ōṃ vāstu puruṣāyanamaḥ
mahā kāyāya namaḥ
kṛṣṇāṅgāyanamaḥ
raktalōchanāyanamaḥ
ūrdhvāsanāyanamaḥ,
dvibāhavēnamaḥ,
babhṛvāhanāyanamaḥ,
śayanāyanamaḥ,
vyastamastakāyanamaḥ,
kṛtāñjalipuṭāyanamaḥ । 10 ।
vāstōṣpatayēnamaḥ,
dvipadēnamaḥ,
chatuṣpadē, namaḥ
bhūmiyajñāyanamaḥ,
yajñadaivatāyanamaḥ,
prasōdaryainamaḥ,
hiraṇyagarbhiṇyainamaḥ,
samudravasanāyanamaḥ,
vāstupatayēnamaḥ,
vasavēnamaḥ । 20 ।
mahāpuruṣāyanamaḥ,
iṣṭārthasiddhidāyanamaḥ,
śalyavāstunidhayēnamaḥ,
jala vāstunidhayēnamaḥ,
gṛhādivāstunidhayēnamaḥ,
vāsayōgyāyanamaḥ,
iha lōka saukhyāyanamaḥ,
mārgadarśikāya,prakṛti śāstrāyanamaḥ,
māmōttaraṇamārgāyanamaḥ,
jñānōpadēśāyanamaḥ । 30 ।
sukhavṛddhikarāyanamaḥ,
duḥkhanivāraṇāyanamaḥ,
punarjanmarahitāyanamaḥ,
ajñānāndhakāranirmūlāyanamaḥ,
prapañcha krīḍāvinōdāyanamaḥ,
pañchabhūtātmanēnamaḥ,
prāṇāyanamaḥnamaḥ,
uchChvāsāyanamaḥ,
niśvāsāyanamaḥ,
kumbhakāyanamaḥ ।40 ।
yōgabhyāsāyanamaḥ,
aṣṭa siddhāyanamaḥ,
surūpāyanamaḥ,
grāmavāstunidhayēnamaḥ,
paṭṭaṇa vāstu nidhayēnamaḥ,
nagaravāstu nidhayēnamaḥ,
manaśśāntayēnamaḥ,
amṛtyavēnamaḥ,
gṛha nirmāṇa yōgya sthalādhidēvatāyanamaḥ,
nirmāṇa śāstrādhikārāyanamaḥ । 50 ।
mānavaśśrēyōnidhayēnamaḥ,
mandārāvāsa nirmāṇāyanamaḥ,
puṇya sthalāvāsanirmāṇāyanamaḥ,
utkṛṣṭasthitikāraṇāyanamaḥ,
pūrva janma vāsanāyanamaḥ,
atinigūḍhāyanamaḥ,
diksādhanāyanamaḥ,
duṣphalita nivāraṇa kārakāyanamaḥ,
nirmāṇa kauśala durandharāyanamaḥ,
dvārādirūpāyanamaḥ । 60 ।
mūrdhnē īśānāyanamaḥ,
śravasēaditayēnamaḥ,
kaṇṭhējaladēvātāyanamaḥ,
nētrējayāyanamaḥ,
vāk aryamṇēnamaḥ,
stanadvayēdiśāyanamaḥ,
hṛdi āpavatsāyanamaḥ,
dakṣiṇa bhujē indrāyanamaḥ,
vāma bhujē nāgāyanamaḥ,
dakṣiṇa karē sāvitrāyanamaḥ । 70 ।
vāma karē rudrāyanamaḥ,
ūrūdvayē mṛtyavēnamaḥ,
nābhidēśē mitragaṇāyanamaḥ,
pṛṣṭē brahmaṇēnamaḥ,
dakṣiṇa vṛṣaṇē indrāyanamaḥ,
vāma vṛṣaṇē jayantāyanamaḥ,
jānuyugaḻē rōgāyanamaḥ,
śiśnē nandigaṇāyanamaḥ,
śīlamaṇḍalē vāyubhyōnamaḥ,
pādau pitṛbhyōnamaḥ । 80 ।
rajaka sthānē vṛddhi kṣayāyanamaḥ,
charmakāraka sthānēkṣutpipāsāyanamaḥ,
brāhmaṇa sthānē janōtsāhakarāyanamaḥ,
śūdra sthānē dhanadhānya vṛddhisthāyanamaḥ,
yōgīśvara sthānēmahadāvasthakārakāyanamaḥ,
gōpaka sthānē sarvasiddhipradāyanamaḥ,
kṣatriaya sthānē kalahapradāyanamaḥ,
chakrasthānē rōga kāraṇāyanamaḥ,
saptadvāra vēdhāyanamaḥ,
āgnēyasthānēprathama sthambhāyanamaḥ । 90 ।
chaitramāsa nirmāṇē duḥkhāyanamaḥ,
vaiśākhamāsa nirmāṇē dravyavṛddhidāyanamaḥ,
jyēṣṭa māsa nirmāṇē mṛtyupradāyanamaḥ,
āṣāḍhamāsa nirmāṇē paśunāśanāyanamaḥ,
śrāvaṇa māsa nirmāṇē paśu vṛddhidāyanamaḥ,
bhādrapada māsa nirmāṇē sarva śūnyāyanamaḥ,
āśvayuja māsa nirmāṇē kalahāyanamaḥ,
kārtīka māsa nirmāṇē mṛtyunāśanāyanamaḥ,
mārgaśira māsa nirmāṇē dhana dhānyavṛddhidāyanamaḥ,
puṣya māsa nirmāṇē agnibhayāyanamaḥ । 100 ।
māgha māsa nirmāṇē putra vṛddhidāyanamaḥ,
phālguṇa māsa nirmāṇē svarṇaratnapradāyanamaḥ,
sthirarāśē uttamāyanamaḥ,
chara rāśē madhyamāyanamaḥ,
105dvisvabhāva rāśē niṣiddhāyanamaḥ,
śuklapakṣē sukhadāyanamaḥ,
bahuḻa pakṣē chōrabhayāyanamaḥ,
chaturdikṣudvāra gṛhēvijayākhyāyanamaḥ । 108 ।
hariḥ ōm ॥
mānadaṇḍaṃ karābjēna vahantaṃ bhūmi śōdhakam ।
vandēhaṃ vāstu puruṣaṃ śayānaṃ śayanē śubhē ॥ 1 ॥
vāstu puruṣa namastēstu bhūśayyādigata prabhō ।
madgṛhē dhana dhānyādi samṛddhiṃ kurumē prabhō ॥ 2 ॥
pañcha vaktra jaṭājūṭaṃ pañcha daśa vilōchanam ।
sadyō jātānāñcha svētaṃ vāsudēvantu kṛṣṇakam ॥ 3 ॥
aghōraṃ raktavarṇañcha śarīraṃhēma varṇakam ।
mahābāhuṃ mahākāyaṃ karṇa kuṇḍala maṇḍitam ॥ 4 ॥
pītāmbaraṃ puṣpamala nāgayajñōpavītinam ।
rudrākṣamālābharaṇaṃvyāghracharmōttarīyakam ॥ 5 ॥
akṣamālāñcha padmañcha nāga śūla pinākinām ।
ḍamaraṃ vīṇa bāṇañcha śaṅkha chakra karānvitam ॥ 6 ॥
kōṭi sūrya pratīkāśaṃsarva jīva dayāvaram ।
dēva dēvaṃ mahādēvaṃ viśvakarma jagadgurum ॥ 7 ॥
vāstumūrti parañjyōtirvāstu dēvaḥ paraśśivaḥ ।
vāstu dēvāstu sarvēṣāṃ vāstu dēvaṃ namāmyaham ॥ 8 ॥