| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Patanjali Yoga Sutras - 2 (Sadhana Pada) atha sādhanapādaḥ । tapaḥ svādhyāyēśvarapraṇidhānāni kriyāyōgaḥ ॥1॥ samādhibhāvanārthaḥ klēśatanūkaraṇārthaścha ॥2॥ avidyāsmitārāgadvēṣābhinivēśāḥ klēśāḥ ॥3॥ avidyā kṣētramuttarēṣāṃ prasuptatanuvichChinnōdārāṇām ॥4॥ anityāśuchiduḥkhānātmasu nityaśuchisukhātmakhyātiravidyā ॥5॥ dṛgdarśanaśaktyōrēkātmatēvāsmitā ॥6॥ sukhānuśayī rāgaḥ ॥7॥ duḥkhānuśayī dvēṣaḥ ॥8॥ svarasavāhī viduṣō'pi tathārūḍhō'bhinivēśaḥ ॥9॥ tē pratiprasavahēyāḥ sūkṣmāḥ ॥10॥ dhyānahēyāstadvṛttayaḥ ॥11॥ klēśamūlaḥ karmāśayō dṛṣṭādṛṣṭajanmavēdanīyaḥ ॥12॥ sati mūlē tad vipākō jātyāyurbhōgāḥ ॥13॥ tē hlādaparitāpaphalāḥ puṇyāpuṇyahētutvāt ॥14॥ pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirōdhāchcha duḥkhamēva sarvaṃ vivēkinaḥ ॥15॥ hēyaṃ duḥkhamanāgatam ॥16॥ draṣṭṛdṛśyayōḥ saṃyōgō hēyahētuḥ॥17॥ prakāśakriyāsthitiśīlaṃ bhūtēndriyātmakaṃ bhōgāpavargārthaṃ dṛśyam ॥18॥ viśēṣāviśēṣaliṅgamātrāliṅgāni guṇaparvāṇi ॥19॥ draṣṭā dṛśimātraḥ śuddhō'pi pratyayānupaśyaḥ ॥20॥ tadartha ēva dṛśyasyātmā ॥21॥ kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ॥22॥ svasvāmiśaktyōḥ svarūpōpalabdhihētuḥ saṃyōgaḥ ॥23॥ tasya hēturavidyā ॥24॥ tadabhāvātsaṃyōgābhāvō hānaṃ tad dṛśēḥ kaivalyam ॥25॥ vivēkakhyātiraviplavā hānōpāyaḥ ॥26॥ tasya saptadhā prāntabhūmiḥ prajñā ॥27॥ yōgāṅgānuṣṭhānādaśuddhikṣayē jñānadīptirāvivēkakhyātēḥ ॥28॥ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayōṣṭāvaṅgāni ॥29॥ ahiṃsāsatyāstēyabrahmacharyāparigrahā yamāḥ ॥30॥ jātidēśakālasamayānavachChinnāḥ sārvabhaumā mahāvratam ॥31॥ śauchasantōṣatapaḥ svādhyāyēśvarapraṇidhānāni niyamāḥ ॥32॥ vitarkabādhanē pratipakṣabhāvanam ॥33॥ vitarkāhiṃsādayaḥ kṛtakāritānumōditā lōbhakrōdhamōhapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ॥34॥ ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ ॥35॥ satyapratiṣṭhāyāṃ kriyāphalāśrayatvam ॥36॥ astēyapratiṣṭhāyāṃ sarvaratnōpasthānam ॥37॥ brahmacharyapratiṣṭhāyāṃ vīryalābhaḥ ॥38॥ aparigrahasthairyē janmakathantāsambōdhaḥ ॥39॥ śauchātsvāṅgajugupsā parairasaṃsargaḥ ॥40॥ sattvaśuddhi-saumanasyaikāgyrēndriyajayātmadarśana-yōgyatvāni cha ॥41॥ santōṣāt anuttamaḥsukhalābhaḥ ॥42॥ kāyēndriyasiddhiraśuddhikṣayāt tapasaḥ ॥43॥ svādhyāyādiṣṭadēvatāsamprayōgaḥ ॥44॥ samādhisiddhirīśvarapraṇidhānāt ॥45॥ sthirasukhamāsanam ॥46॥ prayatnaśaithilyānantasamāpattibhyām ॥47॥ tatō dvandvānabhighātaḥ ॥48॥ tasmin sati śvāsapraśvāsayōrgativichChēdaḥ prāṇāyāmaḥ ॥49॥ (sa tu) bāhyābhyantarastambhavṛttirdēśakālasaṅkhyābhiḥ paridṛṣṭō dīrghasūkṣmaḥ ॥50॥ bāhyābhyantaraviṣayākṣēpī chaturthaḥ ॥51॥ tataḥ kṣīyatē prakāśāvaraṇam ॥52॥ dhāraṇāsu cha yōgyatā manasaḥ ॥53॥ svaviṣayāsamprayōgē chittasvarūpānukāra ivēndriyāṇāṃ pratyāhāraḥ ॥54॥ tataḥ paramāvaśyatēndriyāṇām ॥55॥ iti pātañjalayōgadarśanē sādhanapādō nāma dvitīyaḥ pādaḥ । |