View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

कृत्वा नव धृढ संकल्पम्

कृत्वा नवदृढसंकल्पम्
वितरंतो नवसंदेशम्
घटयामो नव संघटनम्
रचयामो नवमितिहासम् ॥

नवमन्वंतर शिल्पीनः
राष्ट्रसमुन्नति कांक्षिणः
त्यागधनाः कार्येकरताः
कृतिनिपुणाः वयमविषण्णाः ॥ कृत्वा ॥

भेदभावनां निरासयंतः
दिनदरिद्रान् समुद्धरंतः
दुःखवितप्तान् समाश्वसंतः
कृतसंकल्पान् सदा स्मरंतः ॥ कृत्वा ॥

प्रगतिपथान्नहि विचलेम
परंपरां संरक्षेम
समोत्साहिनो निरुद्वेगीनो
नित्य निरंतर गतिशीलाः ॥ कृत्वा ॥

रचन: श्री जनार्दन हॆग्डे




Browse Related Categories: