View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

ऋण विमोचन गणपति स्तोत्रम्

स्मरामि देवदेवेशं वक्रतुंडं महाबलम् ।
षडक्षरं कृपासिंधुं नमामि ऋणमुक्तये ॥ 1 ॥

एकाक्षरं ह्येकदंतं एकं ब्रह्म सनातनम् ।
एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ 2 ॥

महागणपतिं देवं महासत्त्वं महाबलम् ।
महाविघ्नहरं शंभोः नमामि ऋणमुक्तये ॥ 3 ॥

कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनम् ।
कृष्णसर्पोपवीतं च नमामि ऋणमुक्तये ॥ 4 ॥

रक्तांबरं रक्तवर्णं रक्तगंधानुलेपनम् ।
रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 5 ॥

पीतांबरं पीतवर्णं पीतगंधानुलेपनम् ।
पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 6 ॥

धूम्रांबरं धूम्रवर्णं धूम्रगंधानुलेपनम् ।
होमधूमप्रियं देवं नमामि ऋणमुक्तये ॥ 7 ॥

फालनेत्रं फालचंद्रं पाशांकुशधरं विभुम् ।
चामरालंकृतं देवं नमामि ऋणमुक्तये ॥ 8 ॥

इदं त्वृणहरं स्तोत्रं संध्यायां यः पठेन्नरः ।
षण्मासाभ्यंतरेणैव ऋणमुक्तो भविष्यति ॥ 9 ॥

इति ऋणविमोचन महागणपति स्तोत्रम् ।




Browse Related Categories: