यह एक ऐसा अद्भुत और चमत्कारिक मन्त्र है जिसके एक मात्र पाठ करने से
साधक के सभी सङ्कटो का विनाश हो जाता है । सभी बाधाॐ में से मुक्ति प्राप्त कर लेता है ।
गणेश उपासक इसका प्रतिदिन नित्य पूजा में एक पाठ का समावेश कर सकते है ।
या सङ्कल्प लेकर के एक बार 108 बार इसका पाठ अवश्य करना चाहिए ।
ॐ क्लीं ह्रीं श्रीं ऐं ग्लौं ॐ ह्रीं क्रौं गं ॐ नमो भगवते महागणपतये स्मरणमात्रसन्तुष्टाय सर्वविद्याप्रकाशाय सर्वकामप्रदाय भवबन्ध विमोचनाय ह्रीं सर्वभूतबन्धनाय क्रों साध्याकर्षणाय क्लीं जगत् त्रय वशीकरणाय सौ: सर्वमनक्षोभणाय श्रीं महासम्पत्प्रदाय ग्लौं भूमण्डलाधिपत्यप्रदाय महाज्ञानप्रदाय चिदानन्दात्मने गौरीनन्दनाय महायोगिने शिवप्रियाय सर्वानन्दवर्धनाय सर्वविद्याप्रकाशनप्रदाय द्रां चिरञ्जीविने ब्लूं सम्मोहनाय ॐ मोक्षप्रदाय । फट् वशीकुरु । वौषडाकर्षणाय हुं विद्वेषणाय विद्वेषय विद्वेषय । फट् उच्चाटय उच्चाटय । ठः ठः स्तम्भय स्तम्भय । खें खें मारय मारय । शोषय शोषय । परमन्त्रयन्त्रतन्त्राणि छेदय छेदय । दुष्टग्रहान निवारय निवारय । दुःखं हर हर । व्याधिं नाशय नाशय । नमः सम्पन्नय सम्पन्नय स्वाहा । सर्वपल्लवस्वरुपाय महाविद्याय गं गणपतये स्वाहा ।
यन्मन्त्रे क्षितलान्छितभमनघं मृत्युश्च वज्राशिशो भूतप्रेतपिशाचकाः प्रतिहता निर्घातपातादिव ।
उत्पन्नं च समस्तदुखदुरितं उच्चाटनोत्पादकं वन्देऽभिष्टगणाधिपं भयहरं विघ्नौघनाशं परम ।
ॐ गं गणपतये नमः । ॐ नमो महागणपतये,महावीराय,दशभुजाय,मदनकालविनाशन,मृत्युं हन हन,यम यम,मद मद,कालं संहर संहर,सर्वग्रहान चूर्णय चूर्णय,नागान मूढय मूढय,रुद्ररूप,त्रिभुवनेश्वर,सर्वतोमुख हुं फट् स्वाहा ।
ॐ नमो गणपतये । श्वेतार्क गणपतये । श्वेतार्कमूलनिवासाय । वासुदेवप्रियाय । दक्षप्रजापतिरक्षकाय । सूर्यवरदाय । कुमारगुरवे । ब्रह्मादिसुरावन्दिताय । सर्पभूषणाय । शशाङ्कशेखराय । सर्पमालाऽलङ्कृतदेहाय । धर्मध्वजाय । धर्मवाहनाय । त्राहि त्राहि । देहि देहि । अवतर अवतर । गं गणपतये । वक्रतुण्डगणपतये । वरवरद । सर्वपुरुषवशङ्कर । सर्वदुष्टमृगवशङ्कर । सर्वस्ववशङ्कर । वशीकुरु वशीकुरु । सर्वदोषां बन्धय बन्धय । सर्वव्याधीन निकृन्तय निकृन्तय । सर्वविषाणी संहर संहर । सर्वदारिद्र्यं मोचय मोचय । सर्वविघ्नान छिन्धि छिन्धि । सर्व वज्राणि स्फोटय स्फोटय । सर्वशत्रून उच्चाटय उच्चाटय । सर्वसिद्धिं कुरु कुरु । सर्वकार्याणि साधय साधय । गां गीं गूं गैं गौं गं गणपतये हुम् फट् स्वाहा ।
ॐ नमो गणपते महावीर दशभुज मदनकाल विनाशन मृत्युं हन हन । कालं संहर संहर । धम धम । मथ मथ । त्रैलोक्यं मोहय मोहय । ब्रह्मविष्णुरूद्रान मोहय मोहय । अचिन्त्य बल पराक्रम । सर्वव्याधीन विनाशाय । सर्वग्रहान चूर्णय चूर्णय । नागान् मोटय मोटय । त्रिभुवनेश्वर सर्वतोमुख हुं फट् स्वाहा ।
॥ अस्तु ॥