bhajē viśēṣasundaraṃ samastapāpakhaṇḍanam ।
svabhaktachittarañjanaṃ sadaiva rāmamadvayam ॥ 1 ॥
jaṭākalāpaśōbhitaṃ samastapāpanāśakam ।
svabhaktabhītibhañjanaṃ bhajē ha rāmamadvayam ॥ 2 ॥
nijasvarūpabōdhakaṃ kṛpākaraṃ bhavā'paham ।
samaṃ śivaṃ nirañjanaṃ bhajē ha rāmamadvayam ॥ 3 ॥
sadā prapañchakalpitaṃ hyanāmarūpavāstavam ।
nirākṛtiṃ nirāmayaṃ bhajē ha rāmamadvayam ॥ 4 ॥
niṣprapañcha nirvikalpa nirmalaṃ nirāmayam ।
chidēkarūpasantataṃ bhajē ha rāmamadvayam ॥ 5 ॥
bhavābdhipōtarūpakaṃ hyaśēṣadēhakalpitam ।
guṇākaraṃ kṛpākaraṃ bhajē ha rāmamadvayam ॥ 6 ॥
mahāsuvākyabōdhakairvirājamānavākpadaiḥ ।
paraṃ cha brahma vyāpakaṃ bhajē ha rāmamadvayam ॥ 7 ॥
śivapradaṃ sukhapradaṃ bhavachChidaṃ bhramāpaham ।
virājamānadaiśikaṃ bhajē ha rāmamadvayam ॥ 8 ॥
rāmāṣṭakaṃ paṭhati yaḥ sukhadaṃ supuṇyaṃ
vyāsēna bhāṣitamidaṃ śṛṇutē manuṣyaḥ ।
vidyāṃ śriyaṃ vipulasaukhyamanantakīrtiṃ
samprāpya dēhavilayē labhatē cha mōkṣam ॥ 9 ॥
iti śrīvyāsa prōkta śrīrāmāṣṭakam ।