View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

कृत्वा नव धृढ संकल्पम्

कृत्वा नवदृढसंकल्पम्
वितरंतो नवसंदेशम्
घटयामो नव संघटनम्
रचयामो नवमितिहासम् ॥

नवमन्वंतर शिल्पीनः
राष्ट्रसमुन्नति कांक्षिणः
त्यागधनाः कार्येकरताः
कृतिनिपुणाः वयमविषण्णाः ॥ कृत्वा ॥

भेदभावनां निरासयंतः
दिनदरिद्रान् समुद्धरंतः
दुःखवितप्तान् समाश्वसंतः
कृतसंकल्पान् सदा स्मरंतः ॥ कृत्वा ॥

प्रगतिपथान्नहि विचलेम
परंपरां संरक्षेम
समोत्साहिनो निरुद्वेगीनो
नित्य निरंतर गतिशीलाः ॥ कृत्वा ॥

रचन: श्री जनार्दन हॆग्डे




Browse Related Categories: