View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्रि दत्त स्तवम्

श्री गणेशाय नमः श्री सरस्वत्यै नमः
श्रीपादवल्लभ नरसिंहसरस्वति
श्रीगुरु दत्तात्रेयाय नमः

दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।
प्रपन्नार्तिहरं वंदे स्मर्तृगामि सनोवतु ॥ 1 ॥

दीनबंधुं कृपासिंधुं सर्वकारणकारणम् ।
सर्वरक्षाकरं वंदे स्मर्तृगामि सनोवतु ॥ 2 ॥

शरणागतदीनार्त परित्राणपरायणम् ।
नारायणं विभुं वंदे स्मर्तृगामि सनोवतु ॥ 3 ॥

सर्वानर्थहरं देवं सर्वमंगल मंगलम् ।
सर्वक्लेशहरं वंदे स्मर्तृगामि सनोवतु ॥ 4 ॥

ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् ।
भक्ताऽभीष्टप्रदं वंदे स्मर्तृगामि सनोवतु ॥ 5 ॥

शोषणं पापपंकस्य दीपनं ज्ञानतेजसः ।
तापप्रशमनं वंदे स्मर्तृगामि सनोवतु ॥ 6 ॥

सर्वरोगप्रशमनं सर्वपीडानिवारणम् ।
विपदुद्धरणं वंदे स्मर्तृगामि सनोवतु ॥ 7 ॥

जन्मसंसारबंधघ्नं स्वरूपानंददायकम् ।
निश्श्रेयसपदं वंदे स्मर्तृगामि सनोवतु ॥ 8 ॥

जय लाभ यशः काम दातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत् ॥9 ॥

इति श्री दत्तस्तवम् ।




Browse Related Categories: