| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Varahi Kavacham asya śrīvārāhīkavachasya trilōchana ṛṣiḥ, anuṣṭup Chandaḥ, śrīvārāhī dēvatā, ōṃ bījaṃ, glauṃ śaktiḥ, svāhēti kīlakaṃ, mama sarvaśatrunāśanārthē japē viniyōgaḥ ॥ dhyānam । jvalanmaṇigaṇaprōktamakuṭāmāvilambitām । ētaiḥ samastairvividhaṃ bibhratīṃ musalaṃ halam । paṭhēttrisandhyaṃ rakṣārthaṃ ghōraśatrunivṛttidam । nētrē varāhavadanā pātu karṇau tathāñjanī । pātu mē mōhinī jihvāṃ stambhinī kaṇṭhamādarāt । siṃhārūḍhā karau pātu kuchau kṛṣṇamṛgāñchitā । khaḍgaṃ pātu cha kaṭyāṃ mē mēḍhraṃ pātu cha khēdinī । chaṇḍōchchaṇḍaśchōruyugmaṃ jānunī śatrumardinī । pādādyaṅguḻiparyantaṃ pātu chōnmattabhairavī । yuktāyuktasthitaṃ nityaṃ sarvapāpātpramuchyatē । samastadēvatā sarvaṃ savyaṃ viṣṇōḥ purārdhanē । sarvabhaktajanāśritya sarvavidvēṣasaṃhatiḥ । tathā vidhaṃ bhūtagaṇā na spṛśanti kadāchana । mātā putraṃ yathā vatsaṃ dhēnuḥ pakṣmēva lōchanam । iti śrīrudrayāmalatantrē śrī vārāhī kavacham ॥
|