| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Patanjali Yoga Sutras - 4 (Kaivalya Pada) atha kaivalyapādaḥ । janmauṣadhimantratapassamādhijāḥ siddhayaḥ ॥1॥ jātyantarapariṇāmaḥ prakṛtyāpūrāt ॥2॥ nimittamaprayōjakaṃ prakṛtīnāṃvaraṇabhēdastu tataḥ kṣētrikavat ॥3॥ nirmāṇachittānyasmitāmātrāt ॥4॥ pravṛttibhēdē prayōjakaṃ chittamēkamanēkēṣām ॥5॥ tatra dhyānajamanāśayam ॥6॥ karmāśuklākṛṣṇaṃ yōginaḥ trividhamitarēṣām ॥7॥ tatastadvipākānuguṇānāmēvābhivyaktirvāsanānām ॥8॥ jāti dēśa kāla vyavahitānāmapyānantaryaṃ smṛtisaṃskārayōḥ ēkarūpatvāt ॥9॥ tāsāmanāditvaṃ chāśiṣō nityatvāt ॥10॥ hētuphalāśrayālambanaiḥ saṅgṛhītatvātēṣāmabhāvētadabhāvaḥ ॥11॥ atītānāgataṃ svarūpatō'styadhvabhēdāddharmāṇām ॥12॥ tē vyaktasūkṣmāḥ guṇātmānaḥ ॥13॥ pariṇāmaikatvāt vastutattvam ॥14॥ vastusāmyē chittabhēdāttayōrvibhaktaḥ panthāḥ ॥15॥ na chaikachittatantraṃ vastu tatpramāṇakaṃ tadā kiṃ syāt ॥16॥ taduparāgāpēkṣitvāt chittasya vastujñātājñātam ॥17॥ sadājñātāḥ chittavṛttayaḥ tatprabhōḥ puruṣasyāpariṇāmitvāt ॥18॥ na tatsvābhāsaṃ dṛśyatvāt ॥19॥ ēka samayē chōbhayānavadhāraṇam ॥20॥ chittāntara dṛśyē buddhibuddhēḥ atiprasaṅgaḥ smṛtisaṅkaraścha ॥21॥ chitērapratisaṅkramāyāḥ tadākārāpattau svabuddhi saṃvēdanam ॥22॥ draṣṭṛdṛśyōparaktaṃ chittaṃ sarvārtham ॥23॥ tadasaṅkhyēya vāsanābhiḥ chitramapi parārthaṃ saṃhatyakāritvāt ॥24॥ viśēṣadarśinaḥ ātmabhāvabhāvanānivṛttiḥ ॥25॥ tadā vivēkanimnaṃ kaivalyaprāgbhāraṃ chittam ॥26॥ tachChidrēṣu pratyayāntarāṇi saṃskārēbhyaḥ ॥27॥ hānamēṣāṃ klēśavaduktam ॥28॥ prasaṅkhyānē'pyakusīdasya sarvathā vivēkakhyātēḥ dharmamēghassamādhiḥ ॥29॥ tataḥ klēśakarmanivṛttiḥ ॥30॥ tadā sarvāvaraṇamalāpētasya jñānasyānantyāt jñēyamalpam ॥31॥ tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām ॥32॥ kṣaṇapratiyōgī pariṇāmāparānta nirgrāhyaḥ kramaḥ ॥33॥ puruṣārthaśūnyānāṃ guṇānāmpratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā chitiśaktiriti ॥34॥ iti pātañjalayōgadarśanē kaivalyapādō nāma chaturthaḥ pādaḥ । |