View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sree Ramaashtottara Sata Nama Stotram

॥ śrī rāma aṣṭōttara śatanāmastōtram ॥

śrīrāmō rāmabhadraścha rāmachandraścha śāśvataḥ ।
rājīvalōchanaḥ śrīmān rājēndrō raghupuṅgavaḥ ॥ 1 ॥

jānakīvallabhō jaitrō jitāmitrō janārdanaḥ ।
viśvāmitrapriyō dāntaḥ śaraṇatrāṇatatparaḥ ॥ 2 ॥

vālipramathanō vāgmī satyavāk satyavikramaḥ ।
satyavratō vratadharaḥ sadā hanumadāśrita: ॥ 3 ॥

k'usalyēyaḥ kharadhvaṃsī virādhavadhapaṇḍitaḥ ।
vibhīṣaṇaparitrātā harakōdaṇḍakhaṇḍanaḥ ॥ 4 ॥

saptatālaprabhēttā cha daśagrīvaśirōharaḥ ।
jāmadagvyamahādarpadalanastāṭakāntakaḥ ॥ 5 ॥

vēdāntasārō vēdātmā bhavarōgasya bhēṣajam ।
dūṣaṇatriśirōhantā trimūrtistriguṇātmakaḥ ॥ 6 ॥

trivikramastrilōkātmā puṇyachāritrakīrtanaḥ ।
trilōkarakṣakō dhanvī daṇḍakāraṇyakarṣaṇaḥ ॥ 7 ॥

ahalyāśāpaśamanaḥ pitṛbhaktō varapradaḥ ।
jitēndriyō jitakrōdhō jitāvadyō jagadguruḥ ॥ 8 ॥

ṛkṣavānarasaṅghātī chitrakūṭasamāśrayaḥ ।
jayantatrāṇavaradaḥ sumitrāputrasēvitaḥ ॥ 9 ॥

sarvadēvādhidēvaśchamṛtavānarajīvanaḥ ।
māyāmārīchahantā cha mahādēvō mahābhujaḥ ॥ 10 ॥

sarvadēvastutaḥ s'umyō brahmaṇyō munisaṃstutaḥ ।
mahāyōgī mahōdāraḥ sugrīvēpsitarājyadaḥ ॥ 11 ॥

sarvapuṇyādhikaphalaḥ smṛtasarvāghanāśanaḥ ।
ādipuruṣaḥ paramapuruṣō mahāpuruṣa ēva cha ॥ 12 ॥

puṇyōdayō dayāsāraḥ purāṇapuruṣōttamaḥ ।
smitavaktrō mitābhāṣī pūrvabhāṣī cha rāghavaḥ ॥ 13 ॥

anantaguṇagambhīrō dhīrōdāttaguṇōttamaḥ ।
māyāmānuṣachāritrō mahādēvādipūjitaḥ ॥ 14 ॥

sētukṛjjitavārāśiḥ sarvatīrthamayō hariḥ ।
śyāmāṅgaḥ sundaraḥ śūraḥ pītavāsā dhanurdharaḥ ॥ 15 ॥

sarvayajñādhipō yajvā jarāmaraṇavarjitaḥ ।
vibhīṣaṇapratiṣṭhātā sarvāpaguṇavarjitaḥ ॥ 16 ॥

paramātmā paraṃ brahma sachchidānandavigrahaḥ ।
parañjyōtiḥ parandhāma parākāśaḥ parātparaḥ ।
parēśaḥ pāragaḥ pāraḥ sarvadēvātmakaḥ paraḥ ॥ 17 ॥

śrīrāmāṣṭōttaraśataṃ bhavatāpanivārakam ।
sampatkaraṃ trisandhyāsu paṭhatāṃ bhaktipūrvakam ॥ 18 ॥

rāmāya rāmabhadrāya rāmachandrāya vēdhasē ।
raghunāthāya nāthāya sītāyāḥpatayē namaḥ ॥ 19 ॥

॥ iti śrīskandapuRāṇē śrīrāma aṣṭōttara śatanāmastōtram ॥




Browse Related Categories: