View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Runa Vimochana Ganapathi Stotram

smarāmi dēvadēvēśaṃ vakratuṇḍaṃ mahābalam ।
ṣaḍakṣaraṃ kṛpāsindhuṃ namāmi ṛṇamuktayē ॥ 1 ॥

ēkākṣaraṃ hyēkadantaṃ ēkaṃ brahma sanātanam ।
ēkamēvādvitīyaṃ cha namāmi ṛṇamuktayē ॥ 2 ॥

mahāgaṇapatiṃ dēvaṃ mahāsattvaṃ mahābalam ।
mahāvighnaharaṃ śambhōḥ namāmi ṛṇamuktayē ॥ 3 ॥

kṛṣṇāmbaraṃ kṛṣṇavarṇaṃ kṛṣṇagandhānulēpanam ।
kṛṣṇasarpōpavītaṃ cha namāmi ṛṇamuktayē ॥ 4 ॥

raktāmbaraṃ raktavarṇaṃ raktagandhānulēpanam ।
raktapuṣpapriyaṃ dēvaṃ namāmi ṛṇamuktayē ॥ 5 ॥

pītāmbaraṃ pītavarṇaṃ pītagandhānulēpanam ।
pītapuṣpapriyaṃ dēvaṃ namāmi ṛṇamuktayē ॥ 6 ॥

dhūmrāmbaraṃ dhūmravarṇaṃ dhūmragandhānulēpanam ।
hōmadhūmapriyaṃ dēvaṃ namāmi ṛṇamuktayē ॥ 7 ॥

phālanētraṃ phālachandraṃ pāśāṅkuśadharaṃ vibhum ।
chāmarālaṅkṛtaṃ dēvaṃ namāmi ṛṇamuktayē ॥ 8 ॥

idaṃ tvṛṇaharaṃ stōtraṃ sandhyāyāṃ yaḥ paṭhēnnaraḥ ।
ṣaṇmāsābhyantarēṇaiva ṛṇamuktō bhaviṣyati ॥ 9 ॥

iti ṛṇavimōchana mahāgaṇapati stōtram ।




Browse Related Categories: