View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Narayana Satakam (Telugu)

śā. śrīrāmāmaṇi pāṇipaṅkajamṛduśrītajña pādābja śṛṃ
gārākāraśarīra, chārukaruṇāgambhīra, sadbhaktamaṃ
dārāmbhōruhapatralōchana kaḻādhārōrusampatsudhā
pārāvāravihāra, nā duritamul‌ bhañjimpu nārāyaṇā! 1

ma. kaḍakuṃ bāyaka vēyinōḻḻu gala yā kākōdarādhīśuఁḍun‌
gaḍamuṭṭa nvinutimpa lēka niguḍa\n‌ grālaṅga noppāru mi
mmaḍara\n‌ sannuti sēya nāduvaśamē! yajñāni, lōbhātmuఁḍa\n‌
jaḍuఁḍa, nnajñuఁḍa, naikajihvuఁḍa, janastabdhuṇḍa, nārāyaṇā! 2

śā. nē nīdāsuఁḍa nīvu nāpativi ninnē kāni yoṇḍevvari\n‌
dhyānimpaṃ braṇutimpa naṭlaguṭaku nnā nērchu chandambuna\n‌
nī nāmastutu lāchariñchu neḍala nnē tappuluṃ galgina\n‌
vānin‌ lōఁgonumayya, taṇḍri, vihitavyāpāra, nārāyaṇā! 3

ma. neraya nnirmala maina nī stutikathānīkambu padyambulō
norugul‌ mikkili galgenēniyuఁ gaḍu nyōgambe charchimpaఁgāఁ
guṛga ṇpainanu vaṅkabōyinaఁ gaḍuṃ gujjainaఁ bēḍettinaṃ
jeRakuṃ gōlaku tīpu gāka kaladē, chē dendu, nārāyaṇā! 4

ma. chaduvul‌ pekkulu saṅgrahiñchi pidapaṃ jālaṅga sujñāni yai
madilōఁ bāyaka ninnu nilpaఁ dagu nāmarmambu vīkṣimpaఁḍē
modalaṃ gāḍida chārugandhavitatul‌ mōvaṅga śakyambe kā
kadi saurabhyaparīkṣa jūḍa kuśalē yavyakta, nārāyaṇā! 5

ma. laliఁ gabbambu karāṭa mivvasudha nellaṃ nmiñcheఁ bō nīkathā
vaḻi karpūramu niñchina nnitaramau vyardhārthakāmōdamul‌
peluchaṃ būnina yakkarāṭamu tudin‌ bētēkarāṭambe pō
chaladindīvarapatralōchana, ghanaśyāmāṅga, nārāyaṇā! 6

ma. mana māra nnachalēndrajādhipatiki nmastāgramāṇikyamai
munikōpānaladagdha rājatatiki nmuktisphuranmārgamai
yenaya\n‌ sāyakaśāyikiṃ jananiyai yēpāru minnēṭikiṃ
jani mūlambagu naṅghri nādu madilōఁ jarchintu, nārāyaṇā! 7

śā. nī putruṇḍu charācharapratatula nnirmiñchi pempāraఁgā
nī puṇyāṅgana sarvajīvatatula nnityambu rakṣimpaఁgā
nī pādōdaka mījagattrayamula nniṣpāpulaṃ jēyaఁgā
nī pempēmani cheppavachchu suguṇā nityātma, nārāyaṇā! 8

śā. brahmāṇḍāvalilōna satvaguṇivai bāhyambunaṃ dādima
brahmākhyaṃ baratatvabōdhamulakun‌ bhavyādhināthuṇḍavai
brahmēndrāmaravāyubhukpatulaku\n‌ bhāvimpa rākunna nā
jihmavyāptula nenna nādu vaśamē chidrūpa, nārāyaṇā! 9

ma. dhara siṃhāsanamai nabhambu goḍugai taddēvatal‌ bhṛtyulai
paramāmnāyamu lella vandigaṇamai brahmāṇḍa māgāramai
siri bhāryāmaṇiyai viriñchi koḍukai śrīgaṅga satputriyai
varusa nnī ghanarājasambu nijamai vardhillu, nārāyaṇā! 10

ma. magamīnākṛti vārdhiఁ jochchi yasuru nmardiñchi yavvēdamul‌
maguḍaṃ dechchi viriñchi kichchi yatani nmanniñchi yēpāraఁgāఁ
baga sādhiñchina divyamūrti vani nē bhāvintu nellappuḍun‌
khagarājadhvaja bhaktavatsala jagatkāruṇya, nārāyaṇā! 11

ma. amarul‌ rākṣasanāyakul‌ kaḍaఁkatō natyantasāmarthyulai
bhramarīdaṇḍamu mandarāchalamugā bāthōnidhiṃ drachchagā
damakiñche\n‌ bhuvanatrayambunu girul‌ dantāvaḻul‌ mrogginaṃ
gamaṭhambai dhariyiñchi miñchina jagatkalyāṇa, nārāyaṇā! 12

śā. bhīmākāravarāhamai bhuvanamul‌ bhītilli kampimpa nu
ddāmōrviṃ gonipōyi nīranidhilō ḍāఁgunna garvāndhunin‌
hēmākṣāsuru vīఁkaఁ dākiఁ jayalakṣmi\n‌ gāravimpaṅga nī
bhūmiṃ dakṣiṇadaṃṣṭra nettina ninuṃ būjintu nārāyaṇā! 13

śā. stambhambandu nṛsiṃhamai veḍali yachchaṇḍāṭṭahāsadhvanul‌
dambhōḻiṃ gaḍuvaṅga hēmakaśipōddaṇḍāsurādhīśvaru\n‌
śumbhadgarbhamu vrachchi vāni sutunin‌ śōbhilla manniñchi ya
jjambhārātini brītiఁ dēlchina ninuṃ jarchintu, nārāyaṇā! 14

ma. mahiyu nnākasamuṃ badadvaya parīmāṇambugāఁ beṭṭi yā
graha moppaṃ balimastakaṃ boka padagrastambugā nemmitō
vihariñchindra viriñchi śaṅkara mahāvirbhūta divyākṛtin‌
sahajambai velasillu vāmana lasachchāritra, nārāyaṇā! 15

ma. dharaṇin‌ raktamahāhradambu lelamiṃ drailōkya nirdiṣṭamai
paragaṃ baitṛka tarpaṇambukorakai prakhyātigāఁ dīvratan‌
niruvai yokkaṭimāru kṣatravarula nnēpāra nirjiñchi ta
tparaśubhrājita rāmanāmamu kaḍu\n‌ dhanyambu, nārāyaṇā! 16

ma. varusaṃ dāṭakiఁ jampi kaiśiku magha svāsthyambu gāviñchi śaṃ
karu chāpaṃ bogiఁ druñchi jānakiఁ dagaṃ galyāṇamai taṇḍripaṃ
parudāran‌ vanabhūmi kēఁgi jagadāhlādambugā rāvaṇun‌
dharaṇiṃ gūlchina rāmanāmamu kaḍu\n‌ dhanyambu, nārāyaṇā! 17

ma. yaduvaṃśambunaఁ gṛṣṇu kagrajuఁḍavai yābhīla śauryōnnatin‌
madavaddhēnuka muṣṭikā dyasurula\n‌ mardiñchi līlārasā
spada kēḻīrati rēvatīvadana kañjātāntabhṛṅgaṃ bana\n‌
viditambau balarāmamūrtivani nin‌ vīkṣintu, nārāyaṇā! 18

ma. puramu lmūḍunu mūḍulōkamulu nēproddu nvidārimpaఁ da
tpuranārī mahimōnnatul‌ seḍuṭakai buddhuṇḍavai buddhitō
varabōdhadruma sēvaఁ jēyuṭakunai vāriṃ brabōdhiñchi ya
ppuramul‌ gelchina nī yupāyamu jagatpūjyambu, nārāyaṇā! 19

ma. kalidharmambunaఁ bāpasaṅkalitulai garvāndhulai tuchChulai
kulaśīlambulu māni hēyagatulaṃ grovvāru duṣṭātmulaṃ
baligāఁ jēyaఁ dalañchi dharma melamiṃ bāliñchi nilpaṅga mī
valanaṃ galkyavatāra mondaఁgala nin‌ varṇintu nārāyaṇā! 20

ma. iravonda\n‌ sacharācharapratatula nnennaṅga śakyambu kā
karaya\n‌ padmabhavāṇḍa bhāṇḍachayamu nnāraṅga mīkukṣilō
narudāra nnudayiñchuఁ beñchu naḍaఁgu nnannārikēḻōdbhavāṃ
tara vāḥpūramu chanda mondi yepuḍun‌ daityāri nārāyaṇā! 21

ma. daḻadindīvara nīlanīrada samudyadbhāsitākāra, śrī
lalanā kaustubhachāruvakṣa vibudhaślāghōdbhavasthāna kō
mala nābhīcharaṇāravindajanitāmnāyādyagaṅgā! lasa
jjalajātāyatanētra ninnu madilōఁ jarchintu nārāyaṇā! 22

ma. jagadādhāraka bhaktavatsala kṛpājanmālayāpāṅga! bhū
gaganārkēndujalātmapāvaka marutkāyā! pradīpaprayō
gi gaṇastutya mahāghanāśana! lasadgīrvāṇa saṃsēvitā!
triguṇātīta! mukunda! nādu madilō dīpimpu, nārāyaṇā! 23

śā. bhūtavrātamu nambujāsanuఁḍavai puṭṭintu viṣṇuṇḍavai
prītiṃ brōtu haruṇḍavai cheṛtu nirbhēdyuṇḍavai traiguṇō
pētambai paramātmavai nilutu nī pempevvaruṃ gāna ra
bjātōdbhūtasujātapūjitapadābjaśrēṣṭha, nārāyaṇā! 24

ma. varanābhīdhavaḻāmbujōdaramuna\n‌ vāṇīśuఁ galpiñchi ya
ppuruṣaśrēṣṭhuni phālamandu śivuniṃ buṭṭiñchi yāmēṭikiṃ
baramōttaṃsamugā viyattalanadiṃ bādambulaṃ ganna mī
sari yevvāralu mīru dakkaఁga ramāsādhvīśa, nārāyaṇā! 25

ma. prabha mīnābhi janiñchinaṭṭi vilasatpadmōrusadmambunaṃ
brabhavambaina viriñchi phālajanita prasvēdasambhūtuఁḍai
yabhidhānambunu gōri kāñchenu bhavuṃ ḍāryēśu lūhimpaఁgā
nabhavākhyuṇḍavu ni nneṛṅgavaśamē yabjākṣa, nārāyaṇā! 26

ma. paṭugarbhāntaragōḻabhāgamuna nī brahmāṇḍabhāṇḍambu prā
kaṭa divyādbhutalīlaఁ dālchi mahimaṃ galpānta mambhōdhipai
vaṭapatrāgramuఁ jendi yoppina mimu nvarṇimpaఁgā śakyamē
niṭalākṣāmburuhāsanādikulaku nnirvāṇa, nārāyaṇā! 27

ma. saviśēṣōru suvarṇabinduvilasa chchakrāṅkaliṅgākṛti\n‌
bhavuchē nuddhavuchēఁ bayōjabhavuchēఁ badmārichē bhānuchē
dhruvuchē nā divijādhināyakulachē dīpyanmunīndrāḻichē
navadivyārchana landuchunduvu ramānārīśa, nārāyaṇā! 28

ma. sarvambun‌ vasiyiñchu nītanuvunan‌ sarvambunaṃ duṇḍagā
sarvātmā! vasiyiñchu dīvani madin‌ sārthambugāఁ jūchi yā
gīrvāṇādulu vāsudēvuఁ ḍanuchun‌ gīrtintu rēproddu nā
śīrvādambu bhavanmahāmahima lakṣmīnātha, nārāyaṇā! 29

ma. gaganādyañchitapañchabhūtamayamai kañjātajāṇḍāvalin‌
saguṇabrahmamayākhyataṃ danaruchun‌ saṃsārivai chitkaḻā
suguṇambai vilasillu dīvu vipulasthūlambu sūkṣmambunai
nigamōttaṃsa guṇāvataṃsa sumahānityātma, nārāyaṇā! 30

ma. ela rāran‌ bhavadīyanāmakathanaṃ bēmartyuchittambulōఁ
bolupāraṃ dagiluṇḍunēni yaghamul‌ pondaṅga ne ṭlōpeḍu\n‌
kalayaṃ bāvakuchētaఁ baṭṭuvaḍu nakkāṣṭhambupaiఁ gīṭamul‌
niluva nnērchunē bhaktapōṣaṇa kṛpānityātma, nārāyaṇā! 31

ma. kalayaṃ dikkulu niṇḍi chaṇḍataramai kappāru mēghaughamul‌
velaya\n‌ ghōrasamīraṇasphuraṇachē vē pāyuchandambuna\n‌
jaladambhōḻi mṛgāgnitaskararujāśatrōragavrātamul‌
dolaఁgu nmī dagu divyamantrapaṭhana\n‌ dōṣaghna, nārāyaṇā! 32

ma. kaluṣāgāthavināśakāri yaguchuṃ gaivalyasandhāyiyai
nali noppāreḍu mantrarājamagu nīnāmambu prēmambutō
nalara nnevvani vākkunaṃ borayadē nannīchu ghōrātmayu\n‌
velayan‌ bhūruhakōṭaraṃ badiya sū vēdātma, nārāyaṇā! 33

ma. paramambai paratatvamai sakalasampatsāramai bhavyamai
surasiddhōragayakṣa pakṣimunirakṣō hṛdguhābhyantara
sthirasujñānasudīpamai śrutikaḻāsiddhāntamai siddhamai
sari lē keppuḍu nīdunāma mamarun‌ satyambu, nārāyaṇā! 34

ma. adhikāghaugha tamōdivākaramunai yadrīndrajā jihvakun‌
sudhayai vēdavinūtnaratnamulakun‌ sūtrābhidhānambunai
budhasandōhamanōharāṅkuramunai bhūdēvatākōṭikin‌
vidhulai mībahunāmarāji velayun‌ vēdātma, nārāyaṇā! 35

ma. ponara nmuktikiఁ drōva vēdamulakuṃ buṭṭillu mōdambunaṃ
dunikisthānamu niṣṭabhōgamulaku nnutpatti yēproddunu\n‌
ghanapāpambula vairi ṣaḍripulaku\n‌ gālāvasānambu mī
vinutāṅghridvayapadmasēvana gadā viśvēśa, nārāyaṇā! 36

ma. bhavarōgambula mandu pātakatamōbālārkabimbambu ka
rma viṣajvālasudhāṃśugāmṛta tuṣāravrātapāthōdhimū
rtivi kaivalyapadāvalōkana kaḻādivyāñjanaśrēṣṭhamai
bhuvilō mīdagu mantrarāja mamarun‌ bhūtātma, nārāyaṇā! 37

ma. varusan‌ garmapipīlikākṛta tanūvalmīkanāḻambulōఁ
baruṣākāramutō vasiñchina mahā pāpōragaśrēṇikiṃ
baramōchchāṭanamai rahasyamahimaṃ bāṭimpuchu nnuṇḍu mī
tirumantraṃ bagu mantrarāja mamaruṃ divyātma, nārāyaṇā! 38

ma. haruni nnadrija nāñjanēyuni guhu nnayyambarīṣun‌ dhruvuṃ
gariఁ brahlādu vibhīṣaṇākhyuni balin‌ ghaṇṭāśravu nnāradu\n‌
gara moppa nvidurun‌ barāśarasutun‌ gāṅgēyuni\n‌ draupadin‌
naru nakrūruniఁ bāyakuṇḍunu bhavannāmambu, nārāyaṇā! 39

śā. śrīkinmandiramaina vakṣamu, surajyēṣṭhōdbhavasthāna nā
bhīkañjātamu, chandrikāntara sudhābhivyakta nētrambulu\n‌,
lōkastutya marunnadījanaka mālōlāṅghriyu\n‌ galgu nā
lōkārādhyuఁḍa vaina ninnepuḍu nālōఁ jūtu, nārāyaṇā! 40

śā. vindul‌ vindu laṭañchu gōparamaṇul‌ vrēpallelōఁ binnanāఁ
ḍandel‌ mrōyaఁga muddumōmalara ni nnāliṅgituṃ jēyuchō
ḍendambul‌ danivāra rāgarasavīṭīlīlala\n‌ dēlchu mī
mandasmēra mukhēndurōchulu mamu nmanniñchu, nārāyaṇā! 41

śā. vindu lvachchiri mīyaśōdakaḍaku nvēgambe po mmayyayō
nandānandana! chandanāṅkurama! kṛṣṇā! yiṅkaఁbō vēmi mā
mandaṃ jātara sēyaఁbōda mide rammā yañchu mi mmettukō
chandaṃ babbina nubbakuṇḍudure ghōṣastrīlu, nārāyaṇā! 42

śā. annā kṛṣṇama nēḍu vēlpulaku mīఁdannāra mīchaṭlalō
vennal‌ muṭṭaku manna nākṣaṇamuna nviśvākṛtisphūrti vai
yunnan‌ dikkulu chūchuchun‌ begaḍi ninnōli nnutul‌ sēyuchun‌
gannul‌ mūya yaśōdakun‌ jiṛta vai kanpintu, nārāyaṇā! 43

śā. ullōlambulugāఁ gurul‌ nuduṭipai nuppoṅga mōmetti dha
mmillaṃ ballalanāḍa rāgarasasammiśrambugā nīvu vrē
palleṃ dāḍuchu gōpa gōnivaha gōpastrīla yullambu mī
pillaṅgrōvini juṭṭi rāఁ diguchu nī pempoppu, nārāyaṇā! 44

ma. kasavoppan‌ pasi mēsi proddu galugaṃ gāntāramuṃ bāsi ya
ppasiyu nnīvunu vachchuchō nedurugāఁ baikonna gōpāṅganā
rasavadvṛttapayōdharadvaya haridrālēpanāmōdamul‌
pasiఁ goñchun‌ basiఁ goñchu vachchuṭalu nē bhāvintu, nārāyaṇā! 45

śā. channul‌ mīdiఁki chaukaḻimpa naḍumuṃ javvāḍa kandarpasaṃ
pannākhyambu naṭiñchu māḍki kabarībhārambu lūṭāḍaఁgā
vinnāṇambu naṭimpa gōpajana gōbṛndambutō vachchu mī
vannel‌ kannula muñchi grōluṭalu nē varṇintu, nārāyaṇā! 46

ma. perugul‌ drachchuchu nokkagōpika mimuṃ brēmambunaṃ jūchi rā
ga rasāvēśata ritta drachcha niḍa nākavvambu nīvu nmanō
haralīlaṃ ganugoñchu dhēnu vani yayyābōtunuṃ baṭṭi tī
varavṛttāntamu lēnu puṇyakathagā varṇintu, nārāyaṇā! 47

śā. kēla\n‌ gōlayu gūṭichikkamu nogiṃ gīliñchi nettambunaṃ
bīlīpiñchamuఁ juṭṭi nennaḍumunaṃ biñChāvaḻi\n‌ gaṭṭi ka
rṇālaṅkāra kadambaguchCha madhumattālīsvanaṃ boppa nī
vālan‌ gāchinabhāva miṭṭi dani nē varṇintu, nārāyaṇā! 48

śā. kāḻindītaṭabhūmi nālakadupul‌ kālūఁdi mēya\n‌ samu
ttālōla tamālapādapa śikhāntasthuṇḍavai vēṇuraṃ
dhrālin‌ rāgarasambu niṇḍa vilasadrāgambu sandhiñchi gō
pālavrātamu gaṇḍugōyilalugā varṇintu, nārāyaṇā! 49

śā. rāṇiñchen‌ gaḍu nañchu nīsahacharul‌ rāgilli sōlaṅga mī
vēṇukvāṇamu vīnulaṃ baḍi manōvīthul‌ bayal‌muṭṭaఁgā
ghōṇāgrambulu mīdiఁ kettukoni lāṅgūlambu lallārchi gō
śrēṇul‌ chindulu drokki yāḍuṭalu nēఁ jarchintu, nārāyaṇā! 50

ma. pasulaṅgāpari yē meṛṅgu madhuraprāyōllasadvṛttavā
gvisarārāvamu mōvi dā vedurugrōviṃ beṭṭināఁ ḍañchu ni\n‌
gasaṭul‌ sēyaఁga nāఁḍu gōpika latadgānambulan‌ manmatha
vyasanāsaktulaఁ jēyuchandamulu nē varṇintu, nārāyaṇā! 51

ma. jaḍa yentēఁ daḍa vayye jeyyi yalase\n‌ śailambu māchētulaṃ
diḍu manna\n‌ jirunavvutō vadalina\n‌ hīnōkti gīpeṭṭa ne
kkuḍu gōvul‌ briyamanda nindruఁ ḍaḍalaṃ gōvardhanādrīndramun‌
goḍugai yuṇḍagaఁ gēlaఁ būniti gadā gōvinda, nārāyaṇā! 52

ma. lalitākuñchitavēṇiyaṃ daḍavimollal‌ jāRa phālasthali\n‌
dilakaṃ boyyana jāRaఁ guṇḍalaruchul‌ dīpimpa lēఁjekkulan‌
molakannavvula chūpu lōragila mē nmuvvaṅkala\n‌ bōvaఁgā
nali gaikonduvu gāde nīvu muraḻīnāṭyambu, nārāyaṇā! 53

śā. māpālaṃ gaḍu grovvi gōpikalatō mattilli vartintuvē
māpālembula vachchi yuṇḍudu vesa nmāpālalō nuṇḍu mī
māpā lainasukhābdhilō munuguchun‌ manniñchi tā gollalan‌
māpālaṃ galavēlpu vīve yani kā mannintu, nārāyaṇā! 54

ma. okakāntāmaṇi kokka ḍīvu maRiyu nnokkarte kokkaṇḍa vai
sakalastrīlaku santataṃ balara rāsakrīḍa tanmadhya ka
lpakamūlambu savēṇunādarasa moppaṅgā badārvēla gō
pikalaṃ jendi vinōda monduneḍa nī pempoppu nārāyaṇā! 55

ma. lalitaṃ baina bhavattanūvilasanan‌ lāvaṇyadivyāmṛtaṃ
baluఁgu lvāraఁga nīkaṭākṣamunaఁ dā mandanda gōpāṅganal‌
talaఁpu lpādulu kaṭṭi kandaḻita nūtnaśrīlu vāṭintu rā
nelatal‌ tīvelu chaitravisphuraṇamau nī yoppu nārāyaṇā! 56

ma. līlan‌ pūtanaprāṇavāyuvulu pāliṇḍlandu veḻḻiñchi, du
śśīluṇḍai chanu baṇḍidānavu vesaṃ jindai paḍaṃ danni yā
rōla nmaddulu gūlchi dhēnudanujun‌ rōఁjaṅga nīlgiñchi vē
kūlan‌ kaṃsuniఁ goṭṭi gōpikalakōrkul‌ dīrtu, nārāyaṇā! 57

ma. rasanāgrambuna nīdu nāmaruchiyu\n‌ ramyambugāఁ jevluku
nnasalāraṅga bhavatkathābhiratiyun‌ hastābjayugmambulan‌
vesa nīpādasupūjitādiyugamun‌ vijñānamadhyātmakun‌
vesa nimpondanivāఁḍu dāఁ baśuvu sū vēdātma, nārāyaṇā! 58

ma. varakāḻinditaraṅgaḍōlikalalō vaikuṇṭhadhāmambulō
vera voppāra nayōdhyalō madhuralō vrēpallelō dvārakā
purilō nāḍeḍubhaṅgi nādumadilō bhūriprasannānanāṃ
buruhaṃ boppa naṭiñchu ṭoppunu sitāmbhōjākṣa, nārāyaṇā! 59

śā. challa lvēRokayūra nammukonu nāsaṃ bōvuchōఁ drōva nī
vullāsambuna naḍḍa kaṭṭi madanōdyōgānulāpambula\n‌
challan‌ jallanichūpu jallu mani gōpastrīlapaiఁ jallu mī
challambōruteRaṅgu jittamuna nē jarchintu nārāyaṇā! 60

ma. kalaya nvēdamulu\n‌ burāṇamulu brakhyātambugā telpi mī
valanan‌ bhakti vihīnuఁ ḍaina pidapan‌ vyarthaprayatnambe pō
gulakāntāmaṇi goḍḍu vōyina gatiṃ grovvārusasyambu dā
phalakālambuna nīchapōvu pagidin‌ padmākṣa, nārāyaṇā! 61

śā. snānambul‌ nadulandu jēyuṭa gajasnānambu chandambagu\n‌
maunaṃ boppa japiñchuvēda maṭavī madhyambulōnē ḍpagun‌
nānāhōmamu lella būḍidalalōna nvēlchu neyyai chanu
nnīnāmōktiyu nīpadābjaratiyun‌ lēkunna nārāyaṇā! 62

ma. ala nīṭaṃ dagurompipaiఁ jilikina nnānīṭanē pāyu nā
yila pāpambulu durbharatvamu mahāhēyambunaṃ bondinaṃ
baluvai jīvuni doppaఁdōఁginavi yībāhyambunaṃ bāyunē
poliyuṃ gāka bhavatsupādajalamuṃ brōkṣimpa nārāyaṇā! 63

ma. tanachittābjamu mīpadābjamulakuṃ dātparyasadbhakti taṃ
tuna bandhiñchina bandhanambu katanaṃ duṣpāpapuñjambu le
llanu vichChinnamulai yaḍaṅgu mahimōllāsābdhi yainaṭṭi dā
suna kimpondunu mōkṣavaibhavamu dā suślōka nārāyaṇā! 64

ma. tanuvuṃ jīvuఁḍu nēka mainapidapan‌ dharmakriyārambhuఁ ḍai
yanayambu nmadi danneṛṅgaka tudi nnāmāyachē magnuఁ ḍai
tanutattvādiviyōgamaina pidapaṃ dā nērchunē nīdu da
rśana mimpāraఁga bhaktivaibhava mahāsaṅkāśa nārāyaṇā! 65

ma. tanaku\n‌ sātvikasampadānvita mahādāsōhabhāvambunan‌
nanayambu nmadi nanyadaivabhajanaṃ bāraṅga dūlimpuchun‌
janitāhlādamutōḍa nīcharaṇamul‌ sadbhakti pūjiñchi ni\n‌
ganugonnantane kalmaṣambu laḍaఁguṃ garmaghna nārāyaṇā! 66

ma. parikimpan‌ haribhakti bhēṣajunakun‌ bhavyambu gā mīఁda mī
charaṇāmbhōruhadarśanambu galadē samprīti neṭlannaఁ dā
dharalōఁ jōruఁḍu ganna dustara paradravyambupai nāśalaṃ
boraya nnērchune durlabhaṃ bagu gṛpāmbhōjākṣa nārāyaṇā! 67

ma. paramajñāna vivēka pūrita mahā bhavyāntarāḻambuna\n‌
paraga nnī nijanāmamantra monaran‌ bhakti nnanuṣṭhimpuchuṃ
duritānvēṣaṇa kālabhūtamu vesan‌ dūlaṅga vākaṭṭu vāఁ
ḍarugun‌ bhavyapadambu nonduṭaku nai yavyakta nārāyaṇā! 68

ma. sarighōrāndhaka bōdhakāraṇa vipatsaṃsāra mālinyamu\n‌
paramānanda subōdhakāraṇa lasadbhasmambupai nūఁdi yā
niratajñānasukāntidarpaṇamuna nnissaṅguఁ ḍai tannu dā
narayaṃ gāñchinavāఁḍu ninnuఁganuvāఁ ḍabjākṣa nārāyaṇā! 69

ma. paruṣālāpamu lāḍa nōḍi madi nīpāpārjanārambhuఁ ḍai
nirasiṃ chērikiఁ gīḍu sēyaka madi nnirmuktakarmuṇḍu nai
paramānandaniṣēdhamul‌ samamugā bhāviñchi vīkṣiñchu nā
paramajñāni bhavatkṛpaṃ borayu nō padmākṣa nārāyaṇā! 70

ma. orulaṃ dannu neṛṅgu niyyeṛkayu nnoppāra nēkānta maṃ
darayaṃ baipaḍu nanyabhāminulapai nākāṅkṣadūratvamun‌
maraṇāvasthanu nīdunāmamule sanmānambunaṃ dōఁchuṭal‌
dharalōna nnivi durlabhambulu sudhādhāmākṣa nārāyaṇā! 71

ma. vera voppa nbahuśāstramantramu logi nvīkṣiñchi vē telpi mī
varanāmāmṛtapūra mānuchuఁ dagan‌ vairāgyabhāvambuna\n‌
sari naśrāntamuఁ gōruvāru pidapan‌ saṃsāramātuḥpayō
dharadugdhambulu grōla nēraru vesa\n‌ daityāri nārāyaṇā! 72

śā. vēdambandu suniśchayuṇḍagu mahāvēlpevvaఁḍō yañchu nā
vēdavyāsa parāśarul‌ vedakina nvēRoṇḍu lēఁ ḍañchu mī
pādāmbhōjamu lellaproddu madilō bhāvintu ratyunnatin‌
śrīdēvīvadanāravindamadhupā śrīraṅga nārāyaṇā! 73

ma. sutadārāptajanādivittamulapai śūnyābhilāṣuṇḍu nai
yatanōdrēkayutambulai podalunayyai yindriyavrātamul‌
mṛtiఁ bondiñchi damambunan‌ śamamunan‌ mīRaṅga vartiñchu ni
rgatasaṃsāri bhavatkṛpaṃ borayu nō kañjākṣa nārāyaṇā! 74

ma. pramadaṃ bāraఁga puṇyakālagatulan‌ bhakti nnanuṣṭhimpuchun‌
namara nnanna suvarṇa gō salila kanyā dhāruṇi grāma dā
namu lāmnāya vidhōkti bhūsurulakun‌ sanmārguఁ ḍai yichchuvāఁ
ḍamarēndrārchita vaibhavōnnatuఁ ḍagu nnāmīఁda nārāyaṇā! 75

ma. ila nevvāri manambulō neṛka dā nententa galguṇḍu nā
koladiṃ jendi veluṅguchundu kalaya ngōvinda nīrūpula\n‌
alara nnambu mitambu laisarasilō nambhōruhambul‌ daga\n‌
nila noppāreḍu chanda monde depuḍu nnīlāṅga nārāyaṇā! 76

ma. madilō nuttamabhakti pīṭhamupayi\n‌ mānātha mīpādamul‌
gadiyaṃ jērchina vāni kē noḍayaḍan‌ gā dañchu natyunnatin‌
padiluṃ ḍai samavarti mṛtyuvunaku\n‌ bāṭhambugāఁ balku mī
padapadmārchaku lenta puṇyulo kṛpāpārīṇa nārāyaṇā! 77

ma. kula mennaṃ gola dēla yēkulajuఁḍuṃ gōtrābhimānābhilā
ṣalunajñānamu bāsi jñānamu madin‌ sandhiñchi śuddhātmuఁḍai
yalarāraṃ barusambu sōఁku ninu mun‌ hēmākṛtistōmamai
velayu nnāgativāఁḍu mukti karugun‌ vēdātma nārāyaṇā! 78

ma. niratānandayōgulai niyatulai nirbhāgyulai nīchulai
karuṇāhīnamanaskulai malinulai kaṣṭātmulai naṣṭulai
paruṣavyādhinibaddhulai patitulai bhagnāṅgulai mragguvā
raraya nni nnogi nātmayaṃ diḍanivā rabjākṣa nārāyaṇā! 79

ma. ghanabhōgāspadulai gataughamatulai kāruṇyulai muktulai
dhanakīrtipradulai dayābhiratulai dharmātmulai nityulai
manujādhīśvarulai manōjanibhulai mānyasthulai svasthulai
yonara nnoppeḍuvāru nīpadaruchi nnūhiñchu nārāyaṇā! 80

ma. viditāmnāya nikāya bhūtamulalō vijñānasampatkaḻā
spada yōgīndramanassarōjamulalō brahmēndradikpālaka
tridaśavrātakirīṭaratnamulalō dīpiñchuchunnaṭṭi mī
padapadmambulu bhāvagēhamuna nē bhāvintu nārāyaṇā! 81

ma. velayan‌ yauvanakālamandu maruఁḍun‌ vṛddhāpyakālambunan‌
balurōgambulu nantya mandu yamuఁḍuṃ bādhimpa naṭṭaina yī
palujanmambulu chāla dūliti nanuṃ bālimpavē dēva mī
phalitānanda dayāvalōkanamu nāpaiఁ jūpu nārāyaṇā! 82

ma. balukarmāyata pāśabandhavitati\n‌ bāhāpariśrēṇiki\n‌
jalayantrānvita bandhayātanagatin‌ saṃsārakūpambulō
nalaraṃ drimmaruchuṇḍu nannu nakaṭā! yārtuṇḍanai vēఁḍedan‌
velaya nnīkṛpachētaఁ jēkonave nan‌ vēvēga nārāyaṇā! 83

ma. mamahaṅkāra vikārasannibha mahāmattādi lōbhāndhakā
ramuchē muktiki nēఁgumārga meṛga\n‌ rā diṅka nālōna nī
vimalāpāṅga dayā divākararuchin‌ velgimpu mimpāra nō
kamalānanda vihāravakṣalalitā! kañjākṣa! nārāyaṇā! 84

ma. paripandhikriya notti veṇṭaఁ baḍunappāpambuఁ dūliñchi mī
charaṇābjasthiti pañjarambu śaraṇēchChaṃ jochchitiṃ gāvumī
biruduṃ jūḍumu mīru sūḍaఁga bhavadbhṛtyuṇḍu duḥkhambulaṃ
boraya nnī kapakīrti gāde śaradambhōjākṣa nārāyaṇā! 85

ma. satatāchāramu sūnṛtambu kṛpayun‌ satyambunun‌ śīlamun‌
natiśāntatvamu chittaśuddhikaramu nnadhyātmayu\n‌ dhyānamu\n‌
dhṛtiyun‌ dharmamu sarvajīvahitamuṃ dūrambu gākuṇḍa sa
mmatikiṃ jēruva mīnivāsasukhamun‌ mānātha nārāyaṇā! 86

ma. bhavanāśi\n‌ gaya tuṅgabhadra yamuna\n‌ bhāgīrathiṃ gṛṣṇa vē
travati nnarmada penna gautami payōrāśi nviyadgaṅga yaṃ
davagāhambuna naina puṇyamulu bempāraṅga nēఁ ḍichchaṭa\n‌
bhavadaṅghrismaraṇambunaṃ galugu pō padmākṣa nārāyaṇā! 87

ma. dhara grāmādhipu niṇṭidāsuఁḍu vesaṃ dā drōhamuṃ jēsinan‌
paragaṃ jelluṭa sūchi tī bhuvanasampādyuṇḍa vainaṭṭi mī
varadāsāvali dāsadāsi nani durvāraughamul‌ jēsiti\n‌
karuṇaṃ jēkoni kāvu mayya trijagatkalyāṇa nārāyaṇā! 88

ma. gaṇutimpa\n‌ bahudharmaśāstranigamaughaṃ beppuḍu nni nnakā
raṇabandhuṃ ḍani cheppa natteRaఁgu dūraṃ bandakuṇḍaṅga nē
braṇatul‌ jēsedaఁ gonta yainaఁ gaṇutimpaṃ bāḍi lēkuṇḍinan‌
ṛṇamā nānuti nīvu śrīpativi nī kē lappu? nārāyaṇā! 89

ma. karināthuṇḍu jalagrahagrahaṇa duḥkhākrāntuఁḍai yīśa mī
śaraṇaṃ bannaఁ gṛśānu bhānuśatatējasphūrti yainaṭṭi mī
karachakrambuna nakrakaṇṭhamu vesa\n‌ khaṇḍiñchi miñcheṃ dayā
parasadbhakta bhayānaka prakara satprākaṭya nārāyaṇā! 90

śā. ēbhāvambuna ni\n‌ dalañche gajayūdhēndruṇḍu āpannuఁḍai
yēbhāvambuna draupa dayyeḍa ramādhīśā yane nvāyasaṃ
bēbhāvambuna nīśaraṇya manenō yī nī kṛpādṛṣṭichē
nābhāvambuna nītalampuఁ galuga nnā kimmu nārāyaṇā! 91

śā. nīlagrīvuఁḍu chētipunka viḍiche nnīyinti bhikṣambuna\n‌
nīlagrīvuఁḍu yīśvarākhyaఁ danare nnīnāmajapyambunan‌
nīlagrīvuఁḍu miñchi truñcheఁ buramul‌ nīprāpu sēviñchinan‌
nīlagrīva mukhābjabhāskara kṛpānityātma nārāyaṇā! 92

ma. ninu varṇimpanivāఁḍu mūఁga madilō nīnāmamun‌ vīnula\n‌
vini mōdimpanivāఁḍu chevḍu mari ni\n‌ vēḍka\n‌ manōvīthini\n‌
gani pūjimpanivāఁḍu nāśakaruఁḍau karmakriyārambhuఁḍai
tanalōఁ gānanivāఁḍu nīchamati pō tatvajña nārāyaṇā! 93

ma. ninu varṇimpani nīchabandhamati dā nirmagnamūḍhātmuఁḍai
penudaivambulaఁ gōri tā manamunan‌ sēviñchuchandambu tā
navalaṃ bārina bhūtiyandu velaya nnājyāhutul‌ pūni vē
lchina chandambuna vyarthamai tanaru jū chidrūpa nārāyaṇā! 94

ma. ninu varṇimpani jihva dāఁ badaṭikā? nīlābhradēhāṅgakā
ninu nālimpani chevlu dāఁ badaṭikā? nīrējapatrēkṣaṇā
ninuఁ būjimpani kēlu dāఁ badaṭikā? nirvāhakakṣmātalā
ninuఁ jintimpani yātma dāఁ badaṭikā? nirvāṇa nārāyaṇā! 95

śā. nīvē tallivi nīve taṇḍri varaya nnīvē jagannāthuఁḍau
nīvē niśchalabāndhavuṇḍa varaya nnīvē munistutyuఁḍau
nīvē śaṅkaramūlamantra marayan‌ nīvē jagatkartavun‌
nīvē dikkanuvāri vārale kaḍu nnīvāru nārāyaṇā! 96

ma. aparādhambulu ninnu nammi vinu mē nājanmaparyantamu\n‌
viparītambugaఁ jēsināఁḍa niఁka nīvē dikku nālōniki\n‌
gapaṭaṃ bintayu lēka daṇḍadharukuṃ gaṭṭīka rakṣimpu mī
kṛpakuṃ bātruఁḍa nayya dharmapuri lakṣmīnātha nārāyaṇā! 97

śā. chellaṃ jēsiti pātakambulu madi\n‌ śrīnātha mīnāmamul‌
pollul‌ bōvani nammi padyaśatamun‌ būrṇambugāఁ jeppitin‌
chellambō nanu namme vīఁḍani dayaṃ jēpaṭṭi rakṣimpumī
talliṃ daṇḍriyu nīvu gāka yorulē tarkimpa nārāyaṇā! 98

ma. narasiṃ hāchyuta vāsudēva vikasannāḻīkapatrākṣa bhū
dhara gōvinda mukunda kēśava jagattrā tāhitalpāmbujō
dara dāmōdara tārkṣyavāhana mahādaityāri vaikuṇṭhamaṃ
dira pītāmbara bhaktavatsala kṛpan‌ dīvimpu nārāyaṇā! 99

ma. kaḍakaṇṭaṃ gaḍalēni sampada logiṃ gāvimpu lakṣmīśa pā
lkaḍalin‌ bannagaśāyivai bhuvanamul‌ galpiñchu satputruni\n‌
boḍama\n‌ jēsina nābhipaṅkaja jagatpuṇyātma bhāgīrathī
paḍatiṃ ganna padāravindamula nē bhāvintu nārāyaṇā! 100

ma. tapamul‌ mantrasamastayajñaphalamul‌ dānakriyārambhamul‌
japamul‌ puṇyasutīrthasēvaphalamul‌ sadvēdavijñānamu\n‌
upavāsavrataśīlakarmaphalamul‌ oppāra ninnātmalō
nupamimpaṃ galavārikē galugu vēyu nnēla nārāyaṇā! 101

śā. śrīnārāyaṇa yannaఁ jālu duritaśrēṇi nnivārimpaఁgā
nānandasthiti galgu nañchu nigamārthānēka mellappuḍu\n‌
nānābhaṅgulaఁ jeppa nēnu vini śrīnārāyaṇā yañchu ni
nnē nē neppuḍu goltu brōvaఁ gade taṇḍrī nannu nārāyaṇā! 102

ma. kalitāghaugha vināśakāri yaguchuṃ gaivalyasandhāyiyai
nali noppāreḍu mantrarāja magu nīnāmambu prēmambuna\n‌
alara nnevvani vākkunaṃ borayadō yannīchu dēhambu dā
velaya\n‌ bhūruhakōṭaraṃ badiya sū vēdātma nārāyaṇā! 103

ma. ramaṇīyambuga nādimambu navatārambu\n‌ bhavaddivyarū
pamu nāmāmṛtamu\n‌ dalampa daśakaprā ptayyeఁ gṛṣṇāvatā
ramu sujñānamu mōkṣamu\n‌ dvividhasamprāpti\n‌ śatāndhrākhya kā
vyamu narpiñchiti mīpadābjamulaku\n‌ vaikuṇṭha nārāyaṇā! 104

śā. nīmūrtul‌ gana nīkathal‌ vinaఁ dudi\n‌ nī pāda nirmālyani
ṣṭhāmōdambu neṛṅga, nīcharaṇātōyaṃ bāḍa, naivēdyamul‌
nīmaṃ boppa bhajimpa nījapamu varṇimpa\n‌ gṛpaṃ jēyavē
śrī miñcha\n‌ bahujanma janmamulaku\n‌ śrīyādinārāyaṇā! 105




Browse Related Categories: