॥ śrī rāma aṣṭōttara śatanāmastōtram ॥
śrīrāmō rāmabhadraścha rāmachandraścha śāśvataḥ ।
rājīvalōchanaḥ śrīmān rājēndrō raghupuṅgavaḥ ॥ 1 ॥
jānakīvallabhō jaitrō jitāmitrō janārdanaḥ ।
viśvāmitrapriyō dāntaḥ śaraṇatrāṇatatparaḥ ॥ 2 ॥
vālipramathanō vāgmī satyavāk satyavikramaḥ ।
satyavratō vratadharaḥ sadā hanumadāśrita: ॥ 3 ॥
k'usalyēyaḥ kharadhvaṃsī virādhavadhapaṇḍitaḥ ।
vibhīṣaṇaparitrātā harakōdaṇḍakhaṇḍanaḥ ॥ 4 ॥
saptatālaprabhēttā cha daśagrīvaśirōharaḥ ।
jāmadagvyamahādarpadalanastāṭakāntakaḥ ॥ 5 ॥
vēdāntasārō vēdātmā bhavarōgasya bhēṣajam ।
dūṣaṇatriśirōhantā trimūrtistriguṇātmakaḥ ॥ 6 ॥
trivikramastrilōkātmā puṇyachāritrakīrtanaḥ ।
trilōkarakṣakō dhanvī daṇḍakāraṇyakarṣaṇaḥ ॥ 7 ॥
ahalyāśāpaśamanaḥ pitṛbhaktō varapradaḥ ।
jitēndriyō jitakrōdhō jitāvadyō jagadguruḥ ॥ 8 ॥
ṛkṣavānarasaṅghātī chitrakūṭasamāśrayaḥ ।
jayantatrāṇavaradaḥ sumitrāputrasēvitaḥ ॥ 9 ॥
sarvadēvādhidēvaśchamṛtavānarajīvanaḥ ।
māyāmārīchahantā cha mahādēvō mahābhujaḥ ॥ 10 ॥
sarvadēvastutaḥ s'umyō brahmaṇyō munisaṃstutaḥ ।
mahāyōgī mahōdāraḥ sugrīvēpsitarājyadaḥ ॥ 11 ॥
sarvapuṇyādhikaphalaḥ smṛtasarvāghanāśanaḥ ।
ādipuruṣaḥ paramapuruṣō mahāpuruṣa ēva cha ॥ 12 ॥
puṇyōdayō dayāsāraḥ purāṇapuruṣōttamaḥ ।
smitavaktrō mitābhāṣī pūrvabhāṣī cha rāghavaḥ ॥ 13 ॥
anantaguṇagambhīrō dhīrōdāttaguṇōttamaḥ ।
māyāmānuṣachāritrō mahādēvādipūjitaḥ ॥ 14 ॥
sētukṛjjitavārāśiḥ sarvatīrthamayō hariḥ ।
śyāmāṅgaḥ sundaraḥ śūraḥ pītavāsā dhanurdharaḥ ॥ 15 ॥
sarvayajñādhipō yajvā jarāmaraṇavarjitaḥ ।
vibhīṣaṇapratiṣṭhātā sarvāpaguṇavarjitaḥ ॥ 16 ॥
paramātmā paraṃ brahma sachchidānandavigrahaḥ ।
parañjyōtiḥ parandhāma parākāśaḥ parātparaḥ ।
parēśaḥ pāragaḥ pāraḥ sarvadēvātmakaḥ paraḥ ॥ 17 ॥
śrīrāmāṣṭōttaraśataṃ bhavatāpanivārakam ।
sampatkaraṃ trisandhyāsu paṭhatāṃ bhaktipūrvakam ॥ 18 ॥
rāmāya rāmabhadrāya rāmachandrāya vēdhasē ।
raghunāthāya nāthāya sītāyāḥpatayē namaḥ ॥ 19 ॥
॥ iti śrīskandapuRāṇē śrīrāma aṣṭōttara śatanāmastōtram ॥