| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Sankshepa Ramayanam śrīmadvālmīkīya rāmāyaṇē bālakāṇḍam । tapassvādhyāyanirataṃ tapasvī vāgvidāṃ varam । kō'nvasminsāmprataṃ lōkē guṇavān kaścha vīryavān । chāritrēṇa cha kō yuktaḥ sarvabhūtēṣu kō hitaḥ । ātmavān kō jitakrōdhō dyutimān kō'nasūyakaḥ । ētadichChāmyahaṃ śrōtuṃ paraṃ kautūhalaṃ hi mē । śrutvā chaitattrilōkajñō vālmīkērnāradō vachaḥ । bahavō durlabhāśchaiva yē tvayā kīrtitā guṇāḥ । ikṣvākuvaṃśaprabhavō rāmō nāma janaiḥ śrutaḥ । buddhimān nītimān vāgmī śrīmān śatrunibarhaṇaḥ । mahōraskō mahēṣvāsō gūḍhajatrurarindamaḥ । samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān । dharmajñaḥ satyasandhaścha prajānāṃ cha hitē rataḥ । prajāpatisamaḥ śrīmān dhātā ripuniṣūdanaḥ । rakṣitā svasya dharmasya svajanasya cha rakṣitā । sarvaśāstrārthatattvajñō smṛtimānpratibhānavān । sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ । sa cha sarvaguṇōpētaḥ kausalyānandavardhanaḥ । viṣṇunā sadṛśō vīryē sōmavatpriyadarśanaḥ । dhanadēna samastyāgē satyē dharma ivāparaḥ । jyēṣṭhaṃ śrēṣṭhaguṇairyuktaṃ priyaṃ daśarathaḥ sutam । yauvarājyēna saṃyōktumaichChatprītyā mahīpatiḥ । pūrvaṃ dattavarā dēvī varamēnamayāchata । sa satyavachanādrājā dharmapāśēna saṃyataḥ । sa jagāma vanaṃ vīraḥ pratijñāmanupālayan । taṃ vrajantaṃ priyō bhrātā lakṣmaṇō'nujagāma ha । bhrātaraṃ dayitō bhrātuḥ saubhrātramanudarśayan । janakasya kulē jātā dēvamāyēva nirmitā । sītā'pyanugatā rāmaṃ śaśinaṃ rōhiṇī yathā । śṛṅgibērapurē sūtaṃ gaṅgākūlē vyasarjayat । guhēna sahitō rāmaḥ lakṣmaṇēna cha sītayā । chitrakūṭamanuprāpya bharadvājasya śāsanāt । dēvagandharvasaṅkāśāstatra tē nyavasansukham । rājā daśarathaḥ svargaṃ jagāma vilapansutam । niyujyamānō rājyāya naichChadrājyaṃ mahābalaḥ । gatvā tu sa mahātmānaṃ rāmaṃ satyaparākramam । tvamēva rājā dharmajña iti rāmaṃ vachō'bravīt । na chaichChatpiturādēśādrājyaṃ rāmō mahābalaḥ । nivartayāmāsa tatō bharataṃ bharatāgrajaḥ । nandigrāmē'karōdrājyaṃ rāmāgamanakāṅkṣayā । rāmastu punarālakṣya nāgarasya janasya cha । praviśya tu mahāraṇyaṃ rāmō rājīvalōchanaḥ । sutīkṣṇaṃ chāpyagastyaṃ cha agastyabhrātaraṃ tathā । khaḍgaṃ cha paramaprītastūṇī chākṣayasāyakau । ṛṣayō'bhyāgamansarvē vadhāyāsurarakṣasām । pratijñātaścha rāmēṇa vadhaḥ saṃyati rakṣasām । tēna tatraiva vasatā janasthānanivāsinī । tataḥ śūrpaṇakhāvākyādudyuktānsarvarākṣasān । nijaghāna raṇē rāmastēṣāṃ chaiva padānugān । rakṣasāṃ nihatānyāsansahasrāṇi chaturdaśa । sahāyaṃ varayāmāsa mārīchaṃ nāma rākṣasam । na virōdhō balavatā kṣamō rāvaṇa tēna tē । jagāma sahamārīchaḥ tasyāśramapadaṃ tadā । jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam । rāghavaḥ śōkasantaptō vilalāpākulēndriyaḥ । mārgamāṇō vanē sītāṃ rākṣasaṃ sandadarśa ha । taṃ nihatya mahābāhuḥ dadāha svargataścha saḥ । śramaṇīṃ dharmanipuṇāmabhigachChēti rāghavam । śabaryā pūjitaḥ samyagrāmō daśarathātmajaḥ । hanumadvachanāchchaiva sugrīvēṇa samāgataḥ । āditastadyathāvṛttaṃ sītayāścha viśēṣataḥ । chakāra sakhyaṃ rāmēṇa prītaśchaivāgnisākṣikam । rāmāyāvēditaṃ sarvaṃ praṇayādduḥkhitēna cha । vālinaścha balaṃ tatra kathayāmāsa vānaraḥ । rāghavaḥ pratyayārthaṃ tu dundubhēḥ kāyamuttamam । utsmayitvā mahābāhuḥ prēkṣya chāsthi mahābalaḥ । bibhēda cha punaḥ sālānsaptaikēna mahēṣuṇā । tataḥ prītamanāstēna viśvastaḥ sa mahākapiḥ । tatō'garjaddharivaraḥ sugrīvō hēmapiṅgaḻaḥ । anumānya tadā tārāṃ sugrīvēṇa samāgataḥ । tataḥ sugrīvavachanāddhatvā vālinamāhavē । sa cha sarvānsamānīya vānarānvānararṣabhaḥ । tatō gṛdhrasya vachanātsampātērhanumānbalī । tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām । nivēdayitvā'bhijñānaṃ pravṛttiṃ cha nivēdya cha । pañcha sēnāgragānhatvā sapta mantrisutānapi । astrēṇōnmuktamātmānaṃ jñātvā paitāmahādvarāt । tatō dagdhvā purīṃ laṅkāṃ ṛtē sītāṃ cha maithilīm । sō'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam । tataḥ sugrīvasahitō gatvā tīraṃ mahōdadhēḥ । darśayāmāsa chātmānaṃ samudraḥ saritāṃ patiḥ । tēna gatvā purīṃ laṅkāṃ hatvā rāvaṇamāhavē । tāmuvācha tatō rāmaḥ paruṣaṃ janasaṃsadi । tatō'gnivachanātsītāṃ jñātvā vigatakalmaṣām । karmaṇā tēna mahatā trailōkyaṃ sacharācharam । abhiṣichya cha laṅkāyāṃ rākṣasēndraṃ vibhīṣaṇam । dēvatābhyō varaṃ prāpya samutthāpya cha vānarān । bharadvājāśramaṃ gatvā rāmaḥ satyaparākramaḥ । punarākhyāyikāṃ jalpansugrīvasahitaścha saḥ । nandigrāmē jaṭāṃ hitvā bhrātṛbhiḥ sahitō'naghaḥ । prahṛṣṭamuditō lōkastuṣṭaḥ puṣṭaḥ sudhārmikaḥ । na putramaraṇaṃ kiñchiddrakṣyanti puruṣāḥ kvachit । na chāgnijaṃ bhayaṃ kiñchinnāpsu majjanti jantavaḥ । na chāpi kṣudbhayaṃ tatra na taskarabhayaṃ tathā । nityaṃ pramuditāḥ sarvē yathā kṛtayugē tathā । gavāṃ kōṭyayutaṃ datvā brahmalōkaṃ prayāsyati । rājavaṃśān śataguṇān sthāpayiṣyati rāghavaḥ । daśavarṣasahasrāṇi daśavarṣaśatāni cha । idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vēdaiścha sammitam । ētadākhyānamāyuṣyaṃ paṭhanrāmāyaṇaṃ naraḥ । paṭhan dvijō vāgṛṣabhatvamīyāt ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē nāradavākyaṃ nāma prathamaḥ sargaḥ ॥
|