या॑णा-म्मनु॒ष्या॑णा म॒जः ।
30) अ॒जः प॑शू॒ना-म्प॑शू॒ना म॒जो॑ ऽजः प॑शू॒नाम् ।
31) प॒शू॒ना-न्तस्मा॒-त्तस्मा᳚-त्पशू॒ना-म्प॑शू॒ना-न्तस्मा᳚त् ।
32) तस्मा॒-त्ते ते तस्मा॒-त्तस्मा॒-त्ते ।
33) ते मुख्या॒ मुख्या॒ स्ते ते मुख्याः᳚ ।
34) मुख्या॑ मुख॒तो मु॑ख॒तो मुख्या॒ मुख्या॑ मुख॒तः ।
35) मु॒ख॒तो हि हि मु॑ख॒तो मु॑ख॒तो हि ।
36) ह्यसृ॑ज्य॒न्ता सृ॑ज्यन्त॒ हि ह्यसृ॑ज्यन्त ।
37) असृ॑ज्य॒ न्तोर॑स॒ उर॒सो ऽसृ॑ज्य॒न्ता सृ॑ज्य॒ न्तोर॑सः ।
38) उर॑सो बा॒हुभ्या᳚-म्बा॒हुभ्या॒ मुर॑स॒ उर॑सो बा॒हुभ्या᳚म् ।
39) बा॒हुभ्या᳚-म्पञ्चद॒श-म्प॑ञ्चद॒श-म्बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-म्पञ्चद॒शम् ।
39) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
40) प॒ञ्च॒द॒श-न्नि-र्णिष् प॑ञ्चद॒श-म्प॑ञ्चद॒श-न्निः ।
40) प॒ञ्च॒द॒शमिति॑ पञ्च - द॒शम् ।
41) निर॑मिमीता मिमीत॒ नि-र्णिर॑मिमीत ।
42) अ॒मि॒मी॒त॒ त-न्त म॑मिमीता मिमीत॒ तम् ।
43) त मिन्द्र॒ इन्द्र॒ स्त-न्त मिन्द्रः॑ ।
44) इन्द्रो॑ दे॒वता॑ दे॒वतेन्द्र॒ इन्द्रो॑ दे॒वता᳚ ।
45) दे॒वता ऽन्वनु॑ दे॒वता॑ दे॒वता ऽनु॑ ।
46) अन्व॑ सृज्यता सृज्य॒तान् वन् व॑सृज्यत ।
47) अ॒सृ॒ज्य॒त॒ त्रि॒ष्टु-प्त्रि॒ष्टुब॑ सृज्यता सृज्यत त्रि॒ष्टुप् ।
48) त्रि॒ष्टु-प्छन्द॒ श्छन्द॑ स्त्रि॒ष्टु-प्त्रि॒ष्टु-प्छन्दः॑ ।
49) छन्दो॑ बृ॒ह-द्बृ॒हच् छन्द॒ श्छन्दो॑ बृ॒हत् ।
50) बृ॒ह-थ्साम॒ साम॑ बृ॒ह-द्बृ॒ह-थ्साम॑ ।
॥ 4 ॥ (50/56)

1) साम॑ राज॒न्यो॑ राज॒न्य॑-स्साम॒ साम॑ राज॒न्यः॑ ।
2) रा॒ज॒न्यो॑ मनु॒ष्या॑णा-म्मनु॒ष्या॑णाग्ं राज॒न्यो॑ राज॒न्यो॑ मनु॒ष्या॑णाम् ।
3) म॒नु॒ष्या॑णा॒ मवि॒ रवि॑-र्मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒ मविः॑ ।
4) अविः॑ पशू॒ना-म्प॑शू॒ना मवि॒ रविः॑ पशू॒नाम् ।
5) प॒शू॒ना-न्तस्मा॒-त्तस्मा᳚-त्पशू॒ना-म्प॑शू॒ना-न्तस्मा᳚त् ।
6) तस्मा॒-त्ते ते तस्मा॒-त्तस्मा॒-त्ते ।
7) ते वी॒र्या॑वन्तो वी॒र्या॑वन्त॒ स्ते ते वी॒र्या॑वन्तः ।
8) वी॒र्या॑वन्तो वी॒र्या᳚-द्वी॒र्या᳚-द्वी॒र्या॑वन्तो वी॒र्या॑वन्तो वी॒र्या᳚त् ।
8) वी॒र्या॑वन्त॒ इति॑ वी॒र्य॑ - व॒न्तः॒ ।
9) वी॒र्या᳚द्धि हि वी॒र्या᳚-द्वी॒र्या᳚द्धि ।
10) ह्यसृ॑ज्य॒न्ता सृ॑ज्यन्त॒ हि ह्यसृ॑ज्यन्त ।
11) असृ॑ज्यन्त मद्ध्य॒तो म॑द्ध्य॒तो ऽसृ॑ज्य॒न्ता सृ॑ज्यन्त मद्ध्य॒तः ।
12) म॒द्ध्य॒त-स्स॑प्तद॒शग्ं स॑प्तद॒श-म्म॑द्ध्य॒तो म॑द्ध्य॒त-स्स॑प्तद॒शम् ।
13) स॒प्त॒द॒श-न्नि-र्णि-स्स॑प्तद॒शग्ं स॑प्तद॒श-न्निः ।
13) स॒प्त॒द॒शमिति॑ सप्त - द॒शम् ।
14) निर॑मिमीता मिमीत॒ नि-र्णिर॑मिमीत ।
15) अ॒मि॒मी॒त॒ त-न्त म॑मिमीता मिमीत॒ तम् ।
16) तं-विँश्वे॒ विश्वे॒ त-न्तं-विँश्वे᳚ ।
17) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
18) दे॒वा दे॒वता॑ दे॒वता॑ दे॒वा दे॒वा दे॒वताः᳚ ।
19) दे॒वता॒ अन्वनु॑ दे॒वता॑ दे॒वता॒ अनु॑ ।
20) अन्व॑ सृज्यन्ता सृज्य॒न्तान् वन् व॑सृज्यन्त ।
21) अ॒सृ॒ज्य॒न्त॒ जग॑ती॒ जग॑ त्यसृज्यन्ता सृज्यन्त॒ जग॑ती ।
22) जग॑ती॒ छन्द॒ श्छन्दो॒ जग॑ती॒ जग॑ती॒ छन्दः॑ ।
23) छन्दो॑ वैरू॒पं-वैँ॑रू॒प-ञ्छन्द॒ श्छन्दो॑ वैरू॒पम् ।
24) वै॒रू॒पग्ं साम॒ साम॑ वैरू॒पं-वैँ॑रू॒पग्ं साम॑ ।
25) साम॒ वैश्यो॒ वैश्य॒-स्साम॒ साम॒ वैश्यः॑ ।
26) वैश्यो॑ मनु॒ष्या॑णा-म्मनु॒ष्या॑णां॒-वैँश्यो॒ वैश्यो॑ मनु॒ष्या॑णाम् ।
27) म॒नु॒ष्या॑णा॒-ङ्गावो॒ गावो॑ मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒-ङ्गावः॑ ।
28) गावः॑ पशू॒ना-म्प॑शू॒ना-ङ्गावो॒ गावः॑ पशू॒नाम् ।
29) प॒शू॒ना-न्तस्मा॒-त्तस्मा᳚-त्पशू॒ना-म्प॑शू॒ना-न्तस्मा᳚त् ।
30) तस्मा॒-त्ते ते तस्मा॒-त्तस्मा॒-त्ते ।
31) त आ॒द्या॑ आ॒द्या᳚ स्ते त आ॒द्याः᳚ ।
32) आ॒द्या॑ अन्न॒धाना॑ दन्न॒धाना॑ दा॒द्या॑ आ॒द्या॑ अन्न॒धाना᳚त् ।
33) अ॒न्न॒धा ना॒द्धि ह्य॑न्न॒धाना॑ दन्न॒धा ना॒द्धि ।
33) अ॒न्न॒धाना॒दित्य॑न्न - धाना᳚त् ।
34) ह्यसृ॑ज्य॒न्ता सृ॑ज्यन्त॒ हि ह्यसृ॑ज्यन्त ।
35) असृ॑ज्यन्त॒ तस्मा॒-त्तस्मा॒ दसृ॑ज्य॒न्ता सृ॑ज्यन्त॒ तस्मा᳚त् ।
36) तस्मा॒-द्भूयाग्ं॑सो॒ भूयाग्ं॑स॒ स्तस्मा॒-त्तस्मा॒-द्भूयाग्ं॑सः ।
37) भूयाग्ं॑सो॒ ऽन्येभ्यो॒ ऽन्येभ्यो॒ भूयाग्ं॑सो॒ भूयाग्ं॑सो॒ ऽन्येभ्यः॑ ।
38) अ॒न्येभ्यो॒ भूयि॑ष्ठा॒ भूयि॑ष्ठा अ॒न्येभ्यो॒ ऽन्येभ्यो॒ भूयि॑ष्ठाः ।
39) भूयि॑ष्ठा॒ हि हि भूयि॑ष्ठा॒ भूयि॑ष्ठा॒ हि ।
40) हि दे॒वता॑ दे॒वता॒ हि हि दे॒वताः᳚ ।
41) दे॒वता॒ अन्वनु॑ दे॒वता॑ दे॒वता॒ अनु॑ ।
42) अन्व सृ॑ज्य॒न्ता सृ॑ज्य॒न्तान् वन् वसृ॑ज्यन्त ।
43) असृ॑ज्यन्त प॒त्तः प॒त्तो ऽसृ॑ज्य॒न्ता सृ॑ज्यन्त प॒त्तः ।
44) प॒त्त ए॑कवि॒ग्ं॒श मे॑कवि॒ग्ं॒श-म्प॒त्तः प॒त्त ए॑कवि॒ग्ं॒शम् ।
45) ए॒क॒वि॒ग्ं॒श-न्नि-र्णिरे॑कवि॒ग्ं॒श मे॑कवि॒ग्ं॒श-न्निः ।
45) ए॒क॒वि॒ग्ं॒शमित्ये॑क - वि॒ग्ं॒शम् ।
46) निर॑मिमीता मिमीत॒ नि-र्णिर॑मिमीत ।
47) अ॒मि॒मी॒त॒ त-न्त म॑मिमीता मिमीत॒ तम् ।
48) त म॑नु॒ष्टु ब॑नु॒ष्टु-प्त-न्त म॑नु॒ष्टुप् ।
49) अ॒नु॒ष्टु-प्छन्द॒ श्छन्दो॑ ऽनु॒ष्टु ब॑नु॒ष्टु-प्छन्दः॑ ।
49) अ॒नु॒ष्टुबित्य॑नु - स्तुप् ।
50) छन्दो ऽन्वनु॒ च्छन्द॒ श्छन्दो ऽनु॑ ।
॥ 5 ॥ (50/55)

1) अन्व॑ सृज्यता सृज्य॒तान् वन् व॑सृज्यत ।
2) अ॒सृ॒ज्य॒त॒ वै॒रा॒जं-वैँ॑रा॒ज म॑सृज्यता सृज्यत वैरा॒जम् ।
3) वै॒रा॒जग्ं साम॒ साम॑ वैरा॒जं-वैँ॑रा॒जग्ं साम॑ ।
4) साम॑ शू॒द्र-श्शू॒द्र-स्साम॒ साम॑ शू॒द्रः ।
5) शू॒द्रो म॑नु॒ष्या॑णा-म्मनु॒ष्या॑णाग्ं शू॒द्र-श्शू॒द्रो म॑नु॒ष्या॑णाम् ।
6) म॒नु॒ष्या॑णा॒ मश्वो ऽश्वो॑ मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒ मश्वः॑ ।
7) अश्वः॑ पशू॒ना-म्प॑शू॒ना मश्वो ऽश्वः॑ पशू॒नाम् ।
8) प॒शू॒ना-न्तस्मा॒-त्तस्मा᳚-त्पशू॒ना-म्प॑शू॒ना-न्तस्मा᳚त् ।
9) तस्मा॒-त्तौ तौ तस्मा॒-त्तस्मा॒-त्तौ ।
10) तौ भू॑तसङ्क्रा॒मिणौ॑ भूतसङ्क्रा॒मिणौ॒ तौ तौ भू॑तसङ्क्रा॒मिणौ᳚ ।
11) भू॒त॒स॒ङ्क्रा॒मिणा॒ वश्वो ऽश्वो॑ भूतसङ्क्रा॒मिणौ॑ भूतसङ्क्रा॒मिणा॒ वश्वः॑ ।
11) भू॒त॒स॒ङ्क्रा॒मिणा॒विति॑ भूत - स॒ङ्क्रा॒मिणौ᳚ ।
12) अश्व॑ श्च॒ चाश्वो ऽश्व॑ श्च ।
13) च॒ शू॒द्र-श्शू॒द्र श्च॑ च शू॒द्रः ।
14) शू॒द्र श्च॑ च शू॒द्र-श्शू॒द्र श्च॑ ।
15) च॒ तस्मा॒-त्तस्मा᳚च् च च॒ तस्मा᳚त् ।
16) तस्मा᳚च् छू॒द्र-श्शू॒द्र स्तस्मा॒-त्तस्मा᳚च् छू॒द्रः ।
17) शू॒द्रो य॒ज्ञे य॒ज्ञे शू॒द्र-श्शू॒द्रो य॒ज्ञे ।
18) य॒ज्ञे ऽन॑वक्लृ॒प्तो ऽन॑वक्लृप्तो य॒ज्ञे य॒ज्ञे ऽन॑वक्लृप्तः ।
19) अन॑वक्लृप्तो॒ न नान॑वक्लृ॒प्तो ऽन॑वक्लृप्तो॒ न ।
19) अन॑वक्लृप्त॒ इत्यन॑व - क्लृ॒प्तः॒ ।
20) न हि हि न न हि ।
21) हि दे॒वता॑ दे॒वता॒ हि हि दे॒वताः᳚ ।
22) दे॒वता॒ अन्वनु॑ दे॒वता॑ दे॒वता॒ अनु॑ ।
23) अन्व सृ॑ज्य॒ता सृ॑ज्य॒तान् वन् वसृ॑ज्यत ।
24) असृ॑ज्यत॒ तस्मा॒-त्तस्मा॒ दसृ॑ज्य॒ता सृ॑ज्यत॒ तस्मा᳚त् ।
25) तस्मा॒-त्पादौ॒ पादौ॒ तस्मा॒-त्तस्मा॒-त्पादौ᳚ ।
26) पादा॒ वुपोप॒ पादौ॒ पादा॒ वुप॑ ।
27) उप॑ जीवतो जीवत॒ उपोप॑ जीवतः ।
28) जी॒व॒तः॒ प॒त्तः प॒त्तो जी॑वतो जीवतः प॒त्तः ।
29) प॒त्तो हि हि प॒त्तः प॒त्तो हि ।
30) ह्यसृ॑ज्येता॒ मसृ॑ज्येता॒ग्ं॒ हि ह्यसृ॑ज्येताम् ।
31) असृ॑ज्येता-म्प्रा॒णाः प्रा॒णा असृ॑ज्येता॒ मसृ॑ज्येता-म्प्रा॒णाः ।
32) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै ।
32) प्रा॒णा इति॑ प्र - अ॒नाः ।
33) वै त्रि॒वृ-त्त्रि॒वृ-द्वै वै त्रि॒वृत् ।
34) त्रि॒वृ द॑र्धमा॒सा अ॑र्धमा॒सा स्त्रि॒वृ-त्त्रि॒वृ द॑र्धमा॒साः ।
34) त्रि॒वृदिति॑ त्रि - वृत् ।
35) अ॒र्ध॒मा॒साः प॑ञ्चद॒शः प॑ञ्चद॒शो᳚ ऽर्धमा॒सा अ॑र्धमा॒साः प॑ञ्चद॒शः ।
35) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः ।
36) प॒ञ्च॒द॒शः प्र॒जाप॑तिः प्र॒जाप॑तिः पञ्चद॒शः प॑ञ्चद॒शः प्र॒जाप॑तिः ।
36) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
37) प्र॒जाप॑ति-स्सप्तद॒श-स्स॑प्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ति-स्सप्तद॒शः ।
37) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
38) स॒प्त॒द॒श स्त्रय॒ स्त्रय॑-स्सप्तद॒श-स्स॑प्तद॒श स्त्रयः॑ ।
38) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
39) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
40) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
41) लो॒का अ॒सा व॒सौ लो॒का लो॒का अ॒सौ ।
42) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
43) आ॒दि॒त्य ए॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒श आ॑दि॒त्य आ॑दि॒त्य ए॑कवि॒ग्ं॒शः ।
44) ए॒क॒वि॒ग्ं॒श ए॒तस्मि॑-न्ने॒तस्मि॑-न्नेकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श ए॒तस्मिन्न्॑ ।
44) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः ।
45) ए॒तस्मि॒न्॒. वै वा ए॒तस्मि॑-न्ने॒तस्मि॒न्॒. वै ।
46) वा ए॒त ए॒ते वै वा ए॒ते ।
47) ए॒ते श्रि॒ता-श्श्रि॒ता ए॒त ए॒ते श्रि॒ताः ।
48) श्रि॒ता ए॒तस्मि॑-न्ने॒तस्मि॑-ञ्छ्रि॒ता-श्श्रि॒ता ए॒तस्मिन्न्॑ ।
49) ए॒तस्मि॒-न्प्रति॑ष्ठिताः॒ प्रति॑ष्ठिता ए॒तस्मि॑-न्ने॒तस्मि॒-न्प्रति॑ष्ठिताः ।
50) प्रति॑ष्ठिता॒ यो यः प्रति॑ष्ठिताः॒ प्रति॑ष्ठिता॒ यः ।
50) प्रति॑ष्ठिता॒ इति॒ प्रति॑ - स्थि॒ताः॒ ।
51) य ए॒व मे॒वं-योँ य ए॒वम् ।
52) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
53) वेदै॒ तस्मि॑-न्ने॒तस्मि॒न्॒. वेद॒ वेदै॒ तस्मिन्न्॑ ।
54) ए॒तस्मि॑-न्ने॒वै वैतस्मि॑-न्ने॒तस्मि॑-न्ने॒व ।
55) ए॒व श्र॑यते श्रयत ए॒वैव श्र॑यते ।
56) श्र॒य॒त॒ ए॒तस्मि॑-न्ने॒तस्मि॑-ञ्छ्रयते श्रयत ए॒तस्मिन्न्॑ ।
57) ए॒तस्मि॒-न्प्रति॒ प्रत्ये॒तस्मि॑-न्ने॒तस्मि॒-न्प्रति॑ ।
58) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
59) ति॒ष्ठ॒तीति॑ तिष्ठति ।
॥ 6 ॥ (59/69)
॥ अ. 1 ॥

1) प्रा॒त॒स्स॒व॒ने वै वै प्रा॑तस्सव॒ने प्रा॑तस्सव॒ने वै ।
1) प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने ।
2) वै गा॑य॒त्रेण॑ गाय॒त्रेण॒ वै वै गा॑य॒त्रेण॑ ।
3) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा ।
4) छन्द॑सा त्रि॒वृते᳚ त्रि॒वृते॒ छन्द॑सा॒ छन्द॑सा त्रि॒वृते᳚ ।
5) त्रि॒वृते॒ स्तोमा॑य॒ स्तोमा॑य त्रि॒वृते᳚ त्रि॒वृते॒ स्तोमा॑य ।
5) त्रि॒वृत॒ इति॑ त्रि - वृते᳚ ।
6) स्तोमा॑य॒ ज्योति॒-र्ज्योति॒-स्स्तोमा॑य॒ स्तोमा॑य॒ ज्योतिः॑ ।
7) ज्योति॒-र्दध॒-द्दध॒ज् ज्योति॒-र्ज्योति॒-र्दध॑त् ।
8) दध॑ देत्येति॒ दध॒-द्दध॑ देति ।
9) ए॒ति॒ त्रि॒वृता᳚ त्रि॒वृतै᳚ त्येति त्रि॒वृता᳚ ।
10) त्रि॒वृता᳚ ब्रह्मवर्च॒सेन॑ ब्रह्मवर्च॒सेन॑ त्रि॒वृता᳚ त्रि॒वृता᳚ ब्रह्मवर्च॒सेन॑ ।
10) त्रि॒वृतेति॑ त्रि - वृता᳚ ।
11) ब्र॒ह्म॒व॒र्च॒सेन॑ पञ्चद॒शाय॑ पञ्चद॒शाय॑ ब्रह्मवर्च॒सेन॑ ब्रह्मवर्च॒सेन॑ पञ्चद॒शाय॑ ।
11) ब्र॒ह्म॒व॒र्च॒सेनेति॑ ब्रह्म - व॒र्च॒सेन॑ ।
12) प॒ञ्च॒द॒शाय॒ ज्योति॒-र्ज्योतिः॑ पञ्चद॒शाय॑ पञ्चद॒शाय॒ ज्योतिः॑ ।
12) प॒ञ्च॒द॒शायेति॑ पञ्च - द॒शाय॑ ।
13) ज्योति॒-र्दध॒-द्दध॒ज् ज्योति॒-र्ज्योति॒-र्दध॑त् ।
14) दध॑ देत्येति॒ दध॒-द्दध॑ देति ।
15) ए॒ति॒ प॒ञ्च॒द॒शेन॑ पञ्चद॒शेनै᳚ त्येति पञ्चद॒शेन॑ ।
16) प॒ञ्च॒द॒शे नौज॒ सौज॑सा पञ्चद॒शेन॑ पञ्चद॒शे नौज॑सा ।
16) प॒ञ्च॒द॒शेनेति॑ पञ्च - द॒शेन॑ ।
17) ओज॑सा वी॒र्ये॑ण वी॒र्ये॑ णौज॒ सौज॑सा वी॒र्ये॑ण ।
18) वी॒र्ये॑ण सप्तद॒शाय॑ सप्तद॒शाय॑ वी॒र्ये॑ण वी॒र्ये॑ण सप्तद॒शाय॑ ।
19) स॒प्त॒द॒शाय॒ ज्योति॒-र्ज्योति॑-स्सप्तद॒शाय॑ सप्तद॒शाय॒ ज्योतिः॑ ।
19) स॒प्त॒द॒शायेति॑ सप्त - द॒शाय॑ ।
20) ज्योति॒-र्दध॒-द्दध॒ज् ज्योति॒-र्ज्योति॒-र्दध॑त् ।
21) दध॑ देत्येति॒ दध॒-द्दध॑ देति ।
22) ए॒ति॒ स॒प्त॒द॒शेन॑ सप्तद॒शे नै᳚त्येति सप्तद॒शेन॑ ।
23) स॒प्त॒द॒शेन॑ प्राजाप॒त्येन॑ प्राजाप॒त्येन॑ सप्तद॒शेन॑ सप्तद॒शेन॑ प्राजाप॒त्येन॑ ।
23) स॒प्त॒द॒शेनेति॑ सप्त - द॒शेन॑ ।
24) प्रा॒जा॒प॒त्येन॑ प्र॒जन॑नेन प्र॒जन॑नेन प्राजाप॒त्येन॑ प्राजाप॒त्येन॑ प्र॒जन॑नेन ।
24) प्रा॒जा॒प॒त्येनेति॑ प्राजा - प॒त्येन॑ ।
25) प्र॒जन॑ने नैक॑वि॒ग्ं॒शा यै॑कवि॒ग्ं॒शाय॑ प्र॒जन॑नेन प्र॒जन॑ने नैक॑वि॒ग्ं॒शाय॑ ।
25) प्र॒जन॑ने॒नेति॑ प्र - जन॑नेन ।
26) ए॒क॒वि॒ग्ं॒शाय॒ ज्योति॒-र्ज्योति॑रेकवि॒ग्ं॒शा यै॑कवि॒ग्ं॒शाय॒ ज्योतिः॑ ।
26) ए॒क॒वि॒ग्ं॒शायेत्ये॑क - वि॒ग्ं॒शाय॑ ।
27) ज्योति॒-र्दध॒-द्दध॒ज् ज्योति॒-र्ज्योति॒-र्दध॑त् ।
28) दध॑ देत्येति॒ दध॒-द्दध॑ देति ।
29) ए॒ति॒ स्तोम॒-स्स्तोम॑ एत्येति॒ स्तोमः॑ ।
30) स्तोम॑ ए॒वैव स्तोम॒-स्स्तोम॑ ए॒व ।
31) ए॒व त-त्तदे॒ वैव तत् ।
32) त-थ्स्तोमा॑य॒ स्तोमा॑य॒ त-त्त-थ्स्तोमा॑य ।
33) स्तोमा॑य॒ ज्योति॒-र्ज्योति॒-स्स्तोमा॑य॒ स्तोमा॑य॒ ज्योतिः॑ ।
34) ज्योति॒-र्दध॒-द्दध॒ज् ज्योति॒-र्ज्योति॒-र्दध॑त् ।
35) दध॑ देत्येति॒ दध॒-द्दध॑ देति ।
36) ए॒त्यथो॒ अथो॑ एत्ये॒ त्यथो᳚ ।
37) अथो॒ स्तोमे॒ स्तोमे ऽथो॒ अथो॒ स्तोमे᳚ ।
37) अथो॒ इत्यथो᳚ ।
38) स्तोम॑ ए॒वैव स्तोमे॒ स्तोम॑ ए॒व ।
39) ए॒व स्तोम॒ग्ग्॒ स्तोम॑ मे॒वैव स्तोम᳚म् ।
40) स्तोम॑ म॒भ्य॑भि स्तोम॒ग्ग्॒ स्तोम॑ म॒भि ।
41) अ॒भि प्र प्राभ्य॑भि प्र ।
42) प्र ण॑यति नयति॒ प्र प्र ण॑यति ।
43) न॒य॒ति॒ याव॑न्तो॒ याव॑न्तो नयति नयति॒ याव॑न्तः ।
44) याव॑न्तो॒ वै वै याव॑न्तो॒ याव॑न्तो॒ वै ।
45) वै स्तोमा॒-स्स्तोमा॒ वै वै स्तोमाः᳚ ।
46) स्तोमा॒ स्ताव॑न्त॒ स्ताव॑न्त॒-स्स्तोमा॒-स्स्तोमा॒ स्ताव॑न्तः ।
47) ताव॑न्तः॒ कामाः॒ कामा॒ स्ताव॑न्त॒ स्ताव॑न्तः॒ कामाः᳚ ।
48) कामा॒ स्ताव॑न्त॒ स्ताव॑न्तः॒ कामाः॒ कामा॒ स्ताव॑न्तः ।
49) ताव॑न्तो लो॒का लो॒का स्ताव॑न्त॒ स्ताव॑न्तो लो॒काः ।
50) लो॒का स्ताव॑न्ति॒ ताव॑न्ति लो॒का लो॒का स्ताव॑न्ति ।
51) ताव॑न्ति॒ ज्योतीग्ं॑षि॒ ज्योतीग्ं॑षि॒ ताव॑न्ति॒ ताव॑न्ति॒ ज्योतीग्ं॑षि ।
52) ज्योतीग्॑ ष्ये॒ताव॑त ए॒ताव॑तो॒ ज्योतीग्ं॑षि॒ ज्योतीग्॑ ष्ये॒ताव॑तः ।
53) ए॒ताव॑त ए॒वै वैताव॑त ए॒ताव॑त ए॒व ।
54) ए॒व स्तोमा॒-न्थ्स्तोमा॑ ने॒वैव स्तोमान्॑ ।
55) स्तोमा॑ ने॒ताव॑त ए॒ताव॑त॒-स्स्तोमा॒-न्थ्स्तोमा॑ ने॒ताव॑तः ।
56) ए॒ताव॑तः॒ कामा॒न् कामा॑ ने॒ताव॑त ए॒ताव॑तः॒ कामान्॑ ।
57) कामा॑ ने॒ताव॑त ए॒ताव॑तः॒ कामा॒न् कामा॑ ने॒ताव॑तः ।
58) ए॒ताव॑तो लो॒कान् ँलो॒का ने॒ताव॑त ए॒ताव॑तो लो॒कान् ।
59) लो॒का ने॒ताव॑ न्त्ये॒ताव॑न्ति लो॒कान् ँलो॒का ने॒ताव॑न्ति ।
60) ए॒ताव॑न्ति॒ ज्योतीग्ं॑षि॒ ज्योतीग्॑ ष्ये॒ताव॑ न्त्ये॒ताव॑न्ति॒ ज्योतीग्ं॑षि ।
61) ज्योती॒ग्॒ ष्यवाव॒ ज्योतीग्ं॑षि॒ ज्योती॒ग्॒ष्यव॑ ।
62) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
63) रु॒न्ध॒ इति॑ रुन्धे ।
॥ 7 ॥ (63/75)
॥ अ. 2 ॥

1) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
1) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
2) व॒द॒न्ति॒ स स व॑दन्ति वदन्ति॒ सः ।
3) स तु तु स स तु ।
4) त्वै वै तु त्वै ।
5) वै य॑जेत यजेत॒ वै वै य॑जेत ।
6) य॒जे॒त॒ यो यो य॑जेत यजेत॒ यः ।
7) यो᳚ ऽग्निष्टो॒मेना᳚ ग्निष्टो॒मेन॒ यो यो᳚ ऽग्निष्टो॒मेन॑ ।
8) अ॒ग्नि॒ष्टो॒मेन॒ यज॑मानो॒ यज॑मानो ऽग्निष्टो॒मेना᳚ ग्निष्टो॒मेन॒ यज॑मानः ।
8) अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि - स्तो॒मेन॑ ।
9) यज॑मा॒नो ऽथाथ॒ यज॑मानो॒ यज॑मा॒नो ऽथ॑ ।
10) अथ॒ सर्व॑स्तोमेन॒ सर्व॑स्तोमे॒ना थाथ॒ सर्व॑स्तोमेन ।
11) सर्व॑स्तोमेन॒ यजे॑त॒ यजे॑त॒ सर्व॑स्तोमेन॒ सर्व॑स्तोमेन॒ यजे॑त ।
11) सर्व॑स्तोमे॒नेति॒ सर्व॑ - स्तो॒मे॒न॒ ।
12) यजे॒तेतीति॒ यजे॑त॒ यजे॒तेति॑ ।
13) इति॒ यस्य॒ यस्येतीति॒ यस्य॑ ।
14) यस्य॑ त्रि॒वृत॑-न्त्रि॒वृतं॒-यँस्य॒ यस्य॑ त्रि॒वृत᳚म् ।
15) त्रि॒वृत॑ मन्त॒र्य न्त्य॑न्त॒र्यन्ति॑ त्रि॒वृत॑-न्त्रि॒वृत॑ मन्त॒र्यन्ति॑ ।
15) त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् ।
16) अ॒न्त॒र्यन्ति॑ प्रा॒णा-न्प्रा॒णा न॑न्त॒र्य न्त्य॑न्त॒र्यन्ति॑ प्रा॒णान् ।
16) अ॒न्त॒र्यन्तीत्य॑न्तः - यन्ति॑ ।
17) प्रा॒णाग्​ स्तस्य॒ तस्य॑ प्रा॒णा-न्प्रा॒णाग्​ स्तस्य॑ ।
17) प्रा॒णानिति॑ प्र - अ॒नान् ।
18) तस्या॒न्त र॒न्त स्तस्य॒ तस्या॒न्तः ।
19) अ॒न्त-र्य॑न्ति यन्त्य॒न्त र॒न्त-र्य॑न्ति ।
20) य॒न्ति॒ प्रा॒णेषु॑ प्रा॒णेषु॑ यन्ति यन्ति प्रा॒णेषु॑ ।
21) प्रा॒णेषु॑ मे मे प्रा॒णेषु॑ प्रा॒णेषु॑ मे ।
21) प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ ।
22) मे ऽप्यपि॑ मे॒ मे ऽपि॑ ।
23) अप्य॑स दस॒ दप्य प्य॑सत् ।
24) अ॒स॒ दिती त्य॑स दस॒ दिति॑ ।
25) इति॒ खलु॒ खल्वितीति॒ खलु॑ ।
26) खलु॒ वै वै खलु॒ खलु॒ वै ।
27) वै य॒ज्ञेन॑ य॒ज्ञेन॒ वै वै य॒ज्ञेन॑ ।
28) य॒ज्ञेन॒ यज॑मानो॒ यज॑मानो य॒ज्ञेन॑ य॒ज्ञेन॒ यज॑मानः ।
29) यज॑मानो यजते यजते॒ यज॑मानो॒ यज॑मानो यजते ।
30) य॒ज॒ते॒ यस्य॒ यस्य॑ यजते यजते॒ यस्य॑ ।
31) यस्य॑ पञ्चद॒श-म्प॑ञ्चद॒शं-यँस्य॒ यस्य॑ पञ्चद॒शम् ।
32) प॒ञ्च॒द॒श म॑न्त॒र्य न्त्य॑न्त॒र्यन्ति॑ पञ्चद॒श-म्प॑ञ्चद॒श म॑न्त॒र्यन्ति॑ ।
32) प॒ञ्च॒द॒शमिति॑ पञ्च - द॒शम् ।
33) अ॒न्त॒र्यन्ति॑ वी॒र्यं॑-वीँ॒र्य॑ मन्त॒र्य न्त्य॑न्त॒र्यन्ति॑ वी॒र्य᳚म् ।
33) अ॒न्त॒र्यन्तीत्य॑न्तः - यन्ति॑ ।
34) वी॒र्य॑-न्तस्य॒ तस्य॑ वी॒र्यं॑-वीँ॒र्य॑-न्तस्य॑ ।
35) तस्या॒न्त र॒न्त स्तस्य॒ तस्या॒न्तः ।
36) अ॒न्त-र्य॑न्ति यन्त्य॒न्त र॒न्त-र्य॑न्ति ।
37) य॒न्ति॒ वी॒र्ये॑ वी॒र्ये॑ यन्ति यन्ति वी॒र्ये᳚ ।
38) वी॒र्ये॑ मे मे वी॒र्ये॑ वी॒र्ये॑ मे ।
39) मे ऽप्यपि॑ मे॒ मे ऽपि॑ ।
40) अप्य॑स दस॒ दप्य प्य॑सत् ।
41) अ॒स॒ दिती त्य॑स दस॒ दिति॑ ।
42) इति॒ खलु॒ खल्वितीति॒ खलु॑ ।
43) खलु॒ वै वै खलु॒ खलु॒ वै ।
44) वै य॒ज्ञेन॑ य॒ज्ञेन॒ वै वै य॒ज्ञेन॑ ।
45) य॒ज्ञेन॒ यज॑मानो॒ यज॑मानो य॒ज्ञेन॑ य॒ज्ञेन॒ यज॑मानः ।
46) यज॑मानो यजते यजते॒ यज॑मानो॒ यज॑मानो यजते ।
47) य॒ज॒ते॒ यस्य॒ यस्य॑ यजते यजते॒ यस्य॑ ।
48) यस्य॑ सप्तद॒शग्ं स॑प्तद॒शं-यँस्य॒ यस्य॑ सप्तद॒शम् ।
49) स॒प्त॒द॒श म॑न्त॒र्य न्त्य॑न्त॒र्यन्ति॑ सप्तद॒शग्ं स॑प्तद॒श म॑न्त॒र्यन्ति॑ ।
49) स॒प्त॒द॒शमिति॑ सप्त - द॒शम् ।
50) अ॒न्त॒र्यन्ति॑ प्र॒जा-म्प्र॒जा म॑न्त॒र्य न्त्य॑न्त॒र्यन्ति॑ प्र॒जाम् ।
50) अ॒न्त॒र्यन्तीत्य॑न्तः - यन्ति॑ ।
॥ 8 ॥ (50/61)

1) प्र॒जा-न्तस्य॒ तस्य॑ प्र॒जा-म्प्र॒जा-न्तस्य॑ ।
1) प्र॒जामिति॑ प्र - जाम् ।
2) तस्या॒न्त र॒न्त स्तस्य॒ तस्या॒न्तः ।
3) अ॒न्त-र्य॑न्ति यन्त्य॒न्त र॒न्त-र्य॑न्ति ।
4) य॒न्ति॒ प्र॒जाया᳚-म्प्र॒जायां᳚-यँन्ति यन्ति प्र॒जाया᳚म् ।
5) प्र॒जाया᳚-म्मे मे प्र॒जाया᳚-म्प्र॒जाया᳚-म्मे ।
5) प्र॒जाया॒मिति॑ प्र - जाया᳚म् ।
6) मे ऽप्यपि॑ मे॒ मे ऽपि॑ ।
7) अप्य॑स दस॒ दप्य प्य॑सत् ।
8) अ॒स॒ दिती त्य॑स दस॒ दिति॑ ।
9) इति॒ खलु॒ खल्वितीति॒ खलु॑ ।
10) खलु॒ वै वै खलु॒ खलु॒ वै ।
11) वै य॒ज्ञेन॑ य॒ज्ञेन॒ वै वै य॒ज्ञेन॑ ।
12) य॒ज्ञेन॒ यज॑मानो॒ यज॑मानो य॒ज्ञेन॑ य॒ज्ञेन॒ यज॑मानः ।
13) यज॑मानो यजते यजते॒ यज॑मानो॒ यज॑मानो यजते ।
14) य॒ज॒ते॒ यस्य॒ यस्य॑ यजते यजते॒ यस्य॑ ।
15) यस्यै॑कवि॒ग्ं॒श मे॑कवि॒ग्ं॒शं-यँस्य॒ यस्यै॑कवि॒ग्ं॒शम् ।
16) ए॒क॒वि॒ग्ं॒श म॑न्त॒र्य न्त्य॑न्त॒र्य न्त्ये॑कवि॒ग्ं॒श मे॑कवि॒ग्ं॒श म॑न्त॒र्यन्ति॑ ।
16) ए॒क॒वि॒ग्ं॒शमित्ये॑क - वि॒ग्ं॒शम् ।
17) अ॒न्त॒र्यन्ति॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा म॑न्त॒र्य न्त्य॑न्त॒र्यन्ति॑ प्रति॒ष्ठाम् ।
17) अ॒न्त॒र्यन्तीत्य॑न्तः - यन्ति॑ ।
18) प्र॒ति॒ष्ठा-न्तस्य॒ तस्य॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-न्तस्य॑ ।
18) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
19) तस्या॒न्त र॒न्त स्तस्य॒ तस्या॒न्तः ।
20) अ॒न्त-र्य॑न्ति यन्त्य॒न्त र॒न्त-र्य॑न्ति ।
21) य॒न्ति॒ प्र॒ति॒ष्ठाया᳚-म्प्रति॒ष्ठायां᳚-यँन्ति यन्ति प्रति॒ष्ठाया᳚म् ।
22) प्र॒ति॒ष्ठाया᳚-म्मे मे प्रति॒ष्ठाया᳚-म्प्रति॒ष्ठाया᳚-म्मे ।
22) प्र॒ति॒ष्ठाया॒मिति॑ प्रति - स्थाया᳚म् ।
23) मे ऽप्यपि॑ मे॒ मे ऽपि॑ ।
24) अप्य॑स दस॒ दप्य प्य॑सत् ।
25) अ॒स॒ दिती त्य॑स दस॒ दिति॑ ।
26) इति॒ खलु॒ खल्वितीति॒ खलु॑ ।
27) खलु॒ वै वै खलु॒ खलु॒ वै ।
28) वै य॒ज्ञेन॑ य॒ज्ञेन॒ वै वै य॒ज्ञेन॑ ।
29) य॒ज्ञेन॒ यज॑मानो॒ यज॑मानो य॒ज्ञेन॑ य॒ज्ञेन॒ यज॑मानः ।
30) यज॑मानो यजते यजते॒ यज॑मानो॒ यज॑मानो यजते ।
31) य॒ज॒ते॒ यस्य॒ यस्य॑ यजते यजते॒ यस्य॑ ।
32) यस्य॑ त्रिण॒व-न्त्रि॑ण॒वं-यँस्य॒ यस्य॑ त्रिण॒वम् ।
33) त्रि॒ण॒व म॑न्त॒र्य न्त्य॑न्त॒र्यन्ति॑ त्रिण॒व-न्त्रि॑ण॒व म॑न्त॒र्यन्ति॑ ।
33) त्रि॒ण॒वमिति॑ त्रि - न॒वम् ।
34) अ॒न्त॒र्य न्त्यृ॒तू नृ॒तू न॑न्त॒र्य न्त्य॑न्त॒र्य न्त्यृ॒तून् ।
34) अ॒न्त॒र्यन्तीत्य॑न्तः - यन्ति॑ ।
35) ऋ॒तूग्​ श्च॑ च॒ र्​तू नृ॒तूग्​ श्च॑ ।
36) च॒ तस्य॒ तस्य॑ च च॒ तस्य॑ ।
37) तस्य॑ नक्ष॒त्रिया᳚-न्नक्ष॒त्रिया॒-न्तस्य॒ तस्य॑ नक्ष॒त्रिया᳚म् ।
38) न॒क्ष॒त्रिया᳚-ञ्च च नक्ष॒त्रिया᳚-न्नक्ष॒त्रिया᳚-ञ्च ।
39) च॒ वि॒राजं॑-विँ॒राज॑-ञ्च च वि॒राज᳚म् ।
40) वि॒राज॑ म॒न्त र॒न्त-र्वि॒राजं॑-विँ॒राज॑ म॒न्तः ।
40) वि॒राज॒मिति॑ वि - राज᳚म् ।
41) अ॒न्त-र्य॑न्ति यन्त्य॒न्त र॒न्त-र्य॑न्ति ।
42) य॒न्त्यृ॒तुष् वृ॒तुषु॑ यन्ति यन्त्यृ॒तुषु॑ ।
43) ऋ॒तुषु॑ मे म ऋ॒तुष् वृ॒तुषु॑ मे ।
44) मे ऽप्यपि॑ मे॒ मे ऽपि॑ ।
45) अप्य॑स दस॒ दप्य प्य॑सत् ।
46) अ॒स॒-न्न॒क्ष॒त्रिया॑या-न्नक्ष॒त्रिया॑या मसदस-न्नक्ष॒त्रिया॑याम् ।
47) न॒क्ष॒त्रिया॑या-ञ्च च नक्ष॒त्रिया॑या-न्नक्ष॒त्रिया॑या-ञ्च ।
48) च॒ वि॒राजि॑ वि॒राजि॑ च च वि॒राजि॑ ।
49) वि॒राजीतीति॑ वि॒राजि॑ वि॒राजीति॑ ।
49) वि॒राजीति॑ वि - राजि॑ ।
50) इति॒ खलु॒ खल्वितीति॒ खलु॑ ।
॥ 9 ॥ (50/60)

1) खलु॒ वै वै खलु॒ खलु॒ वै ।
2) वै य॒ज्ञेन॑ य॒ज्ञेन॒ वै वै य॒ज्ञेन॑ ।
3) य॒ज्ञेन॒ यज॑मानो॒ यज॑मानो य॒ज्ञेन॑ य॒ज्ञेन॒ यज॑मानः ।
4) यज॑मानो यजते यजते॒ यज॑मानो॒ यज॑मानो यजते ।
5) य॒ज॒ते॒ यस्य॒ यस्य॑ यजते यजते॒ यस्य॑ ।
6) यस्य॑ त्रयस्त्रि॒ग्ं॒श-न्त्र॑यस्त्रि॒ग्ं॒शं-यँस्य॒ यस्य॑ त्रयस्त्रि॒ग्ं॒शम् ।
7) त्र॒य॒स्त्रि॒ग्ं॒श म॑न्त॒र्य न्त्य॑न्त॒र्यन्ति॑ त्रयस्त्रि॒ग्ं॒श-न्त्र॑यस्त्रि॒ग्ं॒श म॑न्त॒र्यन्ति॑ ।
7) त्र॒य॒स्त्रि॒ग्ं॒शमिति॑ त्रयः - त्रि॒ग्ं॒शम् ।
8) अ॒न्त॒र्यन्ति॑ दे॒वता॑ दे॒वता॑ अन्त॒र्य न्त्य॑न्त॒र्यन्ति॑ दे॒वताः᳚ ।
8) अ॒न्त॒र्यन्तीत्य॑न्तः - यन्ति॑ ।
9) दे॒वता॒ स्तस्य॒ तस्य॑ दे॒वता॑ दे॒वता॒ स्तस्य॑ ।
10) तस्या॒न्त र॒न्त स्तस्य॒ तस्या॒न्तः ।
11) अ॒न्त-र्य॑न्ति यन्त्य॒न्त र॒न्त-र्य॑न्ति ।
12) य॒न्ति॒ दे॒वता॑सु दे॒वता॑सु यन्ति यन्ति दे॒वता॑सु ।
13) दे॒वता॑सु मे मे दे॒वता॑सु दे॒वता॑सु मे ।
14) मे ऽप्यपि॑ मे॒ मे ऽपि॑ ।
15) अप्य॑स दस॒ दप्य प्य॑सत् ।
16) अ॒स॒ दिती त्य॑स दस॒ दिति॑ ।
17) इति॒ खलु॒ खल्वितीति॒ खलु॑ ।
18) खलु॒ वै वै खलु॒ खलु॒ वै ।
19) वै य॒ज्ञेन॑ य॒ज्ञेन॒ वै वै य॒ज्ञेन॑ ।
20) य॒ज्ञेन॒ यज॑मानो॒ यज॑मानो य॒ज्ञेन॑ य॒ज्ञेन॒ यज॑मानः ।
21) यज॑मानो यजते यजते॒ यज॑मानो॒ यज॑मानो यजते ।
22) य॒ज॒ते॒ यो यो य॑जते यजते॒ यः ।
23) यो वै वै यो यो वै ।
24) वै स्तोमा॑ना॒ग्॒ स्तोमा॑नां॒-वैँ वै स्तोमा॑नाम् ।
25) स्तोमा॑ना मव॒म म॑व॒मग्ग्​ स्तोमा॑ना॒ग्॒ स्तोमा॑ना मव॒मम् ।
26) अ॒व॒म-म्प॑र॒मता᳚-म्पर॒मता॑ मव॒म म॑व॒म-म्प॑र॒मता᳚म् ।
27) प॒र॒मता॒-ङ्गच्छ॑न्त॒-ङ्गच्छ॑न्त-म्पर॒मता᳚-म्पर॒मता॒-ङ्गच्छ॑न्तम् ।
28) गच्छ॑न्तं॒-वेँद॒ वेद॒ गच्छ॑न्त॒-ङ्गच्छ॑न्तं॒-वेँद॑ ।
29) वेद॑ पर॒मता᳚-म्पर॒मतां॒-वेँद॒ वेद॑ पर॒मता᳚म् ।
30) प॒र॒मता॑ मे॒वैव प॑र॒मता᳚-म्पर॒मता॑ मे॒व ।
31) ए॒व ग॑च्छति गच्छ त्ये॒वैव ग॑च्छति ।
32) ग॒च्छ॒ति॒ त्रि॒वृ-त्त्रि॒वृ-द्ग॑च्छति गच्छति त्रि॒वृत् ।
33) त्रि॒वृ-द्वै वै त्रि॒वृ-त्त्रि॒वृ-द्वै ।
33) त्रि॒वृदिति॑ त्रि - वृत् ।
34) वै स्तोमा॑ना॒ग्॒ स्तोमा॑नां॒-वैँ वै स्तोमा॑नाम् ।
35) स्तोमा॑ना मव॒मो॑ ऽव॒म-स्स्तोमा॑ना॒ग्॒ स्तोमा॑ना मव॒मः ।
36) अ॒व॒म स्त्रि॒वृ-त्त्रि॒वृ द॑व॒मो॑ ऽव॒म स्त्रि॒वृत् ।
37) त्रि॒वृ-त्प॑र॒मः प॑र॒म स्त्रि॒वृ-त्त्रि॒वृ-त्प॑र॒मः ।
37) त्रि॒वृदिति॑ त्रि - वृत् ।
38) प॒र॒मो यो यः प॑र॒मः प॑र॒मो यः ।
39) य ए॒व मे॒वं-योँ य ए॒वम् ।
40) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
41) वेद॑ पर॒मता᳚-म्पर॒मतां॒-वेँद॒ वेद॑ पर॒मता᳚म् ।
42) प॒र॒मता॑ मे॒वैव प॑र॒मता᳚-म्पर॒मता॑ मे॒व ।
43) ए॒व ग॑च्छति गच्छ त्ये॒वैव ग॑च्छति ।
44) ग॒च्छ॒तीति॑ गच्छति ।
॥ 10 ॥ (44/48)
॥ अ. 3 ॥

1) अङ्गि॑रसो॒ वै वा अङ्गि॑र॒सो ऽङ्गि॑रसो॒ वै ।
2) वै स॒त्रग्ं स॒त्रं-वैँ वै स॒त्रम् ।
3) स॒त्र मा॑सता सत स॒त्रग्ं स॒त्र मा॑सत ।
4) आ॒स॒त॒ ते त आ॑सता सत॒ ते ।
5) ते सु॑व॒र्गग्ं सु॑व॒र्ग-न्ते ते सु॑व॒र्गम् ।
6) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
6) सु॒व॒र्गमिति॑ सुवः - गम् ।
7) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् ।
8) आ॒य॒-न्तेषा॒-न्तेषा॑ माय-न्नाय॒-न्तेषा᳚म् ।
9) तेषाग्ं॑ ह॒विष्मान्॑. ह॒विष्मा॒-न्तेषा॒-न्तेषाग्ं॑ ह॒विष्मान्॑ ।
10) ह॒विष्माग्॑श्च च ह॒विष्मान्॑. ह॒विष्माग्॑श्च ।
11) च॒ ह॒वि॒ष्कृ द्ध॑वि॒ष्कृच् च॑ च हवि॒ष्कृत् ।
12) ह॒वि॒ष्कृच् च॑ च हवि॒ष्कृ द्ध॑वि॒ष्कृच् च॑ ।
12) ह॒वि॒ष्कृदिति॑ हविः - कृत् ।
13) चा॒ही॒ये॒ता॒ म॒ही॒ये॒ता॒-ञ्च॒ चा॒ही॒ये॒ता॒म् ।
14) अ॒ही॒ये॒ता॒-न्तौ ता व॑हीयेता महीयेता॒-न्तौ ।
15) ता व॑कामयेता मकामयेता॒-न्तौ ता व॑कामयेताम् ।
16) अ॒का॒म॒ये॒ता॒ग्ं॒ सु॒व॒र्गग्ं सु॑व॒र्ग म॑कामयेता मकामयेताग्ं सुव॒र्गम् ।
17) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
17) सु॒व॒र्गमिति॑ सुवः - गम् ।
18) लो॒क मि॑या वेयाव लो॒कम् ँलो॒क मि॑याव ।
19) इ॒या॒वे तीती॑या वेया॒वेति॑ ।
20) इति॒ तौ ता वितीति॒ तौ ।
21) ता वे॒त मे॒त-न्तौ ता वे॒तम् ।
22) ए॒त-न्द्वि॑रा॒त्र-न्द्वि॑रा॒त्र मे॒त मे॒त-न्द्वि॑रा॒त्रम् ।
23) द्वि॒रा॒त्र म॑पश्यता मपश्यता-न्द्विरा॒त्र-न्द्वि॑रा॒त्र म॑पश्यताम् ।
23) द्वि॒रा॒त्रमिति॑ द्वि - रा॒त्रम् ।
24) अ॒प॒श्य॒ता॒-न्त-न्त म॑पश्यता मपश्यता॒-न्तम् ।
25) त मा त-न्त मा ।
26) आ ऽह॑रता महरता॒ मा ऽह॑रताम् ।
27) अ॒ह॒र॒ता॒-न्तेन॒ तेना॑ हरता महरता॒-न्तेन॑ ।
28) तेना॑ यजेता मयजेता॒-न्तेन॒ तेना॑ यजेताम् ।
29) अ॒य॒जे॒ता॒-न्तत॒ स्ततो॑ ऽयजेता मयजेता॒-न्ततः॑ ।
30) ततो॒ वै वै तत॒ स्ततो॒ वै ।
31) वै तौ तौ वै वै तौ ।
32) तौ सु॑व॒र्गग्ं सु॑व॒र्ग-न्तौ तौ सु॑व॒र्गम् ।
33) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
33) सु॒व॒र्गमिति॑ सुवः - गम् ।
34) लो॒क मै॑ता मैताम् ँलो॒कम् ँलो॒क मै॑ताम् ।
35) ऐ॒तां॒-योँ य ऐ॑ता मैतां॒-यः ँ।
36) य ए॒व मे॒वं-योँ य ए॒वम् ।
37) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
38) वि॒द्वा-न्द्वि॑रा॒त्रेण॑ द्विरा॒त्रेण॑ वि॒द्वान्. वि॒द्वा-न्द्वि॑रा॒त्रेण॑ ।
39) द्वि॒रा॒त्रेण॒ यज॑ते॒ यज॑ते द्विरा॒त्रेण॑ द्विरा॒त्रेण॒ यज॑ते ।
39) द्वि॒रा॒त्रेणेति॑ द्वि - रा॒त्रेण॑ ।
40) यज॑ते सुव॒र्गग्ं सु॑व॒र्गं-यँज॑ते॒ यज॑ते सुव॒र्गम् ।
41) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
41) सु॒व॒र्गमिति॑ सुवः - गम् ।
42) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् ।
43) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति ।
44) ए॒ति॒ तौ ता वे᳚त्येति॒ तौ ।
45) ता वैता॒ मैता॒-न्तौ ता वैता᳚म् ।
46) ऐता॒-म्पूर्वे॑ण॒ पूर्वे॒ णैता॒ मैता॒-म्पूर्वे॑ण ।
47) पूर्वे॒ णाह्ना ऽह्ना॒ पूर्वे॑ण॒ पूर्वे॒ णाह्ना᳚ ।
48) अह्ना ऽग॑च्छता॒ मग॑च्छता॒ मह्ना ऽह्ना ऽग॑च्छताम् ।
49) अग॑च्छता॒ मुत्त॑रे॒णो त्त॑रे॒णा ग॑च्छता॒ मग॑च्छता॒ मुत्त॑रेण ।
50) उत्त॑रेणा भिप्ल॒वो॑ ऽभिप्ल॒व उत्त॑रे॒ णोत्त॑रेणा भिप्ल॒वः ।
50) उत्त॑रे॒णेत्युत् - त॒रे॒ण॒ ।
॥ 11 ॥ (50/58)

1) अ॒भि॒प्ल॒वः पूर्व॒-म्पूर्व॑ मभिप्ल॒वो॑ ऽभिप्ल॒वः पूर्व᳚म् ।
1) अ॒भि॒प्ल॒व इत्य॑भि - प्ल॒वः ।
2) पूर्व॒ मह॒ रहः॒ पूर्व॒-म्पूर्व॒ महः॑ ।
3) अह॑-र्भवति भव॒ त्यह॒ रह॑-र्भवति ।
4) भ॒व॒ति॒ गति॒-र्गति॑-र्भवति भवति॒ गतिः॑ ।
5) गति॒ रुत्त॑र॒ मुत्त॑र॒-ङ्गति॒-र्गति॒ रुत्त॑रम् ।
6) उत्त॑र॒-ञ्ज्योति॑ष्टोमो॒ ज्योति॑ष्टोम॒ उत्त॑र॒ मुत्त॑र॒-ञ्ज्योति॑ष्टोमः ।
6) उत्त॑र॒मित्युत् - त॒र॒म् ।
7) ज्योति॑ष्टोमो ऽग्निष्टो॒मो᳚ ऽग्निष्टो॒मो ज्योति॑ष्टोमो॒ ज्योति॑ष्टोमो ऽग्निष्टो॒मः ।
7) ज्योति॑ष्टोम॒ इति॒ ज्योति॑ - स्तो॒मः॒ ।
8) अ॒ग्नि॒ष्टो॒मः पूर्व॒-म्पूर्व॑ मग्निष्टो॒मो᳚ ऽग्निष्टो॒मः पूर्व᳚म् ।
8) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः ।
9) पूर्व॒ मह॒ रहः॒ पूर्व॒-म्पूर्व॒ महः॑ ।
10) अह॑-र्भवति भव॒ त्यह॒ रह॑-र्भवति ।
11) भ॒व॒ति॒ तेज॒ स्तेजो॑ भवति भवति॒ तेजः॑ ।
12) तेज॒ स्तेन॒ तेन॒ तेज॒ स्तेज॒ स्तेन॑ ।
13) तेना वाव॒ तेन॒ तेनाव॑ ।
14) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
15) रु॒न्धे॒ सर्व॑स्तोम॒-स्सर्व॑स्तोमो रुन्धे रुन्धे॒ सर्व॑स्तोमः ।
16) सर्व॑स्तोमो ऽतिरा॒त्रो॑ ऽतिरा॒त्र-स्सर्व॑स्तोम॒-स्सर्व॑स्तोमो ऽतिरा॒त्रः ।
16) सर्व॑स्तोम॒ इति॒ सर्व॑ - स्तो॒मः॒ ।
17) अ॒ति॒रा॒त्र उत्त॑र॒ मुत्त॑र मतिरा॒त्रो॑ ऽतिरा॒त्र उत्त॑रम् ।
17) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
18) उत्त॑र॒ग्ं॒ सर्व॑स्य॒ सर्व॒स्योत्त॑र॒ मुत्त॑र॒ग्ं॒ सर्व॑स्य ।
18) उत्त॑र॒मित्युत् - त॒र॒म् ।
19) सर्व॒ स्याप्त्या॒ आप्त्यै॒ सर्व॑स्य॒ सर्व॒ स्याप्त्यै᳚ ।
20) आप्त्यै॒ सर्व॑स्य॒ सर्व॒ स्याप्त्या॒ आप्त्यै॒ सर्व॑स्य ।
21) सर्व॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्यै॒ सर्व॑स्य॒ सर्व॒ स्याव॑रुद्ध्यै ।
22) अव॑रुद्ध्यै गाय॒त्र-ङ्गा॑य॒त्र मव॑रुद्ध्या॒ अव॑रुद्ध्यै गाय॒त्रम् ।
22) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
23) गा॒य॒त्र-म्पूर्वे॒ पूर्वे॑ गाय॒त्र-ङ्गा॑य॒त्र-म्पूर्वे᳚ ।
24) पूर्वे ऽह॒-न्नह॒-न्पूर्वे॒ पूर्वे ऽहन्न्॑ ।
25) अह॒-न्थ्साम॒ सामाह॒-न्नह॒-न्थ्साम॑ ।
26) साम॑ भवति भवति॒ साम॒ साम॑ भवति ।
27) भ॒व॒ति॒ तेज॒ स्तेजो॑ भवति भवति॒ तेजः॑ ।
28) तेजो॒ वै वै तेज॒ स्तेजो॒ वै ।
29) वै गा॑य॒त्री गा॑य॒त्री वै वै गा॑य॒त्री ।
30) गा॒य॒त्री गा॑य॒त्री ।
31) गा॒य॒त्री ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सम् ।
32) ब्र॒ह्म॒व॒र्च॒स-न्तेज॒ स्तेजो᳚ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्तेजः॑ ।
32) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
33) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व ।
34) ए॒व ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒वैव ब्र॑ह्मवर्च॒सम् ।
35) ब्र॒ह्म॒व॒र्च॒स मा॒त्म-न्ना॒त्म-न्ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मा॒त्मन्न् ।
35) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
36) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
37) ध॒त्ते॒ त्रैष्टु॑भ॒-न्त्रैष्टु॑भ-न्धत्ते धत्ते॒ त्रैष्टु॑भम् ।
38) त्रैष्टु॑भ॒ मुत्त॑र॒ उत्त॑रे॒ त्रैष्टु॑भ॒-न्त्रैष्टु॑भ॒ मुत्त॑रे ।
39) उत्त॑र॒ ओज॒ ओज॒ उत्त॑र॒ उत्त॑र॒ ओजः॑ ।
39) उत्त॑र॒ इत्युत् - त॒रे॒ ।
40) ओजो॒ वै वा ओज॒ ओजो॒ वै ।
41) वै वी॒र्यं॑-वीँ॒र्यं॑-वैँ वै वी॒र्य᳚म् ।
42) वी॒र्य॑-न्त्रि॒ष्टु-क्त्रि॒ष्टुग् वी॒र्यं॑-वीँ॒र्य॑-न्त्रि॒ष्टुक् ।
43) त्रि॒ष्टु गोज॒ ओज॑ स्त्रि॒ष्टु-क्त्रि॒ष्टु गोजः॑ ।
44) ओज॑ ए॒वै वौज॒ ओज॑ ए॒व ।
45) ए॒व वी॒र्यं॑-वीँ॒र्य॑ मे॒वैव वी॒र्य᳚म् ।
46) वी॒र्य॑ मा॒त्म-न्ना॒त्मन्. वी॒र्यं॑-वीँ॒र्य॑ मा॒त्मन्न् ।
47) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
48) ध॒त्ते॒ र॒थ॒न्त॒रग्ं र॑थन्त॒र-न्ध॑त्ते धत्ते रथन्त॒रम् ।
49) र॒थ॒न्त॒र-म्पूर्वे॒ पूर्वे॑ रथन्त॒रग्ं र॑थन्त॒र-म्पूर्वे᳚ ।
49) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
50) पूर्वे ऽह॒-न्नह॒-न्पूर्वे॒ पूर्वे ऽहन्न्॑ ।
॥ 12 ॥ (50/62)

1) अह॒-न्थ्साम॒ सामाह॒-न्नह॒-न्थ्साम॑ ।
2) साम॑ भवति भवति॒ साम॒ साम॑ भवति ।
3) भ॒व॒ती॒य मि॒य-म्भ॑वति भवती॒यम् ।
4) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
5) वै र॑थन्त॒रग्ं र॑थन्त॒रं-वैँ वै र॑थन्त॒रम् ।
6) र॒थ॒न्त॒र म॒स्या म॒स्याग्ं र॑थन्त॒रग्ं र॑थन्त॒र म॒स्याम् ।
6) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
7) अ॒स्या मे॒वै वास्या म॒स्या मे॒व ।
8) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ ।
9) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
10) ति॒ष्ठ॒ति॒ बृ॒ह-द्बृ॒ह-त्ति॑ष्ठति तिष्ठति बृ॒हत् ।
11) बृ॒ह दुत्त॑र॒ उत्त॑रे बृ॒ह-द्बृ॒ह दुत्त॑रे ।
12) उत्त॑रे॒ ऽसा व॒सा वुत्त॑र॒ उत्त॑रे॒ ऽसौ ।
12) उत्त॑र॒ इत्युत् - त॒रे॒ ।
13) अ॒सौ वै वा अ॒सा व॒सौ वै ।
14) वै बृ॒ह-द्बृ॒ह-द्वै वै बृ॒हत् ।
15) बृ॒ह द॒मुष्या॑ म॒मुष्या᳚-म्बृ॒ह-द्बृ॒ह द॒मुष्या᳚म् ।
16) अ॒मुष्या॑ मे॒वैवामुष्या॑ म॒मुष्या॑ मे॒व ।
17) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ ।
18) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
19) ति॒ष्ठ॒ति॒ त-त्त-त्ति॑ष्ठति तिष्ठति॒ तत् ।
20) तदा॑हु राहु॒ स्त-त्तदा॑हुः ।
21) आ॒हुः॒ क्वा᳚(1॒) क्वा॑हु राहुः॒ क्व॑ ।
22) क्व॑ जग॑ती॒ जग॑ती॒ क्वा᳚(1॒) क्व॑ जग॑ती ।
23) जग॑ती च च॒ जग॑ती॒ जग॑ती च ।
24) चा॒नु॒ष्टु ब॑नु॒ष्टु-प्च॑ चानु॒ष्टुप् ।
25) अ॒नु॒ष्टु-प्च॑ चानु॒ष्टु ब॑नु॒ष्टु-प्च॑ ।
25) अ॒नु॒ष्टुबित्य॑नु - स्तुप् ।
26) चेतीति॑ च॒ चेति॑ ।
27) इति॑ वैखान॒सं-वैँ॑खान॒स मितीति॑ वैखान॒सम् ।
28) वै॒खा॒न॒स-म्पूर्वे॒ पूर्वे॑ वैखान॒सं-वैँ॑खान॒स-म्पूर्वे᳚ ।
29) पूर्वे ऽह॒-न्नह॒-न्पूर्वे॒ पूर्वे ऽहन्न्॑ ।
30) अह॒-न्थ्साम॒ सामाह॒-न्नह॒-न्थ्साम॑ ।
31) साम॑ भवति भवति॒ साम॒ साम॑ भवति ।
32) भ॒व॒ति॒ तेन॒ तेन॑ भवति भवति॒ तेन॑ ।
33) तेन॒ जग॑त्यै॒ जग॑त्यै॒ तेन॒ तेन॒ जग॑त्यै ।
34) जग॑त्यै॒ न न जग॑त्यै॒ जग॑त्यै॒ न ।
35) नैत्ये॑ति॒ न नैति॑ ।
36) ए॒ति॒ षो॒ड॒शि षो॑ड॒ श्ये᳚त्येति षोड॒शि ।
37) षो॒ड॒ श्युत्त॑र॒ उत्त॑रे षोड॒शि षो॑ड॒ श्युत्त॑रे ।
38) उत्त॑रे॒ तेन॒ तेनो त्त॑र॒ उत्त॑रे॒ तेन॑ ।
38) उत्त॑र॒ इत्युत् - त॒रे॒ ।
39) तेना॑ नु॒ष्टुभो॑ ऽनु॒ष्टुभ॒ स्तेन॒ तेना॑ नु॒ष्टुभः॑ ।
40) अ॒नु॒ष्टुभो ऽथाथा॑ नु॒ष्टुभो॑ ऽनु॒ष्टुभो ऽथ॑ ।
40) अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ ।
41) अथा॑हु राहु॒ रथा था॑हुः ।
42) आ॒हु॒-र्य-द्यदा॑हु राहु॒-र्यत् ।
43) य-थ्स॑मा॒ने स॑मा॒ने य-द्य-थ्स॑मा॒ने ।
44) स॒मा॒ने᳚ ऽर्धमा॒से᳚ ऽर्धमा॒से स॑मा॒ने स॑मा॒ने᳚ ऽर्धमा॒से ।
45) अ॒र्ध॒मा॒से स्याता॒ग्॒ स्याता॑ मर्धमा॒से᳚ ऽर्धमा॒से स्याता᳚म् ।
45) अ॒र्ध॒मा॒स इत्य॑र्ध - मा॒से ।
46) स्याता॑ मन्यत॒रस्या᳚ न्यत॒रस्य॒ स्याता॒ग्॒ स्याता॑ मन्यत॒रस्य॑ ।
47) अ॒न्य॒त॒र स्याह्नो ऽह्नो᳚ ऽन्यत॒रस्या᳚ न्यत॒र स्याह्नः॑ ।
48) अह्नो॑ वी॒र्यं॑-वीँ॒र्य॑ मह्नो ऽह्नो॑ वी॒र्य᳚म् ।
49) वी॒र्य॑ मन्वनु॑ वी॒र्यं॑-वीँ॒र्य॑ मनु॑ ।
50) अनु॑ पद्येत पद्ये॒ तान्वनु॑ पद्येत ।
51) प॒द्ये॒तेतीति॑ पद्येत पद्ये॒तेति॑ ।
52) इत्य॑ मावा॒स्या॑या ममावा॒स्या॑या॒ मिती त्य॑मावा॒स्या॑याम् ।
53) अ॒मा॒वा॒स्या॑या॒-म्पूर्व॒-म्पूर्व॑ ममावा॒स्या॑या ममावा॒स्या॑या॒-म्पूर्व᳚म् ।
53) अ॒मा॒वा॒स्या॑या॒मित्य॑मा - वा॒स्या॑याम् ।
54) पूर्व॒ मह॒ रहः॒ पूर्व॒-म्पूर्व॒ महः॑ ।
55) अह॑-र्भवति भव॒ त्यह॒ रह॑-र्भवति ।
56) भ॒व॒ त्युत्त॑रस्मि॒-न्नुत्त॑रस्मि-न्भवति भव॒ त्युत्त॑रस्मिन्न् ।
57) उत्त॑रस्मि॒-न्नुत्त॑र॒ मुत्त॑र॒ मुत्त॑रस्मि॒-न्नुत्त॑रस्मि॒-न्नुत्त॑रम् ।
57) उत्त॑रस्मि॒न्नित्युत् - त॒र॒स्मि॒न्न् ।
58) उत्त॑र॒-न्नाना॒ नानो त्त॑र॒ मुत्त॑र॒-न्नाना᳚ ।
58) उत्त॑र॒मित्युत् - त॒र॒म् ।
59) नानै॒वैव नाना॒ नानै॒व ।
60) ए॒वार्ध॑मा॒सयो॑ रर्धमा॒सयो॑ रे॒वैवा र्ध॑मा॒सयोः᳚ ।
61) अ॒र्ध॒मा॒सयो᳚-र्भवतो भवतो ऽर्धमा॒सयो॑ रर्धमा॒सयो᳚-र्भवतः ।
61) अ॒र्ध॒मा॒सयो॒रित्य॑र्ध - मा॒सयोः᳚ ।
62) भ॒व॒तो॒ नाना॑वीर्ये॒ नाना॑वीर्ये भवतो भवतो॒ नाना॑वीर्ये ।
63) नाना॑वीर्ये भवतो भवतो॒ नाना॑वीर्ये॒ नाना॑वीर्ये भवतः ।
63) नाना॑वीर्ये॒ इति॒ नाना᳚ - वी॒र्ये॒ ।
64) भ॒व॒तो॒ ह॒विष्म॑न्निधनग्ं ह॒विष्म॑न्निधन-म्भवतो भवतो ह॒विष्म॑न्निधनम् ।
65) ह॒विष्म॑न्निधन॒-म्पूर्व॒-म्पूर्वग्ं॑ ह॒विष्म॑न्निधनग्ं ह॒विष्म॑न्निधन॒-म्पूर्व᳚म् ।
65) ह॒विष्म॑न्निधन॒मिति॑ ह॒विष्म॑त् - नि॒ध॒न॒म् ।
66) पूर्व॒ मह॒ रहः॒ पूर्व॒-म्पूर्व॒ महः॑ ।
67) अह॑-र्भवति भव॒ त्यह॒ रह॑-र्भवति ।
68) भ॒व॒ति॒ ह॒वि॒ष्कृन्नि॑धनग्ं हवि॒ष्कृन्नि॑धन-म्भवति भवति हवि॒ष्कृन्नि॑धनम् ।
69) ह॒वि॒ष्कृन्नि॑धन॒ मुत्त॑र॒ मुत्त॑रग्ं हवि॒ष्कृन्नि॑धनग्ं हवि॒ष्कृन्नि॑धन॒ मुत्त॑रम् ।
69) ह॒वि॒ष्कृन्नि॑धन॒मिति॑ हवि॒ष्कृत् - नि॒ध॒न॒म् ।
70) उत्त॑र॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ उत्त॑र॒ मुत्त॑र॒-म्प्रति॑ष्ठित्यै ।
70) उत्त॑र॒मित्युत् - त॒र॒म् ।
71) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
॥ 13 ॥ (71/85)
॥ अ. 4 ॥

1) आपो॒ वै वा आप॒ आपो॒ वै ।
2) वा इ॒द मि॒दं-वैँ वा इ॒दम् ।
3) इ॒द मग्रे ऽग्र॑ इ॒द मि॒द मग्रे᳚ ।
4) अग्रे॑ सलि॒लग्ं स॑लि॒ल मग्रे ऽग्रे॑ सलि॒लम् ।
5) स॒लि॒ल मा॑सी दासी-थ्सलि॒लग्ं स॑लि॒ल मा॑सीत् ।
6) आ॒सी॒-त्तस्मि॒ग्ग्॒ स्तस्मि॑-न्नासी दासी॒-त्तस्मिन्न्॑ ।
7) तस्मि॑-न्प्र॒जाप॑तिः प्र॒जाप॑ति॒ स्तस्मि॒ग्ग्॒ स्तस्मि॑-न्प्र॒जाप॑तिः ।
8) प्र॒जाप॑ति-र्वा॒यु-र्वा॒युः प्र॒जाप॑तिः प्र॒जाप॑ति-र्वा॒युः ।
8) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
9) वा॒यु-र्भू॒त्वा भू॒त्वा वा॒यु-र्वा॒यु-र्भू॒त्वा ।
10) भू॒त्वा ऽच॑र दचर-द्भू॒त्वा भू॒त्वा ऽच॑रत् ।
11) अ॒च॒र॒-थ्स सो॑ ऽचर दचर॒-थ्सः ।
12) स इ॒मा मि॒माग्ं स स इ॒माम् ।
13) इ॒मा म॑पश्य दपश्य दि॒मा मि॒मा म॑पश्यत् ।
14) अ॒प॒श्य॒-त्ता-न्ता म॑पश्य दपश्य॒-त्ताम् ।
15) तां-वँ॑रा॒हो व॑रा॒ह स्ता-न्तां-वँ॑रा॒हः ।
16) व॒रा॒हो भू॒त्वा भू॒त्वा व॑रा॒हो व॑रा॒हो भू॒त्वा ।
17) भू॒त्वा ऽह॑र दहर॒दा भू॒त्वा भू॒त्वा ऽह॑रत् ।
18) आ ऽह॑र दहर॒दा ऽह॑रत् ।
19) अ॒ह॒र॒-त्ता-न्ता म॑हर दहर॒-त्ताम् ।
20) तां-विँ॒श्वक॑र्मा वि॒श्वक॑र्मा॒ ता-न्तां-विँ॒श्वक॑र्मा ।
21) वि॒श्वक॑र्मा भू॒त्वा भू॒त्वा वि॒श्वक॑र्मा वि॒श्वक॑र्मा भू॒त्वा ।
21) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ ।
22) भू॒त्वा वि वि भू॒त्वा भू॒त्वा वि ।
23) व्य॑मा-र्डमा॒र्-ड्वि व्य॑मार्ट् ।
24) अ॒मा॒र्-ट्थ्सा सा ऽमा᳚-र्डमार्-ट्थ्सा ।
25) सा ऽप्र॑थता प्रथत॒ सा सा ऽप्र॑थत ।
26) अ॒प्र॒थ॒त॒ सा सा ऽप्र॑थता प्रथत॒ सा ।
27) सा पृ॑थि॒वी पृ॑थि॒वी सा सा पृ॑थि॒वी ।
28) पृ॒थि॒ व्य॑भव दभव-त्पृथि॒वी पृ॑थि॒ व्य॑भवत् ।
29) अ॒भ॒व॒-त्त-त्तद॑भव दभव॒-त्तत् ।
30) त-त्पृ॑थि॒व्यै पृ॑थि॒व्यै त-त्त-त्पृ॑थि॒व्यै ।
31) पृ॒थि॒व्यै पृ॑थिवि॒त्व-म्पृ॑थिवि॒त्व-म्पृ॑थि॒व्यै पृ॑थि॒व्यै पृ॑थिवि॒त्वम् ।
32) पृ॒थि॒वि॒त्व-न्तस्या॒-न्तस्या᳚-म्पृथिवि॒त्व-म्पृ॑थिवि॒त्व-न्तस्या᳚म् ।
32) पृ॒थि॒वि॒त्वमिति॑ पृथिवि - त्वम् ।
33) तस्या॑ मश्राम्य दश्राम्य॒-त्तस्या॒-न्तस्या॑ मश्राम्यत् ।
34) अ॒श्रा॒म्य॒-त्प्र॒जाप॑तिः प्र॒जाप॑ति रश्राम्य दश्राम्य-त्प्र॒जाप॑तिः ।
35) प्र॒जाप॑ति॒-स्स स प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्सः ।
35) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
36) स दे॒वा-न्दे॒वा-न्थ्स स दे॒वान् ।
37) दे॒वा न॑सृजता सृजत दे॒वा-न्दे॒वा न॑सृजत ।
38) अ॒सृ॒ज॒त॒ वसू॒न्॒. वसू॑ नसृजता सृजत॒ वसून्॑ ।
39) वसू᳚-न्रु॒द्रा-न्रु॒द्रान्. वसू॒न्॒. वसू᳚-न्रु॒द्रान् ।
40) रु॒द्रा ना॑दि॒त्या ना॑दि॒त्या-न्रु॒द्रा-न्रु॒द्रा ना॑दि॒त्यान् ।
41) आ॒दि॒त्या-न्ते त आ॑दि॒त्या ना॑दि॒त्या-न्ते ।
42) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
43) दे॒वाः प्र॒जाप॑ति-म्प्र॒जाप॑ति-न्दे॒वा दे॒वाः प्र॒जाप॑तिम् ।
44) प्र॒जाप॑ति मब्रुव-न्नब्रुव-न्प्र॒जाप॑ति-म्प्र॒जाप॑ति मब्रुवन्न् ।
44) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
45) अ॒ब्रु॒व॒-न्प्र प्राब्रु॑व-न्नब्रुव॒-न्प्र ।
46) प्र जा॑यामहै जायामहै॒ प्र प्र जा॑यामहै ।
47) जा॒या॒म॒हा॒ इतीति॑ जायामहै जायामहा॒ इति॑ ।
48) इति॒ स स इतीति॒ सः ।
49) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
50) अ॒ब्र॒वी॒-द्यथा॒ यथा᳚ ऽब्रवी दब्रवी॒-द्यथा᳚ ।
॥ 14 ॥ (50/55)

1) यथा॒ ऽह म॒हं-यँथा॒ यथा॒ ऽहम् ।
2) अ॒हं-युँ॒ष्मान्. यु॒ष्मा न॒ह म॒हं-युँ॒ष्मान् ।
3) यु॒ष्माग्​ स्तप॑सा॒ तप॑सा यु॒ष्मान्. यु॒ष्माग्​ स्तप॑सा ।
4) तप॒सा ऽसृ॒क्ष्य सृ॑क्षि॒ तप॑सा॒ तप॒सा ऽसृ॑क्षि ।
5) असृ॑क्ष्ये॒व मे॒व मसृ॒क्ष्य सृ॑क्ष्ये॒वम् ।
6) ए॒व-न्तप॑सि॒ तप॑ स्ये॒व मे॒व-न्तप॑सि ।
7) तप॑सि प्र॒जन॑न-म्प्र॒जन॑न॒-न्तप॑सि॒ तप॑सि प्र॒जन॑नम् ।
8) प्र॒जन॑न मिच्छद्ध्व मिच्छद्ध्व-म्प्र॒जन॑न-म्प्र॒जन॑न मिच्छद्ध्वम् ।
8) प्र॒जन॑न॒मिति॑ प्र - जन॑नम् ।
9) इ॒च्छ॒द्ध्व॒ मितीती᳚च् छद्ध्व मिच्छद्ध्व॒ मिति॑ ।
10) इति॒ तेभ्य॒ स्तेभ्य॒ इतीति॒ तेभ्यः॑ ।
11) तेभ्यो॒ ऽग्नि म॒ग्नि-न्तेभ्य॒ स्तेभ्यो॒ ऽग्निम् ।
12) अ॒ग्नि मा॒यत॑न मा॒यत॑न म॒ग्नि म॒ग्नि मा॒यत॑नम् ।
13) आ॒यत॑न॒-म्प्र प्रायत॑न मा॒यत॑न॒-म्प्र ।
13) आ॒यत॑न॒मित्या᳚ - यत॑नम् ।
14) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
15) अ॒य॒च्छ॒ दे॒ते नै॒तेना॑ यच्छ दयच्छ दे॒तेन॑ ।
16) ए॒तेना॒ यत॑नेना॒ यत॑ने नै॒ते नै॒तेना॒ यत॑नेन ।
17) आ॒यत॑नेन श्राम्यत श्राम्यता॒ यत॑नेना॒ यत॑नेन श्राम्यत ।
17) आ॒यत॑ने॒नेत्या᳚ - यत॑नेन ।
18) श्रा॒म्य॒तेतीति॑ श्राम्यत श्राम्य॒तेति॑ ।
19) इति॒ ते त इतीति॒ ते ।
20) ते᳚ ऽग्निना॒ ऽग्निना॒ ते ते᳚ ऽग्निना᳚ ।
21) अ॒ग्निना॒ ऽऽयत॑नेना॒ यत॑नेना॒ ग्निना॒ ऽग्निना॒ ऽऽयत॑नेन ।
22) आ॒यत॑नेना श्राम्य-न्नश्राम्य-न्ना॒यत॑नेना॒ यत॑नेना श्राम्यन्न् ।
22) आ॒यत॑ने॒नेत्या᳚ - यत॑नेन ।
23) अ॒श्रा॒म्य॒-न्ते ते᳚ ऽश्राम्य-न्नश्राम्य॒-न्ते ।
24) ते सं॑​वँथ्स॒रे सं॑​वँथ्स॒रे ते ते सं॑​वँथ्स॒रे ।
25) सं॒​वँ॒थ्स॒र एका॒ मेकाग्ं॑ सं​वँथ्स॒रे सं॑​वँथ्स॒र एका᳚म् ।
25) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
26) एका॒-ङ्गा-ङ्गा मेका॒ मेका॒-ङ्गाम् ।
27) गा म॑सृजन्ता सृजन्त॒ गा-ङ्गा म॑सृजन्त ।
28) अ॒सृ॒ज॒न्त॒ ता-न्ता म॑सृजन्ता सृजन्त॒ ताम् ।
29) तां-वँसु॑भ्यो॒ वसु॑भ्य॒ स्ता-न्तां-वँसु॑भ्यः ।
30) वसु॑भ्यो रु॒द्रेभ्यो॑ रु॒द्रेभ्यो॒ वसु॑भ्यो॒ वसु॑भ्यो रु॒द्रेभ्यः॑ ।
30) वसु॑भ्य॒ इति॒ वसु॑ - भ्यः॒ ।
31) रु॒द्रेभ्य॑ आदि॒त्येभ्य॑ आदि॒त्येभ्यो॑ रु॒द्रेभ्यो॑ रु॒द्रेभ्य॑ आदि॒त्येभ्यः॑ ।
32) आ॒दि॒त्येभ्यः॒ प्र प्रादि॒त्येभ्य॑ आदि॒त्येभ्यः॒ प्र ।
33) प्राय॑च्छ-न्नयच्छ॒-न्प्र प्राय॑च्छन्न् ।
34) अ॒य॒च्छ॒-न्ने॒ता मे॒ता म॑यच्छ-न्नयच्छ-न्ने॒ताम् ।
35) ए॒ताग्ं र॑क्षद्ध्वग्ं रक्षद्ध्व मे॒ता मे॒ताग्ं र॑क्षद्ध्वम् ।
36) र॒क्ष॒द्ध्व॒ मितीति॑ रक्षद्ध्वग्ं रक्षद्ध्व॒ मिति॑ ।
37) इति॒ ता-न्ता मितीति॒ ताम् ।
38) तां-वँस॑वो॒ वस॑व॒ स्ता-न्तां-वँस॑वः ।
39) वस॑वो रु॒द्रा रु॒द्रा वस॑वो॒ वस॑वो रु॒द्राः ।
40) रु॒द्रा आ॑दि॒त्या आ॑दि॒त्या रु॒द्रा रु॒द्रा आ॑दि॒त्याः ।
41) आ॒दि॒त्या अ॑रक्षन्ता रक्षन्ता दि॒त्या आ॑दि॒त्या अ॑रक्षन्त ।
42) अ॒र॒क्ष॒न्त॒ सा सा ऽर॑क्षन्ता रक्षन्त॒ सा ।
43) सा वसु॑भ्यो॒ वसु॑भ्य॒-स्सा सा वसु॑भ्यः ।
44) वसु॑भ्यो रु॒द्रेभ्यो॑ रु॒द्रेभ्यो॒ वसु॑भ्यो॒ वसु॑भ्यो रु॒द्रेभ्यः॑ ।
44) वसु॑भ्य॒ इति॒ वसु॑ - भ्यः॒ ।
45) रु॒द्रेभ्य॑ आदि॒त्येभ्य॑ आदि॒त्येभ्यो॑ रु॒द्रेभ्यो॑ रु॒द्रेभ्य॑ आदि॒त्येभ्यः॑ ।
46) आ॒दि॒त्येभ्यः॒ प्र प्रादि॒त्येभ्य॑ आदि॒त्येभ्यः॒ प्र ।
47) प्रा जा॑यता जायत॒ प्र प्रा जा॑यत ।
48) अ॒जा॒य॒त॒ त्रीणि॒ त्रीण्य॑ जायता जायत॒ त्रीणि॑ ।
49) त्रीणि॑ च च॒ त्रीणि॒ त्रीणि॑ च ।
50) च॒ श॒तानि॑ श॒तानि॑ च च श॒तानि॑ ।
॥ 15 ॥ (50/57)

1) श॒तानि॒ त्रय॑स्त्रिग्ंशत॒-न्त्रय॑स्त्रिग्ंशतग्ं श॒तानि॑ श॒तानि॒ त्रय॑स्त्रिग्ंशतम् ।
2) त्रय॑स्त्रिग्ंशत-ञ्च च॒ त्रय॑स्त्रिग्ंशत॒-न्त्रय॑स्त्रिग्ंशत-ञ्च ।
2) त्रय॑स्त्रिग्ंशत॒मिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त॒म् ।
3) चाथाथ॑ च॒ चाथ॑ ।
4) अथ॒ सा सा ऽथाथ॒ सा ।
5) सैवैव सा सैव ।
6) ए॒व स॑हस्रत॒मी स॑हस्रत॒ म्ये॑वैव स॑हस्रत॒मी ।
7) स॒ह॒स्र॒त॒ म्य॑भव दभव-थ्सहस्रत॒मी स॑हस्रत॒ म्य॑भवत् ।
7) स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी ।
8) अ॒भ॒व॒-त्ते ते॑ ऽभव दभव॒-त्ते ।
9) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
10) दे॒वाः प्र॒जाप॑ति-म्प्र॒जाप॑ति-न्दे॒वा दे॒वाः प्र॒जाप॑तिम् ।
11) प्र॒जाप॑ति मब्रुव-न्नब्रुव-न्प्र॒जाप॑ति-म्प्र॒जाप॑ति मब्रुवन्न् ।
11) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
12) अ॒ब्रु॒व॒-न्थ्स॒हस्रे॑ण स॒हस्रे॑णा ब्रुव-न्नब्रुव-न्थ्स॒हस्रे॑ण ।
13) स॒हस्रे॑ण नो न-स्स॒हस्रे॑ण स॒हस्रे॑ण नः ।
14) नो॒ या॒ज॒य॒ या॒ज॒य॒ नो॒ नो॒ या॒ज॒य॒ ।
15) या॒ज॒येतीति॑ याजय याज॒येति॑ ।
16) इति॒ स स इतीति॒ सः ।
17) सो᳚ ऽग्निष्टो॒मेना᳚ ग्निष्टो॒मेन॒ स सो᳚ ऽग्निष्टो॒मेन॑ ।
18) अ॒ग्नि॒ष्टो॒मेन॒ वसू॒न्॒. वसू॑ नग्निष्टो॒मेना᳚ ग्निष्टो॒मेन॒ वसून्॑ ।
18) अ॒ग्नि॒ष्टो॒मेनेत्य॑ग्नि - स्तो॒मेन॑ ।
19) वसू॑ नयाजय दयाजय॒-द्वसू॒न्॒. वसू॑ नयाजयत् ।
20) अ॒या॒ज॒य॒-त्ते ते॑ ऽयाजय दयाजय॒-त्ते ।
21) त इ॒म मि॒म-न्ते त इ॒मम् ।
22) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् ।
23) लो॒क म॑जय-न्नजयन् ँलो॒कम् ँलो॒क म॑जयन्न् ।
24) अ॒ज॒य॒-न्त-त्तद॑जय-न्नजय॒-न्तत् ।
25) तच् च॑ च॒ त-त्तच् च॑ ।
26) चा॒ द॒दु॒ र॒द॒दु॒ श्च॒ चा॒ द॒दुः॒ ।
27) अ॒द॒दु॒-स्स सो॑ ऽददु रददु॒-स्सः ।
28) स उ॒क्थ्ये॑ नो॒क्थ्ये॑न॒ स स उ॒क्थ्ये॑न ।
29) उ॒क्थ्ये॑न रु॒द्रा-न्रु॒द्रा नु॒क्थ्ये॑ नो॒क्थ्ये॑न रु॒द्रान् ।
30) रु॒द्रा न॑याजय दयाजय-द्रु॒द्रा-न्रु॒द्रा न॑याजयत् ।
31) अ॒या॒ज॒य॒-त्ते ते॑ ऽयाजय दयाजय॒-त्ते ।
32) ते᳚ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒-न्ते ते᳚ ऽन्तरि॑क्षम् ।
33) अ॒न्तरि॑क्ष मजय-न्नजय-न्न॒न्तरि॑क्ष म॒न्तरि॑क्ष मजयन्न् ।
34) अ॒ज॒य॒-न्त-त्तद॑जय-न्नजय॒-न्तत् ।
35) तच् च॑ च॒ त-त्तच् च॑ ।
36) चा॒ द॒दु॒ र॒द॒ दु॒श्च॒ चा॒ द॒दुः॒ ।
37) अ॒द॒दु॒-स्स सो॑ ऽददु रददु॒-स्सः ।
38) सो॑ ऽतिरा॒त्रेणा॑ तिरा॒त्रेण॒ स सो॑ ऽतिरा॒त्रेण॑ ।
39) अ॒ति॒रा॒त्रेणा॑ दि॒त्या ना॑दि॒त्या न॑तिरा॒त्रेणा॑ तिरा॒त्रेणा॑ दि॒त्यान् ।
39) अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ ।
40) आ॒दि॒त्या न॑याजय दयाजय दादि॒त्या ना॑दि॒त्या न॑याजयत् ।
41) अ॒या॒ज॒य॒-त्ते ते॑ ऽयाजय दयाजय॒-त्ते ।
42) ते॑ ऽमु म॒मु-न्ते ते॑ ऽमुम् ।
43) अ॒मुम् ँलो॒कम् ँलो॒क म॒मु म॒मुम् ँलो॒कम् ।
44) लो॒क म॑जय-न्नजयन् ँलो॒कम् ँलो॒क म॑जयन्न् ।
45) अ॒ज॒य॒-न्त-त्तद॑जय-न्नजय॒-न्तत् ।
46) तच् च॑ च॒ त-त्तच् च॑ ।
47) चा॒ द॒दु॒ र॒द॒ दु॒श्च॒ चा॒ द॒दुः॒ ।
48) अ॒द॒दु॒ स्त-त्तद॑ददु रददु॒ स्तत् ।
49) तद॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-न्त-त्तद॒न्तरि॑क्षम् ।
50) अ॒न्तरि॑क्षं॒-व्यँवै᳚र्यत॒ व्यवै᳚र्यता॒ न्तरि॑क्ष म॒न्तरि॑क्षं॒-व्यँवै᳚र्यत ।
॥ 16 ॥ (50/55)

1) व्यवै᳚र्यत॒ तस्मा॒-त्तस्मा॒-द्व्यवै᳚र्यत॒ व्यवै᳚र्यत॒ तस्मा᳚त् ।
1) व्यवै᳚र्य॒तेति॑ वि - अवै᳚र्यत ।
2) तस्मा᳚-द्रु॒द्रा रु॒द्रा स्तस्मा॒-त्तस्मा᳚-द्रु॒द्राः ।
3) रु॒द्रा घातु॑का॒ घातु॑का रु॒द्रा रु॒द्रा घातु॑काः ।
4) घातु॑का अनायत॒ना अ॑नायत॒ना घातु॑का॒ घातु॑का अनायत॒नाः ।
5) अ॒ना॒य॒त॒ना हि ह्य॑नायत॒ना अ॑नायत॒ना हि ।
5) अ॒ना॒य॒त॒ना इत्य॑ना - य॒त॒नाः ।
6) हि तस्मा॒-त्तस्मा॒द्धि हि तस्मा᳚त् ।
7) तस्मा॑ दाहु राहु॒ स्तस्मा॒-त्तस्मा॑ दाहुः ।
8) आ॒हु॒-श्शि॒थि॒लग्ं शि॑थि॒ल मा॑हु राहु-श्शिथि॒लम् ।
9) शि॒थि॒लं-वैँ वै शि॑थि॒लग्ं शि॑थि॒लं-वैँ ।
10) वै म॑द्ध्य॒म-म्म॑द्ध्य॒मं-वैँ वै म॑द्ध्य॒मम् ।
11) म॒द्ध्य॒म मह॒ रह॑-र्मद्ध्य॒म-म्म॑द्ध्य॒म महः॑ ।
12) अह॑ स्त्रिरा॒त्रस्य॑ त्रिरा॒त्र स्याह॒ रह॑ स्त्रिरा॒त्रस्य॑ ।
13) त्रि॒रा॒त्रस्य॒ वि वि त्रि॑रा॒त्रस्य॑ त्रिरा॒त्रस्य॒ वि ।
13) त्रि॒रा॒त्रस्येति॑ त्रि - रा॒त्रस्य॑ ।
14) वि हि हि वि वि हि ।
15) हि त-त्तद्धि हि तत् ।
16) तद॒वैर्य॑ता॒ वैर्य॑त॒ त-त्तद॒वैर्य॑त ।
17) अ॒वैर्य॒ते तीत्य॒ वैर्य॑ता॒ वैर्य॒ते ति॑ ।
17) अ॒वैर्य॒तेत्य॑व - ऐर्य॑त ।
18) इति॒ त्रैष्टु॑भ॒-न्त्रैष्टु॑भ॒ मितीति॒ त्रैष्टु॑भम् ।
19) त्रैष्टु॑भ-म्मद्ध्य॒मस्य॑ मद्ध्य॒मस्य॒ त्रैष्टु॑भ॒-न्त्रैष्टु॑भ-म्मद्ध्य॒मस्य॑ ।
20) म॒द्ध्य॒म स्याह्नो ऽह्नो॑ मद्ध्य॒मस्य॑ मद्ध्य॒म स्याह्नः॑ ।
21) अह्न॒ आज्य॒ माज्य॒ मह्नो ऽह्न॒ आज्य᳚म् ।
22) आज्य॑-म्भवति भव॒ त्याज्य॒ माज्य॑-म्भवति ।
23) भ॒व॒ति॒ सं॒​याँना॑नि सं॒​याँना॑नि भवति भवति सं॒​याँना॑नि ।
24) सं॒​याँना॑नि सू॒क्तानि॑ सू॒क्तानि॑ सं॒​याँना॑नि सं॒​याँना॑नि सू॒क्तानि॑ ।
24) सं॒​याँना॒नीति॑ सम् - याना॑नि ।
25) सू॒क्तानि॑ शग्ंसति शग्ंसति सू॒क्तानि॑ सू॒क्तानि॑ शग्ंसति ।
25) सू॒क्तानीति॑ सु - उ॒क्तानि॑ ।
26) श॒ग्ं॒स॒ति॒ षो॒ड॒शिनग्ं॑ षोड॒शिनग्ं॑ शग्ंसति शग्ंसति षोड॒शिन᳚म् ।
27) षो॒ड॒शिनग्ं॑ शग्ंसति शग्ंसति षोड॒शिनग्ं॑ षोड॒शिनग्ं॑ शग्ंसति ।
28) श॒ग्ं॒स॒ त्यह्नो ऽह्न॑-श्शग्ंसति शग्ंस॒ त्यह्नः॑ ।
29) अह्नो॒ धृत्यै॒ धृत्या॒ अह्नो ऽह्नो॒ धृत्यै᳚ ।
30) धृत्या॒ अशि॑थिलम्भावा॒या शि॑थिलम्भावाय॒ धृत्यै॒ धृत्या॒ अशि॑थिलम्भावाय ।
31) अशि॑थिलम्भावाय॒ तस्मा॒-त्तस्मा॒ दशि॑थिलम्भावा॒या शि॑थिलम्भावाय॒ तस्मा᳚त् ।
31) अशि॑थिलम्भावा॒येत्यशि॑थिलं - भा॒वा॒य॒ ।
32) तस्मा᳚-त्त्रिरा॒त्रस्य॑ त्रिरा॒त्रस्य॒ तस्मा॒-त्तस्मा᳚-त्त्रिरा॒त्रस्य॑ ।
33) त्रि॒रा॒त्रस्या᳚ ग्निष्टो॒मो᳚ ऽग्निष्टो॒म स्त्रि॑रा॒त्रस्य॑ त्रिरा॒त्रस्या᳚ ग्निष्टो॒मः ।
33) त्रि॒रा॒त्रस्येति॑ त्रि - रा॒त्रस्य॑ ।
34) अ॒ग्नि॒ष्टो॒म ए॒वैवा ग्नि॑ष्टो॒मो᳚ ऽग्निष्टो॒म ए॒व ।
34) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः ।
35) ए॒व प्र॑थ॒म-म्प्र॑थ॒म मे॒वैव प्र॑थ॒मम् ।
36) प्र॒थ॒म मह॒ रहः॑ प्रथ॒म-म्प्र॑थ॒म महः॑ ।
37) अह॑-स्स्या-थ्स्या॒ दह॒ रह॑-स्स्यात् ।
38) स्या॒ दथाथ॑ स्या-थ्स्या॒ दथ॑ ।
39) अथो॒ क्थ्य॑ उ॒क्थ्यो ऽथाथो॒ क्थ्यः॑ ।
40) उ॒क्थ्यो ऽथाथो॒ क्थ्य॑ उ॒क्थ्यो ऽथ॑ ।
41) अथा॑ति रा॒त्रो॑ ऽतिरा॒त्रो ऽथाथा॑ तिरा॒त्रः ।
42) अ॒ति॒रा॒त्र ए॒षा मे॒षा म॑तिरा॒त्रो॑ ऽतिरा॒त्र ए॒षाम् ।
42) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
43) ए॒षाम् ँलो॒काना᳚म् ँलो॒काना॑ मे॒षा मे॒षाम् ँलो॒काना᳚म् ।
44) लो॒कानां॒-विँधृ॑त्यै॒ विधृ॑त्यै लो॒काना᳚म् ँलो॒कानां॒-विँधृ॑त्यै ।
45) विधृ॑त्यै॒ त्रीणि॑त्रीणि॒ त्रीणि॑त्रीणि॒ विधृ॑त्यै॒ विधृ॑त्यै॒ त्रीणि॑त्रीणि ।
45) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ ।
46) त्रीणि॑त्रीणि श॒तानि॑ श॒तानि॒ त्रीणि॑त्रीणि॒ त्रीणि॑त्रीणि श॒तानि॑ ।
46) त्रीणि॑त्री॒णीति॒ त्रीणि॑ - त्री॒णि॒ ।
47) श॒ता न्य॑नूचीना॒ह म॑नूचीना॒हग्ं श॒तानि॑ श॒ता न्य॑नूचीना॒हम् ।
48) अ॒नू॒ची॒ना॒ह मव्य॑वच्छिन्ना॒ न्यव्य॑वच्छिन्ना न्यनूचीना॒ह म॑नूचीना॒ह मव्य॑वच्छिन्नानि ।
48) अ॒नू॒ची॒ना॒हमित्य॑नूचीन - अ॒हम् ।
49) अव्य॑वच्छिन्नानि ददाति ददा॒ त्यव्य॑वच्छिन्ना॒ न्यव्य॑वच्छिन्नानि ददाति ।
49) अव्य॑वच्छिन्ना॒नीत्यवि॑ - अ॒व॒च्छि॒न्ना॒नि॒ ।
50) द॒दा॒ त्ये॒षा मे॒षा-न्द॑दाति ददा त्ये॒षाम् ।
॥ 17 ॥ (50/64)

1) ए॒षाम् ँलो॒काना᳚म् ँलो॒काना॑ मे॒षा मे॒षाम् ँलो॒काना᳚म् ।
2) लो॒काना॒ मन्वनु॑ लो॒काना᳚म् ँलो॒काना॒ मनु॑ ।
3) अनु॒ सन्त॑त्यै॒ सन्त॑त्या॒ अन्वनु॒ सन्त॑त्यै ।
4) सन्त॑त्यै द॒शत॑-न्द॒शत॒ग्ं॒ सन्त॑त्यै॒ सन्त॑त्यै द॒शत᳚म् ।
4) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
5) द॒शत॒-न्न न द॒शत॑-न्द॒शत॒-न्न ।
6) न वि वि न न वि ।
7) वि च्छि॑न्द्या-द्छिन्द्या॒-द्वि वि च्छि॑न्द्यात् ।
8) छि॒न्द्या॒-द्वि॒राजं॑-विँ॒राज॑-ञ्छिन्द्याच् छिन्द्या-द्वि॒राज᳚म् ।
9) वि॒राज॒-न्न न वि॒राजं॑-विँ॒राज॒-न्न ।
9) वि॒राज॒मिति॑ वि - राज᳚म् ।
10) नेदि-न्न नेत् ।
11) इ-द्वि॑च्छि॒नदा॑नि विच्छि॒नदा॒ नीदि-द्वि॑च्छि॒नदा॑नि ।
12) वि॒च्छि॒नदा॒ नीतीति॑ विच्छि॒नदा॑नि विच्छि॒नदा॒ नीति॑ ।
12) वि॒च्छि॒नदा॒नीति॑ वि - छि॒नदा॑नि ।
13) इत्यथाथे तीत्यथ॑ ।
14) अथ॒ या या ऽथाथ॒ या ।
15) या स॑हस्रत॒मी स॑हस्रत॒मी या या स॑हस्रत॒मी ।
16) स॒ह॒स्र॒त॒ म्यासी॒ दासी᳚-थ्सहस्रत॒मी स॑हस्रत॒ म्यासी᳚त् ।
16) स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी ।
17) आसी॒-त्तस्या॒-न्तस्या॒ मासी॒ दासी॒-त्तस्या᳚म् ।
18) तस्या॒ मिन्द्र॒ इन्द्र॒ स्तस्या॒-न्तस्या॒ मिन्द्रः॑ ।
19) इन्द्र॑ श्च॒ चेन्द्र॒ इन्द्र॑ श्च ।
20) च॒ विष्णु॒-र्विष्णु॑ श्च च॒ विष्णुः॑ ।
21) विष्णु॑ श्च च॒ विष्णु॒-र्विष्णु॑ श्च ।
22) च॒ व्याय॑च्छेतां॒-व्याँय॑च्छेता-ञ्च च॒ व्याय॑च्छेताम् ।
23) व्याय॑च्छेता॒ग्ं॒ स स व्याय॑च्छेतां॒-व्याँय॑च्छेता॒ग्ं॒ सः ।
23) व्याय॑च्छेता॒मिति॑ वि - आय॑च्छेताम् ।
24) स इन्द्र॒ इन्द्र॒-स्स स इन्द्रः॑ ।
25) इन्द्रो॑ ऽमन्यता मन्य॒तेन्द्र॒ इन्द्रो॑ ऽमन्यत ।
26) अ॒म॒न्य॒ता॒ नया॒ ऽनया॑ ऽमन्यता मन्यता॒ नया᳚ ।
27) अ॒नया॒ वै वा अ॒नया॒ ऽनया॒ वै ।
28) वा इ॒द मि॒दं-वैँ वा इ॒दम् ।
29) इ॒दं-विँष्णु॒-र्विष्णु॑ रि॒द मि॒दं-विँष्णुः॑ ।
30) विष्णु॑-स्स॒हस्रग्ं॑ स॒हस्रं॒-विँष्णु॒-र्विष्णु॑-स्स॒हस्र᳚म् ।
31) स॒हस्रं॑-वँर्क्ष्यते वर्क्ष्यते स॒हस्रग्ं॑ स॒हस्रं॑-वँर्क्ष्यते ।
32) व॒र्क्ष्य॒त॒ इतीति॑ वर्क्ष्यते वर्क्ष्यत॒ इति॑ ।
33) इति॒ तस्या॒-न्तस्या॒ मितीति॒ तस्या᳚म् ।
34) तस्या॑ मकल्पेता मकल्पेता॒-न्तस्या॒-न्तस्या॑ मकल्पेताम् ।
35) अ॒क॒ल्पे॒ता॒-न्द्विभा॑गे॒ द्विभा॑गे ऽकल्पेता मकल्पेता॒-न्द्विभा॑गे ।
36) द्विभा॑ग॒ इन्द्र॒ इन्द्रो॒ द्विभा॑गे॒ द्विभा॑ग॒ इन्द्रः॑ ।
36) द्विभा॑ग॒ इति॒ द्वि - भा॒गे॒ ।
37) इन्द्र॒ स्तृती॑ये॒ तृती॑य॒ इन्द्र॒ इन्द्र॒ स्तृती॑ये ।
38) तृती॑ये॒ विष्णु॒-र्विष्णु॒ स्तृती॑ये॒ तृती॑ये॒ विष्णुः॑ ।
39) विष्णु॒ स्त-त्त-द्विष्णु॒-र्विष्णु॒ स्तत् ।
40) त-द्वै वै त-त्त-द्वै ।
41) वा ए॒षैषा वै वा ए॒षा ।
42) ए॒षा ऽभ्यनू᳚च्यते॒ ऽभ्यनू᳚च्यत ए॒षैषा ऽभ्यनू᳚च्यते ।
43) अ॒भ्यनू᳚च्यत उ॒भोभा ऽभ्यनू᳚च्यते॒ ऽभ्यनू᳚च्यत उ॒भा ।
43) अ॒भ्यनू᳚च्यत॒ इत्य॑भि - अनू᳚च्यते ।
44) उ॒भा जि॑ग्यथु-र्जिग्यथु रु॒भोभा जि॑ग्यथुः ।
45) जि॒ग्य॒थु॒ रितीति॑ जिग्यथु-र्जिग्यथु॒ रिति॑ ।
46) इति॒ ता-न्ता मितीति॒ ताम् ।
47) तां-वैँ वै ता-न्तां-वैँ ।
48) वा ए॒ता मे॒तां-वैँ वा ए॒ताम् ।
49) ए॒ता म॑च्छावा॒को᳚ ऽच्छावा॒क ए॒ता मे॒ता म॑च्छावा॒कः ।
50) अ॒च्छा॒वा॒क ए॒वै वाच्छा॑वा॒को᳚ ऽच्छावा॒क ए॒व ।
॥ 18 ॥ (50/57)

1) ए॒व शग्ं॑सति शग्ंस त्ये॒वैव शग्ं॑सति ।
2) श॒ग्ं॒स॒ त्यथाथ॑ शग्ंसति शग्ंस॒ त्यथ॑ ।
3) अथ॒ या या ऽथाथ॒ या ।
4) या स॑हस्रत॒मी स॑हस्रत॒मी या या स॑हस्रत॒मी ।
5) स॒ह॒स्र॒त॒मी सा सा स॑हस्रत॒मी स॑हस्रत॒मी सा ।
5) स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी ।
6) सा होत्रे॒ होत्रे॒ सा सा होत्रे᳚ ।
7) होत्रे॒ देया॒ देया॒ होत्रे॒ होत्रे॒ देया᳚ ।
8) देयेतीति॒ देया॒ देयेति॑ ।
9) इति॒ होता॑र॒ग्ं॒ होता॑र॒ मितीति॒ होता॑रम् ।
10) होता॑रं॒-वैँ वै होता॑र॒ग्ं॒ होता॑रं॒-वैँ ।
11) वा अ॒भ्यति॑रिच्यते॒ ऽभ्यति॑रिच्यते॒ वै वा अ॒भ्यति॑रिच्यते ।
12) अ॒भ्यति॑रिच्यते॒ य-द्यद॒भ्यति॑रिच्यते॒ ऽभ्यति॑रिच्यते॒ यत् ।
12) अ॒भ्यति॑रिच्यत॒ इत्य॑भि - अति॑रिच्यते ।
13) यद॑ति॒रिच्य॑ते ऽति॒रिच्य॑ते॒ य-द्यद॑ति॒रिच्य॑ते ।
14) अ॒ति॒रिच्य॑ते॒ होता॒ होता॑ ऽति॒रिच्य॑ते ऽति॒रिच्य॑ते॒ होता᳚ ।
14) अ॒ति॒रिच्य॑त॒ इत्य॑ति - रिच्य॑ते ।
15) होता ऽना᳚प्त॒स्या ना᳚प्तस्य॒ होता॒ होता ऽना᳚प्तस्य ।
16) अना᳚प्तस्या पयि॒ता ऽऽप॑यि॒ता ऽना᳚प्त॒स्या ना᳚प्तस्या पयि॒ता ।
17) आ॒प॒यि॒ता ऽथाथा॑ पयि॒ता ऽऽप॑यि॒ता ऽथ॑ ।
18) अथा॑हु राहु॒ रथा था॑हुः ।
19) आ॒हु॒ रु॒न्ने॒त्र उ॑न्ने॒त्र आ॑हु राहु रुन्ने॒त्रे ।
20) उ॒न्ने॒त्रे देया॒ देयो᳚न्ने॒त्र उ॑न्ने॒त्रे देया᳚ ।
20) उ॒न्ने॒त्र इत्यु॑त् - ने॒त्रे ।
21) देयेतीति॒ देया॒ देयेति॑ ।
22) इत्यति॑रि॒क्ता ऽति॑रि॒क्तेती त्यति॑रिक्ता ।
23) अति॑रिक्ता॒ वै वा अति॑रि॒क्ता ऽति॑रिक्ता॒ वै ।
23) अति॑रि॒क्तेत्यति॑ - रि॒क्ता॒ ।
24) वा ए॒षैषा वै वा ए॒षा ।
25) ए॒षा स॒हस्र॑स्य स॒हस्र॑ स्यै॒षैषा स॒हस्र॑स्य ।
26) स॒हस्र॒ स्याति॑रि॒क्तो ऽति॑रिक्त-स्स॒हस्र॑स्य स॒हस्र॒ स्याति॑रिक्तः ।
27) अति॑रिक्त उन्ने॒ तोन्ने॒ता ऽति॑रि॒क्तो ऽति॑रिक्त उन्ने॒ता ।
27) अति॑रिक्त॒ इत्यति॑ - रि॒क्तः॒ ।
28) उ॒न्ने॒त र्​त्विजा॑ मृ॒त्विजा॑ मुन्ने॒ तोन्ने॒त र्​त्विजा᳚म् ।
28) उ॒न्ने॒तेत्यु॑त् - ने॒ता ।
29) ऋ॒त्विजा॒ मथाथ॒ र्​त्विजा॑ मृ॒त्विजा॒ मथ॑ ।
30) अथा॑हु राहु॒ रथा था॑हुः ।
31) आ॒हु॒-स्सर्वे᳚भ्य॒-स्सर्वे᳚भ्य आहु राहु॒-स्सर्वे᳚भ्यः ।
32) सर्वे᳚भ्य-स्सद॒स्ये᳚भ्य-स्सद॒स्ये᳚भ्य॒-स्सर्वे᳚भ्य॒-स्सर्वे᳚भ्य-स्सद॒स्ये᳚भ्यः ।
33) स॒द॒स्ये᳚भ्यो॒ देया॒ देया॑ सद॒स्ये᳚भ्य-स्सद॒स्ये᳚भ्यो॒ देया᳚ ।
34) देयेतीति॒ देया॒ देयेति॑ ।
35) इत्यथाथे तीत्यथ॑ ।
36) अथा॑हु राहु॒ रथा था॑हुः ।
37) आ॒हु॒ रु॒दा॒कृ त्यो॑दा॒कृत्या॑ ऽऽहु राहु रुदा॒कृत्या᳚ ।
38) उ॒दा॒कृत्या॒ सा सोदा॒कृ त्यो॑दा॒कृत्या॒ सा ।
38) उ॒दा॒कृत्येत्यु॑त् - आ॒कृत्या᳚ ।
39) सा वशं॒-वँश॒ग्ं॒ सा सा वश᳚म् ।
40) वश॑-ञ्चरेच् चरे॒-द्वशं॒-वँश॑-ञ्चरेत् ।
41) च॒रे॒ दितीति॑ चरेच् चरे॒ दिति॑ ।
42) इत्यथाथे तीत्यथ॑ ।
43) अथा॑हु राहु॒ रथा था॑हुः ।
44) आ॒हु॒-र्ब्र॒ह्मणे᳚ ब्र॒ह्मण॑ आहु राहु-र्ब्र॒ह्मणे᳚ ।
45) ब्र॒ह्मणे॑ च च ब्र॒ह्मणे᳚ ब्र॒ह्मणे॑ च ।
46) चा॒ग्नीधे॒ ऽग्नीधे॑ च चा॒ग्नीधे᳚ ।
47) अ॒ग्नीधे॑ च चा॒ग्नीधे॒ ऽग्नीधे॑ च ।
47) अ॒ग्नीध॒ इत्य॑ग्नि - इधे᳚ ।
48) च॒ देया॒ देया॑ च च॒ देया᳚ ।
49) देयेतीति॒ देया॒ देयेति॑ ।
50) इति॒ द्विभा॑ग॒-न्द्विभा॑ग॒ मितीति॒ द्विभा॑गम् ।
॥ 19 ॥ (50/59)

1) द्विभा॑ग-म्ब्र॒ह्मणे᳚ ब्र॒ह्मणे॒ द्विभा॑ग॒-न्द्विभा॑ग-म्ब्र॒ह्मणे᳚ ।
1) द्विभा॑ग॒मिति॒ द्वि - भा॒ग॒म् ।
2) ब्र॒ह्मणे॒ तृती॑य॒-न्तृती॑य-म्ब्र॒ह्मणे᳚ ब्र॒ह्मणे॒ तृती॑यम् ।
3) तृती॑य म॒ग्नीधे॒ ऽग्नीधे॒ तृती॑य॒-न्तृती॑य म॒ग्नीधे᳚ ।
4) अ॒ग्नीध॑ ऐ॒न्द्र ऐ॒न्द्रो᳚ ऽग्नीधे॒ ऽग्नीध॑ ऐ॒न्द्रः ।
4) अ॒ग्नीध॒ इत्य॑ग्नि - इधे᳚ ।
5) ऐ॒न्द्रो वै वा ऐ॒न्द्र ऐ॒न्द्रो वै ।
6) वै ब्र॒ह्मा ब्र॒ह्मा वै वै ब्र॒ह्मा ।
7) ब्र॒ह्मा वै᳚ष्ण॒वो वै᳚ष्ण॒वो ब्र॒ह्मा ब्र॒ह्मा वै᳚ष्ण॒वः ।
8) वै॒ष्ण॒वो᳚ ऽग्नी द॒ग्नी-द्वै᳚ष्ण॒वो वै᳚ष्ण॒वो᳚ ऽग्नीत् ।
9) अ॒ग्नी-द्यथा॒ यथा॒ ऽग्नी द॒ग्नी-द्यथा᳚ ।
9) अ॒ग्नीदित्य॑ग्नि - इत् ।
10) यथै॒ वैव यथा॒ यथै॒व ।
11) ए॒व तौ ता वे॒वैव तौ ।
12) ता वक॑ल्पेता॒ मक॑ल्पेता॒-न्तौ ता वक॑ल्पेताम् ।
13) अक॑ल्पेता॒ मितीत्यक॑ल्पेता॒ मक॑ल्पेता॒ मिति॑ ।
14) इत्यथाथे तीत्यथ॑ ।
15) अथा॑हु राहु॒ रथा था॑हुः ।
16) आ॒हु॒-र्या या ऽऽहु॑ राहु॒-र्या ।
17) या क॑ल्या॒णी क॑ल्या॒णी या या क॑ल्या॒णी ।
18) क॒ल्या॒णी ब॑हुरू॒पा ब॑हुरू॒पा क॑ल्या॒णी क॑ल्या॒णी ब॑हुरू॒पा ।
19) ब॒हु॒रू॒पा सा सा ब॑हुरू॒पा ब॑हुरू॒पा सा ।
19) ब॒हु॒रू॒पेति॑ बहु - रू॒पा ।
20) सा देया॒ देया॒ सा सा देया᳚ ।
21) देयेतीति॒ देया॒ देयेति॑ ।
22) इत्यथाथे तीत्यथ॑ ।
23) अथा॑हु राहु॒ रथा था॑हुः ।
24) आ॒हु॒-र्या या ऽऽहु॑ राहु॒-र्या ।
25) या द्वि॑रू॒पा द्वि॑रू॒पा या या द्वि॑रू॒पा ।
26) द्वि॒रू॒ पोभ॒यत॑एन्यु भ॒यत॑एनी द्विरू॒पा द्वि॑रू॒ पोभ॒यत॑एनी ।
26) द्वि॒रू॒पेति॑ द्वि - रू॒पा ।
27) उ॒भ॒यत॑एनी॒ सा सोभ॒यत॑ए न्युभ॒यत॑एनी॒ सा ।
27) उ॒भ॒यत॑ए॒नीत्यु॑भ॒यतः॑ - ए॒नी॒ ।
28) सा देया॒ देया॒ सा सा देया᳚ ।
29) देयेतीति॒ देया॒ देयेति॑ ।
30) इति॑ स॒हस्र॑स्य स॒हस्र॒ स्येतीति॑ स॒हस्र॑स्य ।
31) स॒हस्र॑स्य॒ परि॑गृहीत्यै॒ परि॑गृहीत्यै स॒हस्र॑स्य स॒हस्र॑स्य॒ परि॑गृहीत्यै ।
32) परि॑गृहीत्यै॒ त-त्त-त्परि॑गृहीत्यै॒ परि॑गृहीत्यै॒ तत् ।
32) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ।
33) त-द्वै वै त-त्त-द्वै ।
34) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
35) ए॒त-थ्स॒हस्र॑स्य स॒हस्र॑ स्यै॒त दे॒त-थ्स॒हस्र॑स्य ।
36) स॒हस्र॒ स्याय॑न॒ मय॑नग्ं स॒हस्र॑स्य स॒हस्र॒ स्याय॑नम् ।
37) अय॑नग्ं स॒हस्रग्ं॑ स॒हस्र॒ मय॑न॒ मय॑नग्ं स॒हस्र᳚म् ।
38) स॒हस्रग्ग्॑ स्तो॒त्रीया᳚-स्स्तो॒त्रीया᳚-स्स॒हस्रग्ं॑ स॒हस्रग्ग्॑ स्तो॒त्रीयाः᳚ ।
39) स्तो॒त्रीया᳚-स्स॒हस्रग्ं॑ स॒हस्रग्ग्॑ स्तो॒त्रीया᳚-स्स्तो॒त्रीया᳚-स्स॒हस्र᳚म् ।
40) स॒हस्र॒-न्दक्षि॑णा॒ दक्षि॑णा-स्स॒हस्रग्ं॑ स॒हस्र॒-न्दक्षि॑णाः ।
41) दक्षि॑णा-स्स॒हस्र॑सम्मित-स्स॒हस्र॑सम्मितो॒ दक्षि॑णा॒ दक्षि॑णा-स्स॒हस्र॑सम्मितः ।
42) स॒हस्र॑सम्मित-स्सुव॒र्ग-स्सु॑व॒र्ग-स्स॒हस्र॑सम्मित-स्स॒हस्र॑सम्मित-स्सुव॒र्गः ।
42) स॒हस्र॑सम्मित॒ इति॑ स॒हस्र॑ - स॒म्मि॒तः॒ ।
43) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
43) सु॒व॒र्ग इति॑ सुवः - गः ।
44) लो॒क-स्सु॑व॒र्गस्य॑ सुव॒र्गस्य॑ लो॒को लो॒क-स्सु॑व॒र्गस्य॑ ।
45) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
45) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
46) लो॒कस्या॒ भिजि॑त्या अ॒भिजि॑त्यै लो॒कस्य॑ लो॒कस्या॒ भिजि॑त्यै ।
47) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ।
॥ 20 ॥ (47/57)
॥ अ. 5 ॥

1) सोमो॒ वै वै सोम॒-स्सोमो॒ वै ।
2) वै स॒हस्रग्ं॑ स॒हस्रं॒-वैँ वै स॒हस्र᳚म् ।
3) स॒हस्र॑ मविन्द दविन्द-थ्स॒हस्रग्ं॑ स॒हस्र॑ मविन्दत् ।
4) अ॒वि॒न्द॒-त्त-न्त म॑विन्द दविन्द॒-त्तम् ।
5) त मिन्द्र॒ इन्द्र॒ स्त-न्त मिन्द्रः॑ ।
6) इन्द्रो ऽन्वन् विन्द्र॒ इन्द्रो ऽनु॑ ।
7) अन्व॑न्वि-न्ददन्वि-न्द॒दन्वन् व॑न्विन्दत् ।
8) अ॒न्वि॒न्द॒-त्तौ ता व॑न्विन्द दन्विन्द॒-त्तौ ।
9) तौ य॒मो य॒म स्तौ तौ य॒मः ।
10) य॒मो न्याग॑च्छ॒-न्न्याग॑च्छ-द्य॒मो य॒मो न्याग॑च्छत् ।
11) न्याग॑च्छ॒-त्तौ तौ न्याग॑च्छ॒-न्न्याग॑च्छ॒-त्तौ ।
11) न्याग॑च्छ॒दिति॑ नि - आग॑च्छत् ।
12) ता व॑ब्रवी दब्रवी॒-त्तौ ता व॑ब्रवीत् ।
13) अ॒ब्र॒वी॒ दस्त्व स्त्व॑ब्रवी दब्रवी॒ दस्तु॑ ।
14) अस्तु॑ मे मे॒ अस्त्वस्तु॑ मे ।
15) मे ऽत्रात्र॑ मे॒ मे ऽत्र॑ ।
16) अत्राप्य प्यत्रा त्रापि॑ ।
17) अपीती त्य प्यपीति॑ ।
18) इत्य स्त्व स्त्विती त्यस्तु॑ ।
19) अस्तु॒ ही(3) ही(3) अस्त्वस्तु॒ ही(3) ।
20) ही(3) इतीति॒ ही(3) ही(3) इति॑ ।
21) इत्य॑ब्रूता मब्रूता॒ मिती त्य॑ब्रूताम् ।
22) अ॒ब्रू॒ता॒ग्ं॒ स सो᳚ ऽब्रूता मब्रूता॒ग्ं॒ सः ।
23) स य॒मो य॒म-स्स स य॒मः ।
24) य॒म एक॑स्या॒ मेक॑स्यां-यँ॒मो य॒म एक॑स्याम् ।
25) एक॑स्यां-वीँ॒र्यं॑-वीँ॒र्य॑ मेक॑स्या॒ मेक॑स्यां-वीँ॒र्य᳚म् ।
26) वी॒र्य॑-म्परि॒ परि॑ वी॒र्यं॑-वीँ॒र्य॑-म्परि॑ ।
27) पर्य॑पश्य दपश्य॒-त्परि॒ पर्य॑पश्यत् ।
28) अ॒प॒श्य॒ दि॒य मि॒य म॑पश्य दपश्य दि॒यम् ।
29) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ ।
30) वा अ॒स्यास्य वै वा अ॒स्य ।
31) अ॒स्य स॒हस्र॑स्य स॒हस्र॑स्या॒ स्यास्य स॒हस्र॑स्य ।
32) स॒हस्र॑स्य वी॒र्यं॑-वीँ॒र्यग्ं॑ स॒हस्र॑स्य स॒हस्र॑स्य वी॒र्य᳚म् ।
33) वी॒र्य॑-म्बिभर्ति बिभर्ति वी॒र्यं॑-वीँ॒र्य॑-म्बिभर्ति ।
34) बि॒भ॒र्तीतीति॑ बिभर्ति बिभ॒र्तीति॑ ।
35) इति॒ तौ ता वितीति॒ तौ ।
36) ता व॑ब्रवी दब्रवी॒-त्तौ ता व॑ब्रवीत् ।
37) अ॒ब्र॒वी॒ दि॒य मि॒य म॑ब्रवी दब्रवी दि॒यम् ।
38) इ॒य-म्मम॒ ममे॒य मि॒य-म्मम॑ ।
39) ममा स्त्वस्तु॒ मम॒ ममास्तु॑ ।
40) अस्त्वे॒त दे॒त दस्त्व स्त्वे॒तत् ।
41) ए॒त-द्यु॒वयो᳚-र्यु॒वयो॑ रे॒त दे॒त-द्यु॒वयोः᳚ ।
42) यु॒वयो॒ रितीति॑ यु॒वयो᳚-र्यु॒वयो॒ रिति॑ ।
43) इति॒ तौ ता वितीति॒ तौ ।
44) ता व॑ब्रूता मब्रूता॒-न्तौ ता व॑ब्रूताम् ।
45) अ॒ब्रू॒ता॒ग्ं॒ सर्वे॒ सर्वे᳚ ऽब्रूता मब्रूता॒ग्ं॒ सर्वे᳚ ।
46) सर्वे॒ वै वै सर्वे॒ सर्वे॒ वै ।
47) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
48) ए॒त दे॒तस्या॑ मे॒तस्या॑ मे॒त दे॒त दे॒तस्या᳚म् ।
49) ए॒तस्यां᳚-वीँ॒र्यं॑-वीँ॒र्य॑ मे॒तस्या॑ मे॒तस्यां᳚-वीँ॒र्य᳚म् ।
50) वी॒र्य॑-म्परि॒ परि॑ वी॒र्यं॑-वीँ॒र्य॑-म्परि॑ ।
॥ 21 ॥ (50/51)

1) परि॑ पश्यामः पश्यामः॒ परि॒ परि॑ पश्यामः ।
2) प॒श्या॒मो॒ ऽग्ंश॒ मग्ंश॑-म्पश्यामः पश्या॒मो ऽग्ंश᳚म् ।
3) अग्ंश॒ मा ऽग्ंश॒ मग्ंश॒ मा ।
4) आ ह॑रामहै हरामहा॒ आ ह॑रामहै ।
5) ह॒रा॒म॒हा॒ इतीति॑ हरामहै हरामहा॒ इति॑ ।
6) इति॒ तस्या॒-न्तस्या॒ मितीति॒ तस्या᳚म् ।
7) तस्या॒ मग्ंश॒ मग्ंश॒-न्तस्या॒-न्तस्या॒ मग्ंश᳚म् ।
8) अग्ंश॒ मा ऽग्ंश॒ मग्ंश॒ मा ।
9) आ ऽह॑रन्ता हर॒न्ता ऽह॑रन्त ।
10) अ॒ह॒र॒न्त॒ ता-न्ता म॑हरन्ता हरन्त॒ ताम् ।
11) ता म॒फ्स्व॑फ्सु ता-न्ता म॒फ्सु ।
12) अ॒फ्सु प्र प्राफ्स्व॑फ्सु प्र ।
12) अ॒फ्स्वित्य॑प् - सु ।
13) प्रा वे॑शय-न्नवेशय॒-न्प्र प्रा वे॑शयन्न् ।
14) अ॒वे॒श॒य॒-न्थ्सोमा॑य॒ सोमा॑या वेशय-न्नवेशय॒-न्थ्सोमा॑य ।
15) सोमा॑ यो॒देह्यु॒ देहि॒ सोमा॑य॒ सोमा॑ यो॒देहि॑ ।
16) उ॒देहीती त्यु॒दे ह्यु॒देहीति॑ ।
16) उ॒देहीत्यु॑त् - एहि॑ ।
17) इति॒ सा सेतीति॒ सा ।
18) सा रोहि॑णी॒ रोहि॑णी॒ सा सा रोहि॑णी ।
19) रोहि॑णी पिङ्ग॒ला पि॑ङ्ग॒ला रोहि॑णी॒ रोहि॑णी पिङ्ग॒ला ।
20) पि॒ङ्ग॒ लैक॑हाय॒ न्येक॑हायनी पिङ्ग॒ला पि॑ङ्ग॒ लैक॑हायनी ।
21) एक॑हायनी रू॒पग्ं रू॒प मेक॑हाय॒ न्येक॑हायनी रू॒पम् ।
21) एक॑हाय॒नीत्येक॑ - हा॒य॒नी॒ ।
22) रू॒प-ङ्कृ॒त्वा कृ॒त्वा रू॒पग्ं रू॒प-ङ्कृ॒त्वा ।
23) कृ॒त्वा त्रय॑स्त्रिग्ंशता॒ त्रय॑स्त्रिग्ंशता कृ॒त्वा कृ॒त्वा त्रय॑स्त्रिग्ंशता ।
24) त्रय॑स्त्रिग्ंशता च च॒ त्रय॑स्त्रिग्ंशता॒ त्रय॑स्त्रिग्ंशता च ।
24) त्रय॑स्त्रिग्ंश॒तेति॒ त्रयः॑ - त्रि॒ग्ं॒श॒ता॒ ।
25) च॒ त्रि॒भि स्त्रि॒भि श्च॑ च त्रि॒भिः ।
26) त्रि॒भि श्च॑ च त्रि॒भि स्त्रि॒भि श्च॑ ।
26) त्रि॒भिरिति॑ त्रि - भिः ।
27) च॒ श॒तै-श्श॒तै श्च॑ च श॒तैः ।
28) श॒तै-स्स॒ह स॒ह श॒तै-श्श॒तै-स्स॒ह ।
29) स॒होदै दु॒दै-थ्स॒ह स॒होदैत् ।
30) उ॒दै-त्तस्मा॒-त्तस्मा॑ दु॒दै दु॒दै-त्तस्मा᳚त् ।
30) उ॒दैदित्यु॑त् - ऐत् ।
31) तस्मा॒-द्रोहि॑ण्या॒ रोहि॑ण्या॒ तस्मा॒-त्तस्मा॒-द्रोहि॑ण्या ।
32) रोहि॑ण्या पिङ्ग॒लया॑ पिङ्ग॒लया॒ रोहि॑ण्या॒ रोहि॑ण्या पिङ्ग॒लया᳚ ।
33) पि॒ङ्ग॒ल यैक॑हाय॒ न्यैक॑हायन्या पिङ्ग॒लया॑ पिङ्ग॒ल यैक॑हायन्या ।
34) एक॑हायन्या॒ सोम॒ग्ं॒ सोम॒ मेक॑हाय॒ न्यैक॑हायन्या॒ सोम᳚म् ।
34) एक॑हाय॒न्येत्येक॑ - हा॒य॒न्या॒ ।
35) सोम॑-ङ्क्रीणीया-त्क्रीणीया॒-थ्सोम॒ग्ं॒ सोम॑-ङ्क्रीणीयात् ।
36) क्री॒णी॒या॒-द्यो यः क्री॑णीया-त्क्रीणीया॒-द्यः ।
37) य ए॒व मे॒वं-योँ य ए॒वम् ।
38) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
39) वि॒द्वा-न्रोहि॑ण्या॒ रोहि॑ण्या वि॒द्वान्. वि॒द्वा-न्रोहि॑ण्या ।
40) रोहि॑ण्या पिङ्ग॒लया॑ पिङ्ग॒लया॒ रोहि॑ण्या॒ रोहि॑ण्या पिङ्ग॒लया᳚ ।
41) पि॒ङ्ग॒ल यैक॑हाय॒ न्यैक॑हायन्या पिङ्ग॒लया॑ पिङ्ग॒ल यैक॑हायन्या ।
42) एक॑हायन्या॒ सोम॒ग्ं॒ सोम॒ मेक॑हाय॒ न्यैक॑हायन्या॒ सोम᳚म् ।
42) एक॑हाय॒न्येत्येक॑ - हा॒य॒न्या॒ ।
43) सोम॑-ङ्क्री॒णाति॑ क्री॒णाति॒ सोम॒ग्ं॒ सोम॑-ङ्क्री॒णाति॑ ।
44) क्री॒णाति॒ त्रय॑स्त्रिग्ंशता॒ त्रय॑स्त्रिग्ंशता क्री॒णाति॑ क्री॒णाति॒ त्रय॑स्त्रिग्ंशता ।
45) त्रय॑स्त्रिग्ंशता च च॒ त्रय॑स्त्रिग्ंशता॒ त्रय॑स्त्रिग्ंशता च ।
45) त्रय॑स्त्रिग्ंश॒तेति॒ त्रयः॑ - त्रि॒ग्ं॒श॒ता॒ ।
46) चै॒वैव च॑ चै॒व ।
47) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
48) अ॒स्य॒ त्रि॒भि स्त्रि॒भि र॑स्यास्य त्रि॒भिः ।
49) त्रि॒भि श्च॑ च त्रि॒भि स्त्रि॒भि श्च॑ ।
49) त्रि॒भिरिति॑ त्रि - भिः ।
50) च॒ श॒तै-श्श॒तै श्च॑ च श॒तैः ।
॥ 22 ॥ (50/60)

1) श॒तै-स्सोम॒-स्सोम॑-श्श॒तै-श्श॒तै-स्सोमः॑ ।
2) सोमः॑ क्री॒तः क्री॒त-स्सोम॒-स्सोमः॑ क्री॒तः ।
3) क्री॒तो भ॑वति भवति क्री॒तः क्री॒तो भ॑वति ।
4) भ॒व॒ति॒ सुक्री॑तेन॒ सुक्री॑तेन भवति भवति॒ सुक्री॑तेन ।
5) सुक्री॑तेन यजते यजते॒ सुक्री॑तेन॒ सुक्री॑तेन यजते ।
5) सुक्री॑ते॒नेति॒ सु - क्री॒ते॒न॒ ।
6) य॒ज॒ते॒ ता-न्तां-यँ॑जते यजते॒ ताम् ।
7) ता म॒फ्स्व॑फ्सु ता-न्ता म॒फ्सु ।
8) अ॒फ्सु प्र प्राफ्स्व॑फ्सु प्र ।
8) अ॒फ्स्वित्य॑प् - सु ।
9) प्रावे॑शय-न्नवेशय॒-न्प्र प्रा वे॑शयन्न् ।
10) अ॒वे॒श॒य॒-न्निन्द्रा॒ येन्द्रा॑या वेशय-न्नवेशय॒-न्निन्द्रा॑य ।
11) इन्द्रा॑ यो॒देह्यु॒ देहीन्द्रा॒ येन्द्रा॑ यो॒देहि॑ ।
12) उ॒देही तीत्यु॒दे ह्यु॒देहीति॑ ।
12) उ॒देहीत्यु॑त् - एहि॑ ।
13) इति॒ सा सेतीति॒ सा ।
14) सा रोहि॑णी॒ रोहि॑णी॒ सा सा रोहि॑णी ।
15) रोहि॑णी लक्ष्म॒णा ल॑क्ष्म॒णा रोहि॑णी॒ रोहि॑णी लक्ष्म॒णा ।
16) ल॒क्ष्म॒णा प॑ष्ठौ॒ही प॑ष्ठौ॒ही ल॑क्ष्म॒णा ल॑क्ष्म॒णा प॑ष्ठौ॒ही ।
17) प॒ष्ठौ॒ही वार्त्र॑घ्नी॒ वार्त्र॑घ्नी पष्ठौ॒ही प॑ष्ठौ॒ही वार्त्र॑घ्नी ।
18) वार्त्र॑घ्नी रू॒पग्ं रू॒पं-वाँर्त्र॑घ्नी॒ वार्त्र॑घ्नी रू॒पम् ।
18) वार्त्र॒घ्नीति॒ वार्त्र॑ - घ्नी॒ ।
19) रू॒प-ङ्कृ॒त्वा कृ॒त्वा रू॒पग्ं रू॒प-ङ्कृ॒त्वा ।
20) कृ॒त्वा त्रय॑स्त्रिग्ंशता॒ त्रय॑स्त्रिग्ंशता कृ॒त्वा कृ॒त्वा त्रय॑स्त्रिग्ंशता ।
21) त्रय॑स्त्रिग्ंशता च च॒ त्रय॑स्त्रिग्ंशता॒ त्रय॑स्त्रिग्ंशता च ।
21) त्रय॑स्त्रिग्ंश॒तेति॒ त्रयः॑ - त्रि॒ग्ं॒श॒ता॒ ।
22) च॒ त्रि॒भि स्त्रि॒भिश्च॑ च त्रि॒भिः ।
23) त्रि॒भि श्च॑ च त्रि॒भि स्त्रि॒भि श्च॑ ।
23) त्रि॒भिरिति॑ त्रि - भिः ।
24) च॒ श॒तै-श्श॒तै श्च॑ च श॒तैः ।
25) श॒तै-स्स॒ह स॒ह श॒तै-श्श॒तै-स्स॒ह ।
26) स॒होदै दु॒दै-थ्स॒ह स॒होदैत् ।
27) उ॒दै-त्तस्मा॒-त्तस्मा॑ दु॒दै दु॒दै-त्तस्मा᳚त् ।
27) उ॒दैदित्यु॑त् - ऐत् ।
28) तस्मा॒-द्रोहि॑णी॒ग्ं॒ रोहि॑णी॒-न्तस्मा॒-त्तस्मा॒-द्रोहि॑णीम् ।
29) रोहि॑णीम् ँलक्ष्म॒णाम् ँल॑क्ष्म॒णाग्ं रोहि॑णी॒ग्ं॒ रोहि॑णीम् ँलक्ष्म॒णाम् ।
30) ल॒क्ष्म॒णा-म्प॑ष्ठौ॒ही-म्प॑ष्ठौ॒हीम् ँल॑क्ष्म॒णाम् ँल॑क्ष्म॒णा-म्प॑ष्ठौ॒हीम् ।
31) प॒ष्ठौ॒हीं-वाँर्त्र॑घ्नीं॒-वाँर्त्र॑घ्नी-म्पष्ठौ॒ही-म्प॑ष्ठौ॒हीं-वाँर्त्र॑घ्नीम् ।
32) वार्त्र॑घ्नी-न्दद्या-द्दद्या॒-द्वार्त्र॑घ्नीं॒-वाँर्त्र॑घ्नी-न्दद्यात् ।
32) वार्त्र॑घ्नी॒मिति॒ वार्त्र॑ - घ्नी॒म् ।
33) द॒द्या॒-द्यो यो द॑द्या-द्दद्या॒-द्यः ।
34) य ए॒व मे॒वं-योँ य ए॒वम् ।
35) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
36) वि॒द्वा-न्रोहि॑णी॒ग्ं॒ रोहि॑णीं-विँ॒द्वान्. वि॒द्वा-न्रोहि॑णीम् ।
37) रोहि॑णीम् ँलक्ष्म॒णाम् ँल॑क्ष्म॒णाग्ं रोहि॑णी॒ग्ं॒ रोहि॑णीम् ँलक्ष्म॒णाम् ।
38) ल॒क्ष्म॒णा-म्प॑ष्ठौ॒ही-म्प॑ष्ठौ॒हीम् ँल॑क्ष्म॒णाम् ँल॑क्ष्म॒णा-म्प॑ष्ठौ॒हीम् ।
39) प॒ष्ठौ॒हीं-वाँर्त्र॑घ्नीं॒-वाँर्त्र॑घ्नी-म्पष्ठौ॒ही-म्प॑ष्ठौ॒हीं-वाँर्त्र॑घ्नीम् ।
40) वार्त्र॑घ्नी॒-न्ददा॑ति॒ ददा॑ति॒ वार्त्र॑घ्नीं॒-वाँर्त्र॑घ्नी॒-न्ददा॑ति ।
40) वार्त्र॑घ्नी॒मिति॒ वार्त्र॑ - घ्नी॒म् ।
41) ददा॑ति॒ त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश॒-द्ददा॑ति॒ ददा॑ति॒ त्रय॑स्त्रिग्ंशत् ।
42) त्रय॑स्त्रिग्ंशच् च च॒ त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंशच् च ।
42) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त् ।
43) चै॒वैव च॑ चै॒व ।
44) ए॒वास्या᳚ स्यै॒वैवास्य॑ ।
45) अ॒स्य॒ त्रीणि॒ त्रीण्य॑स्यास्य॒ त्रीणि॑ ।
46) त्रीणि॑ च च॒ त्रीणि॒ त्रीणि॑ च ।
47) च॒ श॒तानि॑ श॒तानि॑ च च श॒तानि॑ ।
48) श॒तानि॒ सा सा श॒तानि॑ श॒तानि॒ सा ।
49) सा द॒त्ता द॒त्ता सा सा द॒त्ता ।
50) द॒त्ता भ॑वति भवति द॒त्ता द॒त्ता भ॑वति ।
॥ 23 ॥ (50/60)

1) भ॒व॒ति॒ ता-न्ता-म्भ॑वति भवति॒ ताम् ।
2) ता म॒फ्स्व॑फ्सु ता-न्ता म॒फ्सु ।
3) अ॒फ्सु प्र प्रा फ्स्व॑फ्सु प्र ।
3) अ॒फ्स्वित्य॑प् - सु ।
4) प्रा वे॑शय-न्नवेशय॒-न्प्र प्रा वे॑शयन्न् ।
5) अ॒वे॒श॒य॒न्॒. य॒माय॑ य॒माया॑ वेशय-न्नवेशयन्. य॒माय॑ ।
6) य॒मायो॒दे ह्यु॒देहि॑ य॒माय॑ य॒मायो॒देहि॑ ।
7) उ॒देही तीत्यु॒दे ह्यु॒देहीति॑ ।
7) उ॒देहीत्यु॑त् - एहि॑ ।
8) इति॒ सा सेतीति॒ सा ।
9) सा जर॑ती॒ जर॑ती॒ सा सा जर॑ती ।
10) जर॑ती मू॒र्खा मू॒र्खा जर॑ती॒ जर॑ती मू॒र्खा ।
11) मू॒र्खा त॑ज्जघ॒न्या त॑ज्जघ॒न्या मू॒र्खा मू॒र्खा त॑ज्जघ॒न्या ।
12) त॒ज्ज॒घ॒न्या रू॒पग्ं रू॒प-न्त॑ज्जघ॒न्या त॑ज्जघ॒न्या रू॒पम् ।
12) त॒ज्ज॒घ॒न्येति॑ तत् - ज॒घ॒न्या ।
13) रू॒प-ङ्कृ॒त्वा कृ॒त्वा रू॒पग्ं रू॒प-ङ्कृ॒त्वा ।
14) कृ॒त्वा त्रय॑स्त्रिग्ंशता॒ त्रय॑स्त्रिग्ंशता कृ॒त्वा कृ॒त्वा त्रय॑स्त्रिग्ंशता ।
15) त्रय॑स्त्रिग्ंशता च च॒ त्रय॑स्त्रिग्ंशता॒ त्रय॑स्त्रिग्ंशता च ।
15) त्रय॑स्त्रिग्ंश॒तेति॒ त्रयः॑ - त्रि॒ग्ं॒श॒ता॒ ।
16) च॒ त्रि॒भि स्त्रि॒भि श्च॑ च त्रि॒भिः ।
17) त्रि॒भि श्च॑ च त्रि॒भि स्त्रि॒भि श्च॑ ।
17) त्रि॒भिरिति॑ त्रि - भिः ।
18) च॒ श॒तै-श्श॒तै श्च॑ च श॒तैः ।
19) श॒तै-स्स॒ह स॒ह श॒तै-श्श॒तै-स्स॒ह ।
20) स॒होदै दु॒दै-थ्स॒ह स॒होदैत् ।
21) उ॒दै-त्तस्मा॒-त्तस्मा॑ दु॒दै दु॒दै-त्तस्मा᳚त् ।
21) उ॒दैदित्यु॑त् - ऐत् ।
22) तस्मा॒ज् जर॑ती॒-ञ्जर॑ती॒-न्तस्मा॒-त्तस्मा॒ज् जर॑तीम् ।
23) जर॑ती-म्मू॒र्खा-म्मू॒र्खा-ञ्जर॑ती॒-ञ्जर॑ती-म्मू॒र्खाम् ।
24) मू॒र्खा-न्त॑ज्जघ॒न्या-न्त॑ज्जघ॒न्या-म्मू॒र्खा-म्मू॒र्खा-न्त॑ज्जघ॒न्याम् ।
25) त॒ज्ज॒घ॒न्या म॑नु॒स्तर॑णी मनु॒स्तर॑णी-न्तज्जघ॒न्या-न्त॑ज्जघ॒न्या म॑नु॒स्तर॑णीम् ।
25) त॒ज्ज॒घ॒न्यामिति॑ तत् - ज॒घ॒न्याम् ।
26) अ॒नु॒स्तर॑णी-ङ्कुर्वीत कुर्वीता नु॒स्तर॑णी मनु॒स्तर॑णी-ङ्कुर्वीत ।
26) अ॒नु॒स्तर॑णी॒मित्य॑नु - स्तर॑णीम् ।
27) कु॒र्वी॒त॒ यो यः कु॑र्वीत कुर्वीत॒ यः ।
28) य ए॒व मे॒वं-योँ य ए॒वम् ।
29) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
30) वि॒द्वान् जर॑ती॒-ञ्जर॑तीं-विँ॒द्वान्. वि॒द्वान् जर॑तीम् ।
31) जर॑ती-म्मू॒र्खा-म्मू॒र्खा-ञ्जर॑ती॒-ञ्जर॑ती-म्मू॒र्खाम् ।
32) मू॒र्खा-न्त॑ज्जघ॒न्या-न्त॑ज्जघ॒न्या-म्मू॒र्खा-म्मू॒र्खा-न्त॑ज्जघ॒न्याम् ।
33) त॒ज्ज॒घ॒न्या म॑नु॒स्तर॑णी मनु॒स्तर॑णी-न्तज्जघ॒न्या-न्त॑ज्जघ॒न्या म॑नु॒स्तर॑णीम् ।
33) त॒ज्ज॒घ॒न्यामिति॑ तत् - ज॒घ॒न्याम् ।
34) अ॒नु॒स्तर॑णी-ङ्कुरु॒ते कु॑रु॒ते॑ ऽनु॒स्तर॑णी मनु॒स्तर॑णी-ङ्कुरु॒ते ।
34) अ॒नु॒स्तर॑णी॒मित्य॑नु - स्तर॑णीम् ।
35) कु॒रु॒ते त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश-त्कुरु॒ते कु॑रु॒ते त्रय॑स्त्रिग्ंशत् ।
36) त्रय॑स्त्रिग्ंशच् च च॒ त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंशच् च ।
36) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त् ।
37) चै॒वैव च॑ चै॒व ।
38) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
39) अ॒स्य॒ त्रीणि॒ त्रीण्य॑ स्यास्य॒ त्रीणि॑ ।
40) त्रीणि॑ च च॒ त्रीणि॒ त्रीणि॑ च ।
41) च॒ श॒तानि॑ श॒तानि॑ च च श॒तानि॑ ।
42) श॒तानि॒ सा सा श॒तानि॑ श॒तानि॒ सा ।
43) सा ऽमुष्मि॑-न्न॒मुष्मि॒-न्थ्सा सा ऽमुष्मिन्न्॑ ।
44) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
45) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति ।
46) भ॒व॒ति॒ वाग् वाग् भ॑वति भवति॒ वाक् ।
47) वागे॒वैव वाग् वागे॒व ।
48) ए॒व स॑हस्रत॒मी स॑हस्रत॒ म्ये॑वैव स॑हस्रत॒मी ।
49) स॒ह॒स्र॒त॒मी तस्मा॒-त्तस्मा᳚-थ्सहस्रत॒मी स॑हस्रत॒मी तस्मा᳚त् ।
49) स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी ।
50) तस्मा॒-द्वरो॒ वर॒ स्तस्मा॒-त्तस्मा॒-द्वरः॑ ।
॥ 24 ॥ (50/62)

1) वरो॒ देयो॒ देयो॒ वरो॒ वरो॒ देयः॑ ।
2) देय॒-स्सा सा देयो॒ देय॒-स्सा ।
3) सा हि हि सा सा हि ।
4) हि वरो॒ वरो॒ हि हि वरः॑ ।
5) वर॑-स्स॒हस्रग्ं॑ स॒हस्रं॒-वँरो॒ वर॑-स्स॒हस्र᳚म् ।
6) स॒हस्र॑ मस्यास्य स॒हस्रग्ं॑ स॒हस्र॑ मस्य ।
7) अ॒स्य॒ सा सा ऽस्या᳚स्य॒ सा ।
8) सा द॒त्ता द॒त्ता सा सा द॒त्ता ।
9) द॒त्ता भ॑वति भवति द॒त्ता द॒त्ता भ॑वति ।
10) भ॒व॒ति॒ तस्मा॒-त्तस्मा᳚-द्भवति भवति॒ तस्मा᳚त् ।
11) तस्मा॒-द्वरो॒ वर॒ स्तस्मा॒-त्तस्मा॒-द्वरः॑ ।
12) वरो॒ न न वरो॒ वरो॒ न ।
13) न प्र॑ति॒गृह्यः॑ प्रति॒गृह्यो॒ न न प्र॑ति॒गृह्यः॑ ।
14) प्र॒ति॒गृह्य॒-स्सा सा प्र॑ति॒गृह्यः॑ प्रति॒गृह्य॒-स्सा ।
14) प्र॒ति॒गृह्य॒ इति॑ प्रति - गृह्यः॑ ।
15) सा हि हि सा सा हि ।
16) हि वरो॒ वरो॒ हि हि वरः॑ ।
17) वर॑-स्स॒हस्रग्ं॑ स॒हस्रं॒-वँरो॒ वर॑-स्स॒हस्र᳚म् ।
18) स॒हस्र॑ मस्यास्य स॒हस्रग्ं॑ स॒हस्र॑ मस्य ।
19) अ॒स्य॒ प्रति॑गृहीत॒-म्प्रति॑गृहीत मस्यास्य॒ प्रति॑गृहीतम् ।
20) प्रति॑गृहीत-म्भवति भवति॒ प्रति॑गृहीत॒-म्प्रति॑गृहीत-म्भवति ।
20) प्रति॑गृहीत॒मिति॒ प्रति॑ - गृ॒ही॒त॒म् ।
21) भ॒व॒ती॒य मि॒य-म्भ॑वति भवती॒यम् ।
22) इ॒यं-वँरो॒ वर॑ इ॒य मि॒यं-वँरः॑ ।
23) वर॒ इतीति॒ वरो॒ वर॒ इति॑ ।
24) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् ।
25) ब्रू॒या॒ दथाथ॑ ब्रूया-द्ब्रूया॒ दथ॑ ।
26) अथा॒न्या म॒न्या मथा था॒न्याम् ।
27) अ॒न्या-म्ब्रू॑या-द्ब्रूया द॒न्या म॒न्या-म्ब्रू॑यात् ।
28) ब्रू॒या॒ दि॒य मि॒य-म्ब्रू॑या-द्ब्रूया दि॒यम् ।
29) इ॒य-म्मम॒ ममे॒य मि॒य-म्मम॑ ।
30) ममेतीति॒ मम॒ ममेति॑ ।
31) इति॒ तथा॒ तथेतीति॒ तथा᳚ ।
32) तथा᳚ ऽस्यास्य॒ तथा॒ तथा᳚ ऽस्य ।
33) अ॒स्य॒ त-त्तद॑स्यास्य॒ तत् ।
34) त-थ्स॒हस्रग्ं॑ स॒हस्र॒-न्त-त्त-थ्स॒हस्र᳚म् ।
35) स॒हस्र॒ मप्र॑तिगृहीत॒ मप्र॑तिगृहीतग्ं स॒हस्रग्ं॑ स॒हस्र॒ मप्र॑तिगृहीतम् ।
36) अप्र॑तिगृहीत-म्भवति भव॒ त्यप्र॑तिगृहीत॒ मप्र॑तिगृहीत-म्भवति ।
36) अप्र॑तिगृहीत॒मित्यप्र॑ति - गृ॒ही॒त॒म् ।
37) भ॒व॒ त्यु॒भ॒य॒त॒ए॒ न्यु॑भयतए॒नी भ॑वति भव त्युभयतए॒नी ।
38) उ॒भ॒य॒त॒ए॒नी स्या᳚-थ्स्या दुभयतए॒ न्यु॑भयतए॒नी स्या᳚त् ।
38) उ॒भ॒य॒त॒ए॒नीत्यु॑भयतः - ए॒नी ।
39) स्या॒-त्त-त्त-थ्स्या᳚-थ्स्या॒-त्तत् ।
40) तदा॑हु राहु॒ स्त-त्तदा॑हुः ।
41) आ॒हु॒ र॒न्य॒त॒ए॒ न्य॑न्यतए॒ न्या॑हु राहु रन्यतए॒नी ।
42) अ॒न्य॒त॒ए॒नी स्या᳚-थ्स्या दन्यतए॒ न्य॑न्यतए॒नी स्या᳚त् ।
42) अ॒न्य॒त॒ए॒नीत्य॑न्यतः - ए॒नी ।
43) स्या॒-थ्स॒हस्रग्ं॑ स॒हस्रग्ग्॑ स्या-थ्स्या-थ्स॒हस्र᳚म् ।
44) स॒हस्र॑-म्प॒रस्ता᳚-त्प॒रस्ता᳚-थ्स॒हस्रग्ं॑ स॒हस्र॑-म्प॒रस्ता᳚त् ।
45) प॒रस्ता॒ देत॒ मेत॑-म्प॒रस्ता᳚-त्प॒रस्ता॒ देत᳚म् ।
46) एत॒ मिती त्येत॒ मेत॒ मिति॑ ।
47) इति॒ या येतीति॒ या ।
48) यैवैव या यैव ।
49) ए॒व वरो॒ वर॑ ए॒वैव वरः॑ ।
50) वरः॑ कल्या॒णी क॑ल्या॒णी वरो॒ वरः॑ कल्या॒णी ।
॥ 25 ॥ (50/55)

1) क॒ल्या॒णी रू॒पस॑मृद्धा रू॒पस॑मृद्धा कल्या॒णी क॑ल्या॒णी रू॒पस॑मृद्धा ।
2) रू॒पस॑मृद्धा॒ सा सा रू॒पस॑मृद्धा रू॒पस॑मृद्धा॒ सा ।
2) रू॒पस॑मृ॒द्धेति॑ रू॒प - स॒मृ॒द्धा॒ ।
3) सा स्या᳚-थ्स्या॒-थ्सा सा स्या᳚त् ।
4) स्या॒-थ्सा सा स्या᳚-थ्स्या॒-थ्सा ।
5) सा हि हि सा सा हि ।
6) हि वरो॒ वरो॒ हि हि वरः॑ ।
7) वर॒-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ वरो॒ वर॒-स्समृ॑द्ध्यै ।
8) समृ॑द्ध्यै॒ ता-न्ताग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ ताम् ।
8) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
9) ता मुत्त॑रे॒ णोत्त॑रेण॒ ता-न्ता मुत्त॑रेण ।
10) उत्त॑रे॒णा ग्नी᳚द्ध्र॒ माग्नी᳚द्ध्र॒ मुत्त॑रे॒ णोत्त॑रे॒णा ग्नी᳚द्ध्रम् ।
10) उत्त॑रे॒णेत्युत् - त॒रे॒ण॒ ।
11) आग्नी᳚द्ध्र-म्पर्या॒णीय॑ पर्या॒णीया ग्नी᳚द्ध्र॒ माग्नी᳚द्ध्र-म्पर्या॒णीय॑ ।
11) आग्नी᳚द्ध्र॒मित्याग्नि॑ - इ॒द्ध्र॒म् ।
12) प॒र्या॒णीया॑ हव॒नीय॑स्या हव॒नीय॑स्य पर्या॒णीय॑ पर्या॒णीया॑ हव॒नीय॑स्य ।
12) प॒र्या॒णीयेति॑ परि - आ॒नीय॑ ।
13) आ॒ह॒व॒नीय॒ स्यान्ते ऽन्त॑ आहव॒नीय॑ स्याहव॒नीय॒ स्यान्ते᳚ ।
13) आ॒ह॒व॒नीय॒स्येत्या᳚ - ह॒व॒नीय॑स्य ।
14) अन्ते᳚ द्रोणकल॒श-न्द्रो॑णकल॒श मन्ते ऽन्ते᳚ द्रोणकल॒शम् ।
15) द्रो॒ण॒क॒ल॒श मवाव॑ द्रोणकल॒श-न्द्रो॑णकल॒श मव॑ ।
15) द्रो॒ण॒क॒ल॒शमिति॑ द्रोण - क॒ल॒शम् ।
16) अव॑ घ्रापये-द्घ्रापये॒ दवाव॑ घ्रापयेत् ।
17) घ्रा॒प॒ये॒दा घ्रा॑पये-द्घ्रापये॒दा ।
18) आ जि॑घ्र जि॒घ्रा जि॑घ्र ।
19) जि॒घ्र॒ क॒लश॑-ङ्क॒लश॑-ञ्जिघ्र जिघ्र क॒लश᳚म् ।
20) क॒लश॑-म्महि महि क॒लश॑-ङ्क॒लश॑-म्महि ।
21) म॒ह्यु॒रुधा॑रो॒ रुधा॑रा महि मह्यु॒रुधा॑रा ।
22) उ॒रुधा॑रा॒ पय॑स्वती॒ पय॑स्व त्यु॒रुधा॑रो॒ रुधा॑रा॒ पय॑स्वती ।
22) उ॒रुधा॒रेत्यु॒रु - धा॒रा॒ ।
23) पय॑स्व॒त्या पय॑स्वती॒ पय॑स्व॒त्या ।
24) आ त्वा॒ त्वा ऽऽत्वा᳚ ।
25) त्वा॒ वि॒श॒न्तु॒ वि॒श॒न्तु॒ त्वा॒ त्वा॒ वि॒श॒न्तु॒ ।
26) वि॒श॒ न्त्विन्द॑व॒ इन्द॑वो विशन्तु विश॒ न्त्विन्द॑वः ।
27) इन्द॑व-स्समु॒द्रग्ं स॑मु॒द्र मिन्द॑व॒ इन्द॑व-स्समु॒द्रम् ।
28) स॒मु॒द्र मि॑वेव समु॒द्रग्ं स॑मु॒द्र मि॑व ।
29) इ॒व॒ सिन्ध॑व॒-स्सिन्ध॑व इवेव॒ सिन्ध॑वः ।
30) सिन्ध॑व॒-स्सा सा सिन्ध॑व॒-स्सिन्ध॑व॒-स्सा ।
31) सा मा॑ मा॒ सा सा मा᳚ ।
32) मा॒ स॒हस्रे॑ स॒हस्रे॑ मा मा स॒हस्रे᳚ ।
33) स॒हस्र॒ आ स॒हस्रे॑ स॒हस्र॒ आ ।
34) आ भ॑ज भ॒जा भ॑ज ।
35) भ॒ज॒ प्र॒जया᳚ प्र॒जया॑ भज भज प्र॒जया᳚ ।
36) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
36) प्र॒जयेति॑ प्र - जया᳚ ।
37) प॒शुभि॑-स्स॒ह स॒ह प॒शुभिः॑ प॒शुभि॑-स्स॒ह ।
37) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
38) स॒ह पुनः॒ पुन॑-स्स॒ह स॒ह पुनः॑ ।
39) पुन॑-र्मा मा॒ पुनः॒ पुन॑-र्मा ।
40) मा ऽऽमा॒ मा ।
41) आ वि॑शता-द्विशता॒दा वि॑शतात् ।
42) वि॒श॒ता॒-द्र॒यी र॒यि-र्वि॑शता-द्विशता-द्र॒यिः ।
43) र॒यि रितीति॑ र॒यी र॒यि रिति॑ ।
44) इति॑ प्र॒जया᳚ प्र॒जये तीति॑ प्र॒जया᳚ ।
45) प्र॒जयै॒वैव प्र॒जया᳚ प्र॒ज यै॒व ।
45) प्र॒जयेति॑ प्र - जया᳚ ।
46) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
47) ए॒न॒-म्प॒शुभिः॑ प॒शुभि॑ रेन मेन-म्प॒शुभिः॑ ।
48) प॒शुभी॑ र॒य्या र॒य्या प॒शुभिः॑ प॒शुभी॑ र॒य्या ।
48) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
49) र॒य्या सग्ं सग्ं र॒य्या र॒य्या सम् ।
50) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
॥ 26 ॥ (50/62)

1) अ॒र्ध॒य॒ति॒ प्र॒जावा᳚-न्प्र॒जावा॑ नर्धय त्यर्धयति प्र॒जावान्॑ ।
2) प्र॒जावा᳚-न्पशु॒मा-न्प॑शु॒मा-न्प्र॒जावा᳚-न्प्र॒जावा᳚-न्पशु॒मान् ।
2) प्र॒जावा॒निति॑ प्र॒जा - वा॒न् ।
3) प॒शु॒मा-न्र॑यि॒मा-न्र॑यि॒मा-न्प॑शु॒मा-न्प॑शु॒मा-न्र॑यि॒मान् ।
3) प॒शु॒मानिति॑ पशु - मान् ।
4) र॒यि॒मा-न्भ॑वति भवति रयि॒मा-न्र॑यि॒मा-न्भ॑वति ।
4) र॒यि॒मानिति॑ रयि - मान् ।
5) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
6) य ए॒व मे॒वं-योँ य ए॒वम् ।
7) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
8) वेद॒ तया॒ तया॒ वेद॒ वेद॒ तया᳚ ।
9) तया॑ स॒ह स॒ह तया॒ तया॑ स॒ह ।
10) स॒हा ग्नी᳚द्ध्र॒ माग्नी᳚द्ध्रग्ं स॒ह स॒हा ग्नी᳚द्ध्रम् ।
11) आग्नी᳚द्ध्र-म्प॒रेत्य॑ प॒रेत्या ग्नी᳚द्ध्र॒ माग्नी᳚द्ध्र-म्प॒रेत्य॑ ।
11) आग्नी᳚द्ध्र॒मित्याग्नि॑ - इ॒द्ध्र॒म् ।
12) प॒रेत्य॑ पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प॒रेत्य॑ प॒रेत्य॑ पु॒रस्ता᳚त् ।
12) प॒रेत्येति॑ परा - इत्य॑ ।
13) पु॒रस्ता᳚-त्प्र॒तीच्या᳚-म्प्र॒तीच्या᳚-म्पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प्र॒तीच्या᳚म् ।
14) प्र॒तीच्या॒-न्तिष्ठ॑न्त्या॒-न्तिष्ठ॑न्त्या-म्प्र॒तीच्या᳚-म्प्र॒तीच्या॒-न्तिष्ठ॑न्त्याम् ।
15) तिष्ठ॑न्त्या-ञ्जुहुयाज् जुहुया॒-त्तिष्ठ॑न्त्या॒-न्तिष्ठ॑न्त्या-ञ्जुहुयात् ।
16) जु॒हु॒या॒ दु॒भोभा जु॑हुयाज् जुहुया दु॒भा ।
17) उ॒भा जि॑ग्यथु-र्जिग्यथु रु॒भोभा जि॑ग्यथुः ।
18) जि॒ग्य॒थु॒-र्न न जि॑ग्यथु-र्जिग्यथु॒-र्न ।
19) न परा॒ परा॒ न न परा᳚ ।
20) परा॑ जयेथे जयेथे॒ परा॒ परा॑ जयेथे ।
21) ज॒ये॒थे॒ न न ज॑येथे जयेथे॒ न ।
21) ज॒ये॒थे॒ इति॑ जयेथे ।
22) न परा॒ परा॒ न न परा᳚ ।
23) परा॑ जिग्ये जिग्ये॒ परा॒ परा॑ जिग्ये ।
24) जि॒ग्ये॒ क॒त॒रः क॑त॒रो जि॑ग्ये जिग्ये कत॒रः ।
25) क॒त॒र श्च॒न च॒न क॑त॒रः क॑त॒र श्च॒न ।
26) च॒नैनो॑ रेनो श्च॒न च॒नैनोः᳚ ।
27) ए॒नो॒रित्ये॑नोः ।
28) इन्द्र॑ श्च॒ चे न्द्र॒ इन्द्र॑ श्च ।
29) च॒ वि॒ष्णो॒ वि॒ष्णो॒ च॒ च॒ वि॒ष्णो॒ ।
30) वि॒ष्णो॒ य-द्य-द्वि॑ष्णो विष्णो॒ यत् ।
30) वि॒ष्णो॒ इति॑ विष्णो ।
31) यदप॑स्पृधेथा॒ मप॑स्पृधेथां॒-यँ-द्यदप॑स्पृधेथाम् ।
32) अप॑स्पृधेथा-न्त्रे॒धा त्रे॒धा ऽप॑स्पृधेथा॒ मप॑स्पृधेथा-न्त्रे॒धा ।
33) त्रे॒धा स॒हस्रग्ं॑ स॒हस्र॑-न्त्रे॒धा त्रे॒धा स॒हस्र᳚म् ।
34) स॒हस्रं॒-विँ वि स॒हस्रग्ं॑ स॒हस्रं॒-विँ ।
35) वि त-त्त-द्वि वि तत् ।
36) तदै॑रयेथा मैरयेथा॒-न्त-त्तदै॑रयेथाम् ।
37) ऐ॒र॒ये॒था॒ मिती त्यै॑रयेथा मैरयेथा॒ मिति॑ ।
38) इति॑ त्रेधाविभ॒क्त-न्त्रे॑धाविभ॒क्त मितीति॑ त्रेधाविभ॒क्तम् ।
39) त्रे॒धा॒वि॒भ॒क्तं-वैँ वै त्रे॑धाविभ॒क्त-न्त्रे॑धाविभ॒क्तं-वैँ ।
39) त्रे॒धा॒वि॒भ॒क्तमिति॑ त्रेधा - वि॒भ॒क्तम् ।
40) वै त्रि॑रा॒त्रे त्रि॑रा॒त्रे वै वै त्रि॑रा॒त्रे ।
41) त्रि॒रा॒त्रे स॒हस्रग्ं॑ स॒हस्र॑-न्त्रिरा॒त्रे त्रि॑रा॒त्रे स॒हस्र᳚म् ।
41) त्रि॒रा॒त्र इति॑ त्रि - रा॒त्रे ।
42) स॒हस्रग्ं॑ साह॒स्रीग्ं सा॑ह॒स्रीग्ं स॒हस्रग्ं॑ स॒हस्रग्ं॑ साह॒स्रीम् ।
43) सा॒ह॒स्री मे॒वैव सा॑ह॒स्रीग्ं सा॑ह॒स्री मे॒व ।
44) ए॒वैना॑ मेना मे॒वै वैना᳚म् ।
45) ए॒ना॒-ङ्क॒रो॒ति॒ क॒रो॒ त्ये॒ना॒ मे॒ना॒-ङ्क॒रो॒ति॒ ।
46) क॒रो॒ति॒ स॒हस्र॑स्य स॒हस्र॑स्य करोति करोति स॒हस्र॑स्य ।
47) स॒हस्र॑ स्यै॒वैव स॒हस्र॑स्य स॒हस्र॑ स्यै॒व ।
48) ए॒वैना॑ मेना मे॒वै वैना᳚म् ।
49) ए॒ना॒-म्मात्रा॒-म्मात्रा॑ मेना मेना॒-म्मात्रा᳚म् ।
50) मात्रा᳚-ङ्करोति करोति॒ मात्रा॒-म्मात्रा᳚-ङ्करोति ।
॥ 27 ॥ (50/59)

1) क॒रो॒ति॒ रू॒पाणि॑ रू॒पाणि॑ करोति करोति रू॒पाणि॑ ।
2) रू॒पाणि॑ जुहोति जुहोति रू॒पाणि॑ रू॒पाणि॑ जुहोति ।
3) जु॒हो॒ति॒ रू॒पै रू॒पै-र्जु॑होति जुहोति रू॒पैः ।
4) रू॒पै रे॒वैव रू॒पै रू॒पैरे॒व ।
5) ए॒वैना॑ मेना मे॒वै वैना᳚म् ।
6) ए॒ना॒ग्ं॒ सग्ं स मे॑ना मेना॒ग्ं॒ सम् ।
7) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
8) अ॒र्ध॒य॒ति॒ तस्या॒ स्तस्या॑ अर्धय त्यर्धयति॒ तस्याः᳚ ।
9) तस्या॑ उपो॒त्था यो॑पो॒त्थाय॒ तस्या॒ स्तस्या॑ उपो॒त्थाय॑ ।
10) उ॒पो॒त्थाय॒ कर्ण॒-ङ्कर्ण॑ मुपो॒त्था यो॑पो॒त्थाय॒ कर्ण᳚म् ।
10) उ॒पो॒त्थायेत्यु॑प - उ॒त्थाय॑ ।
11) कर्ण॒ मा कर्ण॒-ङ्कर्ण॒ मा ।
12) आ ज॑पेज् जपे॒दा ज॑पेत् ।
13) ज॒पे॒ दिड॒ इडे॑ जपेज् जपे॒ दिडे᳚ ।
14) इडे॒ रन्ते॒ रन्त॒ इड॒ इडे॒ रन्ते᳚ ।
15) रन्ते ऽदि॒ते ऽदि॑ते॒ रन्ते॒ रन्ते ऽदि॑ते ।
16) अदि॑ते॒ सर॑स्वति॒ सर॑स्व॒ त्यदि॒ते ऽदि॑ते॒ सर॑स्वति ।
17) सर॑स्वति॒ प्रिये॒ प्रिये॒ सर॑स्वति॒ सर॑स्वति॒ प्रिये᳚ ।
18) प्रिये॒ प्रेय॑सि॒ प्रेय॑सि॒ प्रिये॒ प्रिये॒ प्रेय॑सि ।
19) प्रेय॑सि॒ महि॒ महि॒ प्रेय॑सि॒ प्रेय॑सि॒ महि॑ ।
20) महि॒ विश्रु॑ति॒ विश्रु॑ति॒ महि॒ महि॒ विश्रु॑ति ।
21) विश्रु॑ त्ये॒ता न्ये॒तानि॒ विश्रु॑ति॒ विश्रु॑ त्ये॒तानि॑ ।
21) विश्रु॒तीति॒ वि - श्रु॒ति॒ ।
22) ए॒तानि॑ ते त ए॒ता न्ये॒तानि॑ ते ।
23) ते॒ अ॒घ्नि॒ये॒ अ॒घ्नि॒ये॒ ते॒ ते॒ अ॒घ्नि॒ये॒ ।
24) अ॒घ्नि॒ये॒ नामा॑नि॒ नामा᳚ न्यघ्निये अघ्निये॒ नामा॑नि ।
25) नामा॑नि सु॒कृतग्ं॑ सु॒कृत॒-न्नामा॑नि॒ नामा॑नि सु॒कृत᳚म् ।
26) सु॒कृत॑-म्मा मा सु॒कृतग्ं॑ सु॒कृत॑-म्मा ।
26) सु॒कृत॒मिति॑ सु - कृत᳚म् ।
27) मा॒ दे॒वेषु॑ दे॒वेषु॑ मा मा दे॒वेषु॑ ।
28) दे॒वेषु॑ ब्रूता-द्ब्रूता-द्दे॒वेषु॑ दे॒वेषु॑ ब्रूतात् ।
29) ब्रू॒ता॒ दितीति॑ ब्रूता-द्ब्रूता॒ दिति॑ ।
30) इति॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ इतीति॑ दे॒वेभ्यः॑ ।
31) दे॒वेभ्य॑ ए॒वैव दे॒वेभ्यो॑ दे॒वेभ्य॑ ए॒व ।
32) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
33) ए॒न॒ मैन॑ मेन॒ मा ।
34) आ वे॑दयति वेदय॒त्या वे॑दयति ।
35) वे॒द॒य॒ त्यन्वनु॑ वेदयति वेदय॒ त्यनु॑ ।
36) अन्वे॑न मेन॒ मन्वन् वे॑नम् ।
37) ए॒न॒-न्दे॒वा दे॒वा ए॑न मेन-न्दे॒वाः ।
38) दे॒वा बु॑द्ध्यन्ते बुद्ध्यन्ते दे॒वा दे॒वा बु॑द्ध्यन्ते ।
39) बु॒द्ध्य॒न्त॒ इति॑ बुद्ध्यन्ते ।
॥ 28 ॥ (39/42)
॥ अ. 6 ॥

1) स॒ह॒स्र॒त॒म्या॑ वै वै स॑हस्रत॒म्या॑ सहस्रत॒म्या॑ वै ।
1) स॒ह॒स्र॒त॒म्येति॑ सहस्र - त॒म्या᳚ ।
2) वै यज॑मानो॒ यज॑मानो॒ वै वै यज॑मानः ।
3) यज॑मान-स्सुव॒र्गग्ं सु॑व॒र्गं-यँज॑मानो॒ यज॑मान-स्सुव॒र्गम् ।
4) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
4) सु॒व॒र्गमिति॑ सुवः - गम् ।
5) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति ।
6) ए॒ति॒ सा सैत्ये॑ति॒ सा ।
7) सैन॑ मेन॒ग्ं॒ सा सैन᳚म् ।
8) ए॒न॒ग्ं॒ सु॒व॒र्गग्ं सु॑व॒र्ग मे॑न मेनग्ं सुव॒र्गम् ।
9) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
9) सु॒व॒र्गमिति॑ सुवः - गम् ।
10) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
11) ग॒म॒य॒ति॒ सा सा ग॑मयति गमयति॒ सा ।
12) सा मा॑ मा॒ सा सा मा᳚ ।
13) मा॒ सु॒व॒र्गग्ं सु॑व॒र्ग-म्मा॑ मा सुव॒र्गम् ।
14) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
14) सु॒व॒र्गमिति॑ सुवः - गम् ।
15) लो॒क-ङ्ग॑मय गमय लो॒कम् ँलो॒क-ङ्ग॑मय ।
16) ग॒म॒येतीति॑ गमय गम॒येति॑ ।
17) इत्या॑हा॒हे तीत्या॑ह ।
18) आ॒ह॒ सु॒व॒र्गग्ं सु॑व॒र्ग मा॑हाह सुव॒र्गम् ।
19) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
19) सु॒व॒र्गमिति॑ सुवः - गम् ।
20) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
21) ए॒न॒म् ँलो॒कम् ँलो॒क मे॑न मेनम् ँलो॒कम् ।
22) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
23) ग॒म॒य॒ति॒ सा सा ग॑मयति गमयति॒ सा ।
24) सा मा॑ मा॒ सा सा मा᳚ ।
25) मा॒ ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त-म्मा मा॒ ज्योति॑ष्मन्तम् ।
26) ज्योति॑ष्मन्तम् ँलो॒कम् ँलो॒क-ञ्ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्तम् ँलो॒कम् ।
27) लो॒क-ङ्ग॑मय गमय लो॒कम् ँलो॒क-ङ्ग॑मय ।
28) ग॒म॒येतीति॑ गमय गम॒येति॑ ।
29) इत्या॑हा॒हे तीत्या॑ह ।
30) आ॒ह॒ ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त माहाह॒ ज्योति॑ष्मन्तम् ।
31) ज्योति॑ष्मन्त मे॒वैव ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त मे॒व ।
32) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
33) ए॒न॒म् ँलो॒कम् ँलो॒क मे॑न मेनम् ँलो॒कम् ।
34) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
35) ग॒म॒य॒ति॒ सा सा ग॑मयति गमयति॒ सा ।
36) सा मा॑ मा॒ सा सा मा᳚ ।
37) मा॒ सर्वा॒-न्थ्सर्वा᳚-न्मा मा॒ सर्वान्॑ ।
38) सर्वा॒-न्पुण्या॒-न्पुण्या॒-न्थ्सर्वा॒-न्थ्सर्वा॒-न्पुण्यान्॑ ।
39) पुण्या᳚न् ँलो॒कान् ँलो॒का-न्पुण्या॒-न्पुण्या᳚न् ँलो॒कान् ।
40) लो॒का-न्ग॑मय गमय लो॒कान् ँलो॒का-न्ग॑मय ।
41) ग॒म॒येतीति॑ गमय गम॒येति॑ ।
42) इत्या॑हा॒हे तीत्या॑ह ।
43) आ॒ह॒ सर्वा॒-न्थ्सर्वा॑ नाहाह॒ सर्वान्॑ ।
44) सर्वा॑ ने॒वैव सर्वा॒-न्थ्सर्वा॑ ने॒व ।
45) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
46) ए॒न॒-म्पुण्या॒-न्पुण्या॑नेन मेन॒-म्पुण्यान्॑ ।
47) पुण्या᳚न् ँलो॒कान् ँलो॒का-न्पुण्या॒-न्पुण्या᳚न् ँलो॒कान् ।
48) लो॒का-न्ग॑मयति गमयति लो॒कान् ँलो॒का-न्ग॑मयति ।
49) ग॒म॒य॒ति॒ सा सा ग॑मयति गमयति॒ सा ।
50) सा मा॑ मा॒ सा सा मा᳚ ।
॥ 29 ॥ (50/55)

1) मा॒ प्र॒ति॒ष्ठा-म्प्र॑ति॒ष्ठा-म्मा॑ मा प्रति॒ष्ठाम् ।
2) प्र॒ति॒ष्ठा-ङ्ग॑मय गमय प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मय ।
2) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
3) ग॒म॒य॒ प्र॒जया᳚ प्र॒जया॑ गमय गमय प्र॒जया᳚ ।
4) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
4) प्र॒जयेति॑ प्र - जया᳚ ।
5) प॒शुभि॑-स्स॒ह स॒ह प॒शुभिः॑ प॒शुभि॑-स्स॒ह ।
5) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
6) स॒ह पुनः॒ पुन॑-स्स॒ह स॒ह पुनः॑ ।
7) पुन॑-र्मा मा॒ पुनः॒ पुन॑-र्मा ।
8) मा ऽऽमा॒ मा ।
9) आ वि॑शता-द्विशता॒दा वि॑शतात् ।
10) वि॒श॒ता॒-द्र॒यी र॒यि-र्वि॑शता-द्विशता-द्र॒यिः ।
11) र॒यिरितीति॑ र॒यी र॒यिरिति॑ ।
12) इति॑ प्र॒जया᳚ प्र॒जये तीति॑ प्र॒जया᳚ ।
13) प्र॒ज यै॒वैव प्र॒जया᳚ प्र॒ज यै॒व ।
13) प्र॒जयेति॑ प्र - जया᳚ ।
14) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
15) ए॒न॒-म्प॒शुभिः॑ प॒शुभि॑ रेन मेन-म्प॒शुभिः॑ ।
16) प॒शुभी॑ र॒य्याग्ं र॒य्या-म्प॒शुभिः॑ प॒शुभी॑ र॒य्याम् ।
16) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
17) र॒य्या-म्प्रति॒ प्रति॑ र॒य्याग्ं र॒य्या-म्प्रति॑ ।
18) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति ।
19) स्था॒प॒य॒ति॒ प्र॒जावा᳚-न्प्र॒जावा᳚-न्थ्स्थापयति स्थापयति प्र॒जावान्॑ ।
20) प्र॒जावा᳚-न्पशु॒मा-न्प॑शु॒मा-न्प्र॒जावा᳚-न्प्र॒जावा᳚-न्पशु॒मान् ।
20) प्र॒जावा॒निति॑ प्र॒जा - वा॒न् ।
21) प॒शु॒मा-न्र॑यि॒मा-न्र॑यि॒मा-न्प॑शु॒मा-न्प॑शु॒मा-न्र॑यि॒मान् ।
21) प॒शु॒मानिति॑ पशु - मान् ।
22) र॒यि॒मा-न्भ॑वति भवति रयि॒मा-न्र॑यि॒मा-न्भ॑वति ।
22) र॒यि॒मानिति॑ रयि - मान् ।
23) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
24) य ए॒व मे॒वं-योँ य ए॒वम् ।
25) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
26) वेद॒ ता-न्तां-वेँद॒ वेद॒ ताम् ।
27) ता म॒ग्नीधे॒ ऽग्नीधे॒ ता-न्ता म॒ग्नीधे᳚ ।
28) अ॒ग्नीधे॑ वा वा॒ ऽग्नीधे॒ ऽग्नीधे॑ वा ।
28) अ॒ग्नीध॒ इत्य॑ग्नि - इधे᳚ ।
29) वा॒ ब्र॒ह्मणे᳚ ब्र॒ह्मणे॑ वा वा ब्र॒ह्मणे᳚ ।
30) ब्र॒ह्मणे॑ वा वा ब्र॒ह्मणे᳚ ब्र॒ह्मणे॑ वा ।
31) वा॒ होत्रे॒ होत्रे॑ वा वा॒ होत्रे᳚ ।
32) होत्रे॑ वा वा॒ होत्रे॒ होत्रे॑ वा ।
33) वो॒द्​गा॒त्र उ॑द्​गा॒त्रे वा॑ वोद्​गा॒त्रे ।
34) उ॒द्​गा॒त्रे वा॑ वोद्​गा॒त्र उ॑द्​गा॒त्रे वा᳚ ।
34) उ॒द्​गा॒त्र इत्यु॑त् - गा॒त्रे ।
35) वा॒ ऽद्ध्व॒र्यवे᳚ ऽद्ध्व॒र्यवे॑ वा वा ऽद्ध्व॒र्यवे᳚ ।
36) अ॒द्ध्व॒र्यवे॑ वा वा ऽद्ध्व॒र्यवे᳚ ऽद्ध्व॒र्यवे॑ वा ।
37) वा॒ द॒द्या॒-द्द॒द्या॒-द्वा॒ वा॒ द॒द्या॒त् ।
38) द॒द्या॒-थ्स॒हस्रग्ं॑ स॒हस्र॑-न्दद्या-द्दद्या-थ्स॒हस्र᳚म् ।
39) स॒हस्र॑ मस्यास्य स॒हस्रग्ं॑ स॒हस्र॑ मस्य ।
40) अ॒स्य॒ सा सा ऽस्या᳚स्य॒ सा ।
41) सा द॒त्ता द॒त्ता सा सा द॒त्ता ।
42) द॒त्ता भ॑वति भवति द॒त्ता द॒त्ता भ॑वति ।
43) भ॒व॒ति॒ स॒हस्रग्ं॑ स॒हस्र॑-म्भवति भवति स॒हस्र᳚म् ।
44) स॒हस्र॑ मस्यास्य स॒हस्रग्ं॑ स॒हस्र॑ मस्य ।
45) अ॒स्य॒ प्रति॑गृहीत॒-म्प्रति॑गृहीत मस्यास्य॒ प्रति॑गृहीतम् ।
46) प्रति॑गृहीत-म्भवति भवति॒ प्रति॑गृहीत॒-म्प्रति॑गृहीत-म्भवति ।
46) प्रति॑गृहीत॒मिति॒ प्रति॑ - गृ॒ही॒त॒म् ।
47) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
48) यस्ता-न्तां-योँ यस्ताम् ।
49) ता मवि॑द्वा॒ नवि॑द्वा॒-न्ता-न्ता मवि॑द्वान् ।
50) अवि॑द्वा-न्प्रतिगृ॒ह्णाति॑ प्रतिगृ॒ह्णा त्यवि॑द्वा॒ नवि॑द्वा-न्प्रतिगृ॒ह्णाति॑ ।
॥ 30 ॥ (50/61)

1) प्र॒ति॒गृ॒ह्णाति॒ ता-न्ता-म्प्र॑तिगृ॒ह्णाति॑ प्रतिगृ॒ह्णाति॒ ताम् ।
1) प्र॒ति॒गृ॒ह्णातीति॑ प्रति - गृ॒ह्णाति॑ ।
2) ता-म्प्रति॒ प्रति॒ ता-न्ता-म्प्रति॑ ।
3) प्रति॑ गृह्णीया-द्गृह्णीया॒-त्प्रति॒ प्रति॑ गृह्णीयात् ।
4) गृ॒ह्णी॒या॒ देकैका॑ गृह्णीया-द्गृह्णीया॒ देका᳚ ।
5) एका᳚ ऽस्य॒ स्येकैका॑ ऽसि ।
6) अ॒सि॒ न नास्य॑सि॒ न ।
7) न स॒हस्रग्ं॑ स॒हस्र॒-न्न न स॒हस्र᳚म् ।
8) स॒हस्र॒ मेका॒ मेकाग्ं॑ स॒हस्रग्ं॑ स॒हस्र॒ मेका᳚म् ।
9) एका᳚-न्त्वा॒ त्वैका॒ मेका᳚-न्त्वा ।
10) त्वा॒ भू॒ता-म्भू॒ता-न्त्वा᳚ त्वा भू॒ताम् ।
11) भू॒ता-म्प्रति॒ प्रति॑ भू॒ता-म्भू॒ता-म्प्रति॑ ।
12) प्रति॑ गृह्णामि गृह्णामि॒ प्रति॒ प्रति॑ गृह्णामि ।
13) गृ॒ह्णा॒मि॒ न न गृ॑ह्णामि गृह्णामि॒ न ।
14) न स॒हस्रग्ं॑ स॒हस्र॒न्न न स॒हस्र᳚म् ।
15) स॒हस्र॒ मेकैका॑ स॒हस्रग्ं॑ स॒हस्र॒ मेका᳚ ।
16) एका॑ मा॒ मैकैका॑ मा ।
17) मा॒ भू॒ता भू॒ता मा॑ मा भू॒ता ।
18) भू॒ता ऽऽवि॑श वि॒शा भू॒ता भू॒ता ऽऽवि॑श ।
19) आ वि॑श वि॒शा वि॑श ।
20) वि॒श॒ मा मा वि॑श विश॒ मा ।
21) मा स॒हस्रग्ं॑ स॒हस्र॒-म्मा मा स॒हस्र᳚म् ।
22) स॒हस्र॒ मितीति॑ स॒हस्रग्ं॑ स॒हस्र॒ मिति॑ ।
23) इत्येका॒ मेका॒ मिती त्येका᳚म् ।
24) एका॑ मे॒वै वैका॒ मेका॑ मे॒व ।
25) ए॒वैना॑ मेना मे॒वै वैना᳚म् ।
26) ए॒ना॒-म्भू॒ता-म्भू॒ता मे॑ना मेना-म्भू॒ताम् ।
27) भू॒ता-म्प्रति॒ प्रति॑ भू॒ता-म्भू॒ता-म्प्रति॑ ।
28) प्रति॑ गृह्णाति गृह्णाति॒ प्रति॒ प्रति॑ गृह्णाति ।
29) गृ॒ह्णा॒ति॒ न न गृ॑ह्णाति गृह्णाति॒ न ।
30) न स॒हस्रग्ं॑ स॒हस्र॒न्न न स॒हस्र᳚म् ।
31) स॒हस्रं॒-योँ य-स्स॒हस्रग्ं॑ स॒हस्रं॒-यः ँ।
32) य ए॒व मे॒वं-योँ य ए॒वम् ।
33) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
34) वेद॑ स्यो॒ना स्यो॒ना वेद॒ वेद॑ स्यो॒ना ।
35) स्यो॒ना ऽस्य॑सि स्यो॒ना स्यो॒ना ऽसि॑ ।
36) अ॒सि॒ सु॒षदा॑ सु॒षदा᳚ ऽस्यसि सु॒षदा᳚ ।
37) सु॒षदा॑ सु॒शेवा॑ सु॒शेवा॑ सु॒षदा॑ सु॒षदा॑ सु॒शेवा᳚ ।
37) सु॒षदेति॑ सु - सदा᳚ ।
38) सु॒शेवा᳚ स्यो॒ना स्यो॒ना सु॒शेवा॑ सु॒शेवा᳚ स्यो॒ना ।
38) सु॒शेवेति॑ सु - शेवा᳚ ।
39) स्यो॒ना मा॑ मा स्यो॒ना स्यो॒ना मा᳚ ।
40) मा-ऽऽ मा॒ मा ।
41) आ वि॑श वि॒शा वि॑श ।
42) वि॒श॒ सु॒षदा॑ सु॒षदा॑ विश विश सु॒षदा᳚ ।
43) सु॒षदा॑ मा मा सु॒षदा॑ सु॒षदा॑ मा ।
43) सु॒षदेति॑ सु - सदा᳚ ।
44) मा-ऽऽ मा॒ मा ।
45) आ वि॑श वि॒शा वि॑श ।
46) वि॒श॒ सु॒शेवा॑ सु॒शेवा॑ विश विश सु॒शेवा᳚ ।
47) सु॒शेवा॑ मा मा सु॒शेवा॑ सु॒शेवा॑ मा ।
47) सु॒शेवेति॑ सु - शेवा᳚ ।
48) मा-ऽऽ मा॒ मा ।
49) आ वि॑श वि॒शा वि॑श ।
50) वि॒शेतीति॑ विश वि॒शेति॑ ।
॥ 31 ॥ (50/55)

1) इत्या॑हा॒हे तीत्या॑ह ।
2) आ॒ह॒ स्यो॒ना स्यो॒ना ऽऽहा॑ह स्यो॒ना ।
3) स्यो॒नैवैव स्यो॒ना स्यो॒नैव ।
4) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
5) ए॒न॒ग्ं॒ सु॒षदा॑ सु॒षदै॑न मेनग्ं सु॒षदा᳚ ।
6) सु॒षदा॑ सु॒शेवा॑ सु॒शेवा॑ सु॒षदा॑ सु॒षदा॑ सु॒शेवा᳚ ।
6) सु॒षदेति॑ सु - सदा᳚ ।
7) सु॒शेवा॑ भू॒ता भू॒ता सु॒शेवा॑ सु॒शेवा॑ भू॒ता ।
7) सु॒शेवेति॑ सु - शेवा᳚ ।
8) भू॒ता ऽऽवि॑शति विश॒त्या भू॒ता भू॒ता ऽऽवि॑शति ।
9) आ वि॑शति विश॒त्या वि॑शति ।
10) वि॒श॒ति॒ न न वि॑शति विशति॒ न ।
11) नैन॑ मेन॒-न्न नैन᳚म् ।
12) ए॒न॒ग्ं॒ हि॒न॒स्ति॒ हि॒न॒ स्त्ये॒न॒ मे॒न॒ग्ं॒ हि॒न॒स्ति॒ ।
13) हि॒न॒स्ति॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ हिनस्ति हिनस्ति ब्रह्मवा॒दिनः॑ ।
14) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
14) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
15) व॒द॒न्ति॒ स॒हस्रग्ं॑ स॒हस्रं॑-वँदन्ति वदन्ति स॒हस्र᳚म् ।
16) स॒हस्रग्ं॑ सहस्रत॒मी स॑हस्रत॒मी स॒हस्रग्ं॑ स॒हस्रग्ं॑ सहस्रत॒मी ।
17) स॒ह॒स्र॒त॒ म्यन् वनु॑ सहस्रत॒मी स॑हस्रत॒ म्यनु॑ ।
17) स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी ।
18) अन्वे॒ती(3) ए॒ती(3) अन्वन् वे॒ती(3) ।
19) ए॒ती(3) स॑हस्रत॒मीग्ं स॑हस्रत॒मी मे॒ती(3) ए॑ती(3) स॑हस्रत॒मीम् ।
20) स॒ह॒स्र॒त॒मीग्ं स॒हस्रा(3)ग्ं स॒हस्रा(3)ग्ं स॑हस्रत॒मीग्ं स॑हस्रत॒मीग्ं स॒हस्रा(3)म् ।
20) स॒ह॒स्र॒त॒मीमिति॑ सहस्र - त॒मीम् ।
21) स॒हस्रा(3) मितीति॑ स॒हस्रा(3)ग्ं स॒हस्रा(3) मिति॑ ।
22) इति॒ य-द्यदितीति॒ यत् ।
23) य-त्प्राची॒-म्प्राचीं॒-यँ-द्य-त्प्राची᳚म् ।
24) प्राची॑ मुथ्सृ॒जे दु॑थ्सृ॒जे-त्प्राची॒-म्प्राची॑ मुथ्सृ॒जेत् ।
25) उ॒थ्सृ॒जे-थ्स॒हस्रग्ं॑ स॒हस्र॑ मुथ्सृ॒जे दु॑थ्सृ॒जे-थ्स॒हस्र᳚म् ।
25) उ॒थ्सृ॒जेदित्यु॑त् - सृ॒जेत् ।
26) स॒हस्रग्ं॑ सहस्रत॒मी स॑हस्रत॒मी स॒हस्रग्ं॑ स॒हस्रग्ं॑ सहस्रत॒मी ।
27) स॒ह॒स्र॒त॒ म्यन् वनु॑ सहस्रत॒मी स॑हस्रत॒ म्यनु॑ ।
27) स॒ह॒स्र॒त॒मीति॑ सहस्र - त॒मी ।
28) अन्वि॑या दिया॒ दन् वन् वि॑यात् ।
29) इ॒या॒-त्त-त्तदि॑या दिया॒-त्तत् ।
30) त-थ्स॒हस्रग्ं॑ स॒हस्र॒-न्त-त्त-थ्स॒हस्र᳚म् ।
31) स॒हस्र॑ मप्रज्ञा॒त्र म॑प्रज्ञा॒त्रग्ं स॒हस्रग्ं॑ स॒हस्र॑ मप्रज्ञा॒त्रम् ।
32) अ॒प्र॒ज्ञा॒त्रग्ं सु॑व॒र्गग्ं सु॑व॒र्ग म॑प्रज्ञा॒त्र म॑प्रज्ञा॒त्रग्ं सु॑व॒र्गम् ।
32) अ॒प्र॒ज्ञा॒त्रमित्य॑प्र - ज्ञा॒त्रम् ।
33) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
33) सु॒व॒र्गमिति॑ सुवः - गम् ।
34) लो॒क-न्न न लो॒कम् ँलो॒क-न्न ।
35) न प्र प्र ण न प्र ।
36) प्र जा॑नीयाज् जानीया॒-त्प्र प्र जा॑नीयात् ।
37) जा॒नी॒या॒-त्प्र॒तीची᳚-म्प्र॒तीची᳚-ञ्जानीयाज् जानीया-त्प्र॒तीची᳚म् ।
38) प्र॒तीची॒ मुदु-त्प्र॒तीची᳚-म्प्र॒तीची॒ मुत् ।
39) उ-थ्सृ॑जति सृज॒ त्युदु-थ्सृ॑जति ।
40) सृ॒ज॒ति॒ ता-न्ताग्ं सृ॑जति सृजति॒ ताम् ।
41) ताग्ं स॒हस्रग्ं॑ स॒हस्र॒-न्ता-न्ताग्ं स॒हस्र᳚म् ।
42) स॒हस्र॒ मन्वनु॑ स॒हस्रग्ं॑ स॒हस्र॒ मनु॑ ।
43) अनु॑ प॒र्याव॑र्तते प॒र्याव॑र्त॒ते ऽन्वनु॑ प॒र्याव॑र्तते ।
44) प॒र्याव॑र्तते॒ सा सा प॒र्याव॑र्तते प॒र्याव॑र्तते॒ सा ।
44) प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते ।
45) सा प्र॑जान॒ती प्र॑जान॒ती सा सा प्र॑जान॒ती ।
46) प्र॒जा॒न॒ती सु॑व॒र्गग्ं सु॑व॒र्ग-म्प्र॑जान॒ती प्र॑जान॒ती सु॑व॒र्गम् ।
46) प्र॒जा॒न॒तीति॑ प्र - जा॒न॒ती ।
47) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
47) सु॒व॒र्गमिति॑ सुवः - गम् ।
48) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति ।
49) ए॒ति॒ यज॑मानं॒-यँज॑मान मेत्येति॒ यज॑मानम् ।
50) यज॑मान म॒भ्य॑भि यज॑मानं॒-यँज॑मान म॒भि ।
51) अ॒भ्यु दु द॒भ्य॑ भ्युत् ।
52) उ-थ्सृ॑जति सृज॒ त्युदु-थ्सृ॑जति ।
53) सृ॒ज॒ति॒ क्षि॒प्रे क्षि॒प्रे सृ॑जति सृजति क्षि॒प्रे ।
54) क्षि॒प्रे स॒हस्रग्ं॑ स॒हस्र॑-ङ्क्षि॒प्रे क्षि॒प्रे स॒हस्र᳚म् ।
55) स॒हस्र॒-म्प्र प्र स॒हस्रग्ं॑ स॒हस्र॒-म्प्र ।
56) प्र जा॑यते जायते॒ प्र प्र जा॑यते ।
57) जा॒य॒त॒ उ॒त्त॒ मोत्त॒मा जा॑यते जायत उत्त॒मा ।
58) उ॒त्त॒मा नी॒यते॑ नी॒यत॑ उत्त॒ मोत्त॒मा नी॒यते᳚ ।
58) उ॒त्त॒मेत्यु॑त् - त॒मा ।
59) नी॒यते᳚ प्रथ॒मा प्र॑थ॒मा नी॒यते॑ नी॒यते᳚ प्रथ॒मा ।
60) प्र॒थ॒मा दे॒वा-न्दे॒वा-न्प्र॑थ॒मा प्र॑थ॒मा दे॒वान् ।
61) दे॒वा-न्ग॑च्छति गच्छति दे॒वा-न्दे॒वा-न्ग॑च्छति ।
62) ग॒च्छ॒तीति॑ गच्छति ।
॥ 32 ॥ (62/75)
॥ अ. 7 ॥

1) अत्रि॑ रददा दददा॒ दत्रि॒ रत्रि॑ रददात् ।
2) अ॒द॒दा॒ दौर्वा॒ यौर्वा॑या ददाद ददा॒ दौर्वा॑य ।
3) और्वा॑य प्र॒जा-म्प्र॒जा मौर्वा॒ यौर्वा॑य प्र॒जाम् ।
4) प्र॒जा-म्पु॒त्रका॑माय पु॒त्रका॑माय प्र॒जा-म्प्र॒जा-म्पु॒त्रका॑माय ।
4) प्र॒जामिति॑ प्र - जाम् ।
5) पु॒त्रका॑माय॒ स स पु॒त्रका॑माय पु॒त्रका॑माय॒ सः ।
5) पु॒त्रका॑मा॒येति॑ पु॒त्र - का॒मा॒य॒ ।
6) स रि॑रिचा॒नो रि॑रिचा॒न-स्स स रि॑रिचा॒नः ।
7) रि॒रि॒चा॒नो॑ ऽमन्यता मन्यत रिरिचा॒नो रि॑रिचा॒नो॑ ऽमन्यत ।
8) अ॒म॒न्य॒त॒ निर्वी᳚र्यो॒ निर्वी᳚र्यो ऽमन्यता मन्यत॒ निर्वी᳚र्यः ।
9) निर्वी᳚र्य-श्शिथि॒ल-श्शि॑थि॒लो निर्वी᳚र्यो॒ निर्वी᳚र्य-श्शिथि॒लः ।
9) निर्वी᳚र्य॒ इति॒ निः - वी॒र्यः॒ ।
10) शि॒थि॒लो या॒तया॑मा या॒तया॑मा शिथि॒ल-श्शि॑थि॒लो या॒तया॑मा ।
11) या॒तया॑मा॒ स स या॒तया॑मा या॒तया॑मा॒ सः ।
11) या॒तया॒मेति॑ या॒त - या॒मा॒ ।
12) स ए॒त मे॒तग्ं स स ए॒तम् ।
13) ए॒त-ञ्च॑तूरा॒त्र-ञ्च॑तूरा॒त्र मे॒त मे॒त-ञ्च॑तूरा॒त्रम् ।
14) च॒तू॒रा॒त्र म॑पश्य दपश्यच् चतूरा॒त्र-ञ्च॑तूरा॒त्र म॑पश्यत् ।
14) च॒तू॒रा॒त्रमिति॑ चतुः - रा॒त्रम् ।
15) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् ।
16) त मा त-न्त मा ।
17) आ ऽह॑र दहर॒दा ऽह॑रत् ।
18) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ ।
19) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत ।
20) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ ।
21) ततो॒ वै वै तत॒ स्ततो॒ वै ।
22) वै तस्य॒ तस्य॒ वै वै तस्य॑ ।
23) तस्य॑ च॒त्वार॑ श्च॒त्वार॒ स्तस्य॒ तस्य॑ च॒त्वारः॑ ।
24) च॒त्वारो॑ वी॒रा वी॒रा श्च॒त्वार॑ श्च॒त्वारो॑ वी॒राः ।
25) वी॒रा आ वी॒रा वी॒रा आ ।
26) आ ऽजा॑यन्ता जाय॒न्ता ऽजा॑यन्त ।
27) अ॒जा॒य॒न्त॒ सुहो॑ता॒ सुहो॑ता ऽजायन्ता जायन्त॒ सुहो॑ता ।
28) सुहो॑ता॒ सू᳚द्​गाता॒ सू᳚द्​गाता॒ सुहो॑ता॒ सुहो॑ता॒ सू᳚द्​गाता ।
28) सुहो॒तेति॒ सु - हो॒ता॒ ।
29) सू᳚द्​गाता॒ स्व॑द्ध्वर्यु॒-स्स्व॑द्ध्वर्यु॒-स्सू᳚द्​गाता॒ सू᳚द्​गाता॒ स्व॑द्ध्वर्युः ।
29) सू᳚द्​गा॒तेति॒ सु - उ॒द्​गा॒ता॒ ।
30) स्व॑द्ध्वर्यु॒-स्सुस॑भेय॒-स्सुस॑भेय॒-स्स्व॑द्ध्वर्यु॒-स्स्व॑द्ध्वर्यु॒-स्सुस॑भेयः ।
30) स्व॑द्ध्वर्यु॒रिति॒ सु - अ॒द्ध्व॒र्युः॒ ।
31) सुस॑भेयो॒ यो य-स्सुस॑भेय॒-स्सुस॑भेयो॒ यः ।
31) सुस॑भेय॒ इति॒ सु - स॒भे॒यः॒ ।
32) य ए॒व मे॒वं-योँ य ए॒वम् ।
33) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
34) वि॒द्वाग्​ श्च॑तूरा॒त्रेण॑ चतूरा॒त्रेण॑ वि॒द्वान्. वि॒द्वाग्​ श्च॑तूरा॒त्रेण॑ ।
35) च॒तू॒रा॒त्रेण॒ यज॑ते॒ यज॑ते चतूरा॒त्रेण॑ चतूरा॒त्रेण॒ यज॑ते ।
35) च॒तू॒रा॒त्रेणेति॑ चतुः - रा॒त्रेण॑ ।
36) यज॑त॒ आ यज॑ते॒ यज॑त॒ आ ।
37) आ ऽस्या॒स्या ऽस्य॑ ।
38) अ॒स्य॒ च॒त्वार॑ श्च॒त्वारो᳚ ऽस्यास्य च॒त्वारः॑ ।
39) च॒त्वारो॑ वी॒रा वी॒रा श्च॒त्वार॑ श्च॒त्वारो॑ वी॒राः ।
40) वी॒रा जा॑यन्ते जायन्ते वी॒रा वी॒रा जा॑यन्ते ।
41) जा॒य॒न्ते॒ सुहो॑ता॒ सुहो॑ता जायन्ते जायन्ते॒ सुहो॑ता ।
42) सुहो॑ता॒ सू᳚द्​गाता॒ सू᳚द्​गाता॒ सुहो॑ता॒ सुहो॑ता॒ सू᳚द्​गाता ।
42) सुहो॒तेति॒ सु - हो॒ता॒ ।
43) सू᳚द्​गाता॒ स्व॑द्ध्वर्यु॒-स्स्व॑द्ध्वर्यु॒-स्सू᳚द्​गाता॒ सू᳚द्​गाता॒ स्व॑द्ध्वर्युः ।
43) सू᳚द्​गा॒तेति॒ सु - उ॒द्​गा॒ता॒ ।
44) स्व॑द्ध्वर्यु॒-स्सुस॑भेय॒-स्सुस॑भेय॒-स्स्व॑द्ध्वर्यु॒-स्स्व॑द्ध्वर्यु॒-स्सुस॑भेयः ।
44) स्व॑द्ध्वर्यु॒रिति॒ सु - अ॒द्ध्व॒र्युः॒ ।
45) सुस॑भेयो॒ ये ये सुस॑भेय॒-स्सुस॑भेयो॒ ये ।
45) सुस॑भेय॒ इति॒ सु - स॒भे॒यः॒ ।
46) ये च॑तुर्वि॒ग्ं॒शा श्च॑तुर्वि॒ग्ं॒शा ये ये च॑तुर्वि॒ग्ं॒शाः ।
47) च॒तु॒र्वि॒ग्ं॒शाः पव॑मानाः॒ पव॑माना श्चतुर्वि॒ग्ं॒शा श्च॑तुर्वि॒ग्ं॒शाः पव॑मानाः ।
47) च॒तु॒र्वि॒ग्ं॒शा इति॑ चतुः - वि॒ग्ं॒शाः ।
48) पव॑माना ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-म्पव॑मानाः॒ पव॑माना ब्रह्मवर्च॒सम् ।
49) ब्र॒ह्म॒व॒र्च॒स-न्त-त्त-द्ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्तत् ।
49) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
50) त-द्ये ये त-त्त-द्ये ।
॥ 33 ॥ (50/66)

1) य उ॒द्यन्त॑ उ॒द्यन्तो॒ ये य उ॒द्यन्तः॑ ।
2) उ॒द्यन्त॒-स्स्तोमा॒-स्स्तोमा॑ उ॒द्यन्त॑ उ॒द्यन्त॒-स्स्तोमाः᳚ ।
2) उ॒द्यन्त॒ इत्यु॑त् - यन्तः॑ ।
3) स्तोमा॒-श्श्री-श्श्री-स्स्तोमा॒-स्स्तोमा॒-श्श्रीः ।
4) श्री-स्सा सा श्री-श्श्री-स्सा ।
5) सा ऽत्रि॒ मत्रि॒ग्ं॒ सा सा ऽत्रि᳚म् ।
6) अत्रिग्ग्॑ श्र॒द्धादे॑वग्ग्​ श्र॒द्धादे॑व॒ मत्रि॒ मत्रिग्ग्॑ श्र॒द्धादे॑वम् ।
7) श्र॒द्धादे॑वं॒-यँज॑मानं॒-यँज॑मानग्ग्​ श्र॒द्धादे॑वग्ग्​ श्र॒द्धादे॑वं॒-यँज॑मानम् ।
7) श्र॒द्धादे॑व॒मिति॑ श्र॒द्धा - दे॒व॒म् ।
8) यज॑मान-ञ्च॒त्वारि॑ च॒त्वारि॒ यज॑मानं॒-यँज॑मान-ञ्च॒त्वारि॑ ।
9) च॒त्वारि॑ वी॒र्या॑णि वी॒र्या॑णि च॒त्वारि॑ च॒त्वारि॑ वी॒र्या॑णि ।
10) वी॒र्या॑णि॒ न न वी॒र्या॑णि वी॒र्या॑णि॒ न ।
11) नोपोप॒ न नोप॑ ।
12) उपा॑ नम-न्ननम॒-न्नुपोपा॑ नमन्न् ।
13) अ॒न॒म॒-न्तेज॒ स्तेजो॑ ऽनम-न्ननम॒-न्तेजः॑ ।
14) तेज॑ इन्द्रि॒य मि॑न्द्रि॒य-न्तेज॒ स्तेज॑ इन्द्रि॒यम् ।
15) इ॒न्द्रि॒य-म्ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मि॑न्द्रि॒य मि॑न्द्रि॒य-म्ब्र॑ह्मवर्च॒सम् ।
16) ब्र॒ह्म॒व॒र्च॒स म॒न्नाद्य॑ म॒न्नाद्य॑-म्ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स म॒न्नाद्य᳚म् ।
16) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
17) अ॒न्नाद्य॒ग्ं॒ स सो᳚ ऽन्नाद्य॑ म॒न्नाद्य॒ग्ं॒ सः ।
17) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
18) स ए॒ता ने॒ता-न्थ्स स ए॒तान् ।
19) ए॒ताग्​ श्च॒तुर॑ श्च॒तुर॑ ए॒ता ने॒ताग्​ श्च॒तुरः॑ ।
20) च॒तुर॒ श्चतु॑ष्टोमा॒ग्॒ श्चतु॑ष्टोमाग्​ श्च॒तुर॑ श्च॒तुर॒ श्चतु॑ष्टोमान् ।
21) चतु॑ष्टोमा॒-न्थ्सोमा॒-न्थ्सोमा॒ग्॒ श्चतु॑ष्टोमा॒ग्॒ श्चतु॑ष्टोमा॒-न्थ्सोमान्॑ ।
21) चतु॑ष्टोमा॒निति॒ चतुः॑ - स्तो॒मा॒न् ।
22) सोमा॑ नपश्य दपश्य॒-थ्सोमा॒-न्थ्सोमा॑ नपश्यत् ।
23) अ॒प॒श्य॒-त्ताग्​ स्ता न॑पश्य अपश्य॒-त्तान् ।
24) ताना ताग्​ स्ताना ।
25) आ ऽह॑र दहर॒दा ऽह॑रत् ।
26) अ॒ह॒र॒-त्तै स्तै र॑हर दहर॒-त्तैः ।
27) तै र॑यजता यजत॒ तै स्तै र॑यजत ।
28) अ॒य॒ज॒त॒ तेज॒ स्तेजो॑ ऽयजता यजत॒ तेजः॑ ।
29) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व ।
30) ए॒व प्र॑थ॒मेन॑ प्रथ॒मे नै॒वैव प्र॑थ॒मेन॑ ।
31) प्र॒थ॒मेना वाव॑ प्रथ॒मेन॑ प्रथ॒मे नाव॑ ।
32) अवा॑ रुन्धा रु॒न्धा वावा॑ रुन्ध ।
33) अ॒रु॒न्धे॒न्द्रि॒य मि॑न्द्रि॒य म॑रुन्धा रुन्धेन्द्रि॒यम् ।
34) इ॒न्द्रि॒य-न्द्वि॒तीये॑न द्वि॒तीये॑ नेन्द्रि॒य मि॑न्द्रि॒य-न्द्वि॒तीये॑न ।
35) द्वि॒तीये॑न ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्द्वि॒तीये॑न द्वि॒तीये॑न ब्रह्मवर्च॒सम् ।
36) ब्र॒ह्म॒व॒र्च॒स-न्तृ॒तीये॑न तृ॒तीये॑न ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्तृ॒तीये॑न ।
36) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
37) तृ॒तीये॑ना॒ न्नाद्य॑ म॒न्नाद्य॑-न्तृ॒तीये॑न तृ॒तीये॑ना॒ न्नाद्य᳚म् ।
38) अ॒न्नाद्य॑-ञ्चतु॒र्थेन॑ चतु॒र्थेना॒ न्नाद्य॑ म॒न्नाद्य॑-ञ्चतु॒र्थेन॑ ।
38) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
39) च॒तु॒र्थेन॒ यो यश्च॑तु॒र्थेन॑ चतु॒र्थेन॒ यः ।
40) य ए॒व मे॒वं-योँ य ए॒वम् ।
41) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
42) वि॒द्वाग्​ श्च॒तुर॑ श्च॒तुरो॑ वि॒द्वान्. वि॒द्वाग्​ श्च॒तुरः॑ ।
43) च॒तुर॒ श्चतु॑ष्टोमा॒ग्॒ श्चतु॑ष्टोमाग्​ श्च॒तुर॑ श्च॒तुर॒ श्चतु॑ष्टोमान् ।
44) चतु॑ष्टोमा॒-न्थ्सोमा॒-न्थ्सोमा॒ग्॒ श्चतु॑ष्टोमा॒ग्॒ श्चतु॑ष्टोमा॒-न्थ्सोमान्॑ ।
44) चतु॑ष्टोमा॒निति॒ चतुः॑ - स्तो॒मा॒न् ।
45) सोमा॑ ना॒हर॑ त्या॒हर॑ति॒ सोमा॒-न्थ्सोमा॑ ना॒हर॑ति ।
46) आ॒हर॑ति॒ तै स्तै रा॒हर॑ त्या॒हर॑ति॒ तैः ।
46) आ॒हर॒तीत्या᳚ - हर॑ति ।
47) तै-र्यज॑ते॒ यज॑ते॒ तै स्तै-र्यज॑ते ।
48) यज॑ते॒ तेज॒ स्तेजो॒ यज॑ते॒ यज॑ते॒ तेजः॑ ।
49) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व ।
50) ए॒व प्र॑थ॒मेन॑ प्रथ॒मे नै॒वैव प्र॑थ॒मेन॑ ।
51) प्र॒थ॒मेना वाव॑ प्रथ॒मेन॑ प्रथ॒मे नाव॑ ।
52) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
53) रु॒न्ध॒ इ॒न्द्रि॒य मि॑न्द्रि॒यग्ं रु॑न्धे रुन्ध इन्द्रि॒यम् ।
54) इ॒न्द्रि॒य-न्द्वि॒तीये॑न द्वि॒तीये॑ नेन्द्रि॒य मि॑न्द्रि॒य-न्द्वि॒तीये॑न ।
55) द्वि॒तीये॑न ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्द्वि॒तीये॑न द्वि॒तीये॑न ब्रह्मवर्च॒सम् ।
56) ब्र॒ह्म॒व॒र्च॒स-न्तृ॒तीये॑न तृ॒तीये॑न ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्तृ॒तीये॑न ।
56) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
57) तृ॒तीये॑ना॒ न्नाद्य॑ म॒न्नाद्य॑-न्तृ॒तीये॑न तृ॒तीये॑ना॒ न्नाद्य᳚म् ।
58) अ॒न्नाद्य॑-ञ्चतु॒र्थेन॑ चतु॒र्थेना॒ न्नाद्य॑ म॒न्नाद्य॑-ञ्चतु॒र्थेन॑ ।
58) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
59) च॒तु॒र्थेन॒ यां-याँ-ञ्च॑तु॒र्थेन॑ चतु॒र्थेन॒ याम् ।
60) या मे॒वैव यां-याँ मे॒व ।
61) ए॒वा त्रि॒ रत्रि॑ रे॒वैवा त्रिः॑ ।
62) अत्रि॒र्॒ ऋद्धि॒ मृद्धि॒ मत्रि॒ रत्रि॒र्॒ ऋद्धि᳚म् ।
63) ऋद्धि॒ मार्ध्नो॒ दार्ध्नो॒ दृद्धि॒ मृद्धि॒ मार्ध्नो᳚त् ।
64) आर्ध्नो॒-त्ता-न्ता मार्ध्नो॒ दार्ध्नो॒-त्ताम् ।
65) ता मे॒वैव ता-न्ता मे॒व ।
66) ए॒व यज॑मानो॒ यज॑मान ए॒वैव यज॑मानः ।
67) यज॑मान ऋद्ध्नो त्यृद्ध्नोति॒ यज॑मानो॒ यज॑मान ऋद्ध्नोति ।
68) ऋ॒द्ध्नो॒तीत्यृ॑द्ध्नोति ।
॥ 34 ॥ (68/79)
॥ अ. 8 ॥

1) ज॒मद॑ग्निः॒ पुष्टि॑कामः॒ पुष्टि॑कामो ज॒मद॑ग्नि-र्ज॒मद॑ग्निः॒ पुष्टि॑कामः ।
2) पुष्टि॑काम श्चतूरा॒त्रेण॑ चतूरा॒त्रेण॒ पुष्टि॑कामः॒ पुष्टि॑काम श्चतूरा॒त्रेण॑ ।
2) पुष्टि॑काम॒ इति॒ पुष्टि॑ - का॒मः॒ ।
3) च॒तू॒रा॒त्रेणा॑ यजता यजत चतूरा॒त्रेण॑ चतूरा॒त्रेणा॑ यजत ।
3) च॒तू॒रा॒त्रेणेति॑ चतुः - रा॒त्रेण॑ ।
4) अ॒य॒ज॒त॒ स सो॑ ऽयजता यजत॒ सः ।
5) स ए॒ता ने॒ता-न्थ्स स ए॒तान् ।
6) ए॒ता-न्पोषा॒-न्पोषाग्ं॑ ए॒ता ने॒ता-न्पोषान्॑ ।
7) पोषाग्ं॑ अपुष्य दपुष्य॒-त्पोषा॒-न्पोषाग्ं॑ अपुष्यत् ।
8) अ॒पु॒ष्य॒-त्तस्मा॒-त्तस्मा॑ दपुष्य दपुष्य॒-त्तस्मा᳚त् ।
9) तस्मा᳚-त्पलि॒तौ प॑लि॒तौ तस्मा॒-त्तस्मा᳚-त्पलि॒तौ ।
10) प॒लि॒तौ जाम॑दग्नियौ॒ जाम॑दग्नियौ पलि॒तौ प॑लि॒तौ जाम॑दग्नियौ ।
11) जाम॑दग्नियौ॒ न न जाम॑दग्नियौ॒ जाम॑दग्नियौ॒ न ।
12) न सग्ं स-न्न न सम् ।
13) स-ञ्जा॑नाते जानाते॒ सग्ं स-ञ्जा॑नाते ।
14) जा॒ना॒ते॒ ए॒ता ने॒तान् जा॑नाते जानाते ए॒तान् ।
14) जा॒ना॒ते॒ इति॑ जानाते ।
15) ए॒ता ने॒वै वैता ने॒ता ने॒व ।
16) ए॒व पोषा॒-न्पोषा॑ ने॒वैव पोषान्॑ ।
17) पोषा᳚-न्पुष्यति पुष्यति॒ पोषा॒-न्पोषा᳚-न्पुष्यति ।
18) पु॒ष्य॒ति॒ यो यः पु॑ष्यति पुष्यति॒ यः ।
19) य ए॒व मे॒वं-योँ य ए॒वम् ।
20) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
21) वि॒द्वाग्​ श्च॑तूरा॒त्रेण॑ चतूरा॒त्रेण॑ वि॒द्वान्. वि॒द्वाग्​ श्च॑तूरा॒त्रेण॑ ।
22) च॒तू॒रा॒त्रेण॒ यज॑ते॒ यज॑ते चतूरा॒त्रेण॑ चतूरा॒त्रेण॒ यज॑ते ।
22) च॒तू॒रा॒त्रेणेति॑ चतुः - रा॒त्रेण॑ ।
23) यज॑ते पुरोडा॒शिन्यः॑ पुरोडा॒शिन्यो॒ यज॑ते॒ यज॑ते पुरोडा॒शिन्यः॑ ।
24) पु॒रो॒डा॒शिन्य॑ उप॒सद॑ उप॒सदः॑ पुरोडा॒शिन्यः॑ पुरोडा॒शिन्य॑ उप॒सदः॑ ।
25) उ॒प॒सदो॑ भवन्ति भव न्त्युप॒सद॑ उप॒सदो॑ भवन्ति ।
25) उ॒प॒सद॒ इत्यु॑प - सदः॑ ।
26) भ॒व॒न्ति॒ प॒शवः॑ प॒शवो॑ भवन्ति भवन्ति प॒शवः॑ ।
27) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
28) वै पु॑रो॒डाशः॑ पुरो॒डाशो॒ वै वै पु॑रो॒डाशः॑ ।
29) पु॒रो॒डाशः॑ प॒शू-न्प॒शू-न्पु॑रो॒डाशः॑ पुरो॒डाशः॑ प॒शून् ।
30) प॒शू ने॒वैव प॒शू-न्प॒शूने॒व ।
31) ए॒वावा वै॒वै वाव॑ ।
32) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
33) रु॒न्धे ऽन्न॒ मन्नग्ं॑ रुन्धे रु॒न्धे ऽन्न᳚म् ।
34) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ ।
35) वै पु॑रो॒डाशः॑ पुरो॒डाशो॒ वै वै पु॑रो॒डाशः॑ ।
36) पु॒रो॒डाशो ऽन्न॒ मन्न॑-म्पुरो॒डाशः॑ पुरो॒डाशो ऽन्न᳚म् ।
37) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व ।
38) ए॒वावा वै॒वै वाव॑ ।
39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
40) रु॒न्धे॒ ऽन्ना॒दो᳚ ऽन्ना॒दो रु॑न्धे रुन्धे ऽन्ना॒दः ।
41) अ॒न्ना॒दः प॑शु॒मा-न्प॑शु॒मा न॑न्ना॒दो᳚ ऽन्ना॒दः प॑शु॒मान् ।
41) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
42) प॒शु॒मा-न्भ॑वति भवति पशु॒मा-न्प॑शु॒मा-न्भ॑वति ।
42) प॒शु॒मानिति॑ पशु - मान् ।
43) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः ।
44) य ए॒व मे॒वं-योँ य ए॒वम् ।
45) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
46) वि॒द्वाग्​ श्च॑तूरा॒त्रेण॑ चतूरा॒त्रेण॑ वि॒द्वान्. वि॒द्वाग्​ श्च॑तूरा॒त्रेण॑ ।
47) च॒तू॒रा॒त्रेण॒ यज॑ते॒ यज॑ते चतूरा॒त्रेण॑ चतूरा॒त्रेण॒ यज॑ते ।
47) च॒तू॒रा॒त्रेणेति॑ चतुः - रा॒त्रेण॑ ।
48) यज॑त॒ इति॒ यज॑ते ।
॥ 35 ॥ (48/56)
॥ अ. 9 ॥

1) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
1) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
2) वा इ॒द मि॒दं-वैँ वा इ॒दम् ।
3) इ॒द मेक॒ एक॑ इ॒द मि॒द मेकः॑ ।
4) एक॑ आसी दासी॒ देक॒ एक॑ आसीत् ।
5) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः ।
6) सो॑ ऽकामयता कामयत॒ स सो॑ ऽकामयत ।
7) अ॒का॒म॒य॒त॒ र्​तू नृ॒तू न॑कामयता कामयत॒ र्​तून् ।
8) ऋ॒तू-न्थ्सृ॑जेय सृजेय॒ र्​तू नृ॒तू-न्थ्सृ॑जेय ।
9) सृ॒जे॒येतीति॑ सृजेय सृजे॒येति॑ ।
10) इति॒ स स इतीति॒ सः ।
11) स ए॒त मे॒तग्ं स स ए॒तम् ।
12) ए॒त-म्प॑ञ्चरा॒त्र-म्प॑ञ्चरा॒त्र मे॒त मे॒त-म्प॑ञ्चरा॒त्रम् ।
13) प॒ञ्च॒रा॒त्र म॑पश्य दपश्य-त्पञ्चरा॒त्र-म्प॑ञ्चरा॒त्र म॑पश्यत् ।
13) प॒ञ्च॒रा॒त्रमिति॑ पञ्च - रा॒त्रम् ।
14) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् ।
15) त मा त-न्त मा ।
16) आ ऽह॑र दहर॒दा ऽह॑रत् ।
17) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ ।
18) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत ।
19) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ ।
20) ततो॒ वै वै तत॒ स्ततो॒ वै ।
21) वै स स वै वै सः ।
22) स ऋ॒तू नृ॒तू-न्थ्स स ऋ॒तून् ।
23) ऋ॒तू न॑सृजता सृजत॒ र्​तू नृ॒तू न॑सृजत ।
24) अ॒सृ॒ज॒त॒ यो यो॑ ऽसृजता सृजत॒ यः ।
25) य ए॒व मे॒वं-योँ य ए॒वम् ।
26) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
27) वि॒द्वा-न्प॑ञ्चरा॒त्रेण॑ पञ्चरा॒त्रेण॑ वि॒द्वान्. वि॒द्वा-न्प॑ञ्चरा॒त्रेण॑ ।
28) प॒ञ्च॒रा॒त्रेण॒ यज॑ते॒ यज॑ते पञ्चरा॒त्रेण॑ पञ्चरा॒त्रेण॒ यज॑ते ।
28) प॒ञ्च॒रा॒त्रेणेति॑ पञ्च - रा॒त्रेण॑ ।
29) यज॑ते॒ प्र प्र यज॑ते॒ यज॑ते॒ प्र ।
30) प्रैवैव प्र प्रैव ।
31) ए॒व जा॑यते जायत ए॒वैव जा॑यते ।
32) जा॒य॒ते॒ ते ते जा॑यते जायते॒ ते ।
33) त ऋ॒तव॑ ऋ॒तव॒ स्ते त ऋ॒तवः॑ ।
34) ऋ॒तव॑-स्सृ॒ष्टा-स्सृ॒ष्टा ऋ॒तव॑ ऋ॒तव॑-स्सृ॒ष्टाः ।
35) सृ॒ष्टा न न सृ॒ष्टा-स्सृ॒ष्टा न ।
36) न व्याव॑र्तन्त॒ व्याव॑र्तन्त॒ न न व्याव॑र्तन्त ।
37) व्याव॑र्तन्त॒ ते ते व्याव॑र्तन्त॒ व्याव॑र्तन्त॒ ते ।
37) व्याव॑र्त॒न्तेति॑ वि - आव॑र्तन्त ।
38) त ए॒त मे॒त-न्ते त ए॒तम् ।
39) ए॒त-म्प॑ञ्चरा॒त्र-म्प॑ञ्चरा॒त्र मे॒त मे॒त-म्प॑ञ्चरा॒त्रम् ।
40) प॒ञ्च॒रा॒त्र म॑पश्य-न्नपश्य-न्पञ्चरा॒त्र-म्प॑ञ्चरा॒त्र म॑पश्यन्न् ।
40) प॒ञ्च॒रा॒त्रमिति॑ पञ्च - रा॒त्रम् ।
41) अ॒प॒श्य॒-न्त-न्त म॑पश्य-न्नपश्य॒-न्तम् ।
42) त मा त-न्त मा ।
43) आ ऽह॑र-न्नहर॒-न्ना ऽह॑रन्न् ।
44) अ॒ह॒र॒-न्तेन॒ तेना॑ हर-न्नहर॒-न्तेन॑ ।
45) तेना॑ यजन्ता यजन्त॒ तेन॒ तेना॑ यजन्त ।
46) अ॒य॒ज॒न्त॒ तत॒ स्ततो॑ ऽयजन्ता यजन्त॒ ततः॑ ।
47) ततो॒ वै वै तत॒ स्ततो॒ वै ।
48) वै ते ते वै वै ते ।
49) ते व्याव॑र्तन्त॒ व्याव॑र्तन्त॒ ते ते व्याव॑र्तन्त ।
50) व्याव॑र्तन्त॒ यो यो व्याव॑र्तन्त॒ व्याव॑र्तन्त॒ यः ।
50) व्याव॑र्त॒न्तेति॑ वि - आव॑र्तन्त ।
॥ 36 ॥ (50/56)

1) य ए॒व मे॒वं-योँ य ए॒वम् ।
2) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
3) वि॒द्वा-न्प॑ञ्चरा॒त्रेण॑ पञ्चरा॒त्रेण॑ वि॒द्वान्. वि॒द्वा-न्प॑ञ्चरा॒त्रेण॑ ।
4) प॒ञ्च॒रा॒त्रेण॒ यज॑ते॒ यज॑ते पञ्चरा॒त्रेण॑ पञ्चरा॒त्रेण॒ यज॑ते ।
4) प॒ञ्च॒रा॒त्रेणेति॑ पञ्च - रा॒त्रेण॑ ।
5) यज॑ते॒ वि वि यज॑ते॒ यज॑ते॒ वि ।
6) वि पा॒प्मना॑ पा॒प्मना॒ वि वि पा॒प्मना᳚ ।
7) पा॒प्मना॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण पा॒प्मना॑ पा॒प्मना॒ भ्रातृ॑व्येण ।
8) भ्रातृ॑व्ये॒णा भ्रातृ॑व्येण॒ भ्रातृ॑व्ये॒णा ।
9) आ व॑र्तते वर्तत॒ आ व॑र्तते ।
10) व॒र्त॒ते॒ सार्व॑सेनि॒-स्सार्व॑सेनि-र्वर्तते वर्तते॒ सार्व॑सेनिः ।
11) सार्व॑सेनि-श्शौचे॒य-श्शौ॑चे॒य-स्सार्व॑सेनि॒-स्सार्व॑सेनि-श्शौचे॒यः ।
11) सार्व॑सेनि॒रिति॒ सार्व॑ - से॒निः॒ ।
12) शौ॒चे॒यो॑ ऽकामयता कामयत शौचे॒य-श्शौ॑चे॒यो॑ ऽकामयत ।
13) अ॒का॒म॒य॒त॒ प॒शु॒मा-न्प॑शु॒मा न॑कामयता कामयत पशु॒मान् ।
14) प॒शु॒मा-न्थ्स्याग्॑ स्या-म्पशु॒मा-न्प॑शु॒मा-न्थ्स्या᳚म् ।
14) प॒शु॒मानिति॑ पशु - मान् ।
15) स्या॒ मितीति॑ स्याग्​ स्या॒ मिति॑ ।
16) इति॒ स स इतीति॒ सः ।
17) स ए॒त मे॒तग्ं स स ए॒तम् ।
18) ए॒त-म्प॑ञ्चरा॒त्र-म्प॑ञ्चरा॒त्र मे॒त मे॒त-म्प॑ञ्चरा॒त्रम् ।
19) प॒ञ्च॒रा॒त्र मा प॑ञ्चरा॒त्र-म्प॑ञ्चरा॒त्र मा ।
19) प॒ञ्च॒रा॒त्रमिति॑ पञ्च - रा॒त्रम् ।
20) आ ऽह॑र दहर॒दा ऽह॑रत् ।
21) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ ।
22) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत ।
23) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ ।
24) ततो॒ वै वै तत॒ स्ततो॒ वै ।
25) वै स स वै वै सः ।
26) स स॒हस्रग्ं॑ स॒हस्र॒ग्ं॒ स स स॒हस्र᳚म् ।
27) स॒हस्र॑-म्प॒शू-न्प॒शू-न्थ्स॒हस्रग्ं॑ स॒हस्र॑-म्प॒शून् ।
28) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र ।
29) प्राप्नो॑ दाप्नो॒-त्प्र प्राप्नो᳚त् ।
30) आ॒प्नो॒-द्यो य आ᳚प्नो दाप्नो॒-द्यः ।
31) य ए॒व मे॒वं-योँ य ए॒वम् ।
32) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
33) वि॒द्वा-न्प॑ञ्चरा॒त्रेण॑ पञ्चरा॒त्रेण॑ वि॒द्वान्. वि॒द्वा-न्प॑ञ्चरा॒त्रेण॑ ।
34) प॒ञ्च॒रा॒त्रेण॒ यज॑ते॒ यज॑ते पञ्चरा॒त्रेण॑ पञ्चरा॒त्रेण॒ यज॑ते ।
34) प॒ञ्च॒रा॒त्रेणेति॑ पञ्च - रा॒त्रेण॑ ।
35) यज॑ते॒ प्र प्र यज॑ते॒ यज॑ते॒ प्र ।
36) प्र स॒हस्रग्ं॑ स॒हस्र॒-म्प्र प्र स॒हस्र᳚म् ।
37) स॒हस्र॑-म्प॒शू-न्प॒शू-न्थ्स॒हस्रग्ं॑ स॒हस्र॑-म्प॒शून् ।
38) प॒शू ना᳚प्नो त्याप्नोति प॒शू-न्प॒शू ना᳚प्नोति ।
39) आ॒प्नो॒ति॒ ब॒ब॒रो ब॑ब॒र आ᳚प्नो त्याप्नोति बब॒रः ।
40) ब॒ब॒रः प्रावा॑हणिः॒ प्रावा॑हणि-र्बब॒रो ब॑ब॒रः प्रावा॑हणिः ।
41) प्रावा॑हणि रकामयता कामयत॒ प्रावा॑हणिः॒ प्रावा॑हणि रकामयत ।
42) अ॒का॒म॒य॒त॒ वा॒चो वा॒चो॑ ऽकामयता कामयत वा॒चः ।
43) वा॒चः प्र॑वदि॒ता प्र॑वदि॒ता वा॒चो वा॒चः प्र॑वदि॒ता ।
44) प्र॒व॒दि॒ता स्याग्॑ स्या-म्प्रवदि॒ता प्र॑वदि॒ता स्या᳚म् ।
44) प्र॒व॒दि॒तेति॑ प्र - व॒दि॒ता ।
45) स्या॒ मितीति॑ स्याग्​ स्या॒ मिति॑ ।
46) इति॒ स स इतीति॒ सः ।
47) स ए॒त मे॒तग्ं स स ए॒तम् ।
48) ए॒त-म्प॑ञ्चरा॒त्र-म्प॑ञ्चरा॒त्र मे॒त मे॒त-म्प॑ञ्चरा॒त्रम् ।
49) प॒ञ्च॒रा॒त्र मा प॑ञ्चरा॒त्र-म्प॑ञ्चरा॒त्र मा ।
49) प॒ञ्च॒रा॒त्रमिति॑ पञ्च - रा॒त्रम् ।
50) आ ऽह॑र दहर॒दा ऽह॑रत् ।
॥ 37 ॥ (50/57)

1) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ ।
2) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत ।
3) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ ।
4) ततो॒ वै वै तत॒ स्ततो॒ वै ।
5) वै स स वै वै सः ।
6) स वा॒चो वा॒च-स्स स वा॒चः ।
7) वा॒चः प्र॑वदि॒ता प्र॑वदि॒ता वा॒चो वा॒चः प्र॑वदि॒ता ।
8) प्र॒व॒दि॒ता ऽभ॑व दभव-त्प्रवदि॒ता प्र॑वदि॒ता ऽभ॑वत् ।
8) प्र॒व॒दि॒तेति॑ प्र - व॒दि॒ता ।
9) अ॒भ॒व॒-द्यो यो॑ ऽभव दभव॒-द्यः ।
10) य ए॒व मे॒वं-योँ य ए॒वम् ।
11) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
12) वि॒द्वा-न्प॑ञ्चरा॒त्रेण॑ पञ्चरा॒त्रेण॑ वि॒द्वान्. वि॒द्वा-न्प॑ञ्चरा॒त्रेण॑ ।
13) प॒ञ्च॒रा॒त्रेण॒ यज॑ते॒ यज॑ते पञ्चरा॒त्रेण॑ पञ्चरा॒त्रेण॒ यज॑ते ।
13) प॒ञ्च॒रा॒त्रेणेति॑ पञ्च - रा॒त्रेण॑ ।
14) यज॑ते प्रवदि॒ता प्र॑वदि॒ता यज॑ते॒ यज॑ते प्रवदि॒ता ।
15) प्र॒व॒दि॒तै वैव प्र॑वदि॒ता प्र॑वदि॒ तैव ।
15) प्र॒व॒दि॒तेति॑ प्र - व॒दि॒ता ।
16) ए॒व वा॒चो वा॒च ए॒वैव वा॒चः ।
17) वा॒चो भ॑वति भवति वा॒चो वा॒चो भ॑वति ।
18) भ॒व॒ त्यथो॒ अथो॑ भवति भव॒ त्यथो᳚ ।
19) अथो॑ एन मेन॒ मथो॒ अथो॑ एनम् ।
19) अथो॒ इत्यथो᳚ ।
20) ए॒नं॒-वाँ॒चो वा॒च ए॑न मेनं-वाँ॒चः ।
21) वा॒च स्पति॒ष् पति॑-र्वा॒चो वा॒च स्पतिः॑ ।
22) पति॒ रितीति॒ पति॒ष् पति॒ रिति॑ ।
23) इत्या॑हु राहु॒ रिती त्या॑हुः ।
24) आ॒हु॒ रना॒प्तो ऽना᳚प्त आहु राहु॒ रना᳚प्तः ।
25) अना᳚प्त श्चतूरा॒त्र श्च॑तूरा॒त्रो ऽना॒प्तो ऽना᳚प्त श्चतूरा॒त्रः ।
26) च॒तू॒रा॒त्रो ऽति॑रि॒क्तो ऽति॑रिक्तश्चतूरा॒त्र श्च॑तूरा॒त्रो ऽति॑रिक्तः ।
26) च॒तू॒रा॒त्र इति॑ चतुः - रा॒त्रः ।
27) अति॑रिक्त ष्षड्रा॒त्र ष्ष॑ड्रा॒त्रो ऽति॑रि॒क्तो ऽति॑रिक्त ष्षड्रा॒त्रः ।
27) अति॑रिक्त॒ इत्यति॑ - रि॒क्तः॒ ।
28) ष॒ड्रा॒त्रो ऽथाथ॑ षड्रा॒त्र ष्ष॑ड्रा॒त्रो ऽथ॑ ।
28) ष॒ड्रा॒त्र इति॑ षट् - रा॒त्रः ।
29) अथ॒ वै वा अथाथ॒ वै ।
30) वा ए॒ष ए॒ष वै वा ए॒षः ।
31) ए॒ष स॑म्प्र॒ति स॑म्प्र॒त्ये॑ष ए॒ष स॑म्प्र॒ति ।
32) स॒म्प्र॒ति य॒ज्ञो य॒ज्ञ-स्स॑म्प्र॒ति स॑म्प्र॒ति य॒ज्ञः ।
32) स॒म्प्र॒तीति॑ सं - प्र॒ति ।
33) य॒ज्ञो य-द्य-द्य॒ज्ञो य॒ज्ञो यत् ।
34) य-त्प॑ञ्चरा॒त्रः प॑ञ्चरा॒त्रो य-द्य-त्प॑ञ्चरा॒त्रः ।
35) प॒ञ्च॒रा॒त्रो यो यः प॑ञ्चरा॒त्रः प॑ञ्चरा॒त्रो यः ।
35) प॒ञ्च॒रा॒त्र इति॑ पञ्च - रा॒त्रः ।
36) य ए॒व मे॒वं-योँ य ए॒वम् ।
37) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् ।
38) वि॒द्वा-न्प॑ञ्चरा॒त्रेण॑ पञ्चरा॒त्रेण॑ वि॒द्वान्. वि॒द्वा-न्प॑ञ्चरा॒त्रेण॑ ।
39) प॒ञ्च॒रा॒त्रेण॒ यज॑ते॒ यज॑ते पञ्चरा॒त्रेण॑ पञ्चरा॒त्रेण॒ यज॑ते ।
39) प॒ञ्च॒रा॒त्रेणेति॑ पञ्च - रा॒त्रेण॑ ।
40) यज॑ते सम्प्र॒ति स॑म्प्र॒ति यज॑ते॒ यज॑ते सम्प्र॒ति ।
41) स॒म्प्र॒ त्ये॑वैव स॑म्प्र॒ति स॑म्प्र॒ त्ये॑व ।
41) स॒म्प्र॒तीति॑ सं - प्र॒ति ।
42) ए॒व य॒ज्ञेन॑ य॒ज्ञे नै॒वैव य॒ज्ञेन॑ ।
43) य॒ज्ञेन॑ यजते यजते य॒ज्ञेन॑ य॒ज्ञेन॑ यजते ।
44) य॒ज॒ते॒ प॒ञ्च॒रा॒त्रः प॑ञ्चरा॒त्रो य॑जते यजते पञ्चरा॒त्रः ।
45) प॒ञ्च॒रा॒त्रो भ॑वति भवति पञ्चरा॒त्रः प॑ञ्चरा॒त्रो भ॑वति ।
45) प॒ञ्च॒रा॒त्र इति॑ पञ्च - रा॒त्रः ।
46) भ॒व॒ति॒ पञ्च॒ पञ्च॑ भवति भवति॒ पञ्च॑ ।
47) पञ्च॒ वै वै पञ्च॒ पञ्च॒ वै ।
48) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
49) ऋ॒तव॑-स्सं​वँथ्स॒र-स्सं॑​वँथ्स॒र ऋ॒तव॑ ऋ॒तव॑-स्सं​वँथ्स॒रः ।
50) सं॒​वँ॒थ्स॒र ऋ॒तुष् वृ॒तुषु॑ सं​वँथ्स॒र-स्सं॑​वँथ्स॒र ऋ॒तुषु॑ ।
50) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
॥ 38 ॥ (50/63)

1) ऋ॒तुष्वे॒वैव र्​तुष् वृ॒तु ष्वे॒व ।
2) ए॒व सं॑​वँथ्स॒रे सं॑​वँथ्स॒र ए॒वैव सं॑​वँथ्स॒रे ।
3) सं॒​वँ॒थ्स॒रे प्रति॒ प्रति॑ सं​वँथ्स॒रे सं॑​वँथ्स॒रे प्रति॑ ।
3) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे ।
4) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
5) ति॒ष्ठ॒ त्यथो॒ अथो॑ तिष्ठति तिष्ठ॒ त्यथो᳚ ।
6) अथो॒ पञ्चा᳚क्षरा॒ पञ्चा᳚क्ष॒रा ऽथो॒ अथो॒ पञ्चा᳚क्षरा ।
6) अथो॒ इत्यथो᳚ ।
7) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः ।
7) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ ।
8) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ ।
9) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः ।
10) य॒ज्ञो य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञो य॒ज्ञो य॒ज्ञम् ।
11) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व ।
12) ए॒वावा वै॒वै वाव॑ ।
13) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
14) रु॒न्धे॒ त्रि॒वृ-त्त्रि॒वृ-द्रु॑न्धे रुन्धे त्रि॒वृत् ।
15) त्रि॒वृ द॑ग्निष्टो॒मो᳚ ऽग्निष्टो॒म स्त्रि॒वृ-त्त्रि॒वृ द॑ग्निष्टो॒मः ।
15) त्रि॒वृदिति॑ त्रि - वृत् ।
16) अ॒ग्नि॒ष्टो॒मो भ॑वति भव त्यग्निष्टो॒मो᳚ ऽग्निष्टो॒मो भ॑वति ।
16) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः ।
17) भ॒व॒ति॒ तेज॒ स्तेजो॑ भवति भवति॒ तेजः॑ ।
18) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व ।
19) ए॒वावा वै॒वै वाव॑ ।
20) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
21) रु॒न्धे॒ प॒ञ्च॒द॒शः प॑ञ्चद॒शो रु॑न्धे रुन्धे पञ्चद॒शः ।
22) प॒ञ्च॒द॒शो भ॑वति भवति पञ्चद॒शः प॑ञ्चद॒शो भ॑वति ।
22) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः ।
23) भ॒व॒ ती॒न्द्रि॒य मि॑न्द्रि॒य-म्भ॑वति भव तीन्द्रि॒यम् ।
24) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व ।
25) ए॒वावा वै॒वै वाव॑ ।
26) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
27) रु॒न्धे॒ स॒प्त॒द॒श-स्स॑प्तद॒शो रु॑न्धे रुन्धे सप्तद॒शः ।
28) स॒प्त॒द॒शो भ॑वति भवति सप्तद॒श-स्स॑प्तद॒शो भ॑वति ।
28) स॒प्त॒द॒श इति॑ सप्त - द॒शः ।
29) भ॒व॒ त्य॒न्नाद्य॑ स्या॒न्नाद्य॑स्य भवति भव त्य॒न्नाद्य॑स्य ।
30) अ॒न्नाद्य॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑ स्या॒न्नाद्य॒स्या व॑रुद्ध्यै ।
30) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य ।
31) अव॑रुद्ध्या॒ अथो॒ अथो॒ अव॑रुद्ध्या॒ अव॑रुद्ध्या॒ अथो᳚ ।
31) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
32) अथो॒ प्र प्राथो॒ अथो॒ प्र ।
32) अथो॒ इत्यथो᳚ ।
33) प्रैवैव प्र प्रैव ।
34) ए॒व तेन॒ तेनै॒वैव तेन॑ ।
35) तेन॑ जायते जायते॒ तेन॒ तेन॑ जायते ।
36) जा॒य॒ते॒ प॒ञ्च॒वि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒शो जा॑यते जायते पञ्चवि॒ग्ं॒शः ।
37) प॒ञ्च॒वि॒ग्ं॒शो᳚ ऽग्निष्टो॒मो᳚ ऽग्निष्टो॒मः प॑ञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒शो᳚ ऽग्निष्टो॒मः ।
37) प॒ञ्च॒वि॒ग्ं॒श इति॑ पञ्च - वि॒ग्ं॒शः ।
38) अ॒ग्नि॒ष्टो॒मो भ॑वति भव त्यग्निष्टो॒मो᳚ ऽग्निष्टो॒मो भ॑वति ।
38) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः ।
39) भ॒व॒ति॒ प्र॒जाप॑तेः प्र॒जाप॑ते-र्भवति भवति प्र॒जाप॑तेः ।
40) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ ।
40) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
41) आप्त्यै॑ महाव्र॒तवा᳚-न्महाव्र॒तवा॒ नाप्त्या॒ आप्त्यै॑ महाव्र॒तवान्॑ ।
42) म॒हा॒व्र॒तवा॑ न॒न्नाद्य॑स्या॒ न्नाद्य॑स्य महाव्र॒तवा᳚-न्महाव्र॒तवा॑ न॒न्नाद्य॑स्य ।
42) म॒हा॒व्र॒तवा॒निति॑ महाव्र॒त - वा॒न् ।
43) अ॒न्नाद्य॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑स्या॒ न्नाद्य॒स्या व॑रुद्ध्यै ।
43) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य ।
44) अव॑रुद्ध्यै विश्व॒जि-द्वि॑श्व॒जि दव॑रुद्ध्या॒ अव॑रुद्ध्यै विश्व॒जित् ।
44) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ ।
45) वि॒श्व॒जि-थ्सर्व॑पृष्ठ॒-स्सर्व॑पृष्ठो विश्व॒जि-द्वि॑श्व॒जि-थ्सर्व॑पृष्ठः ।
45) वि॒श्व॒जिदिति॑ विश्व - जित् ।
46) सर्व॑पृष्ठो ऽतिरा॒त्रो॑ ऽतिरा॒त्र-स्सर्व॑पृष्ठ॒-स्सर्व॑पृष्ठो ऽतिरा॒त्रः ।
46) सर्व॑पृष्ठ॒ इति॒ सर्व॑ - पृ॒ष्ठः॒ ।
47) अ॒ति॒रा॒त्रो भ॑वति भव त्यतिरा॒त्रो॑ ऽतिरा॒त्रो भ॑वति ।
47) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
48) भ॒व॒ति॒ सर्व॑स्य॒ सर्व॑स्य भवति भवति॒ सर्व॑स्य ।
49) सर्व॑स्या॒ भिजि॑त्या अ॒भिजि॑त्यै॒ सर्व॑स्य॒ सर्व॑स्या॒ भिजि॑त्यै ।
50) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ।
॥ 39 ॥ (50/69)
॥ अ. 10 ॥

1) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा ।
2) त्वा॒ स॒वि॒तु-स्स॑वि॒तु स्त्वा᳚ त्वा सवि॒तुः ।
3) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे ।
4) प्र॒स॒वे᳚ ऽश्विनो॑ र॒श्विनोः᳚ प्रस॒वे प्र॑स॒वे᳚ ऽश्विनोः᳚ ।
4) प्र॒स॒व इति॑ प्र - स॒वे ।
5) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑ र॒श्विनो᳚-र्बा॒हुभ्या᳚म् ।
6) बा॒हुभ्या᳚-म्पू॒ष्णः पू॒ष्णो बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-म्पू॒ष्णः ।
6) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
7) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् ।
8) हस्ता᳚भ्या॒ मा हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या॒ मा ।
9) आ द॑दे दद॒ आ द॑दे ।
10) द॒द॒ इ॒मा मि॒मा-न्द॑दे दद इ॒माम् ।
11) इ॒मा म॑गृभ्ण-न्नगृभ्ण-न्नि॒मा मि॒मा म॑गृभ्णन्न् ।
12) अ॒गृ॒भ्ण॒-न्र॒श॒नाग्ं र॑श॒ना म॑गृभ्ण-न्नगृभ्ण-न्रश॒नाम् ।
13) र॒श॒ना मृ॒तस्य॒ र्​तस्य॑ रश॒नाग्ं र॑श॒ना मृ॒तस्य॑ ।
14) ऋ॒तस्य॒ पूर्वे॒ पूर्व॑ ऋ॒तस्य॒ र्​तस्य॒ पूर्वे᳚ ।
15) पूर्व॒ आयु॒ ष्यायु॑षि॒ पूर्वे॒ पूर्व॒ आयु॑षि ।
16) आयु॑षि वि॒दथे॑षु वि॒दथे॒ ष्वायु॒ ष्यायु॑षि वि॒दथे॑षु ।
17) वि॒दथे॑षु क॒व्या क॒व्या वि॒दथे॑षु वि॒दथे॑षु क॒व्या ।
18) क॒व्येति॑ क॒व्या ।
19) तया॑ दे॒वा दे॒वा स्तया॒ तया॑ दे॒वाः ।
20) दे॒वा-स्सु॒तग्ं सु॒त-न्दे॒वा दे॒वा-स्सु॒तम् ।
21) सु॒त मा सु॒तग्ं सु॒त मा ।
22) आ ब॑भूवु-र्बभूवु॒रा ब॑भूवुः ।
23) ब॒भू॒वु॒र्॒ ऋ॒तस्य॒ र्​तस्य॑ बभूवु-र्बभूवुर्-ऋ॒तस्य॑ ।
24) ऋ॒तस्य॒ साम॒-न्थ्साम॑-न्नृ॒तस्य॒ र्​तस्य॒ सामन्न्॑ ।
25) सामन्᳚ थ्स॒रग्ं स॒रग्ं साम॒-न्थ्सामन्᳚ थ्स॒रम् ।
26) स॒र मा॒रप॑ न्त्या॒रप॑न्ती स॒रग्ं स॒र मा॒रप॑न्ती ।
27) आ॒रप॒न्तीत्या᳚ - रप॑न्ती ।
28) अ॒भि॒धा अ॑स्यस्य भि॒धा अ॑भि॒धा अ॑सि ।
28) अ॒भि॒धा इत्य॑भि - धाः ।
29) अ॒सि॒ भुव॑न॒-म्भुव॑न मस्यसि॒ भुव॑नम् ।
30) भुव॑न मस्यसि॒ भुव॑न॒-म्भुव॑न मसि ।
31) अ॒सि॒ य॒न्ता य॒न्ता ऽस्य॑सि य॒न्ता ।
32) य॒न्ता ऽस्य॑सि य॒न्ता य॒न्ता ऽसि॑ ।
33) अ॒सि॒ ध॒र्ता ध॒र्ता ऽस्य॑सि ध॒र्ता ।
34) ध॒र्ता ऽस्य॑सि ध॒र्ता ध॒र्ता ऽसि॑ ।
35) अ॒सि॒ स सो᳚ ऽस्यसि॒ सः ।
36) सो᳚ ऽग्नि म॒ग्निग्ं स सो᳚ ऽग्निम् ।
37) अ॒ग्निं-वैँ᳚श्वान॒रं-वैँ᳚श्वान॒र म॒ग्नि म॒ग्निं-वैँ᳚श्वान॒रम् ।
38) वै॒श्वा॒न॒रग्ं सप्र॑थस॒ग्ं॒ सप्र॑थसं-वैँश्वान॒रं-वैँ᳚श्वान॒रग्ं सप्र॑थसम् ।
39) सप्र॑थस-ङ्गच्छ गच्छ॒ सप्र॑थस॒ग्ं॒ सप्र॑थस-ङ्गच्छ ।
39) सप्र॑थस॒मिति॒ स - प्र॒थ॒स॒म् ।
40) ग॒च्छ॒ स्वाहा॑कृत॒-स्स्वाहा॑कृतो गच्छ गच्छ॒ स्वाहा॑कृतः ।
41) स्वाहा॑कृतः पृथि॒व्या-म्पृ॑थि॒व्याग्​ स्वाहा॑कृत॒-स्स्वाहा॑कृतः पृथि॒व्याम् ।
41) स्वाहा॑कृत॒ इति॒ स्वाहा᳚ - कृ॒तः॒ ।
42) पृ॒थि॒व्यां-यँ॒न्ता य॒न्ता पृ॑थि॒व्या-म्पृ॑थि॒व्यां-यँ॒न्ता ।
43) य॒न्ता राड् राड् य॒न्ता य॒न्ता राट् ।
44) राड् य॒न्ता य॒न्ता राड् राड् य॒न्ता ।
45) य॒न्ता ऽस्य॑सि य॒न्ता य॒न्ता ऽसि॑ ।
46) अ॒सि॒ यम॑नो॒ यम॑नो ऽस्यसि॒ यम॑नः ।
47) यम॑नो ध॒र्ता ध॒र्ता यम॑नो॒ यम॑नो ध॒र्ता ।
48) ध॒र्ता ऽस्य॑सि ध॒र्ता ध॒र्ता ऽसि॑ ।
49) अ॒सि॒ ध॒रुणो॑ ध॒रुणो᳚ ऽस्यसि ध॒रुणः॑ ।
50) ध॒रुणः॑ कृ॒ष्यै कृ॒ष्यै ध॒रुणो॑ ध॒रुणः॑ कृ॒ष्यै ।
51) कृ॒ष्यै त्वा᳚ त्वा कृ॒ष्यै कृ॒ष्यै त्वा᳚ ।
52) त्वा॒ क्षेमा॑य॒ क्षेमा॑य त्वा त्वा॒ क्षेमा॑य ।
53) क्षेमा॑य त्वा त्वा॒ क्षेमा॑य॒ क्षेमा॑य त्वा ।
54) त्वा॒ र॒य्यै र॒य्यै त्वा᳚ त्वा र॒य्यै ।
55) र॒य्यै त्वा᳚ त्वा र॒य्यै र॒य्यै त्वा᳚ ।
56) त्वा॒ पोषा॑य॒ पोषा॑य त्वा त्वा॒ पोषा॑य ।
57) पोषा॑य त्वा त्वा॒ पोषा॑य॒ पोषा॑य त्वा ।
58) त्वा॒ पृ॒थि॒व्यै पृ॑थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै ।
59) पृ॒थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै पृ॑थि॒व्यै त्वा᳚ ।
60) त्वा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाय ।
61) अ॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय त्वा ।
62) त्वा॒ दि॒वे दि॒वे त्वा᳚ त्वा दि॒वे ।
63) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ ।
64) त्वा॒ स॒ते स॒ते त्वा᳚ त्वा स॒ते ।
65) स॒ते त्वा᳚ त्वा स॒ते स॒ते त्वा᳚ ।
66) त्वा ऽस॒ते ऽस॑ते त्वा॒ त्वा ऽस॑ते ।
67) अस॑ते त्वा॒ त्वा ऽस॒ते ऽस॑ते त्वा ।
68) त्वा॒ ऽद्भ्यो᳚ ऽद्भ्य स्त्वा᳚ त्वा॒ ऽद्भ्यः ।
69) अ॒द्भ्य स्त्वा᳚ त्वा॒ ऽद्भ्यो᳚ ऽद्भ्य स्त्वा᳚ ।
69) अ॒द्भ्य इत्य॑त् - भ्यः ।
70) त्वौष॑धीभ्य॒ ओष॑धीभ्य स्त्वा॒ त्वौष॑धीभ्यः ।
71) ओष॑धीभ्य स्त्वा॒ त्वौष॑धीभ्य॒ ओष॑धीभ्य स्त्वा ।
71) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
72) त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यः ।
73) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा ।
74) त्वा॒ भू॒तेभ्यो॑ भू॒तेभ्य॑ स्त्वा त्वा भू॒तेभ्यः॑ ।
75) भू॒तेभ्य॒ इति॑ भू॒तेभ्यः॑ ।
॥ 40 ॥ (75/82)
॥ अ. 11 ॥

1) वि॒भू-र्मा॒त्रा मा॒त्रा वि॒भू-र्वि॒भू-र्मा॒त्रा ।
1) वि॒भूरिति॑ वि - भूः ।
2) मा॒त्रा प्र॒भूः प्र॒भू-र्मा॒त्रा मा॒त्रा प्र॒भूः ।
3) प्र॒भूः पि॒त्रा पि॒त्रा प्र॒भूः प्र॒भूः पि॒त्रा ।
3) प्र॒भूरिति॑ प्र - भूः ।
4) पि॒त्रा ऽश्वो ऽश्वः॑ पि॒त्रा पि॒त्रा ऽश्वः॑ ।
5) अश्वो᳚ ऽस्य॒स्य श्वो ऽश्वो॑ ऽसि ।
6) अ॒सि॒ हयो॒ हयो᳚ ऽस्यसि॒ हयः॑ ।
7) हयो᳚ ऽस्यसि॒ हयो॒ हयो॑ ऽसि ।
8) अ॒स्यत्यो ऽत्यो᳚ ऽस्य॒स्य त्यः॑ ।
9) अत्यो᳚ ऽस्य॒स्य त्यो ऽत्यो॑ ऽसि ।
10) अ॒सि॒ नरो॒ नरो᳚ ऽस्यसि॒ नरः॑ ।
11) नरो᳚ ऽस्यसि॒ नरो॒ नरो॑ ऽसि ।
12) अ॒स्यर्वा ऽर्वा᳚ ऽस्य॒ स्यर्वा᳚ ।
13) अर्वा᳚ ऽस्य॒ स्यर्वा ऽर्वा॑ ऽसि ।
14) अ॒सि॒ सप्ति॒-स्सप्ति॑ रस्यसि॒ सप्तिः॑ ।
15) सप्ति॑ रस्यसि॒ सप्ति॒-स्सप्ति॑ रसि ।
16) अ॒सि॒ वा॒जी वा॒ज्य॑ स्यसि वा॒जी ।
17) वा॒ज्य॑ स्यसि वा॒जी वा॒ज्य॑सि ।
18) अ॒सि॒ वृषा॒ वृषा᳚ ऽस्यसि॒ वृषा᳚ ।
19) वृषा᳚ ऽस्यसि॒ वृषा॒ वृषा॑ ऽसि ।
20) अ॒सि॒ नृ॒मणा॑ नृ॒मणा॑ अस्यसि नृ॒मणाः᳚ ।
21) नृ॒मणा॑ अस्यसि नृ॒मणा॑ नृ॒मणा॑ असि ।
21) नृ॒मणा॒ इति॑ नृ - मनाः᳚ ।
22) अ॒सि॒ ययु॒-र्ययु॑ रस्यसि॒ ययुः॑ ।
23) ययु॒-र्नाम॒ नाम॒ ययु॒-र्ययु॒-र्नाम॑ ।
24) नामा᳚ स्यसि॒ नाम॒ नामा॑सि ।
25) अ॒स्या॒ दि॒त्याना॑ मादि॒त्याना॑ मस्यस्या दि॒त्याना᳚म् ।
26) आ॒दि॒त्याना॒-म्पत्व॒ पत्वा॑ दि॒त्याना॑ मादि॒त्याना॒-म्पत्व॑ ।
27) पत्वा न्वनु॒ पत्व॒ पत्वानु॑ ।
28) अन्वि॑ ही॒ह्यन् वन् वि॑हि ।
29) इ॒ह्य॒ ग्नये॒ ऽग्नय॑ इहीह्य॒ ग्नये᳚ ।
30) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ ।
31) स्वाहा॒ स्वाहा᳚ ।
32) स्वाहे᳚न्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्या॒ग्॒ स्वाहा॒ स्वाहे᳚न्द्रा॒ग्निभ्या᳚म् ।
33) इ॒न्द्रा॒ग्निभ्या॒ग्॒ स्वाहा॒ स्वाहे᳚न्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्या॒ग्॒ स्वाहा᳚ ।
33) इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् ।
34) स्वाहा᳚ प्र॒जाप॑तये प्र॒जाप॑तये॒ स्वाहा॒ स्वाहा᳚ प्र॒जाप॑तये ।
35) प्र॒जाप॑तये॒ स्वाहा॒ स्वाहा᳚ प्र॒जाप॑तये प्र॒जाप॑तये॒ स्वाहा᳚ ।
35) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ ।
36) स्वाहा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ विश्वे᳚भ्यः ।
37) विश्वे᳚भ्यो दे॒वेभ्यो॑ दे॒वेभ्यो॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्यो दे॒वेभ्यः॑ ।
38) दे॒वेभ्य॒-स्स्वाहा॒ स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्य॒-स्स्वाहा᳚ ।
39) स्वाहा॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ सर्वा᳚भ्यः ।
40) सर्वा᳚भ्यो दे॒वेता᳚भ्यो दे॒वेता᳚भ्य॒-स्सर्वा᳚भ्य॒-स्सर्वा᳚भ्यो दे॒वेता᳚भ्यः ।
41) दे॒वेता᳚भ्य इ॒हेह दे॒वेता᳚भ्यो दे॒वेता᳚भ्य इ॒ह ।
42) इ॒ह धृति॒-र्धृति॑ रि॒हेह धृतिः॑ ।
43) धृति॒-स्स्वाहा॒ स्वाहा॒ धृति॒-र्धृति॒-स्स्वाहा᳚ ।
44) स्वाहे॒ हेह स्वाहा॒ स्वाहे॒ह ।
45) इ॒ह विधृ॑ति॒-र्विधृ॑ति रि॒हेह विधृ॑तिः ।
46) विधृ॑ति॒-स्स्वाहा॒ स्वाहा॒ विधृ॑ति॒-र्विधृ॑ति॒-स्स्वाहा᳚ ।
46) विधृ॑ति॒रिति॒ वि - धृ॒तिः॒ ।
47) स्वाहे॒ हेह स्वाहा॒ स्वाहे॒ह ।
48) इ॒ह रन्ती॒ रन्ति॑ रि॒हेह रन्तिः॑ ।
49) रन्ति॒-स्स्वाहा॒ स्वाहा॒ रन्ती॒ रन्ति॒-स्स्वाहा᳚ ।
50) स्वाहे॒ हेह स्वाहा॒ स्वाहे॒ह ।
51) इ॒ह रम॑ती॒ रम॑ति रि॒हेह रम॑तिः ।
52) रम॑ति॒-स्स्वाहा॒ स्वाहा॒ रम॑ती॒ रम॑ति॒-स्स्वाहा᳚ ।
53) स्वाहा॒ भू-र्भू-स्स्वाहा॒ स्वाहा॒ भूः ।
54) भू र॑स्यसि॒ भू-र्भूर॑सि ।
55) अ॒सि॒ भु॒वे भु॒वे᳚ ऽस्यसि भु॒वे ।
56) भु॒वे त्वा᳚ त्वा भु॒वे भु॒वे त्वा᳚ ।
57) त्वा॒ भव्या॑य॒ भव्या॑य त्वा त्वा॒ भव्या॑य ।
58) भव्या॑य त्वा त्वा॒ भव्या॑य॒ भव्या॑य त्वा ।
59) त्वा॒ भ॒वि॒ष्य॒ते भ॑विष्य॒ते त्वा᳚ त्वा भविष्य॒ते ।
60) भ॒वि॒ष्य॒ते त्वा᳚ त्वा भविष्य॒ते भ॑विष्य॒ते त्वा᳚ ।
61) त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यः ।
62) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा ।
63) त्वा॒ भू॒तेभ्यो॑ भू॒तेभ्य॑ स्त्वा त्वा भू॒तेभ्यः॑ ।
64) भू॒तेभ्यो॒ देवा॒ देवा॑ भू॒तेभ्यो॑ भू॒तेभ्यो॒ देवाः᳚ ।
65) देवा॑ आशापाला आशापाला॒ देवा॒ देवा॑ आशापालाः ।
66) आ॒शा॒पा॒ला॒ ए॒त मे॒त मा॑शापाला आशापाला ए॒तम् ।
66) आ॒शा॒पा॒ला॒ इत्या॑शा - पा॒लाः॒ ।
67) ए॒त-न्दे॒वेभ्यो॑ दे॒वेभ्य॑ ए॒त मे॒त-न्दे॒वेभ्यः॑ ।
68) दे॒वेभ्यो ऽश्व॒ मश्व॑-न्दे॒वेभ्यो॑ दे॒वेभ्यो ऽश्व᳚म् ।
69) अश्व॒-म्मेधा॑य॒ मेधा॒या श्व॒ मश्व॒-म्मेधा॑य ।
70) मेधा॑य॒ प्रोक्षि॑त॒-म्प्रोक्षि॑त॒-म्मेधा॑य॒ मेधा॑य॒ प्रोक्षि॑तम् ।
71) प्रोक्षि॑त-ङ्गोपायत गोपायत॒ प्रोक्षि॑त॒-म्प्रोक्षि॑त-ङ्गोपायत ।
71) प्रोक्षि॑त॒मिति॒ प्र - उ॒क्षि॒त॒म् ।
72) गो॒पा॒य॒तेति॑ गोपायत ।
॥ 41 ॥ (72/80)
॥ अ. 12 ॥

1) आय॑नाय॒ स्वाहा॒ स्वाहा ऽऽय॑ना॒या य॑नाय॒ स्वाहा᳚ ।
1) आय॑ना॒येत्या᳚ - अय॑नाय ।
2) स्वाहा॒ प्राय॑णाय॒ प्राय॑णाय॒ स्वाहा॒ स्वाहा॒ प्राय॑णाय ।
3) प्राय॑णाय॒ स्वाहा॒ स्वाहा॒ प्राय॑णाय॒ प्राय॑णाय॒ स्वाहा᳚ ।
3) प्राय॑णा॒येति॑ प्र - अय॑नाय ।
4) स्वाहो᳚द्द्रा॒वायो᳚ द्द्रा॒वाय॒ स्वाहा॒ स्वाहो᳚द्द्रा॒वाय॑ ।
5) उ॒द्द्रा॒वाय॒ स्वाहा॒ स्वाहो᳚द्द्रा॒वा यो᳚द्द्रा॒वाय॒ स्वाहा᳚ ।
5) उ॒द्द्रा॒वायेत्यु॑त् - द्रा॒वाय॑ ।
6) स्वाहोद्द्रु॑ता॒ योद्द्रु॑ताय॒ स्वाहा॒ स्वाहोद्द्रु॑ताय ।
7) उद्द्रु॑ताय॒ स्वाहा॒ स्वाहोद्द्रु॑ता॒ योद्द्रु॑ताय॒ स्वाहा᳚ ।
7) उद्द्रु॑ता॒येत्युत् - द्रु॒ता॒य॒ ।
8) स्वाहा॑ शूका॒राय॑ शूका॒राय॒ स्वाहा॒ स्वाहा॑ शूका॒राय॑ ।
9) शू॒का॒राय॒ स्वाहा॒ स्वाहा॑ शूका॒राय॑ शूका॒राय॒ स्वाहा᳚ ।
9) शू॒का॒रायेति॑ शू - का॒राय॑ ।
10) स्वाहा॒ शूकृ॑ताय॒ शूकृ॑ताय॒ स्वाहा॒ स्वाहा॒ शूकृ॑ताय ।
11) शूकृ॑ताय॒ स्वाहा॒ स्वाहा॒ शूकृ॑ताय॒ शूकृ॑ताय॒ स्वाहा᳚ ।
11) शूकृ॑ता॒येति॒ शू - कृ॒ता॒य॒ ।
12) स्वाहा॒ पला॑यिताय॒ पला॑यिताय॒ स्वाहा॒ स्वाहा॒ पला॑यिताय ।
13) पला॑यिताय॒ स्वाहा॒ स्वाहा॒ पला॑यिताय॒ पला॑यिताय॒ स्वाहा᳚ ।
14) स्वाहा॒ ऽऽपला॑यिताया॒ पला॑यिताय॒ स्वाहा॒ स्वाहा॒ ऽऽपला॑यिताय ।
15) आ॒पला॑यिताय॒ स्वाहा॒ स्वाहा॒ ऽऽपला॑यिताया॒ पला॑यिताय॒ स्वाहा᳚ ।
15) आ॒पला॑यिता॒येत्या᳚ - पला॑यिताय ।
16) स्वाहा॒ ऽऽवल्ग॑त आ॒वल्ग॑ते॒ स्वाहा॒ स्वाहा॒ ऽऽवल्ग॑ते ।
17) आ॒वल्ग॑ते॒ स्वाहा॒ स्वाहा॒ ऽऽवल्ग॑त आ॒वल्ग॑ते॒ स्वाहा᳚ ।
17) आ॒वल्ग॑त॒ इत्या᳚ - वल्ग॑ते ।
18) स्वाहा॑ परा॒वल्ग॑ते परा॒वल्ग॑ते॒ स्वाहा॒ स्वाहा॑ परा॒वल्ग॑ते ।
19) प॒रा॒वल्ग॑ते॒ स्वाहा॒ स्वाहा॑ परा॒वल्ग॑ते परा॒वल्ग॑ते॒ स्वाहा᳚ ।
19) प॒रा॒वल्ग॑त॒ इति॑ परा - वल्ग॑ते ।
20) स्वाहा॑ ऽऽय॒त आ॑य॒ते स्वाहा॒ स्वाहा॑ ऽऽय॒ते ।
21) आ॒य॒ते स्वाहा॒ स्वाहा॑ ऽऽय॒त आ॑य॒ते स्वाहा᳚ ।
21) आ॒य॒त इत्या᳚ - य॒ते ।
22) स्वाहा᳚ प्रय॒ते प्र॑य॒ते स्वाहा॒ स्वाहा᳚ प्रय॒ते ।
23) प्र॒य॒ते स्वाहा॒ स्वाहा᳚ प्रय॒ते प्र॑य॒ते स्वाहा᳚ ।
23) प्र॒य॒त इति॑ प्र - य॒ते ।
24) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
25) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
26) स्वाहेति॒ स्वाहा᳚ ।
॥ 42 ॥ (26/37)
॥ अ. 13 ॥

1) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ ।
2) स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य ।
3) सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा᳚ ।
4) स्वाहा॑ वा॒यवे॑ वा॒यवे॒ स्वाहा॒ स्वाहा॑ वा॒यवे᳚ ।
5) वा॒यवे॒ स्वाहा॒ स्वाहा॑ वा॒यवे॑ वा॒यवे॒ स्वाहा᳚ ।
6) स्वाहा॒ ऽपा म॒पाग्​ स्वाहा॒ स्वाहा॒ ऽपाम् ।
7) अ॒पा-म्मोदा॑य॒ मोदा॑या॒ पा म॒पा-म्मोदा॑य ।
8) मोदा॑य॒ स्वाहा॒ स्वाहा॒ मोदा॑य॒ मोदा॑य॒ स्वाहा᳚ ।
9) स्वाहा॑ सवि॒त्रे स॑वि॒त्रे स्वाहा॒ स्वाहा॑ सवि॒त्रे ।
10) स॒वि॒त्रे स्वाहा॒ स्वाहा॑ सवि॒त्रे स॑वि॒त्रे स्वाहा᳚ ।
11) स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै ।
12) सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा᳚ ।
13) स्वाहेन्द्रा॒ येन्द्रा॑य॒ स्वाहा॒ स्वाहेन्द्रा॑य ।
14) इन्द्रा॑य॒ स्वाहा॒ स्वाहेन्द्रा॒ येन्द्रा॑य॒ स्वाहा᳚ ।
15) स्वाहा॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ स्वाहा॒ स्वाहा॒ बृह॒स्पत॑ये ।
16) बृह॒स्पत॑ये॒ स्वाहा॒ स्वाहा॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ स्वाहा᳚ ।
17) स्वाहा॑ मि॒त्राय॑ मि॒त्राय॒ स्वाहा॒ स्वाहा॑ मि॒त्राय॑ ।
18) मि॒त्राय॒ स्वाहा॒ स्वाहा॑ मि॒त्राय॑ मि॒त्राय॒ स्वाहा᳚ ।
19) स्वाहा॒ वरु॑णाय॒ वरु॑णाय॒ स्वाहा॒ स्वाहा॒ वरु॑णाय ।
20) वरु॑णाय॒ स्वाहा॒ स्वाहा॒ वरु॑णाय॒ वरु॑णाय॒ स्वाहा᳚ ।
21) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
22) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
23) स्वाहेति॒ स्वाहा᳚ ।
॥ 43 ॥ (23/23)
॥ अ. 14 ॥

1) पृ॒थि॒व्यै स्वाहा॒ स्वाहा॑ पृथि॒व्यै पृ॑थि॒व्यै स्वाहा᳚ ।
2) स्वाहा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय॒ स्वाहा॒ स्वाहा॒ ऽन्तरि॑क्षाय ।
3) अ॒न्तरि॑क्षाय॒ स्वाहा॒ स्वाहा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय॒ स्वाहा᳚ ।
4) स्वाहा॑ दि॒वे दि॒वे स्वाहा॒ स्वाहा॑ दि॒वे ।
5) दि॒वे स्वाहा॒ स्वाहा॑ दि॒वे दि॒वे स्वाहा᳚ ।
6) स्वाहा॒ सूर्या॑य॒ सूर्या॑य॒ स्वाहा॒ स्वाहा॒ सूर्या॑य ।
7) सूर्या॑य॒ स्वाहा॒ स्वाहा॒ सूर्या॑य॒ सूर्या॑य॒ स्वाहा᳚ ।
8) स्वाहा॑ च॒न्द्रम॑से च॒न्द्रम॑से॒ स्वाहा॒ स्वाहा॑ च॒न्द्रम॑से ।
9) च॒न्द्रम॑से॒ स्वाहा॒ स्वाहा॑ च॒न्द्रम॑से च॒न्द्रम॑से॒ स्वाहा᳚ ।
10) स्वाहा॒ नक्ष॑त्रेभ्यो॒ नक्ष॑त्रेभ्य॒-स्स्वाहा॒ स्वाहा॒ नक्ष॑त्रेभ्यः ।
11) नक्ष॑त्रेभ्य॒-स्स्वाहा॒ स्वाहा॒ नक्ष॑त्रेभ्यो॒ नक्ष॑त्रेभ्य॒-स्स्वाहा᳚ ।
12) स्वाहा॒ प्राच्यै॒ प्राच्यै॒ स्वाहा॒ स्वाहा॒ प्राच्यै᳚ ।
13) प्राच्यै॑ दि॒शे दि॒शे प्राच्यै॒ प्राच्यै॑ दि॒शे ।
14) दि॒शे स्वाहा॒ स्वाहा॑ दि॒शे दि॒शे स्वाहा᳚ ।
15) स्वाहा॒ दक्षि॑णायै॒ दक्षि॑णायै॒ स्वाहा॒ स्वाहा॒ दक्षि॑णायै ।
16) दक्षि॑णायै दि॒शे दि॒शे दक्षि॑णायै॒ दक्षि॑णायै दि॒शे ।
17) दि॒शे स्वाहा॒ स्वाहा॑ दि॒शे दि॒शे स्वाहा᳚ ।
18) स्वाहा᳚ प्र॒तीच्यै᳚ प्र॒तीच्यै॒ स्वाहा॒ स्वाहा᳚ प्र॒तीच्यै᳚ ।
19) प्र॒तीच्यै॑ दि॒शे दि॒शे प्र॒तीच्यै᳚ प्र॒तीच्यै॑ दि॒शे ।
20) दि॒शे स्वाहा॒ स्वाहा॑ दि॒शे दि॒शे स्वाहा᳚ ।
21) स्वाहोदी᳚च्या॒ उदी᳚च्यै॒ स्वाहा॒ स्वाहोदी᳚च्यै ।
22) उदी᳚च्यै दि॒शे दि॒श उदी᳚च्या॒ उदी᳚च्यै दि॒शे ।
23) दि॒शे स्वाहा॒ स्वाहा॑ दि॒शे दि॒शे स्वाहा᳚ ।
24) स्वाहो॒र्ध्वाया॑ ऊ॒र्ध्वायै॒ स्वाहा॒ स्वाहो॒र्ध्वायै᳚ ।
25) ऊ॒र्ध्वायै॑ दि॒शे दि॒श ऊ॒र्ध्वाया॑ ऊ॒र्ध्वायै॑ दि॒शे ।
26) दि॒शे स्वाहा॒ स्वाहा॑ दि॒शे दि॒शे स्वाहा᳚ ।
27) स्वाहा॑ दि॒ग्भ्यो दि॒ग्भ्य-स्स्वाहा॒ स्वाहा॑ दि॒ग्भ्यः ।
28) दि॒ग्भ्य-स्स्वाहा॒ स्वाहा॑ दि॒ग्भ्यो दि॒ग्भ्य-स्स्वाहा᳚ ।
28) दि॒ग्भ्य इति॑ दिक् - भ्यः ।
29) स्वाहा॑ ऽवान्तरदि॒शाभ्यो॑ ऽवान्तरदि॒शाभ्य॒-स्स्वाहा॒ स्वाहा॑ ऽवान्तरदि॒शाभ्यः॑ ।
30) अ॒वा॒न्त॒र॒दि॒शाभ्य॒-स्स्वाहा॒ स्वाहा॑ ऽवान्तरदि॒शाभ्यो॑ ऽवान्तरदि॒शाभ्य॒-स्स्वाहा᳚ ।
30) अ॒वा॒न्त॒र॒दि॒शाभ्य॒ इत्य॑वान्तर - दि॒शाभ्यः॑ ।
31) स्वाहा॒ समा᳚भ्य॒-स्समा᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ समा᳚भ्यः ।
32) समा᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ समा᳚भ्य॒-स्समा᳚भ्य॒-स्स्वाहा᳚ ।
33) स्वाहा॑ श॒रद्भ्य॑-श्श॒रद्भ्य॒-स्स्वाहा॒ स्वाहा॑ श॒रद्भ्यः॑ ।
34) श॒रद्भ्य॒-स्स्वाहा॒ स्वाहा॑ श॒रद्भ्य॑-श्श॒रद्भ्य॒-स्स्वाहा᳚ ।
34) श॒रद्भ्य॒ इति॑ श॒रत् - भ्यः॒ ।
35) स्वाहा॑ ऽहोरा॒त्रेभ्यो॑ ऽहोरा॒त्रेभ्य॒-स्स्वाहा॒ स्वाहा॑ ऽहोरा॒त्रेभ्यः॑ ।
36) अ॒हो॒रा॒त्रेभ्य॒-स्स्वाहा॒ स्वाहा॑ ऽहोरा॒त्रेभ्यो॑ ऽहोरा॒त्रेभ्य॒-स्स्वाहा᳚ ।
36) अ॒हो॒रा॒त्रेभ्य॒ इत्य॑हः - रा॒त्रेभ्यः॑ ।
37) स्वाहा᳚ ऽर्धमा॒सेभ्यो᳚ ऽर्धमा॒सेभ्य॒-स्स्वाहा॒ स्वाहा᳚ ऽर्धमा॒सेभ्यः॑ ।
38) अ॒र्ध॒मा॒सेभ्य॒-स्स्वाहा॒ स्वाहा᳚ ऽर्धमा॒सेभ्यो᳚ ऽर्धमा॒सेभ्य॒-स्स्वाहा᳚ ।
38) अ॒र्ध॒मा॒सेभ्य॒ इत्य॑र्ध - मा॒सेभ्यः॑ ।
39) स्वाहा॒ मासे᳚भ्यो॒ मासे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ मासे᳚भ्यः ।
40) मासे᳚भ्य॒-स्स्वाहा॒ स्वाहा॒ मासे᳚भ्यो॒ मासे᳚भ्य॒-स्स्वाहा᳚ ।
41) स्वाह॒ र्​तुभ्य॑ ऋ॒तुभ्य॒-स्स्वाहा॒ स्वाह॒ र्​तुभ्यः॑ ।
42) ऋ॒तुभ्य॒-स्स्वाहा॒ स्वाह॒ र्​तुभ्य॑ ऋ॒तुभ्य॒-स्स्वाहा᳚ ।
42) ऋ॒तुभ्य॒ इत्यृ॒तु - भ्यः॒ ।
43) स्वाहा॑ सं​वँथ्स॒राय॑ सं​वँथ्स॒राय॒ स्वाहा॒ स्वाहा॑ सं​वँथ्स॒राय॑ ।
44) सं॒​वँ॒थ्स॒राय॒ स्वाहा॒ स्वाहा॑ सं​वँथ्स॒राय॑ सं​वँथ्स॒राय॒ स्वाहा᳚ ।
44) सं॒​वँ॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ ।
45) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
46) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
47) स्वाहेति॒ स्वाहा᳚ ।
॥ 44 ॥ (47/54)
॥ अ. 15 ॥

1) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ ।
2) स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य ।
3) सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा᳚ ।
4) स्वाहा॑ सवि॒त्रे स॑वि॒त्रे स्वाहा॒ स्वाहा॑ सवि॒त्रे ।
5) स॒वि॒त्रे स्वाहा॒ स्वाहा॑ सवि॒त्रे स॑वि॒त्रे स्वाहा᳚ ।
6) स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै ।
7) सर॑स्वत्यै॒ स्वाहा॒ स्वाहा॒ सर॑स्वत्यै॒ सर॑स्वत्यै॒ स्वाहा᳚ ।
8) स्वाहा॑ पू॒ष्णे पू॒ष्णे स्वाहा॒ स्वाहा॑ पू॒ष्णे ।
9) पू॒ष्णे स्वाहा॒ स्वाहा॑ पू॒ष्णे पू॒ष्णे स्वाहा᳚ ।
10) स्वाहा॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ स्वाहा॒ स्वाहा॒ बृह॒स्पत॑ये ।
11) बृह॒स्पत॑ये॒ स्वाहा॒ स्वाहा॒ बृह॒स्पत॑ये॒ बृह॒स्पत॑ये॒ स्वाहा᳚ ।
12) स्वाहा॒ ऽपा म॒पाग्​ स्वाहा॒ स्वाहा॒ ऽपाम् ।
13) अ॒पा-म्मोदा॑य॒ मोदा॑या॒ पा म॒पा-म्मोदा॑य ।
14) मोदा॑य॒ स्वाहा॒ स्वाहा॒ मोदा॑य॒ मोदा॑य॒ स्वाहा᳚ ।
15) स्वाहा॑ वा॒यवे॑ वा॒यवे॒ स्वाहा॒ स्वाहा॑ वा॒यवे᳚ ।
16) वा॒यवे॒ स्वाहा॒ स्वाहा॑ वा॒यवे॑ वा॒यवे॒ स्वाहा᳚ ।
17) स्वाहा॑ मि॒त्राय॑ मि॒त्राय॒ स्वाहा॒ स्वाहा॑ मि॒त्राय॑ ।
18) मि॒त्राय॒ स्वाहा॒ स्वाहा॑ मि॒त्राय॑ मि॒त्राय॒ स्वाहा᳚ ।
19) स्वाहा॒ वरु॑णाय॒ वरु॑णाय॒ स्वाहा॒ स्वाहा॒ वरु॑णाय ।
20) वरु॑णाय॒ स्वाहा॒ स्वाहा॒ वरु॑णाय॒ वरु॑णाय॒ स्वाहा᳚ ।
21) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
22) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
23) स्वाहेति॒ स्वाहा᳚ ।
॥ 45 ॥ (23/23)
॥ अ. 16 ॥

1) पृ॒थि॒व्यै स्वाहा॒ स्वाहा॑ पृथि॒व्यै पृ॑थि॒व्यै स्वाहा᳚ ।
2) स्वाहा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय॒ स्वाहा॒ स्वाहा॒ ऽन्तरि॑क्षाय ।
3) अ॒न्तरि॑क्षाय॒ स्वाहा॒ स्वाहा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय॒ स्वाहा᳚ ।
4) स्वाहा॑ दि॒वे दि॒वे स्वाहा॒ स्वाहा॑ दि॒वे ।
5) दि॒वे स्वाहा॒ स्वाहा॑ दि॒वे दि॒वे स्वाहा᳚ ।
6) स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये᳚ ।
7) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ ।
8) स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य ।
9) सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा᳚ ।
10) स्वाहा॒ सूर्या॑य॒ सूर्या॑य॒ स्वाहा॒ स्वाहा॒ सूर्या॑य ।
11) सूर्या॑य॒ स्वाहा॒ स्वाहा॒ सूर्या॑य॒ सूर्या॑य॒ स्वाहा᳚ ।
12) स्वाहा॑ च॒न्द्रम॑से च॒न्द्रम॑से॒ स्वाहा॒ स्वाहा॑ च॒न्द्रम॑से ।
13) च॒न्द्रम॑से॒ स्वाहा॒ स्वाहा॑ च॒न्द्रम॑से च॒न्द्रम॑से॒ स्वाहा᳚ ।
14) स्वाहा ऽह्ने ऽह्ने॒ स्वाहा॒ स्वाहा ऽह्ने᳚ ।
15) अह्ने॒ स्वाहा॒ स्वाहा ऽह्ने ऽह्ने॒ स्वाहा᳚ ।
16) स्वाहा॒ रात्रि॑यै॒ रात्रि॑यै॒ स्वाहा॒ स्वाहा॒ रात्रि॑यै ।
17) रात्रि॑यै॒ स्वाहा॒ स्वाहा॒ रात्रि॑यै॒ रात्रि॑यै॒ स्वाहा᳚ ।
18) स्वाह॒ र्​जव॑ ऋ॒जवे॒ स्वाहा॒ स्वाह॒ र्​जवे᳚ ।
19) ऋ॒जवे॒ स्वाहा॒ स्वाह॒ र्​जव॑ ऋ॒जवे॒ स्वाहा᳚ ।
20) स्वाहा॑ सा॒धवे॑ सा॒धवे॒ स्वाहा॒ स्वाहा॑ सा॒धवे᳚ ।
21) सा॒धवे॒ स्वाहा॒ स्वाहा॑ सा॒धवे॑ सा॒धवे॒ स्वाहा᳚ ।
22) स्वाहा॑ सुक्षि॒त्यै सु॑क्षि॒त्यै स्वाहा॒ स्वाहा॑ सुक्षि॒त्यै ।
23) सु॒क्षि॒त्यै स्वाहा॒ स्वाहा॑ सुक्षि॒त्यै सु॑क्षि॒त्यै स्वाहा᳚ ।
23) सु॒क्षि॒त्या इति॑ सु - क्षि॒त्यै ।
24) स्वाहा᳚ क्षु॒धे क्षु॒धे स्वाहा॒ स्वाहा᳚ क्षु॒धे ।
25) क्षु॒धे स्वाहा॒ स्वाहा᳚ क्षु॒धे क्षु॒धे स्वाहा᳚ ।
26) स्वाहा॑ ऽऽशिति॒म्न आ॑शिति॒म्ने स्वाहा॒ स्वाहा॑ ऽऽशिति॒म्ने ।
27) आ॒शि॒ति॒म्ने स्वाहा॒ स्वाहा॑ ऽऽशिति॒म्न आ॑शिति॒म्ने स्वाहा᳚ ।
28) स्वाहा॒ रोगा॑य॒ रोगा॑य॒ स्वाहा॒ स्वाहा॒ रोगा॑य ।
29) रोगा॑य॒ स्वाहा॒ स्वाहा॒ रोगा॑य॒ रोगा॑य॒ स्वाहा᳚ ।
30) स्वाहा॑ हि॒माय॑ हि॒माय॒ स्वाहा॒ स्वाहा॑ हि॒माय॑ ।
31) हि॒माय॒ स्वाहा॒ स्वाहा॑ हि॒माय॑ हि॒माय॒ स्वाहा᳚ ।
32) स्वाहा॑ शी॒ताय॑ शी॒ताय॒ स्वाहा॒ स्वाहा॑ शी॒ताय॑ ।
33) शी॒ताय॒ स्वाहा॒ स्वाहा॑ शी॒ताय॑ शी॒ताय॒ स्वाहा᳚ ।
34) स्वाहा॑ ऽऽत॒पाया॑ त॒पाय॒ स्वाहा॒ स्वाहा॑ ऽऽत॒पाय॑ ।
35) आ॒त॒पाय॒ स्वाहा॒ स्वाहा॑ ऽऽत॒पाया॑ त॒पाय॒ स्वाहा᳚ ।
35) आ॒त॒पायेत्या᳚ - त॒पाय॑ ।
36) स्वाहा ऽर॑ण्या॒या र॑ण्याय॒ स्वाहा॒ स्वाहा ऽर॑ण्याय ।
37) अर॑ण्याय॒ स्वाहा॒ स्वाहा ऽर॑ण्या॒या र॑ण्याय॒ स्वाहा᳚ ।
38) स्वाहा॑ सुव॒र्गाय॑ सुव॒र्गाय॒ स्वाहा॒ स्वाहा॑ सुव॒र्गाय॑ ।
39) सु॒व॒र्गाय॒ स्वाहा॒ स्वाहा॑ सुव॒र्गाय॑ सुव॒र्गाय॒ स्वाहा᳚ ।
39) सु॒व॒र्गायेति॑ सुवः - गाय॑ ।
40) स्वाहा॑ लो॒काय॑ लो॒काय॒ स्वाहा॒ स्वाहा॑ लो॒काय॑ ।
41) लो॒काय॒ स्वाहा॒ स्वाहा॑ लो॒काय॑ लो॒काय॒ स्वाहा᳚ ।
42) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
43) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
44) स्वाहेति॒ स्वाहा᳚ ।
॥ 46 ॥ (44/47)
॥ अ. 17 ॥

1) भुवो॑ दे॒वाना᳚-न्दे॒वाना॒-म्भुवो॒ भुवो॑ दे॒वाना᳚म् ।
2) दे॒वाना॒-ङ्कर्म॑णा॒ कर्म॑णा दे॒वाना᳚-न्दे॒वाना॒-ङ्कर्म॑णा ।
3) कर्म॑णा॒ ऽपसा॒ ऽपसा॒ कर्म॑णा॒ कर्म॑णा॒ ऽपसा᳚ ।
4) अ॒पस॒ र्​तस्य॒ र्​तस्या॒ पसा॒ ऽपस॒ र्​तस्य॑ ।
5) ऋ॒तस्य॑ प॒थ्या॑ प॒थ्य॑ र्​तस्य॒ र्​तस्य॑ प॒थ्या᳚ ।
6) प॒थ्या᳚ ऽस्यसि प॒थ्या॑ प॒थ्या॑ ऽसि ।
7) अ॒सि॒ वसु॑भि॒-र्वसु॑भि रस्यसि॒ वसु॑भिः ।
8) वसु॑भि-र्दे॒वेभि॑-र्दे॒वेभि॒-र्वसु॑भि॒-र्वसु॑भि-र्दे॒वेभिः॑ ।
8) वसु॑भि॒रिति॒ वसु॑ - भिः॒ ।
9) दे॒वेभि॑-र्दे॒वत॑या दे॒वत॑या दे॒वेभि॑-र्दे॒वेभि॑-र्दे॒वत॑या ।
10) दे॒वत॑या गाय॒त्रेण॑ गाय॒त्रेण॑ दे॒वत॑या दे॒वत॑या गाय॒त्रेण॑ ।
11) गा॒य॒त्रेण॑ त्वा त्वा गाय॒त्रेण॑ गाय॒त्रेण॑ त्वा ।
12) त्वा॒ छन्द॑सा॒ छन्द॑सा त्वा त्वा॒ छन्द॑सा ।
13) छन्द॑सा युनज्मि युनज्मि॒ छन्द॑सा॒ छन्द॑सा युनज्मि ।
14) यु॒न॒ज्मि॒ व॒स॒न्तेन॑ वस॒न्तेन॑ युनज्मि युनज्मि वस॒न्तेन॑ ।
15) व॒स॒न्तेन॑ त्वा त्वा वस॒न्तेन॑ वस॒न्तेन॑ त्वा ।
16) त्व॒ र्​तुन॒ र्​तुना᳚ त्वा त्व॒ र्​तुना᳚ ।
17) ऋ॒तुना॑ ह॒विषा॑ ह॒विष॒ र्​तुन॒ र्​तुना॑ ह॒विषा᳚ ।
18) ह॒विषा॑ दीक्षयामि दीक्षयामि ह॒विषा॑ ह॒विषा॑ दीक्षयामि ।
19) दी॒क्ष॒या॒मि॒ रु॒द्रेभी॑ रु॒द्रेभि॑-र्दीक्षयामि दीक्षयामि रु॒द्रेभिः॑ ।
20) रु॒द्रेभि॑-र्दे॒वेभि॑-र्दे॒वेभी॑ रु॒द्रेभी॑ रु॒द्रेभि॑-र्दे॒वेभिः॑ ।
21) दे॒वेभि॑-र्दे॒वत॑या दे॒वत॑या दे॒वेभि॑-र्दे॒वेभि॑-र्दे॒वत॑या ।
22) दे॒वत॑या॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन दे॒वत॑या दे॒वत॑या॒ त्रैष्टु॑भेन ।
23) त्रैष्टु॑भेन त्वा त्वा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन त्वा ।
24) त्वा॒ छन्द॑सा॒ छन्द॑सा त्वा त्वा॒ छन्द॑सा ।
25) छन्द॑सा युनज्मि युनज्मि॒ छन्द॑सा॒ छन्द॑सा युनज्मि ।
26) यु॒न॒ज्मि॒ ग्री॒ष्मेण॑ ग्री॒ष्मेण॑ युनज्मि युनज्मि ग्री॒ष्मेण॑ ।
27) ग्री॒ष्मेण॑ त्वा त्वा ग्री॒ष्मेण॑ ग्री॒ष्मेण॑ त्वा ।
28) त्व॒ र्​तुन॒ र्​तुना᳚ त्वा त्व॒ र्​तुना᳚ ।
29) ऋ॒तुना॑ ह॒विषा॑ ह॒विष॒ र्​तुन॒ र्​तुना॑ ह॒विषा᳚ ।
30) ह॒विषा॑ दीक्षयामि दीक्षयामि ह॒विषा॑ ह॒विषा॑ दीक्षयामि ।
31) दी॒क्ष॒या॒ म्या॒दि॒त्येभि॑ रादि॒त्येभि॑-र्दीक्षयामि दीक्षया म्यादि॒त्येभिः॑ ।
32) आ॒दि॒त्येभि॑-र्दे॒वेभि॑-र्दे॒वेभि॑ रादि॒त्येभि॑ रादि॒त्येभि॑-र्दे॒वेभिः॑ ।
33) दे॒वेभि॑-र्दे॒वत॑या दे॒वत॑या दे॒वेभि॑-र्दे॒वेभि॑-र्दे॒वत॑या ।
34) दे॒वत॑या॒ जाग॑तेन॒ जाग॑तेन दे॒वत॑या दे॒वत॑या॒ जाग॑तेन ।
35) जाग॑तेन त्वा त्वा॒ जाग॑तेन॒ जाग॑तेन त्वा ।
36) त्वा॒ छन्द॑सा॒ छन्द॑सा त्वा त्वा॒ छन्द॑सा ।
37) छन्द॑सा युनज्मि युनज्मि॒ छन्द॑सा॒ छन्द॑सा युनज्मि ।
38) यु॒न॒ज्मि॒ व॒र्॒षाभि॑-र्व॒र्॒षाभि॑-र्युनज्मि युनज्मि व॒र्॒षाभिः॑ ।
39) व॒र्॒षाभि॑ स्त्वा त्वा व॒र्॒षाभि॑-र्व॒र्॒षाभि॑ स्त्वा ।
40) त्व॒ र्​तुन॒ र्​तुना᳚ त्वा त्व॒ र्​तुना᳚ ।
41) ऋ॒तुना॑ ह॒विषा॑ ह॒विष॒ र्​तुन॒ र्​तुना॑ ह॒विषा᳚ ।
42) ह॒विषा॑ दीक्षयामि दीक्षयामि ह॒विषा॑ ह॒विषा॑ दीक्षयामि ।
43) दी॒क्ष॒या॒मि॒ विश्वे॑भि॒-र्विश्वे॑भि-र्दीक्षयामि दीक्षयामि॒ विश्वे॑भिः ।
44) विश्वे॑भि-र्दे॒वेभि॑-र्दे॒वेभि॒-र्विश्वे॑भि॒-र्विश्वे॑भि-र्दे॒वेभिः॑ ।
45) दे॒वेभि॑-र्दे॒वत॑या दे॒वत॑या दे॒वेभि॑-र्दे॒वेभि॑-र्दे॒वत॑या ।
46) दे॒वत॒या ऽऽनु॑ष्टुभे॒ना नु॑ष्टुभेन दे॒वत॑या दे॒वत॒या ऽऽनु॑ष्टुभेन ।
47) आनु॑ष्टुभेन त्वा॒ त्वा ऽऽनु॑ष्टुभे॒ना नु॑ष्टुभेन त्वा ।
47) आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ ।
48) त्वा॒ छन्द॑सा॒ छन्द॑सा त्वा त्वा॒ छन्द॑सा ।
49) छन्द॑सा युनज्मि युनज्मि॒ छन्द॑सा॒ छन्द॑सा युनज्मि ।
50) यु॒न॒ज्मि॒ श॒रदा॑ श॒रदा॑ युनज्मि युनज्मि श॒रदा᳚ ।
॥ 47 ॥ (50/52)

1) श॒रदा᳚ त्वा त्वा श॒रदा॑ श॒रदा᳚ त्वा ।
2) त्व॒ र्​तुन॒ र्​तुना᳚ त्वा त्व॒ र्​तुना᳚ ।
3) ऋ॒तुना॑ ह॒विषा॑ ह॒विष॒ र्​तुन॒ र्​तुना॑ ह॒विषा᳚ ।
4) ह॒विषा॑ दीक्षयामि दीक्षयामि ह॒विषा॑ ह॒विषा॑ दीक्षयामि ।
5) दी॒क्ष॒या॒ म्यङ्गि॑रोभि॒ रङ्गि॑रोभि-र्दीक्षयामि दीक्षया॒ म्यङ्गि॑रोभिः ।
6) अङ्गि॑रोभि-र्दे॒वेभि॑-र्दे॒वेभि॒ रङ्गि॑रोभि॒ रङ्गि॑रोभि-र्दे॒वेभिः॑ ।
6) अङ्गि॑रोभि॒रित्यङ्गि॑रः - भिः॒ ।
7) दे॒वेभि॑-र्दे॒वत॑या दे॒वत॑या दे॒वेभि॑-र्दे॒वेभि॑-र्दे॒वत॑या ।
8) दे॒वत॑या॒ पाङ्क्ते॑न॒ पाङ्क्ते॑न दे॒वत॑या दे॒वत॑या॒ पाङ्क्ते॑न ।
9) पाङ्क्ते॑न त्वा त्वा॒ पाङ्क्ते॑न॒ पाङ्क्ते॑न त्वा ।
10) त्वा॒ छन्द॑सा॒ छन्द॑सा त्वा त्वा॒ छन्द॑सा ।
11) छन्द॑सा युनज्मि युनज्मि॒ छन्द॑सा॒ छन्द॑सा युनज्मि ।
12) यु॒न॒ज्मि॒ हे॒म॒न्त॒शि॒शि॒राभ्याग्ं॑ हेमन्तशिशि॒राभ्यां᳚-युँनज्मि युनज्मि हेमन्तशिशि॒राभ्या᳚म् ।
13) हे॒म॒न्त॒शि॒शि॒राभ्या᳚-न्त्वा त्वा हेमन्तशिशि॒राभ्याग्ं॑ हेमन्तशिशि॒राभ्या᳚-न्त्वा ।
13) हे॒म॒न्त॒शि॒शि॒राभ्या॒मिति॑ हेमन्त - शि॒शि॒राभ्या᳚म् ।
14) त्व॒ र्​तुन॒ र्​तुना᳚ त्वा त्व॒ र्​तुना᳚ ।
15) ऋ॒तुना॑ ह॒विषा॑ ह॒विष॒ र्​तुन॒ र्​तुना॑ ह॒विषा᳚ ।
16) ह॒विषा॑ दीक्षयामि दीक्षयामि ह॒विषा॑ ह॒विषा॑ दीक्षयामि ।
17) दी॒क्ष॒या॒म्या दी᳚क्षयामि दीक्षया॒म्या ।
18) आ ऽह म॒ह मा ऽहम् ।
19) अ॒ह-न्दी॒क्षा-न्दी॒क्षा म॒ह म॒ह-न्दी॒क्षाम् ।
20) दी॒क्षा म॑रुह मरुह-न्दी॒क्षा-न्दी॒क्षा म॑रुहम् ।
21) अ॒रु॒ह॒ मृ॒तस्य॒ र्​तस्या॑ रुह मरुह मृ॒तस्य॑ ।
22) ऋ॒तस्य॒ पत्नी॒-म्पत्नी॑ मृ॒तस्य॒ र्​तस्य॒ पत्नी᳚म् ।
23) पत्नी᳚-ङ्गाय॒त्रेण॑ गाय॒त्रेण॒ पत्नी॒-म्पत्नी᳚-ङ्गाय॒त्रेण॑ ।
24) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा ।
25) छन्द॑सा॒ ब्रह्म॑णा॒ ब्रह्म॑णा॒ छन्द॑सा॒ छन्द॑सा॒ ब्रह्म॑णा ।
26) ब्रह्म॑णा च च॒ ब्रह्म॑णा॒ ब्रह्म॑णा च ।
27) च॒ र्​त मृ॒त-ञ्च॑ च॒ र्​तम् ।
28) ऋ॒तग्ं स॒त्ये स॒त्य ऋ॒त मृ॒तग्ं स॒त्ये ।
29) स॒त्ये॑ ऽधा मधाग्ं स॒त्ये स॒त्ये॑ ऽधाम् ।
30) अ॒धा॒ग्ं॒ स॒त्यग्ं स॒त्य म॑धा मधाग्ं स॒त्यम् ।
31) स॒त्य मृ॒त ऋ॒ते स॒त्यग्ं स॒त्य मृ॒ते ।
32) ऋ॒ते॑ ऽधा मधा मृ॒त ऋ॒ते॑ ऽधाम् ।
33) अ॒धा॒मित्य॑धाम् ।
34) म॒ही मु॑ वु म॒ही-म्म॒ही मु॑ ।
35) ऊ॒ षु सू॑ षु ।
36) सु सु॒त्रामा॑णग्ं सु॒त्रामा॑ण॒ग्ं॒ सु सु सु॒त्रामा॑णम् ।
37) सु॒त्रामा॑ण मि॒हेह सु॒त्रामा॑णग्ं सु॒त्रामा॑ण मि॒ह ।
37) सु॒त्रामा॑ण॒मिति॑ सु - त्रामा॑णम् ।
38) इ॒ह धृति॒-र्धृति॑ रि॒हेह धृतिः॑ ।
39) धृति॒-स्स्वाहा॒ स्वाहा॒ धृति॒-र्धृति॒-स्स्वाहा᳚ ।
40) स्वाहे॒ हेह स्वाहा॒ स्वाहे॒ह ।
41) इ॒ह विधृ॑ति॒-र्विधृ॑ति रि॒हेह विधृ॑तिः ।
42) विधृ॑ति॒-स्स्वाहा॒ स्वाहा॒ विधृ॑ति॒-र्विधृ॑ति॒-स्स्वाहा᳚ ।
42) विधृ॑ति॒रिति॒ वि - धृ॒तिः॒ ।
43) स्वाहे॒ हेह स्वाहा॒ स्वाहे॒ह ।
44) इ॒ह रन्ती॒ रन्ति॑ रि॒हेह रन्तिः॑ ।
45) रन्ति॒-स्स्वाहा॒ स्वाहा॒ रन्ती॒ रन्ति॒-स्स्वाहा᳚ ।
46) स्वाहे॒ हेह स्वाहा॒ स्वाहे॒ह ।
47) इ॒ह रम॑ती॒ रम॑ति रि॒हेह रम॑तिः ।
48) रम॑ति॒-स्स्वाहा॒ स्वाहा॒ रम॑ती॒ रम॑ति॒-स्स्वाहा᳚ ।
49) स्वाहेति॒ स्वाहा᳚ ।
॥ 48 ॥ (49/53)
॥ अ. 18 ॥

1) ई॒ङ्का॒राय॒ स्वाहा॒ स्वाहे᳚-ङ्का॒रा ये᳚ङ्का॒राय॒ स्वाहा᳚ ।
1) ई॒ङ्का॒रायेती᳚म् - का॒राय॑ ।
2) स्वाहेङ्कृ॑ता॒ येङ्कृ॑ताय॒ स्वाहा॒ स्वाहेङ्कृ॑ताय ।
3) ईङ्कृ॑ताय॒ स्वाहा॒ स्वाहेङ्कृ॑ता॒ येङ्कृ॑ताय॒ स्वाहा᳚ ।
3) ईङ्कृ॑ता॒येतीम् - कृ॒ता॒य॒ ।
4) स्वाहा॒ क्रन्द॑ते॒ क्रन्द॑ते॒ स्वाहा॒ स्वाहा॒ क्रन्द॑ते ।
5) क्रन्द॑ते॒ स्वाहा॒ स्वाहा॒ क्रन्द॑ते॒ क्रन्द॑ते॒ स्वाहा᳚ ।
6) स्वाहा॑ ऽव॒क्रन्द॑ते ऽव॒क्रन्द॑ते॒ स्वाहा॒ स्वाहा॑ ऽव॒क्रन्द॑ते ।
7) अ॒व॒क्रन्द॑ते॒ स्वाहा॒ स्वाहा॑ ऽव॒क्रन्द॑ते ऽव॒क्रन्द॑ते॒ स्वाहा᳚ ।
7) अ॒व॒क्रन्द॑त॒ इत्य॑व - क्रन्द॑ते ।
8) स्वाहा॒ प्रोथ॑ते॒ प्रोथ॑ते॒ स्वाहा॒ स्वाहा॒ प्रोथ॑ते ।
9) प्रोथ॑ते॒ स्वाहा॒ स्वाहा॒ प्रोथ॑ते॒ प्रोथ॑ते॒ स्वाहा᳚ ।
10) स्वाहा᳚ प्र॒प्रोथ॑ते प्र॒प्रोथ॑ते॒ स्वाहा॒ स्वाहा᳚ प्र॒प्रोथ॑ते ।
11) प्र॒प्रोथ॑ते॒ स्वाहा॒ स्वाहा᳚ प्र॒प्रोथ॑ते प्र॒प्रोथ॑ते॒ स्वाहा᳚ ।
11) प्र॒प्रोथ॑त॒ इति॑ प्र - प्रोथ॑ते ।
12) स्वाहा॑ ग॒न्धाय॑ ग॒न्धाय॒ स्वाहा॒ स्वाहा॑ ग॒न्धाय॑ ।
13) ग॒न्धाय॒ स्वाहा॒ स्वाहा॑ ग॒न्धाय॑ ग॒न्धाय॒ स्वाहा᳚ ।
14) स्वाहा᳚ घ्रा॒ताय॑ घ्रा॒ताय॒ स्वाहा॒ स्वाहा᳚ घ्रा॒ताय॑ ।
15) घ्रा॒ताय॒ स्वाहा॒ स्वाहा᳚ घ्रा॒ताय॑ घ्रा॒ताय॒ स्वाहा᳚ ।
16) स्वाहा᳚ प्रा॒णाय॑ प्रा॒णाय॒ स्वाहा॒ स्वाहा᳚ प्रा॒णाय॑ ।
17) प्रा॒णाय॒ स्वाहा॒ स्वाहा᳚ प्रा॒णाय॑ प्रा॒णाय॒ स्वाहा᳚ ।
17) प्रा॒णायेति॑ प्र - अ॒नाय॑ ।
18) स्वाहा᳚ व्या॒नाय॑ व्या॒नाय॒ स्वाहा॒ स्वाहा᳚ व्या॒नाय॑ ।
19) व्या॒नाय॒ स्वाहा॒ स्वाहा᳚ व्या॒नाय॑ व्या॒नाय॒ स्वाहा᳚ ।
19) व्या॒नायेति॑ वि - अ॒नाय॑ ।
20) स्वाहा॑ ऽपा॒नाया॑ पा॒नाय॒ स्वाहा॒ स्वाहा॑ ऽपा॒नाय॑ ।
21) अ॒पा॒नाय॒ स्वाहा॒ स्वाहा॑ ऽपा॒नाया॑ पा॒नाय॒ स्वाहा᳚ ।
21) अ॒पा॒नायेत्य॑प - अ॒नाय॑ ।
22) स्वाहा॑ सन्दी॒यमा॑नाय सन्दी॒यमा॑नाय॒ स्वाहा॒ स्वाहा॑ सन्दी॒यमा॑नाय ।
23) स॒न्दी॒यमा॑नाय॒ स्वाहा॒ स्वाहा॑ सन्दी॒यमा॑नाय सन्दी॒यमा॑नाय॒ स्वाहा᳚ ।
23) स॒न्दी॒यमा॑ना॒येति॑ सं - दी॒यमा॑नाय ।
24) स्वाहा॒ सन्दि॑ताय॒ सन्दि॑ताय॒ स्वाहा॒ स्वाहा॒ सन्दि॑ताय ।
25) सन्दि॑ताय॒ स्वाहा॒ स्वाहा॒ सन्दि॑ताय॒ सन्दि॑ताय॒ स्वाहा᳚ ।
25) सन्दि॑ता॒येति॒ सं - दि॒ता॒य॒ ।
26) स्वाहा॑ विचृ॒त्यमा॑नाय विचृ॒त्यमा॑नाय॒ स्वाहा॒ स्वाहा॑ विचृ॒त्यमा॑नाय ।
27) वि॒चृ॒त्यमा॑नाय॒ स्वाहा॒ स्वाहा॑ विचृ॒त्यमा॑नाय विचृ॒त्यमा॑नाय॒ स्वाहा᳚ ।
27) वि॒चृ॒त्यमा॑ना॒येति॑ वि - चृ॒त्यमा॑नाय ।
28) स्वाहा॒ विचृ॑त्ताय॒ विचृ॑त्ताय॒ स्वाहा॒ स्वाहा॒ विचृ॑त्ताय ।
29) विचृ॑त्ताय॒ स्वाहा॒ स्वाहा॒ विचृ॑त्ताय॒ विचृ॑त्ताय॒ स्वाहा᳚ ।
29) विचृ॑त्ता॒येति॒ वि - चृ॒त्ता॒य॒ ।
30) स्वाहा॑ पलायि॒ष्यमा॑णाय पलायि॒ष्यमा॑णाय॒ स्वाहा॒ स्वाहा॑ पलायि॒ष्यमा॑णाय ।
31) प॒ला॒यि॒ष्यमा॑णाय॒ स्वाहा॒ स्वाहा॑ पलायि॒ष्यमा॑णाय पलायि॒ष्यमा॑णाय॒ स्वाहा᳚ ।
32) स्वाहा॒ पला॑यिताय॒ पला॑यिताय॒ स्वाहा॒ स्वाहा॒ पला॑यिताय ।
33) पला॑यिताय॒ स्वाहा॒ स्वाहा॒ पला॑यिताय॒ पला॑यिताय॒ स्वाहा᳚ ।
34) स्वाहो॑ परग्ग्​स्य॒त उ॑परग्ग्​स्य॒ते स्वाहा॒ स्वाहो॑ परग्ग्​स्य॒ते ।
35) उ॒प॒र॒ग्ग्॒स्य॒ते स्वाहा॒ स्वाहो॑ परग्ग्​स्य॒त उ॑परग्ग्​स्य॒ते स्वाहा᳚ ।
35) उ॒प॒र॒ग्ग्॒स्य॒त इत्यु॑प - र॒ग्ग्॒स्य॒ते ।
36) स्वाहोप॑रता॒ योप॑रताय॒ स्वाहा॒ स्वाहोप॑रताय ।
37) उप॑रताय॒ स्वाहा॒ स्वाहोप॑रता॒ योप॑रताय॒ स्वाहा᳚ ।
37) उप॑रता॒येत्युप॑ - र॒ता॒य॒ ।
38) स्वाहा॑ निवेक्ष्य॒ते नि॑वेक्ष्य॒ते स्वाहा॒ स्वाहा॑ निवेक्ष्य॒ते ।
39) नि॒वे॒क्ष्य॒ते स्वाहा॒ स्वाहा॑ निवेक्ष्य॒ते नि॑वेक्ष्य॒ते स्वाहा᳚ ।
39) नि॒वे॒क्ष्य॒त इति॑ नि - वे॒क्ष्य॒ते ।
40) स्वाहा॑ निवि॒शमा॑नाय निवि॒शमा॑नाय॒ स्वाहा॒ स्वाहा॑ निवि॒शमा॑नाय ।
41) नि॒वि॒शमा॑नाय॒ स्वाहा॒ स्वाहा॑ निवि॒शमा॑नाय निवि॒शमा॑नाय॒ स्वाहा᳚ ।
41) नि॒वि॒शमा॑ना॒येति॑ नि - वि॒शमा॑नाय ।
42) स्वाहा॒ निवि॑ष्टाय॒ निवि॑ष्टाय॒ स्वाहा॒ स्वाहा॒ निवि॑ष्टाय ।
43) निवि॑ष्टाय॒ स्वाहा॒ स्वाहा॒ निवि॑ष्टाय॒ निवि॑ष्टाय॒ स्वाहा᳚ ।
43) निवि॑ष्टा॒येति॒ नि - वि॒ष्टा॒य॒ ।
44) स्वाहा॑ निषथ्स्य॒ते नि॑षथ्स्य॒ते स्वाहा॒ स्वाहा॑ निषथ्स्य॒ते ।
45) नि॒ष॒थ्स्य॒ते स्वाहा॒ स्वाहा॑ निषथ्स्य॒ते नि॑षथ्स्य॒ते स्वाहा᳚ ।
45) नि॒ष॒थ्स्य॒त इति॑ नि - स॒थ्स्य॒ते ।
46) स्वाहा॑ नि॒षीद॑ते नि॒षीद॑ते॒ स्वाहा॒ स्वाहा॑ नि॒षीद॑ते ।
47) नि॒षीद॑ते॒ स्वाहा॒ स्वाहा॑ नि॒षीद॑ते नि॒षीद॑ते॒ स्वाहा᳚ ।
47) नि॒षीद॑त॒ इति॑ नि - सीद॑ते ।
48) स्वाहा॒ निष॑ण्णाय॒ निष॑ण्णाय॒ स्वाहा॒ स्वाहा॒ निष॑ण्णाय ।
49) निष॑ण्णाय॒ स्वाहा॒ स्वाहा॒ निष॑ण्णाय॒ निष॑ण्णाय॒ स्वाहा᳚ ।
49) निष॑ण्णा॒येति॒ नि - स॒न्ना॒य॒ ।
50) स्वाहा॑ ऽऽसिष्य॒त आ॑सिष्य॒ते स्वाहा॒ स्वाहा॑ ऽऽसिष्य॒ते ।
॥ 49 ॥ (50/69)

1) आ॒सि॒ष्य॒ते स्वाहा॒ स्वाहा॑ ऽऽसिष्य॒त आ॑सिष्य॒ते स्वाहा᳚ ।
2) स्वाहा ऽऽसी॑ना॒या सी॑नाय॒ स्वाहा॒ स्वाहा ऽऽसी॑नाय ।
3) आसी॑नाय॒ स्वाहा॒ स्वाहा ऽऽसी॑ना॒या सी॑नाय॒ स्वाहा᳚ ।
4) स्वाहा॑ ऽऽसि॒ताया॑ सि॒ताय॒ स्वाहा॒ स्वाहा॑ ऽऽसि॒ताय॑ ।
5) आ॒सि॒ताय॒ स्वाहा॒ स्वाहा॑ ऽऽसि॒ताया॑ सि॒ताय॒ स्वाहा᳚ ।
6) स्वाहा॑ निपथ्स्य॒ते नि॑पथ्स्य॒ते स्वाहा॒ स्वाहा॑ निपथ्स्य॒ते ।
7) नि॒प॒थ्स्य॒ते स्वाहा॒ स्वाहा॑ निपथ्स्य॒ते नि॑पथ्स्य॒ते स्वाहा᳚ ।
7) नि॒प॒थ्स्य॒त इति॑ नि - प॒थ्स्य॒ते ।
8) स्वाहा॑ नि॒पद्य॑मानाय नि॒पद्य॑मानाय॒ स्वाहा॒ स्वाहा॑ नि॒पद्य॑मानाय ।
9) नि॒पद्य॑मानाय॒ स्वाहा॒ स्वाहा॑ नि॒पद्य॑मानाय नि॒पद्य॑मानाय॒ स्वाहा᳚ ।
9) नि॒पद्य॑माना॒येति॑ नि - पद्य॑मानाय ।
10) स्वाहा॒ निप॑न्नाय॒ निप॑न्नाय॒ स्वाहा॒ स्वाहा॒ निप॑न्नाय ।
11) निप॑न्नाय॒ स्वाहा॒ स्वाहा॒ निप॑न्नाय॒ निप॑न्नाय॒ स्वाहा᳚ ।
11) निप॑न्ना॒येति॒ नि - प॒न्ना॒य॒ ।
12) स्वाहा॑ शयिष्य॒ते श॑यिष्य॒ते स्वाहा॒ स्वाहा॑ शयिष्य॒ते ।
13) श॒यि॒ष्य॒ते स्वाहा॒ स्वाहा॑ शयिष्य॒ते श॑यिष्य॒ते स्वाहा᳚ ।
14) स्वाहा॒ शया॑नाय॒ शया॑नाय॒ स्वाहा॒ स्वाहा॒ शया॑नाय ।
15) शया॑नाय॒ स्वाहा॒ स्वाहा॒ शया॑नाय॒ शया॑नाय॒ स्वाहा᳚ ।
16) स्वाहा॑ शयि॒ताय॑ शयि॒ताय॒ स्वाहा॒ स्वाहा॑ शयि॒ताय॑ ।
17) श॒यि॒ताय॒ स्वाहा॒ स्वाहा॑ शयि॒ताय॑ शयि॒ताय॒ स्वाहा᳚ ।
18) स्वाहा॑ सम्मीलिष्य॒ते स॑म्मीलिष्य॒ते स्वाहा॒ स्वाहा॑ सम्मीलिष्य॒ते ।
19) स॒म्मी॒लि॒ष्य॒ते स्वाहा॒ स्वाहा॑ सम्मीलिष्य॒ते स॑म्मीलिष्य॒ते स्वाहा᳚ ।
19) स॒म्मी॒लि॒ष्य॒त इति॑ सं - मी॒लि॒ष्य॒ते ।
20) स्वाहा॑ स॒म्मील॑ते स॒म्मील॑ते॒ स्वाहा॒ स्वाहा॑ स॒म्मील॑ते ।
21) स॒म्मील॑ते॒ स्वाहा॒ स्वाहा॑ स॒म्मील॑ते स॒म्मील॑ते॒ स्वाहा᳚ ।
21) स॒म्मील॑त॒ इति॑ सं - मील॑ते ।
22) स्वाहा॒ सम्मी॑लिताय॒ सम्मी॑लिताय॒ स्वाहा॒ स्वाहा॒ सम्मी॑लिताय ।
23) सम्मी॑लिताय॒ स्वाहा॒ स्वाहा॒ सम्मी॑लिताय॒ सम्मी॑लिताय॒ स्वाहा᳚ ।
23) सम्मी॑लिता॒येति॒ सं - मी॒लि॒ता॒य॒ ।
24) स्वाहा᳚ स्वफ्स्य॒ते स्व॑फ्स्य॒ते स्वाहा॒ स्वाहा᳚ स्वफ्स्य॒ते ।
25) स्व॒फ्स्य॒ते स्वाहा॒ स्वाहा᳚ स्वफ्स्य॒ते स्व॑फ्स्य॒ते स्वाहा᳚ ।
26) स्वाहा᳚ स्वप॒ते स्व॑प॒ते स्वाहा॒ स्वाहा᳚ स्वप॒ते ।
27) स्व॒प॒ते स्वाहा॒ स्वाहा᳚ स्वप॒ते स्व॑प॒ते स्वाहा᳚ ।
28) स्वाहा॑ सु॒प्ताय॑ सु॒प्ताय॒ स्वाहा॒ स्वाहा॑ सु॒प्ताय॑ ।
29) सु॒प्ताय॒ स्वाहा॒ स्वाहा॑ सु॒प्ताय॑ सु॒प्ताय॒ स्वाहा᳚ ।
30) स्वाहा᳚ प्रभोथ्स्य॒ते प्र॑भोथ्स्य॒ते स्वाहा॒ स्वाहा᳚ प्रभोथ्स्य॒ते ।
31) प्र॒भो॒थ्स्य॒ते स्वाहा॒ स्वाहा᳚ प्रभोथ्स्य॒ते प्र॑भोथ्स्य॒ते स्वाहा᳚ ।
31) प्र॒भो॒थ्स्य॒त इति॑ प्र - भो॒थ्स्य॒ते ।
32) स्वाहा᳚ प्र॒बुद्ध्य॑मानाय प्र॒बुद्ध्य॑मानाय॒ स्वाहा॒ स्वाहा᳚ प्र॒बुद्ध्य॑मानाय ।
33) प्र॒बुद्ध्य॑मानाय॒ स्वाहा॒ स्वाहा᳚ प्र॒बुद्ध्य॑मानाय प्र॒बुद्ध्य॑मानाय॒ स्वाहा᳚ ।
33) प्र॒बुद्ध्य॑माना॒येति॑ प्र - बुद्ध्य॑मानाय ।
34) स्वाहा॒ प्रबु॑द्धाय॒ प्रबु॑द्धाय॒ स्वाहा॒ स्वाहा॒ प्रबु॑द्धाय ।
35) प्रबु॑द्धाय॒ स्वाहा॒ स्वाहा॒ प्रबु॑द्धाय॒ प्रबु॑द्धाय॒ स्वाहा᳚ ।
35) प्रबु॑द्धा॒येति॒ प्र - बु॒द्धा॒य॒ ।
36) स्वाहा॑ जागरिष्य॒ते जा॑गरिष्य॒ते स्वाहा॒ स्वाहा॑ जागरिष्य॒ते ।
37) जा॒ग॒रि॒ष्य॒ते स्वाहा॒ स्वाहा॑ जागरिष्य॒ते जा॑गरिष्य॒ते स्वाहा᳚ ।
38) स्वाहा॒ जाग्र॑ते॒ जाग्र॑ते॒ स्वाहा॒ स्वाहा॒ जाग्र॑ते ।
39) जाग्र॑ते॒ स्वाहा॒ स्वाहा॒ जाग्र॑ते॒ जाग्र॑ते॒ स्वाहा᳚ ।
40) स्वाहा॑ जागरि॒ताय॑ जागरि॒ताय॒ स्वाहा॒ स्वाहा॑ जागरि॒ताय॑ ।
41) जा॒ग॒रि॒ताय॒ स्वाहा॒ स्वाहा॑ जागरि॒ताय॑ जागरि॒ताय॒ स्वाहा᳚ ।
42) स्वाहा॒ शुश्रू॑षमाणाय॒ शुश्रू॑षमाणाय॒ स्वाहा॒ स्वाहा॒ शुश्रू॑षमाणाय ।
43) शुश्रू॑षमाणाय॒ स्वाहा॒ स्वाहा॒ शुश्रू॑षमाणाय॒ शुश्रू॑षमाणाय॒ स्वाहा᳚ ।
44) स्वाहा॑ शृण्व॒ते शृ॑ण्व॒ते स्वाहा॒ स्वाहा॑ शृण्व॒ते ।
45) शृ॒ण्व॒ते स्वाहा॒ स्वाहा॑ शृण्व॒ते शृ॑ण्व॒ते स्वाहा᳚ ।
46) स्वाहा᳚ श्रु॒ताय॑ श्रु॒ताय॒ स्वाहा॒ स्वाहा᳚ श्रु॒ताय॑ ।
47) श्रु॒ताय॒ स्वाहा॒ स्वाहा᳚ श्रु॒ताय॑ श्रु॒ताय॒ स्वाहा᳚ ।
48) स्वाहा॑ वीक्षिष्य॒ते वी᳚क्षिष्य॒ते स्वाहा॒ स्वाहा॑ वीक्षिष्य॒ते ।
49) वी॒क्षि॒ष्य॒ते स्वाहा॒ स्वाहा॑ वीक्षिष्य॒ते वी᳚क्षिष्य॒ते स्वाहा᳚ ।
49) वी॒क्षि॒ष्य॒त इति॑ वि - ई॒क्षि॒ष्य॒ते ।
50) स्वाहा॒ वीक्ष॑माणाय॒ वीक्ष॑माणाय॒ स्वाहा॒ स्वाहा॒ वीक्ष॑माणाय ।
॥ 50 ॥ (50/60)

1) वीक्ष॑माणाय॒ स्वाहा॒ स्वाहा॒ वीक्ष॑माणाय॒ वीक्ष॑माणाय॒ स्वाहा᳚ ।
1) वीक्ष॑माणा॒येति॑ वि - ईक्ष॑माणाय ।
2) स्वाहा॒ वीक्षि॑ताय॒ वीक्षि॑ताय॒ स्वाहा॒ स्वाहा॒ वीक्षि॑ताय ।
3) वीक्षि॑ताय॒ स्वाहा॒ स्वाहा॒ वीक्षि॑ताय॒ वीक्षि॑ताय॒ स्वाहा᳚ ।
3) वीक्षि॑ता॒येति॒ वि - ई॒क्षि॒ता॒य॒ ।
4) स्वाहा॑ सग्ंहास्य॒ते सग्ं॑हास्य॒ते स्वाहा॒ स्वाहा॑ सग्ंहास्य॒ते ।
5) स॒ग्ं॒हा॒स्य॒ते स्वाहा॒ स्वाहा॑ सग्ंहास्य॒ते सग्ं॑हास्य॒ते स्वाहा᳚ ।
5) स॒ग्ं॒हा॒स्य॒त इति॑ सं - हा॒स्य॒ते ।
6) स्वाहा॑ स॒ञ्जिहा॑नाय स॒ञ्जिहा॑नाय॒ स्वाहा॒ स्वाहा॑ स॒ञ्जिहा॑नाय ।
7) स॒ञ्जिहा॑नाय॒ स्वाहा॒ स्वाहा॑ स॒ञ्जिहा॑नाय स॒ञ्जिहा॑नाय॒ स्वाहा᳚ ।
7) स॒ञ्जिहा॑ना॒येति॑ सं - जिहा॑नाय ।
8) स्वाहो॒ ज्जिहा॑नायो॒ ज्जिहा॑नाय॒ स्वाहा॒ स्वाहो॒ ज्जिहा॑नाय ।
9) उ॒ज्जिहा॑नाय॒ स्वाहा॒ स्वाहो॒ ज्जिहा॑नायो॒ ज्जिहा॑नाय॒ स्वाहा᳚ ।
9) उ॒ज्जिहा॑ना॒येत्यु॑त् - जिहा॑नाय ।
10) स्वाहा॑ विवर्थ्स्य॒ते वि॑वर्थ्स्य॒ते स्वाहा॒ स्वाहा॑ विवर्थ्स्य॒ते ।
11) वि॒व॒र्थ्स्य॒ते स्वाहा॒ स्वाहा॑ विवर्थ्स्य॒ते वि॑वर्थ्स्य॒ते स्वाहा᳚ ।
11) वि॒व॒र्थ्स्य॒त इति॑ वि - व॒र्थ्स्य॒ते ।
12) स्वाहा॑ वि॒वर्त॑मानाय वि॒वर्त॑मानाय॒ स्वाहा॒ स्वाहा॑ वि॒वर्त॑मानाय ।
13) वि॒वर्त॑मानाय॒ स्वाहा॒ स्वाहा॑ वि॒वर्त॑मानाय वि॒वर्त॑मानाय॒ स्वाहा᳚ ।
13) वि॒वर्त॑माना॒येति॑ वि - वर्त॑मानाय ।
14) स्वाहा॒ विवृ॑त्ताय॒ विवृ॑त्ताय॒ स्वाहा॒ स्वाहा॒ विवृ॑त्ताय ।
15) विवृ॑त्ताय॒ स्वाहा॒ स्वाहा॒ विवृ॑त्ताय॒ विवृ॑त्ताय॒ स्वाहा᳚ ।
15) विवृ॑त्ता॒येति॒ वि - वृ॒त्ता॒य॒ ।
16) स्वाहो᳚ त्थास्य॒त उ॑त्थास्य॒ते स्वाहा॒ स्वाहो᳚ त्थास्य॒ते ।
17) उ॒त्था॒स्य॒ते स्वाहा॒ स्वाहो᳚ त्थास्य॒त उ॑त्थास्य॒ते स्वाहा᳚ ।
17) उ॒त्था॒स्य॒त इत्यु॑त् - स्था॒स्य॒ते ।
18) स्वाहो॒ त्तिष्ठ॑त उ॒त्तिष्ठ॑ते॒ स्वाहा॒ स्वाहो॒ त्तिष्ठ॑ते ।
19) उ॒त्तिष्ठ॑ते॒ स्वाहा॒ स्वाहो॒त्तिष्ठ॑त उ॒त्तिष्ठ॑ते॒ स्वाहा᳚ ।
19) उ॒त्तिष्ठ॑त॒ इत्यु॑त् - तिष्ठ॑ते ।
20) स्वाहोत्थि॑ता॒ योत्थि॑ताय॒ स्वाहा॒ स्वाहोत्थि॑ताय ।
21) उत्थि॑ताय॒ स्वाहा॒ स्वाहोत्थि॑ता॒ योत्थि॑ताय॒ स्वाहा᳚ ।
21) उत्थि॑ता॒येत्युत् - स्थि॒ता॒य॒ ।
22) स्वाहा॑ विधविष्य॒ते वि॑धविष्य॒ते स्वाहा॒ स्वाहा॑ विधविष्य॒ते ।
23) वि॒ध॒वि॒ष्य॒ते स्वाहा॒ स्वाहा॑ विधविष्य॒ते वि॑धविष्य॒ते स्वाहा᳚ ।
23) वि॒ध॒वि॒ष्य॒त इति॑ वि - ध॒वि॒ष्य॒ते ।
24) स्वाहा॑ विधून्वा॒नाय॑ विधून्वा॒नाय॒ स्वाहा॒ स्वाहा॑ विधून्वा॒नाय॑ ।
25) वि॒धू॒न्वा॒नाय॒ स्वाहा॒ स्वाहा॑ विधून्वा॒नाय॑ विधून्वा॒नाय॒ स्वाहा᳚ ।
25) वि॒धू॒न्वा॒नायेति॑ वि - धू॒न्वा॒नाय॑ ।
26) स्वाहा॒ विधू॑ताय॒ विधू॑ताय॒ स्वाहा॒ स्वाहा॒ विधू॑ताय ।
27) विधू॑ताय॒ स्वाहा॒ स्वाहा॒ विधू॑ताय॒ विधू॑ताय॒ स्वाहा᳚ ।
27) विधू॑ता॒येति॒ वि - धू॒ता॒य॒ ।
28) स्वाहो᳚ त्क्रग्ग्​स्य॒त उ॑त्क्रग्ग्​स्य॒ते स्वाहा॒ स्वाहो᳚ त्क्रग्ग्​स्य॒ते ।
29) उ॒त्क्र॒ग्ग्॒स्य॒ते स्वाहा॒ स्वाहो᳚ त्क्रग्ग्​स्य॒त उ॑त्क्रग्ग्​स्य॒ते स्वाहा᳚ ।
29) उ॒त्क्र॒ग्ग्॒स्य॒त इत्यु॑त् - क्र॒ग्ग्॒स्य॒ते ।
30) स्वाहो॒त्क्राम॑त उ॒त्क्राम॑ते॒ स्वाहा॒ स्वाहो॒त्क्राम॑ते ।
31) उ॒त्क्राम॑ते॒ स्वाहा॒ स्वाहो॒त्क्राम॑त उ॒त्क्राम॑ते॒ स्वाहा᳚ ।
31) उ॒त्क्राम॑त॒ इत्यु॑त् - क्राम॑ते ।
32) स्वाहोत्क्रा᳚न्ता॒ योत्क्रा᳚न्ताय॒ स्वाहा॒ स्वाहोत्क्रा᳚न्ताय ।
33) उत्क्रा᳚न्ताय॒ स्वाहा॒ स्वाहोत्क्रा᳚न्ता॒ योत्क्रा᳚न्ताय॒ स्वाहा᳚ ।
33) उत्क्रा᳚न्ता॒येत्युत् - क्रा॒न्ता॒य॒ ।
34) स्वाहा॑ चङ्क्रमिष्य॒ते च॑ङ्क्रमिष्य॒ते स्वाहा॒ स्वाहा॑ चङ्क्रमिष्य॒ते ।
35) च॒ङ्क्र॒मि॒ष्य॒ते स्वाहा॒ स्वाहा॑ चङ्क्रमिष्य॒ते च॑ङ्क्रमिष्य॒ते स्वाहा᳚ ।
36) स्वाहा॑ चङ्क्र॒म्यमा॑णाय चङ्क्र॒म्यमा॑णाय॒ स्वाहा॒ स्वाहा॑ चङ्क्र॒म्यमा॑णाय ।
37) च॒ङ्क्र॒म्यमा॑णाय॒ स्वाहा॒ स्वाहा॑ चङ्क्र॒म्यमा॑णाय चङ्क्र॒म्यमा॑णाय॒ स्वाहा᳚ ।
38) स्वाहा॑ चङ्क्रमि॒ताय॑ चङ्क्रमि॒ताय॒ स्वाहा॒ स्वाहा॑ चङ्क्रमि॒ताय॑ ।
39) च॒ङ्क्र॒मि॒ताय॒ स्वाहा॒ स्वाहा॑ चङ्क्रमि॒ताय॑ चङ्क्रमि॒ताय॒ स्वाहा᳚ ।
40) स्वाहा॑ कण्डूयिष्य॒ते क॑ण्डूयिष्य॒ते स्वाहा॒ स्वाहा॑ कण्डूयिष्य॒ते ।
41) क॒ण्डू॒यि॒ष्य॒ते स्वाहा॒ स्वाहा॑ कण्डूयिष्य॒ते क॑ण्डूयिष्य॒ते स्वाहा᳚ ।
42) स्वाहा॑ कण्डू॒यमा॑नाय कण्डू॒यमा॑नाय॒ स्वाहा॒ स्वाहा॑ कण्डू॒यमा॑नाय ।
43) क॒ण्डू॒यमा॑नाय॒ स्वाहा॒ स्वाहा॑ कण्डू॒यमा॑नाय कण्डू॒यमा॑नाय॒ स्वाहा᳚ ।
44) स्वाहा॑ कण्डूयि॒ताय॑ कण्डूयि॒ताय॒ स्वाहा॒ स्वाहा॑ कण्डूयि॒ताय॑ ।
45) क॒ण्डू॒यि॒ताय॒ स्वाहा॒ स्वाहा॑ कण्डूयि॒ताय॑ कण्डूयि॒ताय॒ स्वाहा᳚ ।
46) स्वाहा॑ निकषिष्य॒ते नि॑कषिष्य॒ते स्वाहा॒ स्वाहा॑ निकषिष्य॒ते ।
47) नि॒क॒षि॒ष्य॒ते स्वाहा॒ स्वाहा॑ निकषिष्य॒ते नि॑कषिष्य॒ते स्वाहा᳚ ।
47) नि॒क॒षि॒ष्य॒त इति॑ नि - क॒षि॒ष्य॒ते ।
48) स्वाहा॑ नि॒कष॑माणाय नि॒कष॑माणाय॒ स्वाहा॒ स्वाहा॑ नि॒कष॑माणाय ।
49) नि॒कष॑माणाय॒ स्वाहा॒ स्वाहा॑ नि॒कष॑माणाय नि॒कष॑माणाय॒ स्वाहा᳚ ।
49) नि॒कष॑माणा॒येति॑ नि - कष॑माणाय ।
50) स्वाहा॒ निक॑षिताय॒ निक॑षिताय॒ स्वाहा॒ स्वाहा॒ निक॑षिताय ।
51) निक॑षिताय॒ स्वाहा॒ स्वाहा॒ निक॑षिताय॒ निक॑षिताय॒ स्वाहा᳚ ।
51) निक॑षिता॒येति॒ नि - क॒षि॒ता॒य॒ ।
52) स्वाहा॒ य-द्य-थ्स्वाहा॒ स्वाहा॒ यत् ।
53) यद त्त्यत्ति॒ य-द्यदत्ति॑ ।
54) अत्ति॒ तस्मै॒ तस्मा॒ अत्त्यत्ति॒ तस्मै᳚ ।
55) तस्मै॒ स्वाहा॒ स्वाहा॒ तस्मै॒ तस्मै॒ स्वाहा᳚ ।
56) स्वाहा॒ य-द्य-थ्स्वाहा॒ स्वाहा॒ यत् ।
57) य-त्पिब॑ति॒ पिब॑ति॒ य-द्य-त्पिब॑ति ।
58) पिब॑ति॒ तस्मै॒ तस्मै॒ पिब॑ति॒ पिब॑ति॒ तस्मै᳚ ।
59) तस्मै॒ स्वाहा॒ स्वाहा॒ तस्मै॒ तस्मै॒ स्वाहा᳚ ।
60) स्वाहा॒ य-द्य-थ्स्वाहा॒ स्वाहा॒ यत् ।
61) य-न्मेह॑ति॒ मेह॑ति॒ य-द्य-न्मेह॑ति ।
62) मेह॑ति॒ तस्मै॒ तस्मै॒ मेह॑ति॒ मेह॑ति॒ तस्मै᳚ ।
63) तस्मै॒ स्वाहा॒ स्वाहा॒ तस्मै॒ तस्मै॒ स्वाहा᳚ ।
64) स्वाहा॒ य-द्य-थ्स्वाहा॒ स्वाहा॒ यत् ।
65) यच्छकृ॒च् छकृ॒-द्य-द्यच्छकृ॑त् ।
66) शकृ॑-त्क॒रोति॑ क॒रोति॒ शकृ॒च् छकृ॑-त्क॒रोति॑ ।
67) क॒रोति॒ तस्मै॒ तस्मै॑ क॒रोति॑ क॒रोति॒ तस्मै᳚ ।
68) तस्मै॒ स्वाहा॒ स्वाहा॒ तस्मै॒ तस्मै॒ स्वाहा᳚ ।
69) स्वाहा॒ रेत॑से॒ रेत॑से॒ स्वाहा॒ स्वाहा॒ रेत॑से ।
70) रेत॑से॒ स्वाहा॒ स्वाहा॒ रेत॑से॒ रेत॑से॒ स्वाहा᳚ ।
71) स्वाहा᳚ प्र॒जाभ्यः॑ प्र॒जाभ्य॒-स्स्वाहा॒ स्वाहा᳚ प्र॒जाभ्यः॑ ।
72) प्र॒जाभ्य॒-स्स्वाहा॒ स्वाहा᳚ प्र॒जाभ्यः॑ प्र॒जाभ्य॒-स्स्वाहा᳚ ।
72) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
73) स्वाहा᳚ प्र॒जन॑नाय प्र॒जन॑नाय॒ स्वाहा॒ स्वाहा᳚ प्र॒जन॑नाय ।
74) प्र॒जन॑नाय॒ स्वाहा॒ स्वाहा᳚ प्र॒जन॑नाय प्र॒जन॑नाय॒ स्वाहा᳚ ।
74) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय ।
75) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै ।
76) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ ।
77) स्वाहेति॒ स्वाहा᳚ ।
॥ 51 ॥ (77/99)
॥ अ. 19 ॥

1) अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये॒ ऽग्नये॒ स्वाहा᳚ ।
2) स्वाहा॑ वा॒यवे॑ वा॒यवे॒ स्वाहा॒ स्वाहा॑ वा॒यवे᳚ ।
3) वा॒यवे॒ स्वाहा॒ स्वाहा॑ वा॒यवे॑ वा॒यवे॒ स्वाहा᳚ ।
4) स्वाहा॒ सूर्या॑य॒ सूर्या॑य॒ स्वाहा॒ स्वाहा॒ सूर्या॑य ।
5) सूर्या॑य॒ स्वाहा॒ स्वाहा॒ सूर्या॑य॒ सूर्या॑य॒ स्वाहा᳚ ।
6) स्वाह॒ र्​त मृ॒तग्ग्​ स्वाहा॒ स्वाह॒ र्​तम् ।
7) ऋ॒त म॑स्य स्यृ॒त मृ॒त म॑सि ।
8) अ॒स्यृ॒ तस्य॒ र्​तस्या᳚स्य स्यृ॒तस्य॑ ।
9) ऋ॒तस्य॒ र्​त मृ॒त मृ॒तस्य॒ र्​तस्य॒ र्​तम् ।
10) ऋ॒त म॑स्य स्यृ॒त मृ॒त म॑सि ।
11) अ॒सि॒ स॒त्यग्ं स॒त्य म॑स्यसि स॒त्यम् ।
12) स॒त्य म॑स्यसि स॒त्यग्ं स॒त्य म॑सि ।
13) अ॒सि॒ स॒त्यस्य॑ स॒त्य स्या᳚स्यसि स॒त्यस्य॑ ।
14) स॒त्यस्य॑ स॒त्यग्ं स॒त्यग्ं स॒त्यस्य॑ स॒त्यस्य॑ स॒त्यम् ।
15) स॒त्य म॑स्यसि स॒त्यग्ं स॒त्य म॑सि ।
16) अ॒स्यृ॒तस्य॒ र्​तस्या᳚स्य स्यृ॒तस्य॑ ।
17) ऋ॒तस्य॒ पन्थाः॒ पन्था॑ ऋ॒तस्य॒ र्​तस्य॒ पन्थाः᳚ ।
18) पन्था॑ अस्यसि॒ पन्थाः॒ पन्था॑ असि ।
19) अ॒सि॒ दे॒वाना᳚-न्दे॒वाना॑ मस्यसि दे॒वाना᳚म् ।
20) दे॒वाना᳚-ञ्छा॒या छा॒या दे॒वाना᳚-न्दे॒वाना᳚-ञ्छा॒या ।
21) छा॒या ऽमृत॑स्या॒ मृत॑स्य छा॒या छा॒या ऽमृत॑स्य ।
22) अ॒मृत॑स्य॒ नाम॒ नामा॒ मृत॑स्या॒ मृत॑स्य॒ नाम॑ ।
23) नाम॒ त-त्त-न्नाम॒ नाम॒ तत् ।
24) त-थ्स॒त्यग्ं स॒त्य-न्त-त्त-थ्स॒त्यम् ।
25) स॒त्यं-यँ-द्य-थ्स॒त्यग्ं स॒त्यं-यँत् ।
26) य-त्त्व-न्त्वं-यँ-द्य-त्त्वम् ।
27) त्व-म्प्र॒जाप॑तिः प्र॒जाप॑ति॒ स्त्व-न्त्व-म्प्र॒जाप॑तिः ।
28) प्र॒जाप॑ति॒ रस्यसि॑ प्र॒जाप॑तिः प्र॒जाप॑ति॒ रसि॑ ।
28) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
29) अस्यध्य ध्यस्य स्यधि॑ ।
30) अधि॒ य-द्यद ध्यधि॒ यत् ।
31) यद॑स्मि-न्नस्मि॒न्॒. य-द्यद॑स्मिन्न् ।
32) अ॒स्मि॒न्॒. वा॒जिनि॑ वा॒जि न्य॑स्मि-न्नस्मिन्. वा॒जिनि॑ ।
33) वा॒जि नी॑वेव वा॒जिनि॑ वा॒जि नी॑व ।
34) इ॒व॒ शुभ॒-श्शुभ॑ इवेव॒ शुभः॑ ।
35) शुभ॒-स्स्पर्ध॑न्ते॒ स्पर्ध॑न्ते॒ शुभ॒-श्शुभ॒-स्स्पर्ध॑न्ते ।
36) स्पर्ध॑न्ते॒ दिवो॒ दिव॒-स्स्पर्ध॑न्ते॒ स्पर्ध॑न्ते॒ दिवः॑ ।
37) दिव॒-स्सूर्ये॑ण॒ सूर्ये॑ण॒ दिवो॒ दिव॒-स्सूर्ये॑ण ।
38) सूर्ये॑ण॒ विशो॒ विश॒-स्सूर्ये॑ण॒ सूर्ये॑ण॒ विशः॑ ।
39) विशो॒ ऽपो॑ ऽपो विशो॒ विशो॒ ऽपः ।
40) अ॒पो वृ॑णा॒नो वृ॑णा॒नो᳚(1॒) ऽपो॑ ऽपो वृ॑णा॒नः ।
41) वृ॒णा॒नः प॑वते पवते वृणा॒नो वृ॑णा॒नः प॑वते ।
42) प॒व॒ते॒ क॒व्यन् क॒व्य-न्प॑वते पवते क॒व्यन्न् ।
43) क॒व्य-न्प॒शु-म्प॒शु-ङ्क॒व्यन् क॒व्य-न्प॒शुम् ।
44) प॒शु-न्न न प॒शु-म्प॒शु-न्न ।
45) न गो॒पा गो॒पा न न गो॒पाः ।
46) गो॒पा इर्य॒ इर्यो॑ गो॒पा गो॒पा इर्यः॑ ।
46) गो॒पा इति॑ गो - पाः ।
47) इर्यः॒ परि॑ज्मा॒ परि॒ज्मेर्य॒ इर्यः॒ परि॑ज्मा ।
48) परि॒ज्मेति॒ परि॑ - ज्मा॒ ।
॥ 52 ॥ (48, 50)

॥ अ. 20 ॥




Browse Related Categories: