View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

नारायण शतकम् (तॆलुगु)

शा. श्रीरामामणि पाणिपङ्कजमृदुश्रीतज्ञ पादाब्ज शृं
गाराकारशरीर, चारुकरुणागम्भीर, सद्भक्तमं
दाराम्भोरुहपत्रलोचन कलाधारोरुसम्पत्सुधा
पारावारविहार, ना दुरितमुल्‌ भञ्जिम्पु नारायणा! 1

म. कडकुं बायक वेयिनोल्लु गल या काकोदराधीशुఁडुन्‌
गडमुट्ट न्विनुतिम्प लेक निगुड\न्‌ ग्रालङ्ग नॊप्पारु मि
म्मडर\न्‌ सन्नुति सेय नादुवशमे! यज्ञानि, लोभात्मुఁड\न्‌
जडुఁड, न्नज्ञुఁड, नैकजिह्वुఁड, जनस्तब्धुण्ड, नारायणा! 2

शा. ने नीदासुఁड नीवु नापतिवि निन्ने कानि यॊण्डॆव्वरि\न्‌
ध्यानिम्पं ब्रणुतिम्प नट्लगुटकु न्ना नेर्चु चन्दम्बुन\न्‌
नी नामस्तुतु लाचरिञ्चु नॆडल न्ने तप्पुलुं गल्गिन\न्‌
वानिन्‌ लोఁगॊनुमय्य, तण्ड्रि, विहितव्यापार, नारायणा! 3

म. नॆरय न्निर्मल मैन नी स्तुतिकथानीकम्बु पद्यम्बुलो
नॊरुगुल्‌ मिक्किलि गल्गॆनेनियुఁ गडु न्योगम्बॆ चर्चिम्पఁगाఁ
गुऋग ण्पैननु वङ्कबोयिनఁ गडुं गुज्जैनఁ बेडॆत्तिनं
जॆऱकुं गोलकु तीपु गाक कलदे, चे दॆन्दु, नारायणा! 4

म. चदुवुल्‌ पॆक्कुलु सङ्ग्रहिञ्चि पिदपं जालङ्ग सुज्ञानि यै
मदिलोఁ बायक निन्नु निल्पఁ दगु नामर्मम्बु वीक्षिम्पఁडे
मॊदलं गाडिद चारुगन्धविततुल्‌ मोवङ्ग शक्यम्बॆ का
कदि सौरभ्यपरीक्ष जूड कुशले यव्यक्त, नारायणा! 5

म. ललिఁ गब्बम्बु कराट मिव्वसुध नॆल्लं न्मिञ्चॆఁ बो नीकथा
वलि कर्पूरमु निञ्चिन न्नितरमौ व्यर्धार्थकामोदमुल्‌
पॆलुचं बूनिन यक्कराटमु तुदिन्‌ बेतेकराटम्बॆ पो
चलदिन्दीवरपत्रलोचन, घनश्यामाङ्ग, नारायणा! 6

म. मन मार न्नचलेन्द्रजाधिपतिकि न्मस्ताग्रमाणिक्यमै
मुनिकोपानलदग्ध राजततिकि न्मुक्तिस्फुरन्मार्गमै
यॆनय\न्‌ सायकशायिकिं जननियै येपारु मिन्नेटिकिं
जनि मूलम्बगु नङ्घ्रि नादु मदिलोఁ जर्चिन्तु, नारायणा! 7

शा. नी पुत्रुण्डु चराचरप्रततुल न्निर्मिञ्चि पॆम्पारఁगा
नी पुण्याङ्गन सर्वजीवततुल न्नित्यम्बु रक्षिम्पఁगा
नी पादोदक मीजगत्त्रयमुल न्निष्पापुलं जेयఁगा
नी पॆम्पेमनि चॆप्पवच्चु सुगुणा नित्यात्म, नारायणा! 8

शा. ब्रह्माण्डावलिलोन सत्वगुणिवै बाह्यम्बुनं दादिम
ब्रह्माख्यं बरतत्वबोधमुलकुन्‌ भव्याधिनाथुण्डवै
ब्रह्मेन्द्रामरवायुभुक्पतुलकु\न्‌ भाविम्प राकुन्न ना
जिह्मव्याप्तुल नॆन्न नादु वशमे चिद्रूप, नारायणा! 9

म. धर सिंहासनमै नभम्बु गॊडुगै तद्देवतल्‌ भृत्युलै
परमाम्नायमु लॆल्ल वन्दिगणमै ब्रह्माण्ड मागारमै
सिरि भार्यामणियै विरिञ्चि कॊडुकै श्रीगङ्ग सत्पुत्रियै
वरुस न्नी घनराजसम्बु निजमै वर्धिल्लु, नारायणा! 10

म. मगमीनाकृति वार्धिఁ जॊच्चि यसुरु न्मर्दिञ्चि यव्वेदमुल्‌
मगुडं दॆच्चि विरिञ्चि किच्चि यतनि न्मन्निञ्चि येपारఁगाఁ
बग साधिञ्चिन दिव्यमूर्ति वनि ने भाविन्तु नॆल्लप्पुडुन्‌
खगराजध्वज भक्तवत्सल जगत्कारुण्य, नारायणा! 11

म. अमरुल्‌ राक्षसनायकुल्‌ कडఁकतो नत्यन्तसामर्थ्युलै
भ्रमरीदण्डमु मन्दराचलमुगा बाथोनिधिं द्रच्चगा
दमकिञ्चॆ\न्‌ भुवनत्रयम्बुनु गिरुल्‌ दन्तावलुल्‌ म्रॊग्गिनं
गमठम्बै धरियिञ्चि मिञ्चिन जगत्कल्याण, नारायणा! 12

शा. भीमाकारवराहमै भुवनमुल्‌ भीतिल्लि कम्पिम्प नु
द्दामोर्विं गॊनिपोयि नीरनिधिलो डाఁगुन्न गर्वान्धुनिन्‌
हेमाक्षासुरु वीఁकఁ दाकिఁ जयलक्ष्मि\न्‌ गारविम्पङ्ग नी
भूमिं दक्षिणदंष्ट्र नॆत्तिन निनुं बूजिन्तु नारायणा! 13

शा. स्तम्भम्बन्दु नृसिंहमै वॆडलि यच्चण्डाट्टहासध्वनुल्‌
दम्भोलिं गडुवङ्ग हेमकशिपोद्दण्डासुराधीश्वरु\न्‌
शुम्भद्गर्भमु व्रच्चि वानि सुतुनिन्‌ शोभिल्ल मन्निञ्चि य
ज्जम्भारातिनि ब्रीतिఁ देल्चिन निनुं जर्चिन्तु, नारायणा! 14

म. महियु न्नाकसमुं बदद्वय परीमाणम्बुगाఁ बॆट्टि या
ग्रह मॊप्पं बलिमस्तकं बॊक पदग्रस्तम्बुगा नॆम्मितो
विहरिञ्चिन्द्र विरिञ्चि शङ्कर महाविर्भूत दिव्याकृतिन्‌
सहजम्बै वॆलसिल्लु वामन लसच्चारित्र, नारायणा! 15

म. धरणिन्‌ रक्तमहाह्रदम्बु लॆलमिं द्रैलोक्य निर्दिष्टमै
परगं बैतृक तर्पणम्बुकॊरकै प्रख्यातिगाఁ दीव्रतन्‌
निरुवै यॊक्कटिमारु क्षत्रवरुल न्नेपार निर्जिञ्चि त
त्परशुभ्राजित रामनाममु कडु\न्‌ धन्यम्बु, नारायणा! 16

म. वरुसं दाटकिఁ जम्पि कैशिकु मघ स्वास्थ्यम्बु गाविञ्चि शं
करु चापं बॊगिఁ द्रुञ्चि जानकिఁ दगं गल्याणमै तण्ड्रिपं
परुदारन्‌ वनभूमि केఁगि जगदाह्लादम्बुगा रावणुन्‌
धरणिं गूल्चिन रामनाममु कडु\न्‌ धन्यम्बु, नारायणा! 17

म. यदुवंशम्बुनఁ गृष्णु कग्रजुఁडवै याभील शौर्योन्नतिन्‌
मदवद्धेनुक मुष्टिका द्यसुरुल\न्‌ मर्दिञ्चि लीलारसा
स्पद केलीरति रेवतीवदन कञ्जातान्तभृङ्गं बन\न्‌
विदितम्बौ बलराममूर्तिवनि निन्‌ वीक्षिन्तु, नारायणा! 18

म. पुरमु ल्मूडुनु मूडुलोकमुलु नेप्रॊद्दु न्विदारिम्पఁ द
त्पुरनारी महिमोन्नतुल्‌ सॆडुटकै बुद्धुण्डवै बुद्धितो
वरबोधद्रुम सेवఁ जेयुटकुनै वारिं ब्रबोधिञ्चि य
प्पुरमुल्‌ गॆल्चिन नी युपायमु जगत्पूज्यम्बु, नारायणा! 19

म. कलिधर्मम्बुनఁ बापसङ्कलितुलै गर्वान्धुलै तुच्छुलै
कुलशीलम्बुलु मानि हेयगतुलं ग्रॊव्वारु दुष्टात्मुलं
बलिगाఁ जेयఁ दलञ्चि धर्म मॆलमिं बालिञ्चि निल्पङ्ग मी
वलनं गल्क्यवतार मॊन्दఁगल निन्‌ वर्णिन्तु नारायणा! 20

म. इरवॊन्द\न्‌ सचराचरप्रततुल न्नॆन्नङ्ग शक्यम्बु का
करय\न्‌ पद्मभवाण्ड भाण्डचयमु न्नारङ्ग मीकुक्षिलो
नरुदार न्नुदयिञ्चुఁ बॆञ्चु नडఁगु न्नन्नारिकेलोद्भवां
तर वाःपूरमु चन्द मॊन्दि यॆपुडुन्‌ दैत्यारि नारायणा! 21

म. दलदिन्दीवर नीलनीरद समुद्यद्भासिताकार, श्री
ललना कौस्तुभचारुवक्ष विबुधश्लाघोद्भवस्थान को
मल नाभीचरणारविन्दजनिताम्नायाद्यगङ्गा! लस
ज्जलजातायतनेत्र निन्नु मदिलोఁ जर्चिन्तु नारायणा! 22

म. जगदाधारक भक्तवत्सल कृपाजन्मालयापाङ्ग! भू
गगनार्केन्दुजलात्मपावक मरुत्काया! प्रदीपप्रयो
गि गणस्तुत्य महाघनाशन! लसद्गीर्वाण संसेविता!
त्रिगुणातीत! मुकुन्द! नादु मदिलो दीपिम्पु, नारायणा! 23

शा. भूतव्रातमु नम्बुजासनुఁडवै पुट्टिन्तु विष्णुण्डवै
प्रीतिं ब्रोतु हरुण्डवै चॆऋतु निर्भेद्युण्डवै त्रैगुणो
पेतम्बै परमात्मवै निलुतु नी पॆम्पॆव्वरुं गान र
ब्जातोद्भूतसुजातपूजितपदाब्जश्रेष्ठ, नारायणा! 24

म. वरनाभीधवलाम्बुजोदरमुन\न्‌ वाणीशुఁ गल्पिञ्चि य
प्पुरुषश्रेष्ठुनि फालमन्दु शिवुनिं बुट्टिञ्चि यामेटिकिं
बरमोत्तंसमुगा वियत्तलनदिं बादम्बुलं गन्न मी
सरि यॆव्वारलु मीरु दक्कఁग रमासाध्वीश, नारायणा! 25

म. प्रभ मीनाभि जनिञ्चिनट्टि विलसत्पद्मोरुसद्मम्बुनं
ब्रभवम्बैन विरिञ्चि फालजनित प्रस्वेदसम्भूतुఁडै
यभिधानम्बुनु गोरि काञ्चॆनु भवुं डार्येशु लूहिम्पఁगा
नभवाख्युण्डवु नि न्नॆऋङ्गवशमे यब्जाक्ष, नारायणा! 26

म. पटुगर्भान्तरगोलभागमुन नी ब्रह्माण्डभाण्डम्बु प्रा
कट दिव्याद्भुतलीलఁ दाल्चि महिमं गल्पान्त मम्भोधिपै
वटपत्राग्रमुఁ जॆन्दि यॊप्पिन मिमु न्वर्णिम्पఁगा शक्यमे
निटलाक्षाम्बुरुहासनादिकुलकु न्निर्वाण, नारायणा! 27

म. सविशेषोरु सुवर्णबिन्दुविलस च्चक्राङ्कलिङ्गाकृति\न्‌
भवुचे नुद्धवुचेఁ बयोजभवुचेఁ बद्मारिचे भानुचे
ध्रुवुचे ना दिविजाधिनायकुलचे दीप्यन्मुनीन्द्रालिचे
नवदिव्यार्चन लन्दुचुन्दुवु रमानारीश, नारायणा! 28

म. सर्वम्बुन्‌ वसियिञ्चु नीतनुवुनन्‌ सर्वम्बुनं दुण्डगा
सर्वात्मा! वसियिञ्चु दीवनि मदिन्‌ सार्थम्बुगाఁ जूचि या
गीर्वाणादुलु वासुदेवुఁ डनुचुन्‌ गीर्तिन्तु रेप्रॊद्दु ना
शीर्वादम्बु भवन्महामहिम लक्ष्मीनाथ, नारायणा! 29

म. गगनाद्यञ्चितपञ्चभूतमयमै कञ्जातजाण्डावलिन्‌
सगुणब्रह्ममयाख्यतं दनरुचुन्‌ संसारिवै चित्कला
सुगुणम्बै विलसिल्लु दीवु विपुलस्थूलम्बु सूक्ष्मम्बुनै
निगमोत्तंस गुणावतंस सुमहानित्यात्म, नारायणा! 30

म. ऎल रारन्‌ भवदीयनामकथनं बेमर्त्युचित्तम्बुलोఁ
बॊलुपारं दगिलुण्डुनेनि यघमुल्‌ पॊन्दङ्ग नॆ ट्लोपॆडु\न्‌
कलयं बावकुचेतఁ बट्टुवडु नक्काष्ठम्बुपैఁ गीटमुल्‌
निलुव न्नेर्चुने भक्तपोषण कृपानित्यात्म, नारायणा! 31

म. कलयं दिक्कुलु निण्डि चण्डतरमै कप्पारु मेघौघमुल्‌
वॆलय\न्‌ घोरसमीरणस्फुरणचे वे पायुचन्दम्बुन\न्‌
जलदम्भोलि मृगाग्नितस्कररुजाशत्रोरगव्रातमुल्‌
दॊलఁगु न्मी दगु दिव्यमन्त्रपठन\न्‌ दोषघ्न, नारायणा! 32

म. कलुषागाथविनाशकारि यगुचुं गैवल्यसन्धायियै
नलि नॊप्पारॆडु मन्त्रराजमगु नीनामम्बु प्रेमम्बुतो
नलर न्नॆव्वनि वाक्कुनं बॊरयदे नन्नीचु घोरात्मयु\न्‌
वॆलयन्‌ भूरुहकोटरं बदिय सू वेदात्म, नारायणा! 33

म. परमम्बै परतत्वमै सकलसम्पत्सारमै भव्यमै
सुरसिद्धोरगयक्ष पक्षिमुनिरक्षो हृद्गुहाभ्यन्तर
स्थिरसुज्ञानसुदीपमै श्रुतिकलासिद्धान्तमै सिद्धमै
सरि ले कॆप्पुडु नीदुनाम ममरुन्‌ सत्यम्बु, नारायणा! 34

म. अधिकाघौघ तमोदिवाकरमुनै यद्रीन्द्रजा जिह्वकुन्‌
सुधयै वेदविनूत्नरत्नमुलकुन्‌ सूत्राभिधानम्बुनै
बुधसन्दोहमनोहराङ्कुरमुनै भूदेवताकोटिकिन्‌
विधुलै मीबहुनामराजि वॆलयुन्‌ वेदात्म, नारायणा! 35

म. पॊनर न्मुक्तिकिఁ द्रोव वेदमुलकुं बुट्टिल्लु मोदम्बुनं
दुनिकिस्थानमु निष्टभोगमुलकु न्नुत्पत्ति येप्रॊद्दुनु\न्‌
घनपापम्बुल वैरि षड्रिपुलकु\न्‌ गालावसानम्बु मी
विनुताङ्घ्रिद्वयपद्मसेवन गदा विश्वेश, नारायणा! 36

म. भवरोगम्बुल मन्दु पातकतमोबालार्कबिम्बम्बु क
र्म विषज्वालसुधांशुगामृत तुषारव्रातपाथोधिमू
र्तिवि कैवल्यपदावलोकन कलादिव्याञ्जनश्रेष्ठमै
भुविलो मीदगु मन्त्रराज ममरुन्‌ भूतात्म, नारायणा! 37

म. वरुसन्‌ गर्मपिपीलिकाकृत तनूवल्मीकनालम्बुलोఁ
बरुषाकारमुतो वसिञ्चिन महा पापोरगश्रेणिकिं
बरमोच्चाटनमै रहस्यमहिमं बाटिम्पुचु न्नुण्डु मी
तिरुमन्त्रं बगु मन्त्रराज ममरुं दिव्यात्म, नारायणा! 38

म. हरुनि न्नद्रिज नाञ्जनेयुनि गुहु न्नय्यम्बरीषुन्‌ ध्रुवुं
गरिఁ ब्रह्लादु विभीषणाख्युनि बलिन्‌ घण्टाश्रवु न्नारदु\न्‌
गर मॊप्प न्विदुरुन्‌ बराशरसुतुन्‌ गाङ्गेयुनि\न्‌ द्रौपदिन्‌
नरु नक्रूरुनिఁ बायकुण्डुनु भवन्नामम्बु, नारायणा! 39

शा. श्रीकिन्मन्दिरमैन वक्षमु, सुरज्येष्ठोद्भवस्थान ना
भीकञ्जातमु, चन्द्रिकान्तर सुधाभिव्यक्त नेत्रम्बुलु\न्‌,
लोकस्तुत्य मरुन्नदीजनक मालोलाङ्घ्रियु\न्‌ गल्गु ना
लोकाराध्युఁड वैन निन्नॆपुडु नालोఁ जूतु, नारायणा! 40

शा. विन्दुल्‌ विन्दु लटञ्चु गोपरमणुल्‌ व्रेपल्लॆलोఁ बिन्ननाఁ
डन्दॆल्‌ म्रोयఁग मुद्दुमोमलर नि न्नालिङ्गितुं जेयुचो
डॆन्दम्बुल्‌ दनिवार रागरसवीटीलीलल\न्‌ देल्चु मी
मन्दस्मेर मुखेन्दुरोचुलु ममु न्मन्निञ्चु, नारायणा! 41

शा. विन्दु ल्वच्चिरि मीयशोदकडकु न्वेगम्बॆ पॊ म्मय्ययो
नन्दानन्दन! चन्दनाङ्कुरम! कृष्णा! यिङ्कఁबो वेमि मा
मन्दं जातर सेयఁबोद मिदॆ रम्मा यञ्चु मि म्मॆत्तुको
चन्दं बब्बिन नुब्बकुण्डुदुरॆ घोषस्त्रीलु, नारायणा! 42

शा. अन्ना कृष्णम नेडु वेल्पुलकु मीఁदन्नार मीचट्ललो
वॆन्नल्‌ मुट्टकु मन्न नाक्षणमुन न्विश्वाकृतिस्फूर्ति वै
युन्नन्‌ दिक्कुलु चूचुचुन्‌ बॆगडि निन्नोलि न्नुतुल्‌ सेयुचुन्‌
गन्नुल्‌ मूय यशोदकुन्‌ जिऋत वै कन्पिन्तु, नारायणा! 43

शा. उल्लोलम्बुलुगाఁ गुरुल्‌ नुदुटिपै नुप्पॊङ्ग मोमॆत्ति ध
म्मिल्लं बल्ललनाड रागरससम्मिश्रम्बुगा नीवु व्रे
पल्लॆं दाडुचु गोप गोनिवह गोपस्त्रील युल्लम्बु मी
पिल्लङ्ग्रोविनि जुट्टि राఁ दिगुचु नी पॆम्पॊप्पु, नारायणा! 44

म. कसवॊप्पन्‌ पसि मेसि प्रॊद्दु गलुगं गान्तारमुं बासि य
प्पसियु न्नीवुनु वच्चुचो नॆदुरुगाఁ बैकॊन्न गोपाङ्गना
रसवद्वृत्तपयोधरद्वय हरिद्रालेपनामोदमुल्‌
पसिఁ गॊञ्चुन्‌ बसिఁ गॊञ्चु वच्चुटलु ने भाविन्तु, नारायणा! 45

शा. चन्नुल्‌ मीदिఁकि चौकलिम्प नडुमुं जव्वाड कन्दर्पसं
पन्नाख्यम्बु नटिञ्चु माड्कि कबरीभारम्बु लूटाडఁगा
विन्नाणम्बु नटिम्प गोपजन गोबृन्दम्बुतो वच्चु मी
वन्नॆल्‌ कन्नुल मुञ्चि ग्रोलुटलु ने वर्णिन्तु, नारायणा! 46

म. पॆरुगुल्‌ द्रच्चुचु नॊक्कगोपिक मिमुं ब्रेमम्बुनं जूचि रा
ग रसावेशत रित्त द्रच्च निड नाकव्वम्बु नीवु न्मनो
हरलीलं गनुगॊञ्चु धेनु वनि यय्याबोतुनुं बट्टि ती
वरवृत्तान्तमु लेनु पुण्यकथगा वर्णिन्तु, नारायणा! 47

शा. केल\न्‌ गोलयु गूटिचिक्कमु नॊगिं गीलिञ्चि नॆत्तम्बुनं
बीलीपिञ्चमुఁ जुट्टि नॆन्नडुमुनं बिञ्छावलि\न्‌ गट्टि क
र्णालङ्कार कदम्बगुच्छ मधुमत्तालीस्वनं बॊप्प नी
वालन्‌ गाचिनभाव मिट्टि दनि ने वर्णिन्तु, नारायणा! 48

शा. कालिन्दीतटभूमि नालकदुपुल्‌ कालूఁदि मेय\न्‌ समु
त्तालोल तमालपादप शिखान्तस्थुण्डवै वेणुरं
ध्रालिन्‌ रागरसम्बु निण्ड विलसद्रागम्बु सन्धिञ्चि गो
पालव्रातमु गण्डुगोयिललुगा वर्णिन्तु, नारायणा! 49

शा. राणिञ्चॆन्‌ गडु नञ्चु नीसहचरुल्‌ रागिल्लि सोलङ्ग मी
वेणुक्वाणमु वीनुलं बडि मनोवीथुल्‌ बयल्‌मुट्टఁगा
घोणाग्रम्बुलु मीदिఁ कॆत्तुकॊनि लाङ्गूलम्बु लल्लार्चि गो
श्रेणुल्‌ चिन्दुलु द्रॊक्कि याडुटलु नेఁ जर्चिन्तु, नारायणा! 50

म. पसुलङ्गापरि ये मॆऋङ्गु मधुरप्रायोल्लसद्वृत्तवा
ग्विसरारावमु मोवि दा वॆदुरुग्रोविं बॆट्टिनाఁ डञ्चु नि\न्‌
गसटुल्‌ सेयఁग नाఁडु गोपिक लतद्गानम्बुलन्‌ मन्मथ
व्यसनासक्तुलఁ जेयुचन्दमुलु ने वर्णिन्तु, नारायणा! 51

म. जड यॆन्तेఁ दड वय्यॆ जॆय्यि यलसॆ\न्‌ शैलम्बु माचेतुलं
दिडु मन्न\न्‌ जिरुनव्वुतो वदलिन\न्‌ हीनोक्ति गीपॆट्ट नॆ
क्कुडु गोवुल्‌ ब्रियमन्द निन्द्रुఁ डडलं गोवर्धनाद्रीन्द्रमुन्‌
गॊडुगै युण्डगఁ गेलఁ बूनिति गदा गोविन्द, नारायणा! 52

म. ललिताकुञ्चितवेणियं दडविमॊल्लल्‌ जाऱ फालस्थलि\न्‌
दिलकं बॊय्यन जाऱఁ गुण्डलरुचुल्‌ दीपिम्प लेఁजॆक्कुलन्‌
मॊलकन्नव्वुल चूपु लोरगिल मे न्मुव्वङ्कल\न्‌ बोवఁगा
नलि गैकॊन्दुवु गादॆ नीवु मुरलीनाट्यम्बु, नारायणा! 53

शा. मापालं गडु ग्रॊव्वि गोपिकलतो मत्तिल्लि वर्तिन्तुवे
मापालॆम्बुल वच्चि युण्डुदु वॆस न्मापाललो नुण्डु मी
मापा लैनसुखाब्धिलो मुनुगुचुन्‌ मन्निञ्चि ता गॊल्ललन्‌
मापालं गलवेल्पु वीवॆ यनि का मन्निन्तु, नारायणा! 54

म. ऒककान्तामणि कॊक्क डीवु मऱियु न्नॊक्कर्तॆ कॊक्कण्ड वै
सकलस्त्रीलकु सन्ततं बलर रासक्रीड तन्मध्य क
ल्पकमूलम्बु सवेणुनादरस मॊप्पङ्गा बदार्वेल गो
पिकलं जॆन्दि विनोद मॊन्दुनॆड नी पॆम्पॊप्पु नारायणा! 55

म. ललितं बैन भवत्तनूविलसनन्‌ लावण्यदिव्यामृतं
बलुఁगु ल्वारఁग नीकटाक्षमुनఁ दा मन्दन्द गोपाङ्गनल्‌
तलఁपु ल्पादुलु कट्टि कन्दलित नूत्नश्रीलु वाटिन्तु रा
नॆलतल्‌ तीवॆलु चैत्रविस्फुरणमौ नी यॊप्पु नारायणा! 56

म. लीलन्‌ पूतनप्राणवायुवुलु पालिण्ड्लन्दु वॆल्लिञ्चि, दु
श्शीलुण्डै चनु बण्डिदानवु वॆसं जिन्दै पडं दन्नि या
रोल न्मद्दुलु गूल्चि धेनुदनुजुन्‌ रोఁजङ्ग नील्गिञ्चि वे
कूलन्‌ कंसुनिఁ गॊट्टि गोपिकलकोर्कुल्‌ दीर्तु, नारायणा! 57

म. रसनाग्रम्बुन नीदु नामरुचियु\न्‌ रम्यम्बुगाఁ जॆव्लुकु
न्नसलारङ्ग भवत्कथाभिरतियुन्‌ हस्ताब्जयुग्मम्बुलन्‌
वॆस नीपादसुपूजितादियुगमुन्‌ विज्ञानमध्यात्मकुन्‌
वॆस निम्पॊन्दनिवाఁडु दाఁ बशुवु सू वेदात्म, नारायणा! 58

म. वरकालिन्दितरङ्गडोलिकललो वैकुण्ठधामम्बुलो
वॆर वॊप्पार नयोध्यलो मधुरलो व्रेपल्लॆलो द्वारका
पुरिलो नाडॆडुभङ्गि नादुमदिलो भूरिप्रसन्नाननां
बुरुहं बॊप्प नटिञ्चु टॊप्पुनु सिताम्भोजाक्ष, नारायणा! 59

शा. चल्ल ल्वेऱॊकयूर नम्मुकॊनु नासं बोवुचोఁ द्रोव नी
वुल्लासम्बुन नड्ड कट्टि मदनोद्योगानुलापम्बुल\न्‌
चल्लन्‌ जल्लनिचूपु जल्लु मनि गोपस्त्रीलपैఁ जल्लु मी
चल्लम्बोरुतॆऱङ्गु जित्तमुन ने जर्चिन्तु नारायणा! 60

म. कलय न्वेदमुलु\न्‌ बुराणमुलु ब्रख्यातम्बुगा तॆल्पि मी
वलनन्‌ भक्ति विहीनुఁ डैन पिदपन्‌ व्यर्थप्रयत्नम्बॆ पो
गुलकान्तामणि गॊड्डु वोयिन गतिं ग्रॊव्वारुसस्यम्बु दा
फलकालम्बुन नीचपोवु पगिदिन्‌ पद्माक्ष, नारायणा! 61

शा. स्नानम्बुल्‌ नदुलन्दु जेयुट गजस्नानम्बु चन्दम्बगु\न्‌
मौनं बॊप्प जपिञ्चुवेद मटवी मध्यम्बुलोने ड्पगुन्‌
नानाहोममु लॆल्ल बूडिदललोन न्वेल्चु नॆय्यै चनु
न्नीनामोक्तियु नीपदाब्जरतियुन्‌ लेकुन्न नारायणा! 62

म. अल नीटं दगुरॊम्पिपैఁ जिलिकिन न्नानीटने पायु ना
यिल पापम्बुलु दुर्भरत्वमु महाहेयम्बुनं बॊन्दिनं
बलुवै जीवुनि दॊप्पఁदोఁगिनवि यीबाह्यम्बुनं बायुने
पॊलियुं गाक भवत्सुपादजलमुं ब्रोक्षिम्प नारायणा! 63

म. तनचित्ताब्जमु मीपदाब्जमुलकुं दात्पर्यसद्भक्ति तं
तुन बन्धिञ्चिन बन्धनम्बु कतनं दुष्पापपुञ्जम्बु लॆ
ल्लनु विच्छिन्नमुलै यडङ्गु महिमोल्लासाब्धि यैनट्टि दा
सुन किम्पॊन्दुनु मोक्षवैभवमु दा सुश्लोक नारायणा! 64

म. तनुवुं जीवुఁडु नेक मैनपिदपन्‌ धर्मक्रियारम्भुఁ डै
यनयम्बु न्मदि दन्नॆऋङ्गक तुदि न्नामायचे मग्नुఁ डै
तनुतत्त्वादिवियोगमैन पिदपं दा नेर्चुने नीदु द
र्शन मिम्पारఁग भक्तिवैभव महासङ्काश नारायणा! 65

म. तनकु\न्‌ सात्विकसम्पदान्वित महादासोहभावम्बुनन्‌
ननयम्बु न्मदि नन्यदैवभजनं बारङ्ग दूलिम्पुचुन्‌
जनिताह्लादमुतोड नीचरणमुल्‌ सद्भक्ति पूजिञ्चि नि\न्‌
गनुगॊन्नन्तनॆ कल्मषम्बु लडఁगुं गर्मघ्न नारायणा! 66

म. परिकिम्पन्‌ हरिभक्ति भेषजुनकुन्‌ भव्यम्बु गा मीఁद मी
चरणाम्भोरुहदर्शनम्बु गलदे सम्प्रीति नॆट्लन्नఁ दा
धरलोఁ जोरुఁडु गन्न दुस्तर परद्रव्यम्बुपै नाशलं
बॊरय न्नेर्चुनॆ दुर्लभं बगु गृपाम्भोजाक्ष नारायणा! 67

म. परमज्ञान विवेक पूरित महा भव्यान्तरालम्बुन\न्‌
परग न्नी निजनाममन्त्र मॊनरन्‌ भक्ति न्ननुष्ठिम्पुचुं
दुरितान्वेषण कालभूतमु वॆसन्‌ दूलङ्ग वाकट्टु वाఁ
डरुगुन्‌ भव्यपदम्बु नॊन्दुटकु नै यव्यक्त नारायणा! 68

म. सरिघोरान्धक बोधकारण विपत्संसार मालिन्यमु\न्‌
परमानन्द सुबोधकारण लसद्भस्मम्बुपै नूఁदि या
निरतज्ञानसुकान्तिदर्पणमुन न्निस्सङ्गुఁ डै तन्नु दा
नरयं गाञ्चिनवाఁडु निन्नुఁगनुवाఁ डब्जाक्ष नारायणा! 69

म. परुषालापमु लाड नोडि मदि नीपापार्जनारम्भुఁ डै
निरसिं चेरिकिఁ गीडु सेयक मदि न्निर्मुक्तकर्मुण्डु नै
परमानन्दनिषेधमुल्‌ सममुगा भाविञ्चि वीक्षिञ्चु ना
परमज्ञानि भवत्कृपं बॊरयु नो पद्माक्ष नारायणा! 70

म. ऒरुलं दन्नु नॆऋङ्गु निय्यॆऋकयु न्नॊप्पार नेकान्त मं
दरयं बैपडु नन्यभामिनुलपै नाकाङ्क्षदूरत्वमुन्‌
मरणावस्थनु नीदुनाममुलॆ सन्मानम्बुनं दोఁचुटल्‌
धरलोन न्निवि दुर्लभम्बुलु सुधाधामाक्ष नारायणा! 71

म. वॆर वॊप्प न्बहुशास्त्रमन्त्रमु लॊगि न्वीक्षिञ्चि वे तॆल्पि मी
वरनामामृतपूर मानुचुఁ दगन्‌ वैराग्यभावम्बुन\न्‌
सरि नश्रान्तमुఁ गोरुवारु पिदपन्‌ संसारमातुःपयो
धरदुग्धम्बुलु ग्रोल नेररु वॆस\न्‌ दैत्यारि नारायणा! 72

शा. वेदम्बन्दु सुनिश्चयुण्डगु महावेल्पॆव्वఁडो यञ्चु ना
वेदव्यास पराशरुल्‌ वॆदकिन न्वेऱॊण्डु लेఁ डञ्चु मी
पादाम्भोजमु लॆल्लप्रॊद्दु मदिलो भाविन्तु रत्युन्नतिन्‌
श्रीदेवीवदनारविन्दमधुपा श्रीरङ्ग नारायणा! 73

म. सुतदाराप्तजनादिवित्तमुलपै शून्याभिलाषुण्डु नै
यतनोद्रेकयुतम्बुलै पॊदलुनय्यै यिन्द्रियव्रातमुल्‌
मृतिఁ बॊन्दिञ्चि दमम्बुनन्‌ शममुनन्‌ मीऱङ्ग वर्तिञ्चु नि
र्गतसंसारि भवत्कृपं बॊरयु नो कञ्जाक्ष नारायणा! 74

म. प्रमदं बारఁग पुण्यकालगतुलन्‌ भक्ति न्ननुष्ठिम्पुचुन्‌
नमर न्नन्न सुवर्ण गो सलिल कन्या धारुणि ग्राम दा
नमु लाम्नाय विधोक्ति भूसुरुलकुन्‌ सन्मार्गुఁ डै यिच्चुवाఁ
डमरेन्द्रार्चित वैभवोन्नतुఁ डगु न्नामीఁद नारायणा! 75

म. इल नॆव्वारि मनम्बुलो नॆऋक दा नॆन्तॆन्त गल्गुण्डु ना
कॊलदिं जॆन्दि वॆलुङ्गुचुन्दु कलय न्गोविन्द नीरूपुल\न्‌
अलर न्नम्बु मितम्बु लैसरसिलो नम्भोरुहम्बुल्‌ दग\न्‌
निल नॊप्पारॆडु चन्द मॊन्दॆ दॆपुडु न्नीलाङ्ग नारायणा! 76

म. मदिलो नुत्तमभक्ति पीठमुपयि\न्‌ मानाथ मीपादमुल्‌
गदियं जेर्चिन वानि के नॊडयडन्‌ गा दञ्चु नत्युन्नतिन्‌
पदिलुं डै समवर्ति मृत्युवुनकु\न्‌ बाठम्बुगाఁ बल्कु मी
पदपद्मार्चकु लॆन्त पुण्युलॊ कृपापारीण नारायणा! 77

म. कुल मॆन्नं गॊल देल येकुलजुఁडुं गोत्राभिमानाभिला
षलुनज्ञानमु बासि ज्ञानमु मदिन्‌ सन्धिञ्चि शुद्धात्मुఁडै
यलरारं बरुसम्बु सोఁकु निनु मुन्‌ हेमाकृतिस्तोममै
वॆलयु न्नागतिवाఁडु मुक्ति करुगुन्‌ वेदात्म नारायणा! 78

म. निरतानन्दयोगुलै नियतुलै निर्भाग्युलै नीचुलै
करुणाहीनमनस्कुलै मलिनुलै कष्टात्मुलै नष्टुलै
परुषव्याधिनिबद्धुलै पतितुलै भग्नाङ्गुलै म्रग्गुवा
ररय न्नि न्नॊगि नात्मयं दिडनिवा रब्जाक्ष नारायणा! 79

म. घनभोगास्पदुलै गतौघमतुलै कारुण्युलै मुक्तुलै
धनकीर्तिप्रदुलै दयाभिरतुलै धर्मात्मुलै नित्युलै
मनुजाधीश्वरुलै मनोजनिभुलै मान्यस्थुलै स्वस्थुलै
यॊनर न्नॊप्पॆडुवारु नीपदरुचि न्नूहिञ्चु नारायणा! 80

म. विदिताम्नाय निकाय भूतमुललो विज्ञानसम्पत्कला
स्पद योगीन्द्रमनस्सरोजमुललो ब्रह्मेन्द्रदिक्पालक
त्रिदशव्रातकिरीटरत्नमुललो दीपिञ्चुचुन्नट्टि मी
पदपद्मम्बुलु भावगेहमुन ने भाविन्तु नारायणा! 81

म. वॆलयन्‌ यौवनकालमन्दु मरुఁडुन्‌ वृद्धाप्यकालम्बुनन्‌
बलुरोगम्बुलु नन्त्य मन्दु यमुఁडुं बाधिम्प नट्टैन यी
पलुजन्मम्बुलु चाल दूलिति ननुं बालिम्पवे देव मी
फलितानन्द दयावलोकनमु नापैఁ जूपु नारायणा! 82

म. बलुकर्मायत पाशबन्धवितति\न्‌ बाहापरिश्रेणिकि\न्‌
जलयन्त्रान्वित बन्धयातनगतिन्‌ संसारकूपम्बुलो
नलरं द्रिम्मरुचुण्डु नन्नु नकटा! यार्तुण्डनै वेఁडॆदन्‌
वॆलय न्नीकृपचेतఁ जेकॊनवॆ नन्‌ वेवेग नारायणा! 83

म. ममहङ्कार विकारसन्निभ महामत्तादि लोभान्धका
रमुचे मुक्तिकि नेఁगुमार्ग मॆऋग\न्‌ रा दिङ्क नालोन नी
विमलापाङ्ग दया दिवाकररुचिन्‌ वॆल्गिम्पु मिम्पार नो
कमलानन्द विहारवक्षललिता! कञ्जाक्ष! नारायणा! 84

म. परिपन्धिक्रिय नॊत्ति वॆण्टఁ बडुनप्पापम्बुఁ दूलिञ्चि मी
चरणाब्जस्थिति पञ्जरम्बु शरणेच्छं जॊच्चितिं गावुमी
बिरुदुं जूडुमु मीरु सूडఁग भवद्भृत्युण्डु दुःखम्बुलं
बॊरय न्नी कपकीर्ति गादॆ शरदम्भोजाक्ष नारायणा! 85

म. सतताचारमु सूनृतम्बु कृपयुन्‌ सत्यम्बुनुन्‌ शीलमुन्‌
नतिशान्तत्वमु चित्तशुद्धिकरमु न्नध्यात्मयु\न्‌ ध्यानमु\न्‌
धृतियुन्‌ धर्ममु सर्वजीवहितमुं दूरम्बु गाकुण्ड स
म्मतिकिं जेरुव मीनिवाससुखमुन्‌ मानाथ नारायणा! 86

म. भवनाशि\न्‌ गय तुङ्गभद्र यमुन\न्‌ भागीरथिं गृष्ण वे
त्रवति न्नर्मद पॆन्न गौतमि पयोराशि न्वियद्गङ्ग यं
दवगाहम्बुन नैन पुण्यमुलु बॆम्पारङ्ग नेఁ डिच्चट\न्‌
भवदङ्घ्रिस्मरणम्बुनं गलुगु पो पद्माक्ष नारायणा! 87

म. धर ग्रामाधिपु निण्टिदासुఁडु वॆसं दा द्रोहमुं जेसिनन्‌
परगं जॆल्लुट सूचि ती भुवनसम्पाद्युण्ड वैनट्टि मी
वरदासावलि दासदासि ननि दुर्वारौघमुल्‌ जेसिति\न्‌
करुणं जेकॊनि कावु मय्य त्रिजगत्कल्याण नारायणा! 88

म. गणुतिम्प\न्‌ बहुधर्मशास्त्रनिगमौघं बॆप्पुडु न्नि न्नका
रणबन्धुं डनि चॆप्प नत्तॆऱఁगु दूरं बन्दकुण्डङ्ग ने
ब्रणतुल्‌ जेसॆदఁ गॊन्त यैनఁ गणुतिम्पं बाडि लेकुण्डिनन्‌
ऋणमा नानुति नीवु श्रीपतिवि नी के लप्पु? नारायणा! 89

म. करिनाथुण्डु जलग्रहग्रहण दुःखाक्रान्तुఁडै यीश मी
शरणं बन्नఁ गृशानु भानुशततेजस्फूर्ति यैनट्टि मी
करचक्रम्बुन नक्रकण्ठमु वॆस\न्‌ खण्डिञ्चि मिञ्चॆं दया
परसद्भक्त भयानक प्रकर सत्प्राकट्य नारायणा! 90

शा. एभावम्बुन नि\न्‌ दलञ्चॆ गजयूधेन्द्रुण्डु आपन्नुఁडै
येभावम्बुन द्रौप दय्यॆड रमाधीशा यनॆ न्वायसं
बेभावम्बुन नीशरण्य मनॆनो यी नी कृपादृष्टिचे
नाभावम्बुन नीतलम्पुఁ गलुग न्ना किम्मु नारायणा! 91

शा. नीलग्रीवुఁडु चेतिपुन्क विडिचॆ न्नीयिन्ति भिक्षम्बुन\न्‌
नीलग्रीवुఁडु यीश्वराख्यఁ दनरॆ न्नीनामजप्यम्बुनन्‌
नीलग्रीवुఁडु मिञ्चि त्रुञ्चॆఁ बुरमुल्‌ नीप्रापु सेविञ्चिनन्‌
नीलग्रीव मुखाब्जभास्कर कृपानित्यात्म नारायणा! 92

म. निनु वर्णिम्पनिवाఁडु मूఁग मदिलो नीनाममुन्‌ वीनुल\न्‌
विनि मोदिम्पनिवाఁडु चॆव्डु मरि नि\न्‌ वेड्क\न्‌ मनोवीथिनि\न्‌
गनि पूजिम्पनिवाఁडु नाशकरुఁडौ कर्मक्रियारम्भुఁडै
तनलोఁ गाननिवाఁडु नीचमति पो तत्वज्ञ नारायणा! 93

म. निनु वर्णिम्पनि नीचबन्धमति दा निर्मग्नमूढात्मुఁडै
पॆनुदैवम्बुलఁ गोरि ता मनमुनन्‌ सेविञ्चुचन्दम्बु ता
नवलं बारिन भूतियन्दु वॆलय न्नाज्याहुतुल्‌ पूनि वे
ल्चिन चन्दम्बुन व्यर्थमै तनरु जू चिद्रूप नारायणा! 94

म. निनु वर्णिम्पनि जिह्व दाఁ बदटिका? नीलाभ्रदेहाङ्गका
निनु नालिम्पनि चॆव्लु दाఁ बदटिका? नीरेजपत्रेक्षणा
निनुఁ बूजिम्पनि केलु दाఁ बदटिका? निर्वाहकक्ष्मातला
निनुఁ जिन्तिम्पनि यात्म दाఁ बदटिका? निर्वाण नारायणा! 95

शा. नीवे तल्लिवि नीवॆ तण्ड्रि वरय न्नीवे जगन्नाथुఁडौ
नीवे निश्चलबान्धवुण्ड वरय न्नीवे मुनिस्तुत्युఁडौ
नीवे शङ्करमूलमन्त्र मरयन्‌ नीवे जगत्कर्तवुन्‌
नीवे दिक्कनुवारि वारलॆ कडु न्नीवारु नारायणा! 96

म. अपराधम्बुलु निन्नु नम्मि विनु मे नाजन्मपर्यन्तमु\न्‌
विपरीतम्बुगఁ जेसिनाఁड निఁक नीवे दिक्कु नालोनिकि\न्‌
गपटं बिन्तयु लेक दण्डधरुकुं गट्टीक रक्षिम्पु मी
कृपकुं बात्रुఁड नय्य धर्मपुरि लक्ष्मीनाथ नारायणा! 97

शा. चॆल्लं जेसिति पातकम्बुलु मदि\न्‌ श्रीनाथ मीनाममुल्‌
पॊल्लुल्‌ बोवनि नम्मि पद्यशतमुन्‌ बूर्णम्बुगाఁ जॆप्पितिन्‌
चॆल्लम्बो ननु नम्मॆ वीఁडनि दयं जेपट्टि रक्षिम्पुमी
तल्लिं दण्ड्रियु नीवु गाक यॊरुले तर्किम्प नारायणा! 98

म. नरसिं हाच्युत वासुदेव विकसन्नालीकपत्राक्ष भू
धर गोविन्द मुकुन्द केशव जगत्त्रा ताहितल्पाम्बुजो
दर दामोदर तार्क्ष्यवाहन महादैत्यारि वैकुण्ठमं
दिर पीताम्बर भक्तवत्सल कृपन्‌ दीविम्पु नारायणा! 99

म. कडकण्टं गडलेनि सम्पद लॊगिं गाविम्पु लक्ष्मीश पा
ल्कडलिन्‌ बन्नगशायिवै भुवनमुल्‌ गल्पिञ्चु सत्पुत्रुनि\न्‌
बॊडम\न्‌ जेसिन नाभिपङ्कज जगत्पुण्यात्म भागीरथी
पडतिं गन्न पदारविन्दमुल ने भाविन्तु नारायणा! 100

म. तपमुल्‌ मन्त्रसमस्तयज्ञफलमुल्‌ दानक्रियारम्भमुल्‌
जपमुल्‌ पुण्यसुतीर्थसेवफलमुल्‌ सद्वेदविज्ञानमु\न्‌
उपवासव्रतशीलकर्मफलमुल्‌ ऒप्पार निन्नात्मलो
नुपमिम्पं गलवारिके गलुगु वेयु न्नेल नारायणा! 101

शा. श्रीनारायण यन्नఁ जालु दुरितश्रेणि न्निवारिम्पఁगा
नानन्दस्थिति गल्गु नञ्चु निगमार्थानेक मॆल्लप्पुडु\न्‌
नानाभङ्गुलఁ जॆप्प नेनु विनि श्रीनारायणा यञ्चु नि
न्ने ने नॆप्पुडु गॊल्तु ब्रोवఁ गदॆ तण्ड्री नन्नु नारायणा! 102

म. कलिताघौघ विनाशकारि यगुचुं गैवल्यसन्धायियै
नलि नॊप्पारॆडु मन्त्रराज मगु नीनामम्बु प्रेमम्बुन\न्‌
अलर न्नॆव्वनि वाक्कुनं बॊरयदो यन्नीचु देहम्बु दा
वॆलय\न्‌ भूरुहकोटरं बदिय सू वेदात्म नारायणा! 103

म. रमणीयम्बुग नादिमम्बु नवतारम्बु\न्‌ भवद्दिव्यरू
पमु नामामृतमु\न्‌ दलम्प दशकप्रा प्तय्यॆఁ गृष्णावता
रमु सुज्ञानमु मोक्षमु\न्‌ द्विविधसम्प्राप्ति\न्‌ शतान्ध्राख्य का
व्यमु नर्पिञ्चिति मीपदाब्जमुलकु\न्‌ वैकुण्ठ नारायणा! 104

शा. नीमूर्तुल्‌ गन नीकथल्‌ विनఁ दुदि\न्‌ नी पाद निर्माल्यनि
ष्ठामोदम्बु नॆऋङ्ग, नीचरणातोयं बाड, नैवेद्यमुल्‌
नीमं बॊप्प भजिम्प नीजपमु वर्णिम्प\न्‌ गृपं जेयवे
श्री मिञ्च\न्‌ बहुजन्म जन्ममुलकु\न्‌ श्रीयादिनारायणा! 105




Browse Related Categories: