yaha ēka aisā adbhuta aura chamatkārika mantra hai jisakē ēka mātra pāṭha karanē sē
sādhaka kē sabhī saṅkaṭō kā vināśa hō jātā hai । sabhī bādhāōṃ mēṃ sē mukti prāpta kara lētā hai ।
gaṇēśa upāsaka isakā pratidina nitya pūjā mēṃ ēka pāṭha kā samāvēśa kara sakatē hai ।
yā saṅkalpa lēkara kē ēka bāra 108 bāra isakā pāṭha avaśya karanā chāhiē ।
ōṃ klīṃ hrīṃ śrīṃ aiṃ glauṃ ōṃ hrīṃ krauṃ gaṃ ōṃ namō bhagavatē mahāgaṇapatayē smaraṇamātrasantuṣṭāya sarvavidyāprakāśāya sarvakāmapradāya bhavabandha vimōchanāya hrīṃ sarvabhūtabandhanāya krōṃ sādhyākarṣaṇāya klīṃ jagat traya vaśīkaraṇāya sau: sarvamanakṣōbhaṇāya śrīṃ mahāsampatpradāya glauṃ bhūmaṇḍalādhipatyapradāya mahājñānapradāya chidānandātmanē gaurīnandanāya mahāyōginē śivapriyāya sarvānandavardhanāya sarvavidyāprakāśanapradāya drāṃ chirañjīvinē blūṃ sammōhanāya ōṃ mōkṣapradāya । phaṭ vaśīkuru । vauṣaḍākarṣaṇāya huṃ vidvēṣaṇāya vidvēṣaya vidvēṣaya । phaṭ uchchāṭaya uchchāṭaya । ṭhaḥ ṭhaḥ stambhaya stambhaya । khēṃ khēṃ māraya māraya । śōṣaya śōṣaya । paramantrayantratantrāṇi Chēdaya Chēdaya । duṣṭagrahāna nivāraya nivāraya । duḥkhaṃ hara hara । vyādhiṃ nāśaya nāśaya । namaḥ sampannaya sampannaya svāhā । sarvapallavasvarupāya mahāvidyāya gaṃ gaṇapatayē svāhā ।
yanmantrē kṣitalānChitabhamanaghaṃ mṛtyuścha vajrāśiśō bhūtaprētapiśāchakāḥ pratihatā nirghātapātādiva ।
utpannaṃ cha samastadukhaduritaṃ uchchāṭanōtpādakaṃ vandē'bhiṣṭagaṇādhipaṃ bhayaharaṃ vighnaughanāśaṃ parama ।
ōṃ gaṃ gaṇapatayē namaḥ । ōṃ namō mahāgaṇapatayē,mahāvīrāya,daśabhujāya,madanakālavināśana,mṛtyuṃ hana hana,yama yama,mada mada,kālaṃ saṃhara saṃhara,sarvagrahāna chūrṇaya chūrṇaya,nāgāna mūḍhaya mūḍhaya,rudrarūpa,tribhuvanēśvara,sarvatōmukha huṃ phaṭ svāhā ।
ōṃ namō gaṇapatayē । śvētārka gaṇapatayē । śvētārkamūlanivāsāya । vāsudēvapriyāya । dakṣaprajāpatirakṣakāya । sūryavaradāya । kumāraguravē । brahmādisurāvanditāya । sarpabhūṣaṇāya । śaśāṅkaśēkharāya । sarpamālā'laṅkṛtadēhāya । dharmadhvajāya । dharmavāhanāya । trāhi trāhi । dēhi dēhi । avatara avatara । gaṃ gaṇapatayē । vakratuṇḍagaṇapatayē । varavarada । sarvapuruṣavaśaṅkara । sarvaduṣṭamṛgavaśaṅkara । sarvasvavaśaṅkara । vaśīkuru vaśīkuru । sarvadōṣāṃ bandhaya bandhaya । sarvavyādhīna nikṛntaya nikṛntaya । sarvaviṣāṇī saṃhara saṃhara । sarvadāridryaṃ mōchaya mōchaya । sarvavighnāna Chindhi Chindhi । sarva vajrāṇi sphōṭaya sphōṭaya । sarvaśatrūna uchchāṭaya uchchāṭaya । sarvasiddhiṃ kuru kuru । sarvakāryāṇi sādhaya sādhaya । gāṃ gīṃ gūṃ gaiṃ gauṃ gaṃ gaṇapatayē hum phaṭ svāhā ।
ōṃ namō gaṇapatē mahāvīra daśabhuja madanakāla vināśana mṛtyuṃ hana hana । kālaṃ saṃhara saṃhara । dhama dhama । matha matha । trailōkyaṃ mōhaya mōhaya । brahmaviṣṇurūdrāna mōhaya mōhaya । achintya bala parākrama । sarvavyādhīna vināśāya । sarvagrahāna chūrṇaya chūrṇaya । nāgān mōṭaya mōṭaya । tribhuvanēśvara sarvatōmukha huṃ phaṭ svāhā ।
॥ astu ॥