| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
वाराही कवचम् अस्य श्रीवाराहीकवचस्य त्रिलोचन ऋषिः, अनुष्टुप् छन्दः, श्रीवाराही देवता, ॐ बीजं, ग्लौं शक्तिः, स्वाहेति कीलकं, मम सर्वशत्रुनाशनार्थे जपे विनियोगः ॥ ध्यानम् । ज्वलन्मणिगणप्रोक्तमकुटामाविलम्बिताम् । एतैः समस्तैर्विविधं बिभ्रतीं मुसलं हलम् । पठेत्त्रिसन्ध्यं रक्षार्थं घोरशत्रुनिवृत्तिदम् । नेत्रे वराहवदना पातु कर्णौ तथाञ्जनी । पातु मे मोहिनी जिह्वां स्तम्भिनी कण्ठमादरात् । सिंहारूढा करौ पातु कुचौ कृष्णमृगाञ्चिता । खड्गं पातु च कट्यां मे मेढ्रं पातु च खेदिनी । चण्डोच्चण्डश्चोरुयुग्मं जानुनी शत्रुमर्दिनी । पादाद्यङ्गुलिपर्यन्तं पातु चोन्मत्तभैरवी । युक्तायुक्तस्थितं नित्यं सर्वपापात्प्रमुच्यते । समस्तदेवता सर्वं सव्यं विष्णोः पुरार्धने । सर्वभक्तजनाश्रित्य सर्वविद्वेषसंहतिः । तथा विधं भूतगणा न स्पृशन्ति कदाचन । माता पुत्रं यथा वत्सं धेनुः पक्ष्मेव लोचनम् । इति श्रीरुद्रयामलतन्त्रे श्री वाराही कवचम् ॥
|