View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

सुरस सुबोधा (नैव क्लिष्टा न च कठिना)

सुरस सुबोधा विश्वमनोज्ञा
ललिता हृद्या रमणीया ।
अमृतवाणी संस्कृतभाषा
नैव क्लिष्टा न च कठिना ॥

कविकुलगुरु वाल्मीकि विरचिता
रामायण रमणीय कथा ।
अतीव सरला मधुर मञ्जुला
नैव क्लिष्टा न च कठिना ॥

व्यास विरचिता गणेश लिखिता
महाभारते पुण्य कथा ।
कौरव पाण्डव सङ्गर मथिता
नैव क्लिष्टा न च कठिना ॥

कुरुक्षेत्र समराङ्गण गीता
विश्ववन्दिता भगवद्गीता ।
अतीव मधुरा कर्मदीपिका
नैव क्लिष्टा न च कठिना ॥

कवि कुलगुरु नव रसोन्मेषजा
ऋतु रघु कुमार कविता ।
विक्रम-शाकुन्तल-मालविका
नैव क्लिष्टा न च कठिना ॥

रचन: वसन्त गाडगीलः




Browse Related Categories: