View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kritva Nava Dhrudha Sankalpam

kṛtvā navadṛḍhasaṅkalpam
vitarantō navasandēśam
ghaṭayāmō nava saṅghaṭanam
rachayāmō navamitihāsam ॥

navamanvantara śilpīnaḥ
rāṣṭrasamunnati kāṅkṣiṇaḥ
tyāgadhanāḥ kāryēkaratāḥ
kṛtinipuṇāḥ vayamaviṣaṇṇāḥ ॥ kṛtvā ॥

bhēdabhāvanāṃ nirāsayantaḥ
dinadaridrān samuddharantaḥ
duḥkhavitaptān samāśvasantaḥ
kṛtasaṅkalpān sadā smarantaḥ ॥ kṛtvā ॥

pragatipathānnahi vichalēma
paramparāṃ saṃrakṣēma
samōtsāhinō nirudvēgīnō
nitya nirantara gatiśīlāḥ ॥ kṛtvā ॥

rachana: śrī janārdana hegḍē




Browse Related Categories: