View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

मैत्रीं भजत

मैत्रीं भजत अखिलहृज्जेत्रीम्
आत्मवदेव परानपि पश्यत ।
युद्धं त्यजत स्पर्धां त्यजत
त्यजत परेषु अक्रममाक्रमणम् ॥

जननी पृथिवी कामदुघाऽऽस्ते
जनको देवः सकलदयालुः ।
दाम्यत दत्त दयध्वं जनताः
श्रेयो भूयात् सकलजनानाम् ॥




Browse Related Categories: