ॐ वास्तु पुरुषायनमः
महा कायाय नमः
कृष्णाङ्गायनमः
रक्तलोचनायनमः
ऊर्ध्वासनायनमः,
द्विबाहवेनमः,
बभृवाहनायनमः,
शयनायनमः,
व्यस्तमस्तकायनमः,
कृताञ्जलिपुटायनमः । 10 ।
वास्तोष्पतयेनमः,
द्विपदेनमः,
चतुष्पदे, नमः
भूमियज्ञायनमः,
यज्ञदैवतायनमः,
प्रसोदर्यैनमः,
हिरण्यगर्भिण्यैनमः,
समुद्रवसनायनमः,
वास्तुपतयेनमः,
वसवेनमः । 20 ।
महापुरुषायनमः,
इष्टार्थसिद्धिदायनमः,
शल्यवास्तुनिधयेनमः,
जल वास्तुनिधयेनमः,
गृहादिवास्तुनिधयेनमः,
वासयोग्यायनमः,
इह लोक सौख्यायनमः,
मार्गदर्शिकाय,प्रकृति शास्त्रायनमः,
मामोत्तरणमार्गायनमः,
ज्ञानोपदेशायनमः । 30 ।
सुखवृद्धिकरायनमः,
दुःखनिवारणायनमः,
पुनर्जन्मरहितायनमः,
अज्ञानान्धकारनिर्मूलायनमः,
प्रपञ्च क्रीडाविनोदायनमः,
पञ्चभूतात्मनेनमः,
प्राणायनमःनमः,
उच्छ्वासायनमः,
निश्वासायनमः,
कुम्भकायनमः ।40 ।
योगभ्यासायनमः,
अष्ट सिद्धायनमः,
सुरूपायनमः,
ग्रामवास्तुनिधयेनमः,
पट्टण वास्तु निधयेनमः,
नगरवास्तु निधयेनमः,
मनश्शान्तयेनमः,
अमृत्यवेनमः,
गृह निर्माण योग्य स्थलाधिदेवतायनमः,
निर्माण शास्त्राधिकारायनमः । 50 ।
मानवश्श्रेयोनिधयेनमः,
मन्दारावास निर्माणायनमः,
पुण्य स्थलावासनिर्माणायनमः,
उत्कृष्टस्थितिकारणायनमः,
पूर्व जन्म वासनायनमः,
अतिनिगूढायनमः,
दिक्साधनायनमः,
दुष्फलित निवारण कारकायनमः,
निर्माण कौशल दुरन्धरायनमः,
द्वारादिरूपायनमः । 60 ।
मूर्ध्ने ईशानायनमः,
श्रवसेअदितयेनमः,
कण्ठेजलदेवातायनमः,
नेत्रेजयायनमः,
वाक् अर्यम्णेनमः,
स्तनद्वयेदिशायनमः,
हृदि आपवत्सायनमः,
दक्षिण भुजे इन्द्रायनमः,
वाम भुजे नागायनमः,
दक्षिण करे सावित्रायनमः । 70 ।
वाम करे रुद्रायनमः,
ऊरूद्वये मृत्यवेनमः,
नाभिदेशे मित्रगणायनमः,
पृष्टे ब्रह्मणेनमः,
दक्षिण वृषणे इन्द्रायनमः,
वाम वृषणे जयन्तायनमः,
जानुयुगले रोगायनमः,
शिश्ने नन्दिगणायनमः,
शीलमण्डले वायुभ्योनमः,
पादौ पितृभ्योनमः । 80 ।
रजक स्थाने वृद्धि क्षयायनमः,
चर्मकारक स्थानेक्षुत्पिपासायनमः,
ब्राह्मण स्थाने जनोत्साहकरायनमः,
शूद्र स्थाने धनधान्य वृद्धिस्थायनमः,
योगीश्वर स्थानेमहदावस्थकारकायनमः,
गोपक स्थाने सर्वसिद्धिप्रदायनमः,
क्षत्रिअय स्थाने कलहप्रदायनमः,
चक्रस्थाने रोग कारणायनमः,
सप्तद्वार वेधायनमः,
आग्नेयस्थानेप्रथम स्थम्भायनमः । 90 ।
चैत्रमास निर्माणे दुःखायनमः,
वैशाखमास निर्माणे द्रव्यवृद्धिदायनमः,
ज्येष्ट मास निर्माणे मृत्युप्रदायनमः,
आषाढमास निर्माणे पशुनाशनायनमः,
श्रावण मास निर्माणे पशु वृद्धिदायनमः,
भाद्रपद मास निर्माणे सर्व शून्यायनमः,
आश्वयुज मास निर्माणे कलहायनमः,
कार्तीक मास निर्माणे मृत्युनाशनायनमः,
मार्गशिर मास निर्माणे धन धान्यवृद्धिदायनमः,
पुष्य मास निर्माणे अग्निभयायनमः । 100 ।
माघ मास निर्माणे पुत्र वृद्धिदायनमः,
फाल्गुण मास निर्माणे स्वर्णरत्नप्रदायनमः,
स्थिरराशे उत्तमायनमः,
चर राशे मध्यमायनमः,
105द्विस्वभाव राशे निषिद्धायनमः,
शुक्लपक्षे सुखदायनमः,
बहुल पक्षे चोरभयायनमः,
चतुर्दिक्षुद्वार गृहेविजयाख्यायनमः । 108 ।
हरिः ओम् ॥
मानदण्डं कराब्जेन वहन्तं भूमि शोधकम् ।
वन्देहं वास्तु पुरुषं शयानं शयने शुभे ॥ 1 ॥
वास्तु पुरुष नमस्तेस्तु भूशय्यादिगत प्रभो ।
मद्गृहे धन धान्यादि समृद्धिं कुरुमे प्रभो ॥ 2 ॥
पञ्च वक्त्र जटाजूटं पञ्च दश विलोचनम् ।
सद्यो जातानाञ्च स्वेतं वासुदेवन्तु कृष्णकम् ॥ 3 ॥
अघोरं रक्तवर्णञ्च शरीरंहेम वर्णकम् ।
महाबाहुं महाकायं कर्ण कुण्डल मण्डितम् ॥ 4 ॥
पीताम्बरं पुष्पमल नागयज्ञोपवीतिनम् ।
रुद्राक्षमालाभरणंव्याघ्रचर्मोत्तरीयकम् ॥ 5 ॥
अक्षमालाञ्च पद्मञ्च नाग शूल पिनाकिनाम् ।
डमरं वीण बाणञ्च शङ्ख चक्र करान्वितम् ॥ 6 ॥
कोटि सूर्य प्रतीकाशंसर्व जीव दयावरम् ।
देव देवं महादेवं विश्वकर्म जगद्गुरुम् ॥ 7 ॥
वास्तुमूर्ति परञ्ज्योतिर्वास्तु देवः परश्शिवः ।
वास्तु देवास्तु सर्वेषां वास्तु देवं नमाम्यहम् ॥ 8 ॥