View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

प्रियं भारतम्

प्रकृत्या सुरम्यं विशालं प्रकामं
सरित्तारहारैः ललामं निकामम् ।
हिमाद्रिर्ललाटे पदे चैव सिंधुः
प्रियं भारतं सर्वदा दर्शनीयम् ॥ 1 ॥

धनानां निधानं धरायां प्रधानं
इदं भारतं देवलोकेन तुल्यम् ।
यशो यस्य शुभ्रं विदेशेषु गीतं
प्रियं भारतं तत् सदा पूजनीयम् ॥ 2 ॥

अनेके प्रदेशाः अनेके च वेषाः
अनेकानि रुपाणि भाषा अनेकाः ।
परं यत्र सर्वे वयं भारतीयाः
प्रियं भारतं तत् सदा रक्षणीयम् ॥ 3 ॥

वयं भारतीयाः स्वदेशं नमामः
परं धर्ममेकं सदा मानयामः ।
तदर्थं धनं जीवनं चार्पयाम
प्रियं भारतं मे सदा वंदनीयम् ॥ 4 ॥

रचन: डा. चंद्रभानु त्रिपाठी




Browse Related Categories: