smarāmi dēvadēvēśaṃ vakratuṇḍaṃ mahābalam ।
ṣaḍakṣaraṃ kṛpāsindhuṃ namāmi ṛṇamuktayē ॥ 1 ॥
ēkākṣaraṃ hyēkadantaṃ ēkaṃ brahma sanātanam ।
ēkamēvādvitīyaṃ cha namāmi ṛṇamuktayē ॥ 2 ॥
mahāgaṇapatiṃ dēvaṃ mahāsattvaṃ mahābalam ।
mahāvighnaharaṃ śambhōḥ namāmi ṛṇamuktayē ॥ 3 ॥
kṛṣṇāmbaraṃ kṛṣṇavarṇaṃ kṛṣṇagandhānulēpanam ।
kṛṣṇasarpōpavītaṃ cha namāmi ṛṇamuktayē ॥ 4 ॥
raktāmbaraṃ raktavarṇaṃ raktagandhānulēpanam ।
raktapuṣpapriyaṃ dēvaṃ namāmi ṛṇamuktayē ॥ 5 ॥
pītāmbaraṃ pītavarṇaṃ pītagandhānulēpanam ।
pītapuṣpapriyaṃ dēvaṃ namāmi ṛṇamuktayē ॥ 6 ॥
dhūmrāmbaraṃ dhūmravarṇaṃ dhūmragandhānulēpanam ।
hōmadhūmapriyaṃ dēvaṃ namāmi ṛṇamuktayē ॥ 7 ॥
phālanētraṃ phālachandraṃ pāśāṅkuśadharaṃ vibhum ।
chāmarālaṅkṛtaṃ dēvaṃ namāmi ṛṇamuktayē ॥ 8 ॥
idaṃ tvṛṇaharaṃ stōtraṃ sandhyāyāṃ yaḥ paṭhēnnaraḥ ।
ṣaṇmāsābhyantarēṇaiva ṛṇamuktō bhaviṣyati ॥ 9 ॥
iti ṛṇavimōchana mahāgaṇapati stōtram ।