View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Ramashtakam (Rama Ashtakam)

bhajē viśēṣasundaraṃ samastapāpakhaṇḍanam ।
svabhaktachittarañjanaṃ sadaiva rāmamadvayam ॥ 1 ॥

jaṭākalāpaśōbhitaṃ samastapāpanāśakam ।
svabhaktabhītibhañjanaṃ bhajē ha rāmamadvayam ॥ 2 ॥

nijasvarūpabōdhakaṃ kṛpākaraṃ bhavā'paham ।
samaṃ śivaṃ nirañjanaṃ bhajē ha rāmamadvayam ॥ 3 ॥

sadā prapañchakalpitaṃ hyanāmarūpavāstavam ।
nirākṛtiṃ nirāmayaṃ bhajē ha rāmamadvayam ॥ 4 ॥

niṣprapañcha nirvikalpa nirmalaṃ nirāmayam ।
chidēkarūpasantataṃ bhajē ha rāmamadvayam ॥ 5 ॥

bhavābdhipōtarūpakaṃ hyaśēṣadēhakalpitam ।
guṇākaraṃ kṛpākaraṃ bhajē ha rāmamadvayam ॥ 6 ॥

mahāsuvākyabōdhakairvirājamānavākpadaiḥ ।
paraṃ cha brahma vyāpakaṃ bhajē ha rāmamadvayam ॥ 7 ॥

śivapradaṃ sukhapradaṃ bhavachChidaṃ bhramāpaham ।
virājamānadaiśikaṃ bhajē ha rāmamadvayam ॥ 8 ॥

rāmāṣṭakaṃ paṭhati yaḥ sukhadaṃ supuṇyaṃ
vyāsēna bhāṣitamidaṃ śṛṇutē manuṣyaḥ ।
vidyāṃ śriyaṃ vipulasaukhyamanantakīrtiṃ
samprāpya dēhavilayē labhatē cha mōkṣam ॥ 9 ॥

iti śrīvyāsa prōkta śrīrāmāṣṭakam ।




Browse Related Categories: