View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ganapati Mala Mantra

yaha ēka aisā adbhuta aura chamatkārika mantra hai jisakē ēka mātra pāṭha karanē sē
sādhaka kē sabhī saṅkaṭō kā vināśa hō jātā hai । sabhī bādhāōṃ mēṃ sē mukti prāpta kara lētā hai ।
gaṇēśa upāsaka isakā pratidina nitya pūjā mēṃ ēka pāṭha kā samāvēśa kara sakatē hai ।
yā saṅkalpa lēkara kē ēka bāra 108 bāra isakā pāṭha avaśya karanā chāhiē ।

ōṃ klīṃ hrīṃ śrīṃ aiṃ glauṃ ōṃ hrīṃ krauṃ gaṃ ōṃ namō bhagavatē mahāgaṇapatayē smaraṇamātrasantuṣṭāya sarvavidyāprakāśāya sarvakāmapradāya bhavabandha vimōchanāya hrīṃ sarvabhūtabandhanāya krōṃ sādhyākarṣaṇāya klīṃ jagat traya vaśīkaraṇāya sau: sarvamanakṣōbhaṇāya śrīṃ mahāsampatpradāya glauṃ bhūmaṇḍalādhipatyapradāya mahājñānapradāya chidānandātmanē gaurīnandanāya mahāyōginē śivapriyāya sarvānandavardhanāya sarvavidyāprakāśanapradāya drāṃ chirañjīvinē blūṃ sammōhanāya ōṃ mōkṣapradāya । phaṭ vaśīkuru । vauṣaḍākarṣaṇāya huṃ vidvēṣaṇāya vidvēṣaya vidvēṣaya । phaṭ uchchāṭaya uchchāṭaya । ṭhaḥ ṭhaḥ stambhaya stambhaya । khēṃ khēṃ māraya māraya । śōṣaya śōṣaya । paramantrayantratantrāṇi Chēdaya Chēdaya । duṣṭagrahāna nivāraya nivāraya । duḥkhaṃ hara hara । vyādhiṃ nāśaya nāśaya । namaḥ sampannaya sampannaya svāhā । sarvapallavasvarupāya mahāvidyāya gaṃ gaṇapatayē svāhā ।
yanmantrē kṣitalānChitabhamanaghaṃ mṛtyuścha vajrāśiśō bhūtaprētapiśāchakāḥ pratihatā nirghātapātādiva ।
utpannaṃ cha samastadukhaduritaṃ uchchāṭanōtpādakaṃ vandē'bhiṣṭagaṇādhipaṃ bhayaharaṃ vighnaughanāśaṃ parama ।

ōṃ gaṃ gaṇapatayē namaḥ । ōṃ namō mahāgaṇapatayē,mahāvīrāya,daśabhujāya,madanakālavināśana,mṛtyuṃ hana hana,yama yama,mada mada,kālaṃ saṃhara saṃhara,sarvagrahāna chūrṇaya chūrṇaya,nāgāna mūḍhaya mūḍhaya,rudrarūpa,tribhuvanēśvara,sarvatōmukha huṃ phaṭ svāhā ।

ōṃ namō gaṇapatayē । śvētārka gaṇapatayē । śvētārkamūlanivāsāya । vāsudēvapriyāya । dakṣaprajāpatirakṣakāya । sūryavaradāya । kumāraguravē । brahmādisurāvanditāya । sarpabhūṣaṇāya । śaśāṅkaśēkharāya । sarpamālā'laṅkṛtadēhāya । dharmadhvajāya । dharmavāhanāya । trāhi trāhi । dēhi dēhi । avatara avatara । gaṃ gaṇapatayē । vakratuṇḍagaṇapatayē । varavarada । sarvapuruṣavaśaṅkara । sarvaduṣṭamṛgavaśaṅkara । sarvasvavaśaṅkara । vaśīkuru vaśīkuru । sarvadōṣāṃ bandhaya bandhaya । sarvavyādhīna nikṛntaya nikṛntaya । sarvaviṣāṇī saṃhara saṃhara । sarvadāridryaṃ mōchaya mōchaya । sarvavighnāna Chindhi Chindhi । sarva vajrāṇi sphōṭaya sphōṭaya । sarvaśatrūna uchchāṭaya uchchāṭaya । sarvasiddhiṃ kuru kuru । sarvakāryāṇi sādhaya sādhaya । gāṃ gīṃ gūṃ gaiṃ gauṃ gaṃ gaṇapatayē hum phaṭ svāhā ।

ōṃ namō gaṇapatē mahāvīra daśabhuja madanakāla vināśana mṛtyuṃ hana hana । kālaṃ saṃhara saṃhara । dhama dhama । matha matha । trailōkyaṃ mōhaya mōhaya । brahmaviṣṇurūdrāna mōhaya mōhaya । achintya bala parākrama । sarvavyādhīna vināśāya । sarvagrahāna chūrṇaya chūrṇaya । nāgān mōṭaya mōṭaya । tribhuvanēśvara sarvatōmukha huṃ phaṭ svāhā ।

॥ astu ॥




Browse Related Categories: