| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
श्री सुब्रह्मण्य त्रिशति स्तोत्रम् श्रीं सौं शरवणभवः शरच्चन्द्रायुतप्रभः । शतायुष्यप्रदाता च शतकोटिरविप्रभः । शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दितः । शङ्करः शङ्करप्रीतः शम्याककुसुमप्रियः । शचीनाथसुताप्राणनायकः शक्तिपाणिमान् । शङ्खघोषप्रियः शङ्खचक्रशूलादिकायुधः । शब्दब्रह्ममयश्चैव शब्दमूलान्तरात्मकः । शतकोटिप्रविस्तारयोजनायतमन्दिरः । शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभूः । शतकोटीन्द्रदिक्पालहस्तचामरसेवितः । शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेवितः । शशाङ्कादित्यकोटीभिः सव्यदक्षिणसेवितः । शशाङ्कारपतङ्गादिग्रहनक्षत्रसेवितः । शतपत्रद्वयकरः शतपत्रार्चनप्रियः । शारीरब्रह्ममूलादिषडाधारनिवासकः । शशाङ्कार्धजटाजूटः शरणागतवत्सलः । रतीशकोटिसौन्दर्यो रविकोट्युदयप्रभः । राजराजेश्वरीपुत्रो राजेन्द्रविभवप्रदः । रत्नाङ्गदमहाबाहू रत्नताटङ्कभूषणः । रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभितः । रत्नकङ्कणचूल्यादिसर्वाभरणभूषितः । राकेन्दुमुखषट्कश्च रमावाण्यादिपूजितः । रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकः । राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधः । रणरङ्गजयो रामास्तोत्रश्रवणकौतुकः । रक्तपीताम्बरधरो रक्तगन्धानुलेपनः । रविप्रियो रावणेशस्तोत्रसाममनोहरः । रणानुबन्धनिर्मुक्तो राक्षसानीकनाशकः । रमणीयमहाचित्रमयूरारूढसुन्दरः । वकाररूपो वरदो वज्रशक्त्यभयान्वितः । वाणीस्तुतो वासवेशो वल्लीकल्याणसुन्दरः । वल्लीद्विनयनानन्दो वल्लीचित्ततटामृतम् । वल्लीकुमुदहास्येन्दुः वल्लीभाषितसुप्रियः । वल्लीमङ्गलवेषाढ्यो वल्लीमुखवशङ्करः । वल्लीशो वल्लभो वायुसारथिर्वरुणस्तुतः । वत्सप्रियो वत्सनाथो वत्सवीरगणावृतः । वर्णगात्रमयूरस्थो वर्णरूपो वरप्रभुः । वामाङ्गो वामनयनो वचद्भूर्वामनप्रियः । वसिष्ठादिमुनिश्रेष्ठवन्दितो वन्दनप्रियः । णकाररूपो नादान्तो नारदादिमुनिस्तुतः । णकारनादसन्तुष्टो नागाशनरथस्थितः । णकारबिन्दुनिलयो नवग्रहसुरूपकः । णकारघण्टानिनदो नारायणमनोहरः । णकारपङ्कजादित्यो नववीराधिनायकः । णकारानर्घशयनो नवशक्तिसमावृतः । णकारबिन्दुनादज्ञो नयज्ञो नयनोद्भवः । णकारपेटकमणिर्नागपर्वतमन्दिरः । णकारकिङ्किणीभूषो नयनादृश्यदर्शनः । णकारकमलारूढो नामानन्तसमन्वितः । णकारमकुटज्वालामणिर्नवनिधिप्रदः । णकारमूलनादान्तो णकारस्तम्भनक्रियः । भक्तप्रियो भक्तवन्द्यो भगवान्भक्तवत्सलः । भक्तमङ्गलदाता च भक्तकल्याणदर्शनः । भक्तस्तोत्रप्रियानन्दो भक्ताभीष्टप्रदायकः । भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदः । भवान्धकारमार्ताण्डो भववैद्यो भवायुधम् । भवमृत्युभयध्वंसी भावनातीतविग्रहः । भाषितध्वनिमूलान्तो भावाभावविवर्जितः । भार्गवीनायकश्रीमद्भागिनेयो भवोद्भवः । भटवीरनमस्कृत्यो भटवीरसमावृतः । भागीरथेयो भाषार्थो भावनाशबरीप्रियः । वकारसुकलासंस्थो वरिष्ठो वसुदायकः । वकारामृतमाधुर्यो वकारामृतदायकः । वकारोदधिपूर्णेन्दुः वकारोदधिमौक्तिकम् । वकारफलसारज्ञो वकारकलशामृतम् । वकारदिव्यकमलभ्रमरो वायुवन्दितः । वकारपुष्पसद्गन्धो वकारतटपङ्कजम् । वकारवनितानाथो वश्याद्यष्टप्रियाप्रदः । वर्चस्वी वाङ्मनोऽतीतो वाताप्यरिकृतप्रियः । वकारगङ्गावेगाब्धिः वज्रमाणिक्यभूषणः । वकारमकरारूढो वकारजलधेः पतिः । वकारस्वर्गमाहेन्द्रो वकारारण्यवारणः । वकारमन्त्रमलयसानुमन्मन्दमारुतः । वज्रहस्तसुतावल्लीवामदक्षिणसेवितः । वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहः । वासनायुक्तताम्बूलपूरिताननसुन्दरः । इति श्री सुब्रह्मण्य त्रिशती स्तोत्रम् ।
|