| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
दत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम् ॐकारतत्त्वरूपाय दिव्यज्ञानात्मने नमः । नष्टमत्सरगम्यायागम्याचारात्मवर्त्मने । मोहादिविभ्रमांताय बहुकायधराय च । भवहे-तुविनाशाय राजच्छोणाधराय च । गतग-र्वप्रियायास्तु यमादियतचेतसे । वदद्व-रेण्यवाग्जाला-विस्पृष्टविविधात्मने । तेजोमण्यंतरंगाया-द्मरसद्मविहापने । वातादिभययुग्भाव-हेतवे हेतुबेतवे । सुरव-र्गोद्धृते भृत्या असुरावासभेदिने । देवाधिदेवदेवाय वसुधासुरपालिने । वासनावनदावाय धूलियुग्देहमालिने । यजनास्यभुजेजाय तारकावासगामिने । नराय धीप्रदीपाय यशस्वियशसे नमः । मोचितामरसंघाय धीमतां धीरकाय च । भजन्महिमविख़यात्रेऽमरारिमहिमच्छिदे । गतोपाधिव्याधये च हिरण्याहितकांतये । वरिष्ठयोगिपूज्याय तंतुसंतन्वते नमः । तेजोमयोत्तमांगाय नोदनानोद्यकर्मणे । रुक्षुङ्मनःखेदहृते दर्शनाविषयात्मने । द्रावितप्रणताघाया-त्तःस्वजिष्णुःस्वराशये । यतये चोदनातीत- प्रचारप्रभवे नमः । गंगे पादविहीनाय चोदनाचोदितात्मने । ह्रींबीजायार्जुनज्येष्ठाय दर्शनादर्शितात्मने । इत्येष सत्स्तवो वृत्तोयात् कं देयात्प्रजापिने । ॥ इति श्री. प. प. श्रीवासुदेवानंद सरस्वती विरचितं
|