View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

अष्टावक्र गीता अष्टमोऽध्यायः

अष्टावक्र उवाच ॥

तदा बंधो यदा चित्तं किंचिद् वांछति शोचति ।
किंचिन् मुंचति गृह्णाति किंचिद्धृष्यति कुप्यति ॥ 8-1॥

तदा मुक्तिर्यदा चित्तं न वांछति न शोचति ।
न मुंचति न गृह्णाति न हृष्यति न कुप्यति ॥ 8-2॥

तदा बंधो यदा चित्तं सक्तं कास्वपि दृष्टिषु ।
तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु ॥ 8-3॥

यदा नाहं तदा मोक्षो यदाहं बंधनं तदा ।
मत्वेति हेलया किंचिन्मा गृहाण विमुंच मा ॥ 8-4॥




Browse Related Categories: