View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Ramachandraya Janaka (Mangalam)

rāmachandrāya janakarājajā manōharāya
māmakābhīṣṭadāya mahita maṅgaḻam ॥

kōsalēśāya mandahāsa dāsapōṣaṇāya
vāsavādi vinuta sadvarada maṅgaḻam ॥ 1 ॥

chāru kuṅkumō pēta chandanādi charchitāya
hārakaṭaka śōbhitāya bhūri maṅgaḻam ॥ 2 ॥

lalita ratnakuṇḍalāya tulasīvanamālikāya
jalada sadruśa dēhāya chāru maṅgaḻam ॥ 3 ॥

dēvakīputrāya dēva dēvōttamāya
chāpa jāta guru varāya bhavya maṅgaḻam ॥ 4 ॥

puṇḍarīkākṣāya pūrṇachandrānanāya
aṇḍajātavāhanāya atula maṅgaḻam ॥ 5 ॥

vimalarūpāya vividha vēdāntavēdyāya
sujana chitta kāmitāya śubhaga maṅgaḻam ॥ 6 ॥

rāmadāsa mṛdula hṛdaya tāmarasa nivāsāya
svāmi bhadragirivarāya sarva maṅgaḻam ॥ 7 ॥




Browse Related Categories: