View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.1 जटापाठ - वायव्यग्ग् श्वेत मा लभेत - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) वा॒य॒व्यग्ग्॑ श्वे॒तग्ग्​ श्वे॒तं-वाँ॑य॒व्यं॑-वाँय॒व्यग्ग्॑ श्वे॒तम् ।
2) श्वे॒त मा श्वे॒तग्ग्​ श्वे॒त मा ।
3) आ ल॑भेत लभे॒ता ल॑भेत ।
4) ल॒भे॒त॒ भूति॑कामो॒ भूति॑कामो लभेत लभेत॒ भूति॑कामः ।
5) भूति॑कामो वा॒यु-र्वा॒यु-र्भूति॑कामो॒ भूति॑कामो वा॒युः ।
5) भूति॑काम॒ इति॒ भूति॑ - का॒मः॒ ।
6) वा॒यु-र्वै वै वा॒यु-र्वा॒यु-र्वै ।
7) वै क्षेपि॑ष्ठा॒ क्षेपि॑ष्ठा॒ वै वै क्षेपि॑ष्ठा ।
8) क्षेपि॑ष्ठा दे॒वता॑ दे॒वता॒ क्षेपि॑ष्ठा॒ क्षेपि॑ष्ठा दे॒वता᳚ ।
9) दे॒वता॑ वा॒युं-वाँ॒यु-न्दे॒वता॑ दे॒वता॑ वा॒युम् ।
10) वा॒यु मे॒वैव वा॒युं-वाँ॒यु मे॒व ।
11) ए॒व स्वेन॒ स्वेनै॒ वैव स्वेन॑ ।
12) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
13) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
13) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
14) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
15) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
16) स ए॒वैव स स ए॒व ।
17) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
18) ए॒न॒-म्भूति॒-म्भूति॑ मेन मेन॒-म्भूति᳚म् ।
19) भूति॑-ङ्गमयति गमयति॒ भूति॒-म्भूति॑-ङ्गमयति ।
20) ग॒म॒य॒ति॒ भव॑ति॒ भव॑ति गमयति गमयति॒ भव॑ति ।
21) भव॑त्ये॒ वैव भव॑ति॒ भव॑त्ये॒व ।
22) ए॒वा ति॑क्षि॒प्रा ऽति॑ क्षिप्रै॒वैवा ति॑क्षिप्रा ।
23) अति॑क्षिप्रा दे॒वता॑ दे॒वता ऽति॑क्षि॒प्रा ऽति॑क्षिप्रा दे॒वता᳚ ।
23) अति॑क्षि॒प्रेत्यति॑ - क्षि॒प्रा॒ ।
24) दे॒व तेतीति॑ दे॒वता॑ दे॒वतेति॑ ।
25) इत्या॑हु राहु॒ रिती त्या॑हुः ।
26) आ॒हु॒-स्सा सा ऽऽहु॑ राहु॒-स्सा ।
27) सैन॑ मेन॒ग्ं॒ सा सैन᳚म् ।
28) ए॒न॒ मी॒श्व॒ रेश्व॒ रैन॑ मेन मीश्व॒रा ।
29) ई॒श्व॒रा प्र॒दहः॑ प्र॒दह॑ ईश्व॒ रेश्व॒रा प्र॒दहः॑ ।
30) प्र॒दह॒ इतीति॑ प्र॒दहः॑ प्र॒दह॒ इति॑ ।
30) प्र॒दह॒ इति॑ प्र - दहः॑ ।
31) इत्ये॒त मे॒त मिती त्ये॒तम् ।
32) ए॒त मे॒वैवैत मे॒त मे॒व ।
33) ए॒व सन्त॒ग्ं॒ सन्त॑ मे॒वैव सन्त᳚म् ।
34) सन्तं॑-वाँ॒यवे॑ वा॒यवे॒ सन्त॒ग्ं॒ सन्तं॑-वाँ॒यवे᳚ ।
35) वा॒यवे॑ नि॒युत्व॑ते नि॒युत्व॑ते वा॒यवे॑ वा॒यवे॑ नि॒युत्व॑ते ।
36) नि॒युत्व॑त॒ आ नि॒युत्व॑ते नि॒युत्व॑त॒ आ ।
36) नि॒युत्व॑त॒ इति॑ नि - युत्व॑ते ।
37) आ ल॑भेत लभे॒ता ल॑भेत ।
38) ल॒भे॒त॒ नि॒यु-न्नि॒यु ल्ल॑भेत लभेत नि॒युत् ।
39) नि॒यु-द्वै वै नि॒यु-न्नि॒यु-द्वै ।
39) नि॒युदिति॑ नि - युत् ।
40) वा अ॑स्यास्य॒ वै वा अ॑स्य ।
41) अ॒स्य॒ धृति॒-र्धृति॑ रस्यास्य॒ धृतिः॑ ।
42) धृति॑-र्धृ॒तो धृ॒तो धृति॒-र्धृति॑-र्धृ॒तः ।
43) धृ॒त ए॒वैव धृ॒तो धृ॒त ए॒व ।
44) ए॒व भूति॒-म्भूति॑ मे॒वैव भूति᳚म् ।
45) भूति॒ मुपोप॒ भूति॒-म्भूति॒ मुप॑ ।
46) उपै᳚त्ये॒ त्युपोपै॑ति ।
47) ए॒त्य प्र॑दाहा॒या प्र॑दाहायै त्ये॒त्य प्र॑दाहाय ।
48) अप्र॑दाहाय॒ भव॑ति॒ भव॒ त्यप्र॑दाहा॒या प्र॑दाहाय॒ भव॑ति ।
48) अप्र॑दाहा॒येत्यप्र॑ - दा॒हा॒य॒ ।
49) भव॑त्ये॒वैव भव॑ति॒ भव॑त्ये॒व ।
50) ए॒व वा॒यवे॑ वा॒यव॑ ए॒वैव वा॒यवे᳚ ।
॥ 1 ॥ (50/57)

1) वा॒यवे॑ नि॒युत्व॑ते नि॒युत्व॑ते वा॒यवे॑ वा॒यवे॑ नि॒युत्व॑ते ।
2) नि॒युत्व॑त॒ आ नि॒युत्व॑ते नि॒युत्व॑त॒ आ ।
2) नि॒युत्व॑त॒ इति॑ नि - युत्व॑ते ।
3) आ ल॑भेत लभे॒ता ल॑भेत ।
4) ल॒भे॒त॒ ग्राम॑कामो॒ ग्राम॑कामो लभेत लभेत॒ ग्राम॑कामः ।
5) ग्राम॑कामो वा॒यु-र्वा॒यु-र्ग्राम॑कामो॒ ग्राम॑कामो वा॒युः ।
5) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
6) वा॒यु-र्वै वै वा॒यु-र्वा॒यु-र्वै ।
7) वा इ॒मा इ॒मा वै वा इ॒माः ।
8) इ॒माः प्र॒जाः प्र॒जा इ॒मा इ॒माः प्र॒जाः ।
9) प्र॒जा न॑स्यो॒ता न॑स्यो॒ताः प्र॒जाः प्र॒जा न॑स्यो॒ताः ।
9) प्र॒जा इति॑ प्र - जाः ।
10) न॒स्यो॒ता ने॑नीयते नेनीयते नस्यो॒ता न॑स्यो॒ता ने॑नीयते ।
10) न॒स्यो॒ता इति॑ नसि - ओ॒ताः ।
11) ने॒नी॒य॒ते॒ वा॒युं-वाँ॒यु-न्ने॑नीयते नेनीयते वा॒युम् ।
12) वा॒यु मे॒वैव वा॒युं-वाँ॒यु मे॒व ।
13) ए॒व नि॒युत्व॑न्त-न्नि॒युत्व॑न्त मे॒वैव नि॒युत्व॑न्तम् ।
14) नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॒ स्वेन॑ नि॒युत्व॑न्त-न्नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ ।
14) नि॒युत्व॑न्त॒मिति॑ नि - युत्व॑न्तम् ।
15) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
16) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
16) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
17) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
18) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
19) स ए॒वैव स स ए॒व ।
20) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
21) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः ।
22) प्र॒जा न॑स्यो॒ता न॑स्यो॒ताः प्र॒जाः प्र॒जा न॑स्यो॒ताः ।
22) प्र॒जा इति॑ प्र - जाः ।
23) न॒स्यो॒ता नि नि न॑स्यो॒ता न॑स्यो॒ता नि ।
23) न॒स्यो॒ता इति॑ नसि - ओ॒ताः ।
24) नि य॑च्छति यच्छति॒ नि नि य॑च्छति ।
25) य॒च्छ॒ति॒ ग्रा॒मी ग्रा॒मी य॑च्छति यच्छति ग्रा॒मी ।
26) ग्रा॒म्ये॑वैव ग्रा॒मी ग्रा॒म्ये॑व ।
27) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
28) भ॒व॒ति॒ नि॒युत्व॑ते नि॒युत्व॑ते भवति भवति नि॒युत्व॑ते ।
29) नि॒युत्व॑ते भवति भवति नि॒युत्व॑ते नि॒युत्व॑ते भवति ।
29) नि॒युत्व॑त॒ इति॑ नि - युत्व॑ते ।
30) भ॒व॒ति॒ ध्रु॒वा ध्रु॒वा भ॑वति भवति ध्रु॒वाः ।
31) ध्रु॒वा ए॒वैव ध्रु॒वा ध्रु॒वा ए॒व ।
32) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
33) अ॒स्मा॒ अन॑पगा॒ अन॑पगा अस्मा अस्मा॒ अन॑पगाः ।
34) अन॑पगाः करोति करो॒ त्यन॑पगा॒ अन॑पगाः करोति ।
34) अन॑पगा॒ इत्यन॑प - गाः॒ ।
35) क॒रो॒ति॒ वा॒यवे॑ वा॒यवे॑ करोति करोति वा॒यवे᳚ ।
36) वा॒यवे॑ नि॒युत्व॑ते नि॒युत्व॑ते वा॒यवे॑ वा॒यवे॑ नि॒युत्व॑ते ।
37) नि॒युत्व॑त॒ आ नि॒युत्व॑ते नि॒युत्व॑त॒ आ ।
37) नि॒युत्व॑त॒ इति॑ नि - युत्व॑ते ।
38) आ ल॑भेत लभे॒ता ल॑भेत ।
39) ल॒भे॒त॒ प्र॒जाका॑मः प्र॒जाका॑मो लभेत लभेत प्र॒जाका॑मः ।
40) प्र॒जाका॑मः प्रा॒णः प्रा॒णः प्र॒जाका॑मः प्र॒जाका॑मः प्रा॒णः ।
40) प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ ।
41) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै ।
41) प्रा॒ण इति॑ प्र - अ॒नः ।
42) वै वा॒यु-र्वा॒यु-र्वै वै वा॒युः ।
43) वा॒यु र॑पा॒नो॑ ऽपा॒नो वा॒यु-र्वा॒यु र॑पा॒नः ।
44) अ॒पा॒नो नि॒यु-न्नि॒यु द॑पा॒नो॑ ऽपा॒नो नि॒युत् ।
44) अ॒पा॒न इत्य॑प - अ॒नः ।
45) नि॒यु-त्प्रा॑णापा॒नौ प्रा॑णापा॒नौ नि॒यु-न्नि॒यु-त्प्रा॑णापा॒नौ ।
45) नि॒युदिति॑ नि - युत् ।
46) प्रा॒णा॒पा॒नौ खलु॒ खलु॑ प्राणापा॒नौ प्रा॑णापा॒नौ खलु॑ ।
46) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
47) खलु॒ वै वै खलु॒ खलु॒ वै ।
48) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
49) ए॒तस्य॑ प्र॒जायाः᳚ प्र॒जाया॑ ए॒त स्यै॒तस्य॑ प्र॒जायाः᳚ ।
50) प्र॒जाया॒ अपाप॑ प्र॒जायाः᳚ प्र॒जाया॒ अप॑ ।
50) प्र॒जाया॒ इति॑ प्र - जायाः᳚ ।
॥ 2 ॥ (50/67)

1) अप॑ क्रामतः क्राम॒तो ऽपाप॑ क्रामतः ।
2) क्रा॒म॒तो॒ यो यः क्रा॑मतः क्रामतो॒ यः ।
3) यो ऽल॒ मलं॒-योँ यो ऽल᳚म् ।
4) अल॑-म्प्र॒जायै᳚ प्र॒जाया॒ अल॒ मल॑-म्प्र॒जायै᳚ ।
5) प्र॒जायै॒ स-न्थ्स-न्प्र॒जायै᳚ प्र॒जायै॒ सन्न् ।
5) प्र॒जाया॒ इति॑ प्र - जायै᳚ ।
6) स-न्प्र॒जा-म्प्र॒जाग्ं स-न्थ्स-न्प्र॒जाम् ।
7) प्र॒जा-न्न न प्र॒जा-म्प्र॒जा-न्न ।
7) प्र॒जामिति॑ प्र - जाम् ।
8) न वि॒न्दते॑ वि॒न्दते॒ न न वि॒न्दते᳚ ।
9) वि॒न्दते॑ वा॒युं-वाँ॒युं-विँ॒न्दते॑ वि॒न्दते॑ वा॒युम् ।
10) वा॒यु मे॒वैव वा॒युं-वाँ॒यु मे॒व ।
11) ए॒व नि॒युत्व॑न्त-न्नि॒युत्व॑न्त मे॒वैव नि॒युत्व॑न्तम् ।
12) नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॒ स्वेन॑ नि॒युत्व॑न्त-न्नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ ।
12) नि॒युत्व॑न्त॒मिति॑ नि - युत्व॑न्तम् ।
13) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
14) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
14) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
15) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
16) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
17) स ए॒वैव स स ए॒व ।
18) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
19) अ॒स्मै॒ प्रा॒णा॒पा॒नाभ्या᳚-म्प्राणापा॒नाभ्या॑ मस्मा अस्मै प्राणापा॒नाभ्या᳚म् ।
20) प्रा॒णा॒पा॒नाभ्या᳚-म्प्र॒जा-म्प्र॒जा-म्प्रा॑णापा॒नाभ्या᳚-म्प्राणापा॒नाभ्या᳚-म्प्र॒जाम् ।
20) प्रा॒णा॒पा॒नाभ्या॒मिति॑ प्राण - अ॒पा॒नाभ्या᳚म् ।
21) प्र॒जा-म्प्र प्र प्र॒जा-म्प्र॒जा-म्प्र ।
21) प्र॒जामिति॑ प्र - जाम् ।
22) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
23) ज॒न॒य॒ति॒ वि॒न्दते॑ वि॒न्दते॑ जनयति जनयति वि॒न्दते᳚ ।
24) वि॒न्दते᳚ प्र॒जा-म्प्र॒जां-विँ॒न्दते॑ वि॒न्दते᳚ प्र॒जाम् ।
25) प्र॒जां-वाँ॒यवे॑ वा॒यवे᳚ प्र॒जा-म्प्र॒जां-वाँ॒यवे᳚ ।
25) प्र॒जामिति॑ प्र - जाम् ।
26) वा॒यवे॑ नि॒युत्व॑ते नि॒युत्व॑ते वा॒यवे॑ वा॒यवे॑ नि॒युत्व॑ते ।
27) नि॒युत्व॑त॒ आ नि॒युत्व॑ते नि॒युत्व॑त॒ आ ।
27) नि॒युत्व॑त॒ इति॑ नि - युत्व॑ते ।
28) आ ल॑भेत लभे॒ता ल॑भेत ।
29) ल॒भे॒त॒ ज्योगा॑मयावी॒ ज्योगा॑मयावी लभेत लभेत॒ ज्योगा॑मयावी ।
30) ज्योगा॑मयावी प्रा॒णः प्रा॒णो ज्योगा॑मयावी॒ ज्योगा॑मयावी प्रा॒णः ।
30) ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ ।
31) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै ।
31) प्रा॒ण इति॑ प्र - अ॒नः ।
32) वै वा॒यु-र्वा॒यु-र्वै वै वा॒युः ।
33) वा॒यु र॑पा॒नो॑ ऽपा॒नो वा॒यु-र्वा॒यु र॑पा॒नः ।
34) अ॒पा॒नो नि॒यु-न्नि॒यु द॑पा॒नो॑ ऽपा॒नो नि॒युत् ।
34) अ॒पा॒न इत्य॑प - अ॒नः ।
35) नि॒यु-त्प्रा॑णापा॒नौ प्रा॑णापा॒नौ नि॒यु-न्नि॒यु-त्प्रा॑णापा॒नौ ।
35) नि॒युदिति॑ नि - युत् ।
36) प्रा॒णा॒पा॒नौ खलु॒ खलु॑ प्राणापा॒नौ प्रा॑णापा॒नौ खलु॑ ।
36) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
37) खलु॒ वै वै खलु॒ खलु॒ वै ।
38) वा ए॒तस्मा॑ दे॒तस्मा॒-द्वै वा ए॒तस्मा᳚त् ।
39) ए॒तस्मा॒ दपा पै॒तस्मा॑ दे॒तस्मा॒ दप॑ ।
40) अप॑ क्रामतः क्राम॒तो ऽपाप॑ क्रामतः ।
41) क्रा॒म॒तो॒ यस्य॒ यस्य॑ क्रामतः क्रामतो॒ यस्य॑ ।
42) यस्य॒ ज्योग् ज्योग् यस्य॒ यस्य॒ ज्योक् ।
43) ज्योगा॒मय॑ त्या॒मय॑ति॒ ज्योग् ज्योगा॒मय॑ति ।
44) आ॒मय॑ति वा॒युं-वाँ॒यु मा॒मय॑ त्या॒मय॑ति वा॒युम् ।
45) वा॒यु मे॒वैव वा॒युं-वाँ॒यु मे॒व ।
46) ए॒व नि॒युत्व॑न्त-न्नि॒युत्व॑न्त मे॒वैव नि॒युत्व॑न्तम् ।
47) नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॒ स्वेन॑ नि॒युत्व॑न्त-न्नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ ।
47) नि॒युत्व॑न्त॒मिति॑ नि - युत्व॑न्तम् ।
48) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
49) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
49) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
50) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
॥ 3 ॥ (50/65)

1) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
2) स ए॒वैव स स ए॒व ।
3) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ ।
4) अ॒स्मि॒-न्प्रा॒णा॒पा॒नौ प्रा॑णापा॒ना व॑स्मि-न्नस्मि-न्प्राणापा॒नौ ।
5) प्रा॒णा॒पा॒नौ द॑धाति दधाति प्राणापा॒नौ प्रा॑णापा॒नौ द॑धाति ।
5) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ।
6) द॒धा॒ त्यु॒तोत द॑धाति दधात्यु॒त ।
7) उ॒त यदि॒ यद्यु॒तोत यदि॑ ।
8) यदी॒तासु॑ रि॒तासु॒-र्यदि॒ यदी॒तासुः॑ ।
9) इ॒तासु॒-र्भव॑ति॒ भव॑ती॒ तासु॑ रि॒तासु॒-र्भव॑ति ।
9) इ॒तासु॒रिती॒त - अ॒सुः॒ ।
10) भव॑ति॒ जीव॑ति॒ जीव॑ति॒ भव॑ति॒ भव॑ति॒ जीव॑ति ।
11) जीव॑ त्ये॒वैव जीव॑ति॒ जीव॑ त्ये॒व ।
12) ए॒व प्र॒जाप॑तिः प्र॒जाप॑ति रे॒वैव प्र॒जाप॑तिः ।
13) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै ।
13) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
14) वा इ॒द मि॒दं-वैँ वा इ॒दम् ।
15) इ॒द मेक॒ एक॑ इ॒द मि॒द मेकः॑ ।
16) एक॑ आसी दासी॒ देक॒ एक॑ आसीत् ।
17) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः ।
18) सो॑ ऽकामयता कामयत॒ स सो॑ ऽकामयत ।
19) अ॒का॒म॒य॒त॒ प्र॒जाः प्र॒जा अ॑कामयता कामयत प्र॒जाः ।
20) प्र॒जाः प॒शू-न्प॒शू-न्प्र॒जाः प्र॒जाः प॒शून् ।
20) प्र॒जा इति॑ प्र - जाः ।
21) प॒शू-न्थ्सृ॑जेय सृजेय प॒शू-न्प॒शू-न्थ्सृ॑जेय ।
22) सृ॒जे॒ये तीति॑ सृजेय सृजे॒ये ति॑ ।
23) इति॒ स स इतीति॒ सः ।
24) स आ॒त्मन॑ आ॒त्मन॒-स्स स आ॒त्मनः॑ ।
25) आ॒त्मनो॑ व॒पां-वँ॒पा मा॒त्मन॑ आ॒त्मनो॑ व॒पाम् ।
26) व॒पा मुदु-द्व॒पां-वँ॒पा मुत् ।
27) उद॑क्खिद दक्खिद॒ दुदु द॑क्खिदत् ।
28) अ॒क्खि॒द॒-त्ता-न्ता म॑क्खिद दक्खिद॒-त्ताम् ।
29) ता म॒ग्ना व॒ग्नौ ता-न्ता म॒ग्नौ ।
30) अ॒ग्नौ प्र प्राग्ना व॒ग्नौ प्र ।
31) प्रागृ॑ह्णा दगृह्णा॒-त्प्र प्रागृ॑ह्णात् ।
32) अ॒गृ॒ह्णा॒-त्तत॒ स्ततो॑ ऽगृह्णा दगृह्णा॒-त्ततः॑ ।
33) ततो॒ ऽजो॑ ऽज स्तत॒ स्ततो॒ ऽजः ।
34) अ॒ज स्तू॑प॒र स्तू॑प॒रो᳚(1॒) ऽजो॑ ऽज स्तू॑प॒रः ।
35) तू॒प॒र-स्सग्ं स-न्तू॑प॒र स्तू॑प॒र-स्सम् ।
36) स म॑भव दभव॒-थ्सग्ं स म॑भवत् ।
37) अ॒भ॒व॒-त्त-न्त म॑भव दभव॒-त्तम् ।
38) तग्ग्​ स्वायै॒ स्वायै॒ त-न्तग्ग्​ स्वायै᳚ ।
39) स्वायै॑ दे॒वता॑यै दे॒वता॑यै॒ स्वायै॒ स्वायै॑ दे॒वता॑यै ।
40) दे॒वता॑या॒ आ दे॒वता॑यै दे॒वता॑या॒ आ ।
41) आ ऽल॑भता लभ॒ता ऽल॑भत ।
42) अ॒ल॒भ॒त॒ तत॒ स्ततो॑ ऽलभता लभत॒ ततः॑ ।
43) ततो॒ वै वै तत॒ स्ततो॒ वै ।
44) वै स स वै वै सः ।
45) स प्र॒जाः प्र॒जा-स्स स प्र॒जाः ।
46) प्र॒जाः प॒शू-न्प॒शू-न्प्र॒जाः प्र॒जाः प॒शून् ।
46) प्र॒जा इति॑ प्र - जाः ।
47) प॒शू न॑सृजता सृजत प॒शू-न्प॒शू न॑सृजत ।
48) अ॒सृ॒ज॒त॒ यो यो॑ ऽसृजता सृजत॒ यः ।
49) यः प्र॒जाका॑मः प्र॒जाका॑मो॒ यो यः प्र॒जाका॑मः ।
50) प्र॒जाका॑मः प॒शुका॑मः प॒शुका॑मः प्र॒जाका॑मः प्र॒जाका॑मः प॒शुका॑मः ।
50) प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ ।
॥ 4 ॥ (50/56)

1) प॒शुका॑म॒-स्स्या-थ्स्या-त्प॒शुका॑मः प॒शुका॑म॒-स्स्यात् ।
1) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
2) स्या-थ्स स स्या-थ्स्या-थ्सः ।
3) स ए॒त मे॒तग्ं स स ए॒तम् ।
4) ए॒त-म्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्य मे॒त मे॒त-म्प्रा॑जाप॒त्यम् ।
5) प्रा॒जा॒प॒त्य म॒ज म॒ज-म्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्य म॒जम् ।
5) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
6) अ॒ज-न्तू॑प॒र-न्तू॑प॒र म॒ज म॒ज-न्तू॑प॒रम् ।
7) तू॒प॒र मा तू॑प॒र-न्तू॑प॒र मा ।
8) आ ल॑भेत लभे॒ता ल॑भेत ।
9) ल॒भे॒त॒ प्र॒जाप॑ति-म्प्र॒जाप॑तिम् ँलभेत लभेत प्र॒जाप॑तिम् ।
10) प्र॒जाप॑ति मे॒वैव प्र॒जाप॑ति-म्प्र॒जाप॑ति मे॒व ।
10) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
11) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
12) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
13) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
13) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
14) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
15) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
16) स ए॒वैव स स ए॒व ।
17) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
18) अ॒स्मै॒ प्र॒जा-म्प्र॒जा म॑स्मा अस्मै प्र॒जाम् ।
19) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् ।
19) प्र॒जामिति॑ प्र - जाम् ।
20) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र ।
21) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
22) ज॒न॒य॒ति॒ य-द्यज् ज॑नयति जनयति॒ यत् ।
23) यच् छ्​म॑श्रु॒ण-श्श्म॑श्रु॒णो य-द्यच् छ्​म॑श्रु॒णः ।
24) श्म॒श्रु॒ण स्त-त्तच् छ्​म॑श्रु॒ण-श्श्म॑श्रु॒ण स्तत् ।
25) त-त्पुरु॑षाणा॒-म्पुरु॑षाणा॒-न्त-त्त-त्पुरु॑षाणाम् ।
26) पुरु॑षाणाग्ं रू॒पग्ं रू॒प-म्पुरु॑षाणा॒-म्पुरु॑षाणाग्ं रू॒पम् ।
27) रू॒पं-यँ-द्य-द्रू॒पग्ं रू॒पं-यँत् ।
28) य-त्तू॑प॒र स्तू॑प॒रो य-द्य-त्तू॑प॒रः ।
29) तू॒प॒र स्त-त्त-त्तू॑प॒र स्तू॑प॒र स्तत् ।
30) तदश्वा॑ना॒ मश्वा॑ना॒-न्त-त्तदश्वा॑नाम् ।
31) अश्वा॑नां॒-यँ-द्यदश्वा॑ना॒ मश्वा॑नां॒-यँत् ।
32) यद॒न्यतो॑द-न्न॒न्यतो॑द॒न्॒. य-द्यद॒न्यतो॑दन्न् ।
33) अ॒न्यतो॑द॒-न्त-त्तद॒न्यतो॑द-न्न॒न्यतो॑द॒-न्तत् ।
33) अ॒न्यतो॑द॒न्नित्य॒न्यतः॑ - द॒न्न् ।
34) त-द्गवा॒-ङ्गवा॒-न्त-त्त-द्गवा᳚म् ।
35) गवां॒-यँ-द्य-द्गवा॒-ङ्गवां॒-यँत् ।
36) यदव्या॒ अव्या॒ य-द्यदव्याः᳚ ।
37) अव्या॑ इवे॒ वाव्या॒ अव्या॑ इव ।
38) इ॒व॒ श॒फा-श्श॒फा इ॑वे व श॒फाः ।
39) श॒फा स्त-त्तच्छ॒फा-श्श॒फा स्तत् ।
40) तदवी॑ना॒ मवी॑ना॒-न्त-त्तदवी॑नाम् ।
41) अवी॑नां॒-यँ-द्यदवी॑ना॒ मवी॑नां॒-यँत् ।
42) यद॒जो॑ ऽजो य-द्यद॒जः ।
43) अ॒ज स्त-त्तद॒जो॑ ऽज स्तत् ।
44) तद॒जाना॑ म॒जाना॒-न्त-त्तद॒जाना᳚म् ।
45) अ॒जाना॑ मे॒ताव॑न्त ए॒ताव॑न्तो॒ ऽजाना॑ म॒जाना॑ मे॒ताव॑न्तः ।
46) ए॒ताव॑न्तो॒ वै वा ए॒ताव॑न्त ए॒ताव॑न्तो॒ वै ।
47) वै ग्रा॒म्या ग्रा॒म्या वै वै ग्रा॒म्याः ।
48) ग्रा॒म्याः प॒शवः॑ प॒शवो᳚ ग्रा॒म्या ग्रा॒म्याः प॒शवः॑ ।
49) प॒शव॒ स्ताग्​ स्ता-न्प॒शवः॑ प॒शव॒ स्तान् ।
50) ता-न्रू॒पेण॑ रू॒पेण॒ ताग्​स् ता-न्रू॒पेण॑ ।
॥ 5 ॥ (50/56)

1) रू॒पेणै॒वैव रू॒पेण॑ रू॒पेणै॒व ।
2) ए॒वावा वै॒वै वाव॑ ।
3) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
4) रु॒न्धे॒ सो॒मा॒पौ॒ष्णग्ं सो॑मापौ॒ष्णग्ं रु॑न्धे रुन्धे सोमापौ॒ष्णम् ।
5) सो॒मा॒पौ॒ष्ण-न्त्रै॒त-न्त्रै॒तग्ं सो॑मापौ॒ष्णग्ं सो॑मापौ॒ष्ण-न्त्रै॒तम् ।
5) सो॒मा॒पौ॒ष्णमिति॑ सोमा - पौ॒ष्णम् ।
6) त्रै॒त मा त्रै॒त-न्त्रै॒त मा ।
7) आ ल॑भेत लभे॒ता ल॑भेत ।
8) ल॒भे॒त॒ प॒शुका॑मः प॒शुका॑मो लभेत लभेत प॒शुका॑मः ।
9) प॒शुका॑मो॒ द्वौ द्वौ प॒शुका॑मः प॒शुका॑मो॒ द्वौ ।
9) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
10) द्वौ वै वै द्वौ द्वौ वै ।
11) वा अ॒जाया॑ अ॒जायै॒ वै वा अ॒जायै᳚ ।
12) अ॒जायै॒ स्तनौ॒ स्तना॑ व॒जाया॑ अ॒जायै॒ स्तनौ᳚ ।
13) स्तनौ॒ नाना॒ नाना॒ स्तनौ॒ स्तनौ॒ नाना᳚ ।
14) नानै॒वैव नाना॒ नानै॒व ।
15) ए॒व द्वौ द्वा वे॒वैव द्वौ ।
16) द्वा व॒भ्य॑भि द्वौ द्वा व॒भि ।
17) अ॒भि जाये॑ते॒ जाये॑ते अ॒भ्य॑भि जाये॑ते ।
18) जाये॑ते॒ ऊर्ज॒ मूर्ज॒-ञ्जाये॑ते॒ जाये॑ते॒ ऊर्ज᳚म् ।
18) जाये॑ते॒ इति॒ जाये॑ते ।
19) ऊर्ज॒-म्पुष्टि॒-म्पुष्टि॒ मूर्ज॒ मूर्ज॒-म्पुष्टि᳚म् ।
20) पुष्टि॑-न्तृ॒तीय॑ स्तृ॒तीयः॒ पुष्टि॒-म्पुष्टि॑-न्तृ॒तीयः॑ ।
21) तृ॒तीय॑-स्सोमापू॒षणौ॑ सोमापू॒षणौ॑ तृ॒तीय॑ स्तृ॒तीय॑-स्सोमापू॒षणौ᳚ ।
22) सो॒मा॒पू॒षणा॑ वे॒वैव सो॑मापू॒षणौ॑ सोमापू॒षणा॑ वे॒व ।
22) सो॒मा॒पू॒षणा॒विति॑ सोमा - पू॒षणौ᳚ ।
23) ए॒व स्वेन॒ स्वेनै॒ वैव स्वेन॑ ।
24) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
25) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
25) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
26) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
27) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
28) ता वे॒वैव तौ ता वे॒व ।
29) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
30) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
31) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र ।
32) प्र ज॑नयतो जनयतः॒ प्र प्र ज॑नयतः ।
33) ज॒न॒य॒त॒-स्सोम॒-स्सोमो॑ जनयतो जनयत॒-स्सोमः॑ ।
34) सोमो॒ वै वै सोम॒-स्सोमो॒ वै ।
35) वै रे॑तो॒धा रे॑तो॒धा वै वै रे॑तो॒धाः ।
36) रे॒तो॒धाः पू॒षा पू॒षा रे॑तो॒धा रे॑तो॒धाः पू॒षा ।
36) रे॒तो॒धा इति॑ रेतः - धाः ।
37) पू॒षा प॑शू॒ना-म्प॑शू॒ना-म्पू॒षा पू॒षा प॑शू॒नाम् ।
38) प॒शू॒ना-म्प्र॑जनयि॒ता प्र॑जनयि॒ता प॑शू॒ना-म्प॑शू॒ना-म्प्र॑जनयि॒ता ।
39) प्र॒ज॒न॒यि॒ता सोम॒-स्सोमः॑ प्रजनयि॒ता प्र॑जनयि॒ता सोमः॑ ।
39) प्र॒ज॒न॒यि॒तेति॑ प्र - ज॒न॒यि॒ता ।
40) सोम॑ ए॒वैव सोम॒-स्सोम॑ ए॒व ।
41) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
42) अ॒स्मै॒ रेतो॒ रेतो᳚ ऽस्मा अस्मै॒ रेतः॑ ।
43) रेतो॒ दधा॑ति॒ दधा॑ति॒ रेतो॒ रेतो॒ दधा॑ति ।
44) दधा॑ति पू॒षा पू॒षा दधा॑ति॒ दधा॑ति पू॒षा ।
45) पू॒षा प॒शू-न्प॒शू-न्पू॒षा पू॒षा प॒शून् ।
46) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र ।
47) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
48) ज॒न॒य॒ त्यौदु॑म्बर॒ औदु॑म्बरो जनयति जनय॒ त्यौदु॑म्बरः ।
49) औदु॑म्बरो॒ यूपो॒ यूप॒ औदु॑म्बर॒ औदु॑म्बरो॒ यूपः॑ ।
50) यूपो॑ भवति भवति॒ यूपो॒ यूपो॑ भवति ।
51) भ॒व॒ त्यूर्गूर्ग् भ॑वति भव॒ त्यूर्क् ।
52) ऊर्ग् वै वा ऊर्गूर्ग् वै ।
53) वा उ॑दु॒म्बर॑ उदु॒म्बरो॒ वै वा उ॑दु॒म्बरः॑ ।
54) उ॒दु॒म्बर॒ ऊर्गूर्गु॑दु॒म्बर॑ उदु॒म्बर॒ ऊर्क् ।
55) ऊर्-क्प॒शवः॑ प॒शव॒ ऊर्गूर्-क्प॒शवः॑ ।
56) प॒शव॑ ऊ॒र्जोर्जा प॒शवः॑ प॒शव॑ ऊ॒र्जा ।
57) ऊ॒र्जै वै वोर्जो-र्जैव ।
58) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
59) अ॒स्मा॒ ऊर्ज॒ मूर्ज॑ मस्मा अस्मा॒ ऊर्ज᳚म् ।
60) ऊर्ज॑-म्प॒शू-न्प॒शू नूर्ज॒ मूर्ज॑-म्प॒शून् ।
61) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
62) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
63) रु॒न्ध॒ इति॑ रुन्धे ।
॥ 6 ॥ (63/70)
॥ अ. 1 ॥

1) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत ।
2) प्र॒जा इति॑ प्र - जाः ।
3) अ॒सृ॒ज॒त॒ तास्ता अ॑सृजता सृजत॒ ताः ।
4) ता अ॑स्मा दस्मा॒-त्तास्ता अ॑स्मात् ।
5) अ॒स्मा॒-थ्सृ॒ष्टा-स्सृ॒ष्टा अ॑स्मा दस्मा-थ्सृ॒ष्टाः ।
6) सृ॒ष्टाः परा॑चीः॒ परा॑ची-स्सृ॒ष्टा-स्सृ॒ष्टाः परा॑चीः ।
7) परा॑ची राय-न्नाय॒-न्परा॑चीः॒ परा॑ची रायन्न् ।
8) आ॒य॒-न्तास्ता आ॑य-न्नाय॒-न्ताः ।
9) ता वरु॑णं॒-वँरु॑ण॒-न्तास्ता वरु॑णम् ।
10) वरु॑ण मगच्छ-न्नगच्छ॒न्॒. वरु॑णं॒-वँरु॑ण मगच्छन्न् ।
11) अ॒ग॒च्छ॒-न्तास्ता अ॑गच्छ-न्नगच्छ॒-न्ताः ।
12) ता अन्वनु॒ ता स्ता अनु॑ ।
13) अन्वै॑ दै॒दन्वन् वै᳚त् ।
14) ऐ॒-त्तास्ता ऐ॑दै॒-त्ताः ।
15) ताः पुनः॒ पुन॒ स्ता स्ताः पुनः॑ ।
16) पुन॑ रयाचता याचत॒ पुनः॒ पुन॑ रयाचत ।
17) अ॒या॒च॒त॒ तास्ता अ॑याचता याचत॒ ताः ।
18) ता अ॑स्मा अस्मै॒ तास्ता अ॑स्मै ।
19) अ॒स्मै॒ न नास्मा॑ अस्मै॒ न ।
20) न पुनः॒ पुन॒-र्न न पुनः॑ ।
21) पुन॑ रददा दददा॒-त्पुनः॒ पुन॑ रददात् ।
22) अ॒द॒दा॒-थ्स सो॑ ऽददा दददा॒-थ्सः ।
23) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् ।
24) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् ।
25) वरं॑-वृँणीष्व वृणीष्व॒ वरं॒-वँरं॑-वृँणीष्व ।
26) वृ॒णी॒ष्वा थाथ॑ वृणीष्व वृणी॒ष्वाथ॑ ।
27) अथ॑ मे॒ मे ऽथाथ॑ मे ।
28) मे॒ पुनः॒ पुन॑-र्मे मे॒ पुनः॑ ।
29) पुन॑-र्देहि देहि॒ पुनः॒ पुन॑-र्देहि ।
30) दे॒हीतीति॑ देहि दे॒हीति॑ ।
31) इति॒ तासा॒-न्तासा॒ मितीति॒ तासा᳚म् ।
32) तासां॒-वँरं॒-वँर॒-न्तासा॒-न्तासां॒-वँर᳚म् ।
33) वर॒ मा वरं॒-वँर॒ मा ।
34) आ ऽल॑भता लभ॒ता ऽल॑भत ।
35) अ॒ल॒भ॒त॒ स सो॑ ऽलभता लभत॒ सः ।
36) स कृ॒ष्णः कृ॒ष्ण-स्स स कृ॒ष्णः ।
37) कृ॒ष्ण एक॑शितिपा॒ देक॑शितिपा-त्कृ॒ष्णः कृ॒ष्ण एक॑शितिपात् ।
38) एक॑शितिपा दभव दभव॒ देक॑शितिपा॒ देक॑शितिपा दभवत् ।
38) एक॑शितिपा॒दित्येक॑ - शि॒ति॒पा॒त् ।
39) अ॒भ॒व॒-द्यो यो॑ ऽभव दभव॒-द्यः ।
40) यो वरु॑णगृहीतो॒ वरु॑णगृहीतो॒ यो यो वरु॑णगृहीतः ।
41) वरु॑णगृहीत॒-स्स्या-थ्स्या-द्वरु॑णगृहीतो॒ वरु॑णगृहीत॒-स्स्यात् ।
41) वरु॑णगृहीत॒ इति॒ वरु॑ण - गृ॒ही॒तः॒ ।
42) स्या-थ्स स स्या-थ्स्या-थ्सः ।
43) स ए॒त मे॒तग्ं स स ए॒तम् ।
44) ए॒तं-वाँ॑रु॒णं-वाँ॑रु॒ण मे॒त मे॒तं-वाँ॑रु॒णम् ।
45) वा॒रु॒ण-ङ्कृ॒ष्ण-ङ्कृ॒ष्णं-वाँ॑रु॒णं-वाँ॑रु॒ण-ङ्कृ॒ष्णम् ।
46) कृ॒ष्ण मेक॑शितिपाद॒ मेक॑शितिपाद-ङ्कृ॒ष्ण-ङ्कृ॒ष्ण मेक॑शितिपादम् ।
47) एक॑शितिपाद॒ मैक॑शितिपाद॒ मेक॑शितिपाद॒ मा ।
47) एक॑शितिपाद॒मित्येक॑ - शि॒ति॒पा॒द॒म् ।
48) आ ल॑भेत लभे॒ता ल॑भेत ।
49) ल॒भे॒त॒ वरु॑णं॒-वँरु॑णम् ँलभेत लभेत॒ वरु॑णम् ।
50) वरु॑ण मे॒वैव वरु॑णं॒-वँरु॑ण मे॒व ।
॥ 7 ॥ (50/55)

1) ए॒व स्वेन॒ स्वेनै॒ वैव स्वेन॑ ।
2) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
3) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
3) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
4) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
5) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
6) स ए॒वैव स स ए॒व ।
7) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
8) ए॒नं॒-वँ॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शादे॑न मेनं-वँरुणपा॒शात् ।
9) व॒रु॒ण॒पा॒शा-न्मु॑ञ्चति मुञ्चति वरुणपा॒शा-द्व॑रुणपा॒शा-न्मु॑ञ्चति ।
9) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
10) मु॒ञ्च॒ति॒ कृ॒ष्णः कृ॒ष्णो मु॑ञ्चति मुञ्चति कृ॒ष्णः ।
11) कृ॒ष्ण एक॑शितिपा॒ देक॑शितिपा-त्कृ॒ष्णः कृ॒ष्ण एक॑शितिपात् ।
12) एक॑शितिपा-द्भवति भव॒ त्येक॑शितिपा॒ देक॑शितिपा-द्भवति ।
12) एक॑शितिपा॒दित्येक॑ - शि॒ति॒पा॒त् ।
13) भ॒व॒ति॒ वा॒रु॒णो वा॑रु॒णो भ॑वति भवति वारु॒णः ।
14) वा॒रु॒णो हि हि वा॑रु॒णो वा॑रु॒णो हि ।
15) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
16) ए॒ष दे॒वत॑या दे॒वत॑यै॒ष ए॒ष दे॒वत॑या ।
17) दे॒वत॑या॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै दे॒वत॑या दे॒वत॑या॒ समृ॑द्ध्यै ।
18) समृ॑द्ध्यै॒ सुव॑र्भानु॒-स्सुव॑र्भानु॒-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ सुव॑र्भानुः ।
18) समृ॑द्ध्या॒ इति॒ सम् - ऋ॒द्ध्यै॒ ।
19) सुव॑र्भानु रासु॒र आ॑सु॒र-स्सुव॑र्भानु॒-स्सुव॑र्भानु रासु॒रः ।
19) सुव॑र्भानु॒रिति॒ सुवः॑ - भा॒नुः॒ ।
20) आ॒सु॒र-स्सूर्य॒ग्ं॒ सूर्य॑ मासु॒र आ॑सु॒र-स्सूर्य᳚म् ।
21) सूर्य॒-न्तम॑सा॒ तम॑सा॒ सूर्य॒ग्ं॒ सूर्य॒-न्तम॑सा ।
22) तम॑सा ऽविद्ध्य दविद्ध्य॒-त्तम॑सा॒ तम॑सा ऽविद्ध्यत् ।
23) अ॒वि॒द्ध्य॒-त्तस्मै॒ तस्मा॑ अविद्ध्य दविद्ध्य॒-त्तस्मै᳚ ।
24) तस्मै॑ दे॒वा दे॒वा स्तस्मै॒ तस्मै॑ दे॒वाः ।
25) दे॒वाः प्राय॑श्चित्ति॒-म्प्राय॑श्चित्ति-न्दे॒वा दे॒वाः प्राय॑श्चित्तिम् ।
26) प्राय॑श्चित्ति मैच्छ-न्नैच्छ॒-न्प्राय॑श्चित्ति॒-म्प्राय॑श्चित्ति मैच्छन्न् ।
27) ऐ॒च्छ॒-न्तस्य॒ तस्यै᳚च्छ-न्नैच्छ॒-न्तस्य॑ ।
28) तस्य॒ य-द्य-त्तस्य॒ तस्य॒ यत् ।
29) य-त्प्र॑थ॒म-म्प्र॑थ॒मं-यँ-द्य-त्प्र॑थ॒मम् ।
30) प्र॒थ॒म-न्तम॒स्तमः॑ प्रथ॒म-म्प्र॑थ॒म-न्तमः॑ ।
31) तमो॒ ऽपाघ्न॑-न्न॒पाघ्न॒-न्तम॒स्तमो॒ ऽपाघ्नन्न्॑ ।
32) अ॒पाघ्न॒-न्थ्सा सा ऽपाघ्न॑-न्न॒पाघ्न॒-न्थ्सा ।
32) अ॒पाघ्न॒न्नित्य॑प - अघ्नन्न्॑ ।
33) सा कृ॒ष्णा कृ॒ष्णा सा सा कृ॒ष्णा ।
34) कृ॒ष्णा ऽवि॒रविः॑ कृ॒ष्णा कृ॒ष्णा ऽविः॑ ।
35) अवि॑ रभव दभव॒ दवि॒ रवि॑ रभवत् ।
36) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् ।
37) य-द्द्वि॒तीय॑-न्द्वि॒तीयं॒-यँ-द्य-द्द्वि॒तीय᳚म् ।
38) द्वि॒तीय॒ग्ं॒ सा सा द्वि॒तीय॑-न्द्वि॒तीय॒ग्ं॒ सा ।
39) सा फल्गु॑नी॒ फल्गु॑नी॒ सा सा फल्गु॑नी ।
40) फल्गु॑नी॒ य-द्य-त्फल्गु॑नी॒ फल्गु॑नी॒ यत् ।
41) य-त्तृ॒तीय॑-न्तृ॒तीयं॒-यँ-द्य-त्तृ॒तीय᳚म् ।
42) तृ॒तीय॒ग्ं॒ सा सा तृ॒तीय॑-न्तृ॒तीय॒ग्ं॒ सा ।
43) सा ब॑ल॒क्षी ब॑ल॒क्षी सा सा ब॑ल॒क्षी ।
44) ब॒ल॒क्षी य-द्य-द्ब॑ल॒क्षी ब॑ल॒क्षी यत् ।
45) यद॑द्ध्य॒स्था द॑द्ध्य॒स्था-द्य-द्यद॑द्ध्य॒स्थात् ।
46) अ॒द्ध्य॒स्था द॒पाकृ॑न्त-न्न॒पाकृ॑न्त-न्नद्ध्य॒स्था द॑द्ध्य॒स्था द॒पाकृ॑न्तन्न् ।
46) अ॒द्ध्य॒स्थादित्य॑धि - अ॒स्थात् ।
47) अ॒पाकृ॑न्त॒-न्थ्सा सा ऽपाकृ॑न्त-न्न॒पाकृ॑न्त॒-न्थ्सा ।
47) अ॒पाकृ॑न्त॒न्नित्य॑प - अकृ॑न्तन्न् ।
48) सा ऽवि॒ रवि॒-स्सा सा ऽविः॑ ।
49) अवि॑-र्व॒शा व॒शा ऽवि॒ रवि॑-र्व॒शा ।
50) व॒शा सग्ं सं-वँ॒शा व॒शा सम् ।
॥ 8 ॥ (50/58)

1) स म॑भव दभव॒-थ्सग्ं स म॑भवत् ।
2) अ॒भ॒व॒-त्ते ते॑ ऽभव दभव॒-त्ते ।
3) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
4) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् ।
5) अ॒ब्रु॒व॒-न्दे॒व॒प॒शु-र्दे॑वप॒शु र॑ब्रुव-न्नब्रुव-न्देवप॒शुः ।
6) दे॒व॒प॒शु-र्वै वै दे॑वप॒शु-र्दे॑वप॒शु-र्वै ।
6) दे॒व॒प॒शुरिति॑ देव - प॒शुः ।
7) वा अ॒य म॒यं-वैँ वा अ॒यम् ।
8) अ॒यग्ं सग्ं स म॒य म॒यग्ं सम् ।
9) स म॑भू दभू॒-थ्सग्ं स म॑भूत् ।
10) अ॒भू॒-त्कस्मै॒ कस्मा॑ अभू दभू॒-त्कस्मै᳚ ।
11) कस्मा॑ इ॒म मि॒म-ङ्कस्मै॒ कस्मा॑ इ॒मम् ।
12) इ॒म मेम मि॒म मा ।
13) आ ल॑फ्स्यामहे लफ्स्यामह॒ आ ल॑फ्स्यामहे ।
14) ल॒फ्स्या॒म॒ह॒ इतीति॑ लफ्स्यामहे लफ्स्यामह॒ इति॑ ।
15) इत्यथाथे तीत्यथ॑ ।
16) अथ॒ वै वा अथाथ॒ वै ।
17) वै तर्​हि॒ तर्​हि॒ वै वै तर्​हि॑ ।
18) तर्​ह्यल्पा ऽल्पा॒ तर्​हि॒ तर्​ह्यल्पा᳚ ।
19) अल्पा॑ पृथि॒वी पृ॑थि॒व्यल्पा ऽल्पा॑ पृथि॒वी ।
20) पृ॒थि॒व्यासी॒ दासी᳚-त्पृथि॒वी पृ॑थि॒व्यासी᳚त् ।
21) आसी॒ दजा॑ता॒ अजा॑ता॒ आसी॒ दासी॒ दजा॑ताः ।
22) अजा॑ता॒ ओष॑धय॒ ओष॑ध॒यो ऽजा॑ता॒ अजा॑ता॒ ओष॑धयः ।
23) ओष॑धय॒ स्ता-न्ता मोष॑धय॒ ओष॑धय॒ स्ताम् ।
24) ता मवि॒ मवि॒-न्ता-न्ता मवि᳚म् ।
25) अविं॑-वँ॒शां-वँ॒शा मवि॒ मविं॑-वँ॒शाम् ।
26) व॒शा मा॑दि॒त्येभ्य॑ आदि॒त्येभ्यो॑ व॒शां-वँ॒शा मा॑दि॒त्येभ्यः॑ ।
27) आ॒दि॒त्येभ्यः॒ कामा॑य॒ कामा॑या दि॒त्येभ्य॑ आदि॒त्येभ्यः॒ कामा॑य ।
28) कामा॒या कामा॑य॒ कामा॒या ।
29) आ ऽल॑भन्ता लभ॒न्ता ऽल॑भन्त ।
30) अ॒ल॒भ॒न्त॒ तत॒ स्ततो॑ ऽलभन्ता लभन्त॒ ततः॑ ।
31) ततो॒ वै वै तत॒ स्ततो॒ वै ।
32) वा अप्र॑थ॒ता प्र॑थत॒ वै वा अप्र॑थत ।
33) अप्र॑थत पृथि॒वी पृ॑थि॒ व्यप्र॑थ॒ता प्र॑थत पृथि॒वी ।
34) पृ॒थि॒ व्यजा॑य॒न्ता जा॑यन्त पृथि॒वी पृ॑थि॒ व्यजा॑यन्त ।
35) अजा॑य॒ न्तौष॑धय॒ ओष॑ध॒यो ऽजा॑य॒न्ता जा॑य॒ न्तौष॑धयः ।
36) ओष॑धयो॒ यो य ओष॑धय॒ ओष॑धयो॒ यः ।
37) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
38) का॒मये॑त॒ प्रथे॑य॒ प्रथे॑य का॒मये॑त का॒मये॑त॒ प्रथे॑य ।
39) प्रथे॑य प॒शुभिः॑ प॒शुभिः॒ प्रथे॑य॒ प्रथे॑य प॒शुभिः॑ ।
40) प॒शुभिः॒ प्र प्र प॒शुभिः॑ प॒शुभिः॒ प्र ।
40) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
41) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ ।
42) प्र॒जया॑ जायेय जायेय प्र॒जया᳚ प्र॒जया॑ जायेय ।
42) प्र॒जयेति॑ प्र - जया᳚ ।
43) जा॒ये॒ये तीति॑ जायेय जाये॒ये ति॑ ।
44) इति॒ स स इतीति॒ सः ।
45) स ए॒ता मे॒ताग्ं स स ए॒ताम् ।
46) ए॒ता मवि॒ मवि॑ मे॒ता मे॒ता मवि᳚म् ।
47) अविं॑-वँ॒शां-वँ॒शा मवि॒ मविं॑-वँ॒शाम् ।
48) व॒शा मा॑दि॒त्येभ्य॑ आदि॒त्येभ्यो॑ व॒शां-वँ॒शा मा॑दि॒त्येभ्यः॑ ।
49) आ॒दि॒त्येभ्यः॒ कामा॑य॒ कामा॑यादि॒त्येभ्य॑ आदि॒त्येभ्यः॒ कामा॑य ।
50) कामा॒या कामा॑य॒ कामा॒या ।
॥ 9 ॥ (50/53)

1) आ ल॑भेत लभे॒ता ल॑भेत ।
2) ल॒भे॒ता॒दि॒त्या ना॑दि॒त्यान् ँल॑भेत लभेतादि॒त्यान् ।
3) आ॒दि॒त्या ने॒वैवादि॒त्या ना॑दि॒त्या ने॒व ।
4) ए॒व काम॒-ङ्काम॑ मे॒वैव काम᳚म् ।
5) काम॒ग्ग्॒ स्वेन॒ स्वेन॒ काम॒-ङ्काम॒ग्ग्॒ स्वेन॑ ।
6) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
7) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
7) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
8) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
9) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
10) त ए॒वैव ते त ए॒व ।
11) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
12) ए॒न॒-म्प्र॒थय॑न्ति प्र॒थय॑न्त्येन मेन-म्प्र॒थय॑न्ति ।
13) प्र॒थय॑न्ति प॒शुभिः॑ प॒शुभिः॑ प्र॒थय॑न्ति प्र॒थय॑न्ति प॒शुभिः॑ ।
14) प॒शुभिः॒ प्र प्र प॒शुभिः॑ प॒शुभिः॒ प्र ।
14) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
15) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ ।
16) प्र॒जया॑ जनयन्ति जनयन्ति प्र॒जया᳚ प्र॒जया॑ जनयन्ति ।
16) प्र॒जयेति॑ प्र - जया᳚ ।
17) ज॒न॒य॒ न्त्य॒सा व॒सौ ज॑नयन्ति जनय न्त्य॒सौ ।
18) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
19) आ॒दि॒त्यो न नादि॒त्य आ॑दि॒त्यो न ।
20) न वि वि न न वि ।
21) व्य॑रोचता रोचत॒ वि व्य॑रोचत ।
22) अ॒रो॒च॒त॒ तस्मै॒ तस्मा॑ अरोचता रोचत॒ तस्मै᳚ ।
23) तस्मै॑ दे॒वा दे॒वा स्तस्मै॒ तस्मै॑ दे॒वाः ।
24) दे॒वाः प्राय॑श्चित्ति॒-म्प्राय॑श्चित्ति-न्दे॒वा दे॒वाः प्राय॑श्चित्तिम् ।
25) प्राय॑श्चित्ति मैच्छ-न्नैच्छ॒-न्प्राय॑श्चित्ति॒-म्प्राय॑श्चित्ति मैच्छन्न् ।
26) ऐ॒च्छ॒-न्तस्मै॒ तस्मा॑ ऐच्छ-न्नैच्छ॒-न्तस्मै᳚ ।
27) तस्मा॑ ए॒ता ए॒ता स्तस्मै॒ तस्मा॑ ए॒ताः ।
28) ए॒ता म॒ल्॒ःआ म॒ल्॒ःआ ए॒ता ए॒ता म॒ल्॒ःआः ।
29) म॒ल्॒ःआ आ म॒ल्॒ःआ म॒ल्॒ःआ आ ।
30) आ ऽल॑भन्ता लभ॒न्ता ऽल॑भन्त ।
31) अ॒ल॒भ॒ न्ता॒ग्ने॒यी मा᳚ग्ने॒यी म॑लभन्ता लभन्ता ग्ने॒यीम् ।
32) आ॒ग्ने॒यी-ङ्कृ॑ष्णग्री॒वी-ङ्कृ॑ष्णग्री॒वी मा᳚ग्ने॒यी मा᳚ग्ने॒यी-ङ्कृ॑ष्णग्री॒वीम् ।
33) कृ॒ष्ण॒ग्री॒वीग्ं सग्ं॑हि॒ताग्ं सग्ं॑हि॒ता-ङ्कृ॑ष्णग्री॒वी-ङ्कृ॑ष्णग्री॒वीग्ं सग्ं॑हि॒ताम् ।
33) कृ॒ष्ण॒ग्री॒वीमिति॑ कृष्ण - ग्री॒वीम् ।
34) स॒ग्ं॒हि॒ता मै॒न्द्री मै॒न्द्रीग्ं सग्ं॑हि॒ताग्ं सग्ं॑हि॒ता मै॒न्द्रीम् ।
34) स॒ग्ं॒हि॒तामिति॑ सं - हि॒ताम् ।
35) ऐ॒न्द्रीग्​ श्वे॒ताग्​ श्वे॒ता मै॒न्द्री मै॒न्द्रीग्​ श्वे॒ताम् ।
36) श्वे॒ता-म्बा॑र्​हस्प॒त्या-म्बा॑र्​हस्प॒त्याग्​ श्वे॒ताग्​ श्वे॒ता-म्बा॑र्​हस्प॒त्याम् ।
37) बा॒र्॒ह॒स्प॒त्या-न्ताभि॒ स्ताभि॑-र्बार्​हस्प॒त्या-म्बा॑र्​हस्प॒त्या-न्ताभिः॑ ।
38) ताभि॑ रे॒वैव ताभि॒ स्ताभि॑ रे॒व ।
39) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
40) अ॒स्मि॒-न्रुच॒ग्ं॒ रुच॑ मस्मि-न्नस्मि॒-न्रुच᳚म् ।
41) रुच॑ मदधु रदधू॒ रुच॒ग्ं॒ रुच॑ मदधुः ।
42) अ॒द॒धु॒-र्यो यो॑ ऽदधु रदधु॒-र्यः ।
43) यो ब्र॑ह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑मो॒ यो यो ब्र॑ह्मवर्च॒सका॑मः ।
44) ब्र॒ह्म॒व॒र्च॒सका॑म॒-स्स्या-थ्स्या-द्ब्र॑ह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑म॒-स्स्यात् ।
44) ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ ।
45) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
46) तस्मा॑ ए॒ता ए॒ता स्तस्मै॒ तस्मा॑ ए॒ताः ।
47) ए॒ता म॒ल्॒ःआ म॒ल्॒ःआ ए॒ता ए॒ता म॒ल्॒ःआः ।
48) म॒ल्॒ःआ आ म॒ल्॒ःआ म॒ल्॒ःआ आ ।
49) आ ल॑भेत लभे॒ता ल॑भेत ।
50) ल॒भे॒ता॒ग्ने॒यी मा᳚ग्ने॒यीम् ँल॑भेत लभेताग्ने॒यीम् ।
॥ 10 ॥ (50/56)

1) आ॒ग्ने॒यी-ङ्कृ॑ष्णग्री॒वी-ङ्कृ॑ष्णग्री॒वी मा᳚ग्ने॒यी मा᳚ग्ने॒यी-ङ्कृ॑ष्णग्री॒वीम् ।
2) कृ॒ष्ण॒ग्री॒वीग्ं सग्ं॑हि॒ताग्ं सग्ं॑हि॒ता-ङ्कृ॑ष्णग्री॒वी-ङ्कृ॑ष्णग्री॒वीग्ं सग्ं॑हि॒ताम् ।
2) कृ॒ष्ण॒ग्री॒वीमिति॑ कृष्ण - ग्री॒वीम् ।
3) स॒ग्ं॒हि॒ता मै॒न्द्री मै॒न्द्रीग्ं सग्ं॑हि॒ताग्ं सग्ं॑हि॒ता मै॒न्द्रीम् ।
3) स॒ग्ं॒हि॒तामिति॑ सं - हि॒ताम् ।
4) ऐ॒न्द्रीग्​ श्वे॒ताग्​ श्वे॒ता मै॒न्द्री मै॒न्द्रीग्​ श्वे॒ताम् ।
5) श्वे॒ता-म्बा॑र्​हस्प॒त्या-म्बा॑र्​हस्प॒त्याग्​ श्वे॒ताग्​ श्वे॒ता-म्बा॑र्​हस्प॒त्याम् ।
6) बा॒र्॒ह॒स्प॒त्या मे॒ता ए॒ता बा॑र्​हस्प॒त्या-म्बा॑र्​हस्प॒त्या मे॒ताः ।
7) ए॒ता ए॒वैवैता ए॒ता ए॒व ।
8) ए॒व दे॒वता॑ दे॒वता॑ ए॒वैव दे॒वताः᳚ ।
9) दे॒वता॒-स्स्वेन॒ स्वेन॑ दे॒वता॑ दे॒वता॒-स्स्वेन॑ ।
10) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
11) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
11) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
12) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
13) धा॒व॒ति॒ ता स्ता धा॑वति धावति॒ ताः ।
14) ता ए॒वैव ता स्ता ए॒व ।
15) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
16) अ॒स्मि॒-न्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मि-न्नस्मि-न्ब्रह्मवर्च॒सम् ।
17) ब्र॒ह्म॒व॒र्च॒स-न्द॑धति दधति ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्द॑धति ।
17) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
18) द॒ध॒ति॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒सी द॑धति दधति ब्रह्मवर्च॒सी ।
19) ब्र॒ह्म॒व॒र्च॒ स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒ स्ये॑व ।
19) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
20) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
21) भ॒व॒ति॒ व॒सन्ता॑ व॒सन्ता॑ भवति भवति व॒सन्ता᳚ ।
22) व॒सन्ता᳚ प्रा॒तः प्रा॒त-र्व॒सन्ता॑ व॒सन्ता᳚ प्रा॒तः ।
23) प्रा॒त रा᳚ग्ने॒यी मा᳚ग्ने॒यी-म्प्रा॒तः प्रा॒त रा᳚ग्ने॒यीम् ।
24) आ॒ग्ने॒यी-ङ्कृ॑ष्णग्री॒वी-ङ्कृ॑ष्णग्री॒वी मा᳚ग्ने॒यी मा᳚ग्ने॒यी-ङ्कृ॑ष्णग्री॒वीम् ।
25) कृ॒ष्ण॒ग्री॒वी मा कृ॑ष्णग्री॒वी-ङ्कृ॑ष्णग्री॒वी मा ।
25) कृ॒ष्ण॒ग्री॒वीमिति॑ कृष्ण - ग्री॒वीम् ।
26) आ ल॑भेत लभे॒ता ल॑भेत ।
27) ल॒भे॒त॒ ग्री॒ष्मे ग्री॒ष्मे ल॑भेत लभेत ग्री॒ष्मे ।
28) ग्री॒ष्मे म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने ग्री॒ष्मे ग्री॒ष्मे म॒द्ध्यन्दि॑ने ।
29) म॒द्ध्यन्दि॑ने सग्ंहि॒ताग्ं सग्ं॑हि॒ता-म्म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने सग्ंहि॒ताम् ।
30) स॒ग्ं॒हि॒ता मै॒न्द्री मै॒न्द्रीग्ं सग्ं॑हि॒ताग्ं सग्ं॑हि॒ता मै॒न्द्रीम् ।
30) स॒ग्ं॒हि॒तामिति॑ सं - हि॒ताम् ।
31) ऐ॒न्द्रीग्ं श॒रदि॑ श॒रद्यै॒न्द्री मै॒न्द्रीग्ं श॒रदि॑ ।
32) श॒रद्य॑परा॒ह्णे॑ ऽपरा॒ह्णे श॒रदि॑ श॒रद्य॑परा॒ह्णे ।
33) अ॒प॒रा॒ह्णे श्वे॒ताग्​ श्वे॒ता म॑परा॒ह्णे॑ ऽपरा॒ह्णे श्वे॒ताम् ।
33) अ॒प॒रा॒ह्ण इत्य॑ पर - अ॒ह्ने ।
34) श्वे॒ता-म्बा॑र्​हस्प॒त्या-म्बा॑र्​हस्प॒त्याग्​ श्वे॒ताग्​ श्वे॒ता-म्बा॑र्​हस्प॒त्याम् ।
35) बा॒र्॒ह॒स्प॒त्या-न्त्रीणि॒ त्रीणि॑ बार्​हस्प॒त्या-म्बा॑र्​हस्प॒त्या-न्त्रीणि॑ ।
36) त्रीणि॒ वै वै त्रीणि॒ त्रीणि॒ वै ।
37) वा आ॑दि॒त्यस्या॑ दि॒त्यस्य॒ वै वा आ॑दि॒त्यस्य॑ ।
38) आ॒दि॒त्यस्य॒ तेजाग्ं॑सि॒ तेजाग्॑स्या दि॒त्यस्या॑ दि॒त्यस्य॒ तेजाग्ं॑सि ।
39) तेजाग्ं॑सि व॒सन्ता॑ व॒सन्ता॒ तेजाग्ं॑सि॒ तेजाग्ं॑सि व॒सन्ता᳚ ।
40) व॒सन्ता᳚ प्रा॒तः प्रा॒त-र्व॒सन्ता॑ व॒सन्ता᳚ प्रा॒तः ।
41) प्रा॒त-र्ग्री॒ष्मे ग्री॒ष्मे प्रा॒तः प्रा॒त-र्ग्री॒ष्मे ।
42) ग्री॒ष्मे म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने ग्री॒ष्मे ग्री॒ष्मे म॒द्ध्यन्दि॑ने ।
43) म॒द्ध्यन्दि॑ने श॒रदि॑ श॒रदि॑ म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने श॒रदि॑ ।
44) श॒रद्य॑परा॒ह्णे॑ ऽपरा॒ह्णे श॒रदि॑ श॒रद्य॑परा॒ह्णे ।
45) अ॒प॒रा॒ह्णे याव॑न्ति॒ याव॑ न्त्यपरा॒ह्णे॑ ऽपरा॒ह्णे याव॑न्ति ।
45) अ॒प॒रा॒ह्ण इत्य॑पर - अ॒ह्ने ।
46) याव॑न्त्ये॒वैव याव॑न्ति॒ याव॑न्त्ये॒व ।
47) ए॒व तेजाग्ं॑सि॒ तेजाग्॑ स्ये॒वैव तेजाग्ं॑सि ।
48) तेजाग्ं॑सि॒ तानि॒ तानि॒ तेजाग्ं॑सि॒ तेजाग्ं॑सि॒ तानि॑ ।
49) ता न्ये॒वैव तानि॒ तान्ये॒व ।
50) ए॒वावा वै॒वै वाव॑ ।
॥ 11 ॥ (50/59)

1) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
2) रु॒न्धे॒ सं॒​वँ॒थ्स॒रग्ं सं॑​वँथ्स॒रग्ं रु॑न्धे रुन्धे सं​वँथ्स॒रम् ।
3) सं॒​वँ॒थ्स॒र-म्प॒र्याल॑भ्यन्ते प॒र्याल॑भ्यन्ते सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र-म्प॒र्याल॑भ्यन्ते ।
3) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
4) प॒र्याल॑भ्यन्ते सं​वँथ्स॒र-स्सं॑​वँथ्स॒रः प॒र्याल॑भ्यन्ते प॒र्याल॑भ्यन्ते सं​वँथ्स॒रः ।
4) प॒र्याल॑भ्यन्त॒ इति॑ परि - आल॑भ्यन्ते ।
5) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
5) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
6) वै ब्र॑ह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्य॒ वै वै ब्र॑ह्मवर्च॒सस्य॑ ।
7) ब्र॒ह्म॒व॒र्च॒सस्य॑ प्रदा॒ता प्र॑दा॒ता ब्र॑ह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्य॑ प्रदा॒ता ।
7) ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ ।
8) प्र॒दा॒ता सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रः प्र॑दा॒ता प्र॑दा॒ता सं॑​वँथ्स॒रः ।
8) प्र॒दा॒तेति॑ प्र - दा॒ता ।
9) सं॒​वँ॒थ्स॒र ए॒वैव सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒र ए॒व ।
9) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
10) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
11) अ॒स्मै॒ ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मा अस्मै ब्रह्मवर्च॒सम् ।
12) ब्र॒ह्म॒व॒र्च॒स-म्प्र प्र ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-म्प्र ।
12) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
13) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
14) य॒च्छ॒ति॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒सी य॑च्छति यच्छति ब्रह्मवर्च॒सी ।
15) ब्र॒ह्म॒व॒र्च॒ स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒ स्ये॑व ।
15) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
16) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
17) भ॒व॒ति॒ ग॒र्भिण॑यो ग॒र्भिण॑यो भवति भवति ग॒र्भिण॑यः ।
18) ग॒र्भिण॑यो भवन्ति भवन्ति ग॒र्भिण॑यो ग॒र्भिण॑यो भवन्ति ।
19) भ॒व॒न्ती॒न्द्रि॒य मि॑न्द्रि॒य-म्भ॑वन्ति भवन्तीन्द्रि॒यम् ।
20) इ॒न्द्रि॒यं-वैँ वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ ।
21) वै गर्भो॒ गर्भो॒ वै वै गर्भः॑ ।
22) गर्भ॑ इन्द्रि॒य मि॑न्द्रि॒य-ङ्गर्भो॒ गर्भ॑ इन्द्रि॒यम् ।
23) इ॒न्द्रि॒य मे॒वैवे न्द्रि॒य मि॑न्द्रि॒य मे॒व ।
24) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
25) अ॒स्मि॒-न्द॒ध॒ति॒ द॒ध॒त्य॒स्मि॒-न्न॒स्मि॒-न्द॒ध॒ति॒ ।
26) द॒ध॒ति॒ सा॒र॒स्व॒तीग्ं सा॑रस्व॒ती-न्द॑धति दधति सारस्व॒तीम् ।
27) सा॒र॒स्व॒ती-म्मे॒षी-म्मे॒षीग्ं सा॑रस्व॒तीग्ं सा॑रस्व॒ती-म्मे॒षीम् ।
28) मे॒षी मा मे॒षी-म्मे॒षी मा ।
29) आ ल॑भेत लभे॒ता ल॑भेत ।
30) ल॒भे॒त॒ यो यो ल॑भेत लभेत॒ यः ।
31) य ई᳚श्व॒र ई᳚श्व॒रो यो य ई᳚श्व॒रः ।
32) ई॒श्व॒रो वा॒चो वा॒च ई᳚श्व॒र ई᳚श्व॒रो वा॒चः ।
33) वा॒चो वदि॑तो॒-र्वदि॑तो-र्वा॒चो वा॒चो वदि॑तोः ।
34) वदि॑तो॒-स्स-न्थ्सन्. वदि॑तो॒-र्वदि॑तो॒-स्सन्न् ।
35) सन्. वाचं॒-वाँच॒ग्ं॒ स-न्थ्सन्. वाच᳚म् ।
36) वाच॒-न्न न वाचं॒-वाँच॒-न्न ।
37) न वदे॒-द्वदे॒-न्न न वदे᳚त् ।
38) वदे॒-द्वाग् वाग् वदे॒-द्वदे॒-द्वाक् ।
39) वाग् वै वै वाग् वाग् वै ।
40) वै सर॑स्वती॒ सर॑स्वती॒ वै वै सर॑स्वती ।
41) सर॑स्वती॒ सर॑स्वती॒ग्ं॒ सर॑स्वती॒ग्ं॒ सर॑स्वती॒ सर॑स्वती॒ सर॑स्वतीम् ।
42) सर॑स्वती मे॒वैव सर॑स्वती॒ग्ं॒ सर॑स्वती मे॒व ।
43) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
44) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
45) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
45) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
46) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
47) धा॒व॒ति॒ सा सा धा॑वति धावति॒ सा ।
48) सैवैव सा सैव ।
49) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
50) अ॒स्मि॒न्॒. वाचं॒-वाँच॑ मस्मि-न्नस्मि॒न्॒. वाच᳚म् ।
॥ 12 ॥ (50/59)

1) वाच॑-न्दधाति दधाति॒ वाचं॒-वाँच॑-न्दधाति ।
2) द॒धा॒ति॒ प्र॒व॒दि॒ता प्र॑वदि॒ता द॑धाति दधाति प्रवदि॒ता ।
3) प्र॒व॒दि॒ता वा॒चो वा॒चः प्र॑वदि॒ता प्र॑वदि॒ता वा॒चः ।
3) प्र॒व॒दि॒तेति॑ प्र - व॒दि॒ता ।
4) वा॒चो भ॑वति भवति वा॒चो वा॒चो भ॑वति ।
5) भ॒व॒ त्यप॑न्नद॒ त्यप॑न्नदती भवति भव॒ त्यप॑न्नदती ।
6) अप॑न्नदती भवति भव॒ त्यप॑न्नद॒ त्यप॑न्नदती भवति ।
6) अप॑न्नद॒तीत्यप॑न्न - द॒ती॒ ।
7) भ॒व॒ति॒ तस्मा॒-त्तस्मा᳚-द्भवति भवति॒ तस्मा᳚त् ।
8) तस्मा᳚-न्मनु॒ष्या॑ मनु॒ष्या᳚ स्तस्मा॒-त्तस्मा᳚-न्मनु॒ष्याः᳚ ।
9) म॒नु॒ष्या᳚-स्सर्वा॒ग्ं॒ सर्वा᳚-म्मनु॒ष्या॑ मनु॒ष्या᳚-स्सर्वा᳚म् ।
10) सर्वां॒-वाँचं॒-वाँच॒ग्ं॒ सर्वा॒ग्ं॒ सर्वां॒-वाँच᳚म् ।
11) वाचं॑-वँदन्ति वदन्ति॒ वाचं॒-वाँचं॑-वँदन्ति ।
12) व॒द॒ न्त्या॒ग्ने॒य मा᳚ग्ने॒यं-वँ॑दन्ति वद न्त्याग्ने॒यम् ।
13) आ॒ग्ने॒य-ङ्कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व माग्ने॒य मा᳚ग्ने॒य-ङ्कृ॒ष्णग्री॑वम् ।
14) कृ॒ष्णग्री॑व॒ मा कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व॒ मा ।
14) कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् ।
15) आ ल॑भेत लभे॒ता ल॑भेत ।
16) ल॒भे॒त॒ सौ॒म्यग्ं सौ॒म्यम् ँल॑भेत लभेत सौ॒म्यम् ।
17) सौ॒म्य-म्ब॒भ्रु-म्ब॒भ्रुग्ं सौ॒म्यग्ं सौ॒म्य-म्ब॒भ्रुम् ।
18) ब॒भ्रु-ञ्ज्योगा॑मयावी॒ ज्योगा॑मयावी ब॒भ्रु-म्ब॒भ्रु-ञ्ज्योगा॑मयावी ।
19) ज्योगा॑मयाव्य॒ग्नि म॒ग्नि-ञ्ज्योगा॑मयावी॒ ज्योगा॑मयाव्य॒ग्निम् ।
19) ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ ।
20) अ॒ग्निं-वैँ वा अ॒ग्नि म॒ग्निं-वैँ ।
21) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
22) ए॒तस्य॒ शरी॑र॒ग्ं॒ शरी॑र मे॒त स्यै॒तस्य॒ शरी॑रम् ।
23) शरी॑र-ङ्गच्छति गच्छति॒ शरी॑र॒ग्ं॒ शरी॑र-ङ्गच्छति ।
24) ग॒च्छ॒ति॒ सोम॒ग्ं॒ सोम॑-ङ्गच्छति गच्छति॒ सोम᳚म् ।
25) सोम॒ग्ं॒ रसो॒ रस॒-स्सोम॒ग्ं॒ सोम॒ग्ं॒ रसः॑ ।
26) रसो॒ यस्य॒ यस्य॒ रसो॒ रसो॒ यस्य॑ ।
27) यस्य॒ ज्योग् ज्योग् यस्य॒ यस्य॒ ज्योक् ।
28) ज्योगा॒मय॑ त्या॒मय॑ति॒ ज्योग् ज्योगा॒मय॑ति ।
29) आ॒मय॑ त्य॒ग्ने र॒ग्ने रा॒मय॑ त्या॒मय॑ त्य॒ग्नेः ।
30) अ॒ग्ने रे॒वैवाग्ने र॒ग्ने रे॒व ।
31) ए॒वास्या᳚ स्यै॒वैवास्य॑ ।
32) अ॒स्य॒ शरी॑र॒ग्ं॒ शरी॑र मस्यास्य॒ शरी॑रम् ।
33) शरी॑र-न्निष्क्री॒णाति॑ निष्क्री॒णाति॒ शरी॑र॒ग्ं॒ शरी॑र-न्निष्क्री॒णाति॑ ।
34) नि॒ष्क्री॒णाति॒ सोमा॒-थ्सोमा᳚-न्निष्क्री॒णाति॑ निष्क्री॒णाति॒ सोमा᳚त् ।
34) नि॒ष्क्री॒णातीति॑ निः - क्री॒णाति॑ ।
35) सोमा॒-द्रस॒ग्ं॒ रस॒ग्ं॒ सोमा॒-थ्सोमा॒-द्रस᳚म् ।
36) रस॑ मु॒तोत रस॒ग्ं॒ रस॑ मु॒त ।
37) उ॒त यदि॒ यद्यु॒तोत यदि॑ ।
38) यदी॒तासु॑ रि॒तासु॒-र्यदि॒ यदी॒तासुः॑ ।
39) इ॒तासु॒-र्भव॑ति॒ भव॑ती॒तासु॑ रि॒तासु॒-र्भव॑ति ।
39) इ॒तासु॒रिती॒त - अ॒सुः॒ ।
40) भव॑ति॒ जीव॑ति॒ जीव॑ति॒ भव॑ति॒ भव॑ति॒ जीव॑ति ।
41) जीव॑ त्ये॒वैव जीव॑ति॒ जीव॑ त्ये॒व ।
42) ए॒व सौ॒म्यग्ं सौ॒म्य मे॒वैव सौ॒म्यम् ।
43) सौ॒म्य-म्ब॒भ्रु-म्ब॒भ्रुग्ं सौ॒म्यग्ं सौ॒म्य-म्ब॒भ्रुम् ।
44) ब॒भ्रु मा ब॒भ्रु-म्ब॒भ्रु मा ।
45) आ ल॑भेत लभे॒ता ल॑भेत ।
46) ल॒भे॒ता॒ग्ने॒य मा᳚ग्ने॒यम् ँल॑भेत लभेताग्ने॒यम् ।
47) आ॒ग्ने॒य-ङ्कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व माग्ने॒य मा᳚ग्ने॒य-ङ्कृ॒ष्णग्री॑वम् ।
48) कृ॒ष्णग्री॑व-म्प्र॒जाका॑मः प्र॒जाका॑मः कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व-म्प्र॒जाका॑मः ।
48) कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् ।
49) प्र॒जाका॑म॒-स्सोम॒-स्सोमः॑ प्र॒जाका॑मः प्र॒जाका॑म॒-स्सोमः॑ ।
49) प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ ।
50) सोमो॒ वै वै सोम॒-स्सोमो॒ वै ।
॥ 13 ॥ (50/58)

1) वै रे॑तो॒धा रे॑तो॒धा वै वै रे॑तो॒धाः ।
2) रे॒तो॒धा अ॒ग्नि र॒ग्नी रे॑तो॒धा रे॑तो॒धा अ॒ग्निः ।
2) रे॒तो॒धा इति॑ रेतः - धाः ।
3) अ॒ग्निः प्र॒जाना᳚-म्प्र॒जाना॑ म॒ग्नि र॒ग्निः प्र॒जाना᳚म् ।
4) प्र॒जाना᳚-म्प्रजनयि॒ता प्र॑जनयि॒ता प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्रजनयि॒ता ।
4) प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।
5) प्र॒ज॒न॒यि॒ता सोम॒-स्सोमः॑ प्रजनयि॒ता प्र॑जनयि॒ता सोमः॑ ।
5) प्र॒ज॒न॒यि॒तेति॑ प्र - ज॒न॒यि॒ता ।
6) सोम॑ ए॒वैव सोम॒-स्सोम॑ ए॒व ।
7) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
8) अ॒स्मै॒ रेतो॒ रेतो᳚ ऽस्मा अस्मै॒ रेतः॑ ।
9) रेतो॒ दधा॑ति॒ दधा॑ति॒ रेतो॒ रेतो॒ दधा॑ति ।
10) दधा᳚ त्य॒ग्नि र॒ग्नि-र्दधा॑ति॒ दधा᳚ त्य॒ग्निः ।
11) अ॒ग्निः प्र॒जा-म्प्र॒जा म॒ग्नि र॒ग्निः प्र॒जाम् ।
12) प्र॒जा-म्प्र प्र प्र॒जा-म्प्र॒जा-म्प्र ।
12) प्र॒जामिति॑ प्र - जाम् ।
13) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
14) ज॒न॒य॒ति॒ वि॒न्दते॑ वि॒न्दते॑ जनयति जनयति वि॒न्दते᳚ ।
15) वि॒न्दते᳚ प्र॒जा-म्प्र॒जां-विँ॒न्दते॑ वि॒न्दते᳚ प्र॒जाम् ।
16) प्र॒जा मा᳚ग्ने॒य मा᳚ग्ने॒य-म्प्र॒जा-म्प्र॒जा मा᳚ग्ने॒यम् ।
16) प्र॒जामिति॑ प्र - जाम् ।
17) आ॒ग्ने॒य-ङ्कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व माग्ने॒य मा᳚ग्ने॒य-ङ्कृ॒ष्णग्री॑वम् ।
18) कृ॒ष्णग्री॑व॒ मा कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व॒ मा ।
18) कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् ।
19) आ ल॑भेत लभे॒ता ल॑भेत ।
20) ल॒भे॒त॒ सौ॒म्यग्ं सौ॒म्यम् ँल॑भेत लभेत सौ॒म्यम् ।
21) सौ॒म्य-म्ब॒भ्रु-म्ब॒भ्रुग्ं सौ॒म्यग्ं सौ॒म्य-म्ब॒भ्रुम् ।
22) ब॒भ्रुं-योँ यो ब॒भ्रु-म्ब॒भ्रुं-यः ँ।
23) यो ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो यो यो ब्रा᳚ह्म॒णः ।
24) ब्रा॒ह्म॒णो वि॒द्यां-विँ॒द्या-म्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो वि॒द्याम् ।
25) वि॒द्या म॒नूच्या॒ नूच्य॑ वि॒द्यां-विँ॒द्या म॒नूच्य॑ ।
26) अ॒नूच्य॒ न नानूच्या॒ नूच्य॒ न ।
26) अ॒नूच्येत्य॑नु - उच्य॑ ।
27) न वि॒रोचे॑त वि॒रोचे॑त॒ न न वि॒रोचे॑त ।
28) वि॒रोचे॑त॒ य-द्य-द्वि॒रोचे॑त वि॒रोचे॑त॒ यत् ।
28) वि॒रोचे॒तेति॑ वि - रोचे॑त ।
29) यदा᳚ग्ने॒य आ᳚ग्ने॒यो य-द्यदा᳚ग्ने॒यः ।
30) आ॒ग्ने॒यो भव॑ति॒ भव॑ त्याग्ने॒य आ᳚ग्ने॒यो भव॑ति ।
31) भव॑ति॒ तेज॒ स्तेजो॒ भव॑ति॒ भव॑ति॒ तेजः॑ ।
32) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व ।
33) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
34) अ॒स्मि॒-न्तेन॒ तेना᳚स्मि-न्नस्मि॒-न्तेन॑ ।
35) तेन॑ दधाति दधाति॒ तेन॒ तेन॑ दधाति ।
36) द॒धा॒ति॒ य-द्य-द्द॑धाति दधाति॒ यत् ।
37) य-थ्सौ॒म्य-स्सौ॒म्यो य-द्य-थ्सौ॒म्यः ।
38) सौ॒म्यो ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सग्ं सौ॒म्य-स्सौ॒म्यो ब्र॑ह्मवर्च॒सम् ।
39) ब्र॒ह्म॒व॒र्च॒स-न्तेन॒ तेन॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्तेन॑ ।
39) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
40) तेन॑ कृ॒ष्णग्री॑वः कृ॒ष्णग्री॑व॒ स्तेन॒ तेन॑ कृ॒ष्णग्री॑वः ।
41) कृ॒ष्णग्री॑व आग्ने॒य आ᳚ग्ने॒यः कृ॒ष्णग्री॑वः कृ॒ष्णग्री॑व आग्ने॒यः ।
41) कृ॒ष्णग्री॑व॒ इति॑ कृ॒ष्ण - ग्री॒वः॒ ।
42) आ॒ग्ने॒यो भ॑वति भवत्याग्ने॒य आ᳚ग्ने॒यो भ॑वति ।
43) भ॒व॒ति॒ तम॒ स्तमो॑ भवति भवति॒ तमः॑ ।
44) तम॑ ए॒वैव तम॒ स्तम॑ ए॒व ।
45) ए॒वास्मा॑ दस्मा दे॒वैवास्मा᳚त् ।
46) अ॒स्मा॒ दपापा᳚स्मा दस्मा॒ दप॑ ।
47) अप॑ हन्ति ह॒न्त्यपाप॑ हन्ति ।
48) ह॒न्ति॒ श्वे॒त-श्श्वे॒तो ह॑न्ति हन्ति श्वे॒तः ।
49) श्वे॒तो भ॑वति भवति श्वे॒त-श्श्वे॒तो भ॑वति ।
50) भ॒व॒ति॒ रुच॒ग्ं॒ रुच॑-म्भवति भवति॒ रुच᳚म् ।
॥ 14 ॥ (50/60)

1) रुच॑ मे॒वैव रुच॒ग्ं॒ रुच॑ मे॒व ।
2) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
3) अ॒स्मि॒-न्द॒धा॒ति॒ द॒धा॒ त्य॒स्मि॒-न्न॒स्मि॒-न्द॒धा॒ति॒ ।
4) द॒धा॒ति॒ ब॒भ्रु-र्ब॒भ्रु-र्द॑धाति दधाति ब॒भ्रुः ।
5) ब॒भ्रु-स्सौ॒म्य-स्सौ॒म्यो ब॒भ्रु-र्ब॒भ्रु-स्सौ॒म्यः ।
6) सौ॒म्यो भ॑वति भवति सौ॒म्य-स्सौ॒म्यो भ॑वति ।
7) भ॒व॒ति॒ ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स-म्भ॑वति भवति ब्रह्मवर्च॒सम् ।
8) ब्र॒ह्म॒व॒र्च॒स मे॒वैव ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒व ।
8) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
9) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
10) अ॒स्मि॒-न्त्विषि॒-न्त्विषि॑ मस्मि-न्नस्मि॒-न्त्विषि᳚म् ।
11) त्विषि॑-न्दधाति दधाति॒ त्विषि॒-न्त्विषि॑-न्दधाति ।
12) द॒धा॒त्या॒ग्ने॒य मा᳚ग्ने॒य-न्द॑धाति दधात्याग्ने॒यम् ।
13) आ॒ग्ने॒य-ङ्कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व माग्ने॒य मा᳚ग्ने॒य-ङ्कृ॒ष्णग्री॑वम् ।
14) कृ॒ष्णग्री॑व॒ मा कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व॒ मा ।
14) कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् ।
15) आ ल॑भेत लभे॒ता ल॑भेत ।
16) ल॒भे॒त॒ सौ॒म्यग्ं सौ॒म्यम् ँल॑भेत लभेत सौ॒म्यम् ।
17) सौ॒म्य-म्ब॒भ्रु-म्ब॒भ्रुग्ं सौ॒म्यग्ं सौ॒म्य-म्ब॒भ्रुम् ।
18) ब॒भ्रु मा᳚ग्ने॒य मा᳚ग्ने॒य-म्ब॒भ्रु-म्ब॒भ्रु मा᳚ग्ने॒यम् ।
19) आ॒ग्ने॒य-ङ्कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व माग्ने॒य मा᳚ग्ने॒य-ङ्कृ॒ष्णग्री॑वम् ।
20) कृ॒ष्णग्री॑व-म्पुरो॒धाया᳚-म्पुरो॒धाया᳚-ङ्कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व-म्पुरो॒धाया᳚म् ।
20) कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् ।
21) पु॒रो॒धाया॒ग्॒ स्पर्ध॑मान॒-स्स्पर्ध॑मानः पुरो॒धाया᳚-म्पुरो॒धाया॒ग्॒ स्पर्ध॑मानः ।
21) पु॒रो॒धाया॒मिति॑ पुरः - धाया᳚म् ।
22) स्पर्ध॑मान आग्ने॒य आ᳚ग्ने॒य-स्स्पर्ध॑मान॒-स्स्पर्ध॑मान आग्ने॒यः ।
23) आ॒ग्ने॒यो वै वा आ᳚ग्ने॒य आ᳚ग्ने॒यो वै ।
24) वै ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो वै वै ब्रा᳚ह्म॒णः ।
25) ब्रा॒ह्म॒ण-स्सौ॒म्य-स्सौ॒म्यो ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒ण-स्सौ॒म्यः ।
26) सौ॒म्यो रा॑ज॒न्यो॑ राज॒न्य॑-स्सौ॒म्य-स्सौ॒म्यो रा॑ज॒न्यः॑ ।
27) रा॒ज॒न्यो॑ ऽभितो॒ ऽभितो॑ राज॒न्यो॑ राज॒न्यो॑ ऽभितः॑ ।
28) अ॒भित॑-स्सौ॒म्यग्ं सौ॒म्य म॒भितो॒ ऽभित॑-स्सौ॒म्यम् ।
29) सौ॒म्य मा᳚ग्ने॒या वा᳚ग्ने॒यौ सौ॒म्यग्ं सौ॒म्य मा᳚ग्ने॒यौ ।
30) आ॒ग्ने॒यौ भ॑वतो भवत आग्ने॒या वा᳚ग्ने॒यौ भ॑वतः ।
31) भ॒व॒त॒ स्तेज॑सा॒ तेज॑सा भवतो भवत॒ स्तेज॑सा ।
32) तेज॑सै॒वैव तेज॑सा॒ तेज॑सै॒व ।
33) ए॒व ब्रह्म॑णा॒ ब्रह्म॑ णै॒वैव ब्रह्म॑णा ।
34) ब्रह्म॑णोभ॒यत॑ उभ॒यतो॒ ब्रह्म॑णा॒ ब्रह्म॑णोभ॒यतः॑ ।
35) उ॒भ॒यतो॑ रा॒ष्ट्रग्ं रा॒ष्ट्र मु॑भ॒यत॑ उभ॒यतो॑ रा॒ष्ट्रम् ।
36) रा॒ष्ट्र-म्परि॒ परि॑ रा॒ष्ट्रग्ं रा॒ष्ट्र-म्परि॑ ।
37) परि॑ गृह्णाति गृह्णाति॒ परि॒ परि॑ गृह्णाति ।
38) गृ॒ह्णा॒ त्ये॒क॒धैक॒धा गृ॑ह्णाति गृह्णा त्येक॒धा ।
39) ए॒क॒धा स॒मावृ॑ङ्क्ते स॒मावृ॑ङ्क्त एक॒धैक॒धा स॒मावृ॑ङ्क्ते ।
39) ए॒क॒धेत्ये॑क - धा ।
40) स॒मावृ॑ङ्क्ते पु॒रः पु॒र-स्स॒मावृ॑ङ्क्ते स॒मावृ॑ङ्क्ते पु॒रः ।
40) स॒मावृ॑ङ्क्त॒ इति॑ सं - आवृ॑ङ्क्ते ।
41) पु॒र ए॑न मेन-म्पु॒रः पु॒र ए॑नम् ।
42) ए॒न॒-न्द॒ध॒ते॒ द॒ध॒त॒ ए॒न॒ मे॒न॒-न्द॒ध॒ते॒ ।
43) द॒ध॒त॒ इति॑ दधते ।
॥ 15 ॥ (43/49)
॥ अ. 2 ॥

1) दे॒वा॒सु॒रा ए॒ष्वे॑षु दे॑वासु॒रा दे॑वासु॒रा ए॒षु ।
1) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः ।
2) ए॒षु लो॒केषु॑ लो॒के ष्वे॒ष्वे॑षु लो॒केषु॑ ।
3) लो॒के ष्व॑स्पर्धन्ता स्पर्धन्त लो॒केषु॑ लो॒के ष्व॑स्पर्धन्त ।
4) अ॒स्प॒र्ध॒न्त॒ स सो᳚ ऽस्पर्धन्ता स्पर्धन्त॒ सः ।
5) स ए॒त मे॒तग्ं स स ए॒तम् ।
6) ए॒तं-विँष्णु॒-र्विष्णु॑ रे॒त मे॒तं-विँष्णुः॑ ।
7) विष्णु॑-र्वाम॒नं-वाँ॑म॒नं-विँष्णु॒-र्विष्णु॑-र्वाम॒नम् ।
8) वा॒म॒न म॑पश्य दपश्य-द्वाम॒नं-वाँ॑म॒न म॑पश्यत् ।
9) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् ।
10) तग्ग्​ स्वायै॒ स्वायै॒ त-न्तग्ग्​ स्वायै᳚ ।
11) स्वायै॑ दे॒वता॑यै दे॒वता॑यै॒ स्वायै॒ स्वायै॑ दे॒वता॑यै ।
12) दे॒वता॑या॒ आ दे॒वता॑यै दे॒वता॑या॒ आ ।
13) आ ऽल॑भता लभ॒ता ऽल॑भत ।
14) अ॒ल॒भ॒त॒ तत॒ स्ततो॑ ऽलभता लभत॒ ततः॑ ।
15) ततो॒ वै वै तत॒ स्ततो॒ वै ।
16) वै स स वै वै सः ।
17) स इ॒मा नि॒मा-न्थ्स स इ॒मान् ।
18) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
19) लो॒का न॒भ्य॑भि लो॒कान् ँलो॒का न॒भि ।
20) अ॒भ्य॑जय दजय द॒भ्या᳚(1॒)भ्य॑जयत् ।
21) अ॒ज॒य॒-द्वै॒ष्ण॒वं-वैँ᳚ष्ण॒व म॑जय दजय-द्वैष्ण॒वम् ।
22) वै॒ष्ण॒वं-वाँ॑म॒नं-वाँ॑म॒नं-वैँ᳚ष्ण॒वं-वैँ᳚ष्ण॒वं-वाँ॑म॒नम् ।
23) वा॒म॒न मा वा॑म॒नं-वाँ॑म॒न मा ।
24) आ ल॑भेत लभे॒ता ल॑भेत ।
25) ल॒भे॒त॒ स्पर्ध॑मान॒-स्स्पर्ध॑मानो लभेत लभेत॒ स्पर्ध॑मानः ।
26) स्पर्ध॑मानो॒ विष्णु॒-र्विष्णु॒-स्स्पर्ध॑मान॒-स्स्पर्ध॑मानो॒ विष्णुः॑ ।
27) विष्णु॑ रे॒वैव विष्णु॒-र्विष्णु॑ रे॒व ।
28) ए॒व भू॒त्वा भू॒त्वैवैव भू॒त्वा ।
29) भू॒त्वेमा नि॒मा-न्भू॒त्वा भू॒त्वेमान् ।
30) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
31) लो॒का न॒भ्य॑भि लो॒कान् ँलो॒का न॒भि ।
32) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति ।
33) ज॒य॒ति॒ विष॑मे॒ विष॑मे जयति जयति॒ विष॑मे ।
34) विष॑म॒ आ विष॑मे॒ विष॑म॒ आ ।
34) विष॑म॒ इति॒ वि - स॒मे॒ ।
35) आ ल॑भेत लभे॒ता ल॑भेत ।
36) ल॒भे॒त॒ विष॑मा॒ विष॑मा लभेत लभेत॒ विष॑माः ।
37) विष॑मा इवे व॒ विष॑मा॒ विष॑मा इव ।
37) विष॑मा॒ इति॒ वि - स॒माः॒ ।
38) इ॒व॒ हि हीवे॑ व॒ हि ।
39) हीम इ॒मे हि हीमे ।
40) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
41) लो॒का-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै लो॒का लो॒का-स्समृ॑द्ध्यै ।
42) समृ॑द्ध्या॒ इन्द्रा॒ये न्द्रा॑य॒ समृ॑द्ध्यै॒ समृ॑द्ध्या॒ इन्द्रा॑य ।
42) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
43) इन्द्रा॑य मन्यु॒मते॑ मन्यु॒मत॒ इन्द्रा॒ये न्द्रा॑य मन्यु॒मते᳚ ।
44) म॒न्यु॒मते॒ मन॑स्वते॒ मन॑स्वते मन्यु॒मते॑ मन्यु॒मते॒ मन॑स्वते ।
44) म॒न्यु॒मत॒ इति॑ मन्यु - मते᳚ ।
45) मन॑स्वते ल॒लाम॑म् ँल॒लाम॒-म्मन॑स्वते॒ मन॑स्वते ल॒लाम᳚म् ।
46) ल॒लाम॑-म्प्राशृ॒ङ्ग-म्प्रा॑शृ॒ङ्गम् ँल॒लाम॑म् ँल॒लाम॑-म्प्राशृ॒ङ्गम् ।
47) प्रा॒शृ॒ङ्ग मा प्रा॑शृ॒ङ्ग-म्प्रा॑शृ॒ङ्ग मा ।
48) आ ल॑भेत लभे॒ता ल॑भेत ।
49) ल॒भे॒त॒ स॒ङ्ग्रा॒मे स॑ङ्ग्रा॒मे ल॑भेत लभेत सङ्ग्रा॒मे ।
50) स॒ङ्ग्रा॒मे सं​यँ॑त्ते॒ सं​यँ॑त्ते सङ्ग्रा॒मे स॑ङ्ग्रा॒मे सं​यँ॑त्ते ।
50) स॒ङ्ग्रा॒म इति॑ सं - ग्रा॒मे ।
॥ 16 ॥ (50/56)

1) सं​यँ॑त्त इन्द्रि॒येणे᳚ न्द्रि॒येण॒ सं​यँ॑त्ते॒ सं​यँ॑त्त इन्द्रि॒येण॑ ।
1) सं​यँ॑त्त॒ इति॒ सं - य॒त्ते॒ ।
2) इ॒न्द्रि॒येण॒ वै वा इ॑न्द्रि॒येणे᳚ न्द्रि॒येण॒ वै ।
3) वै म॒न्युना॑ म॒न्युना॒ वै वै म॒न्युना᳚ ।
4) म॒न्युना॒ मन॑सा॒ मन॑सा म॒न्युना॑ म॒न्युना॒ मन॑सा ।
5) मन॑सा सङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-म्मन॑सा॒ मन॑सा सङ्ग्रा॒मम् ।
6) स॒ङ्ग्रा॒म-ञ्ज॑यति जयति सङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-ञ्ज॑यति ।
6) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
7) ज॒य॒तीन्द्र॒ मिन्द्र॑-ञ्जयति जय॒तीन्द्र᳚म् ।
8) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
9) ए॒व म॑न्यु॒मन्त॑-म्मन्यु॒मन्त॑ मे॒वैव म॑न्यु॒मन्त᳚म् ।
10) म॒न्यु॒मन्त॒-म्मन॑स्वन्त॒-म्मन॑स्वन्त-म्मन्यु॒मन्त॑-म्मन्यु॒मन्त॒-म्मन॑स्वन्तम् ।
10) म॒न्यु॒मन्त॒मिति॑ मन्यु - मन्त᳚म् ।
11) मन॑स्वन्त॒ग्ग्॒ स्वेन॒ स्वेन॒ मन॑स्वन्त॒-म्मन॑स्वन्त॒ग्ग्॒ स्वेन॑ ।
12) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
13) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
13) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
14) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
15) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
16) स ए॒वैव स स ए॒व ।
17) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
18) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
19) इ॒न्द्रि॒य-म्म॒न्यु-म्म॒न्यु मि॑न्द्रि॒य मि॑न्द्रि॒य-म्म॒न्युम् ।
20) म॒न्यु-म्मनो॒ मनो॑ म॒न्यु-म्म॒न्यु-म्मनः॑ ।
21) मनो॑ दधाति दधाति॒ मनो॒ मनो॑ दधाति ।
22) द॒धा॒ति॒ जय॑ति॒ जय॑ति दधाति दधाति॒ जय॑ति ।
23) जय॑ति॒ त-न्त-ञ्जय॑ति॒ जय॑ति॒ तम् ।
24) तग्ं स॑ङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म-न्त-न्तग्ं स॑ङ्ग्रा॒मम् ।
25) स॒ङ्ग्रा॒म मिन्द्रा॒ये न्द्रा॑य सङ्ग्रा॒मग्ं स॑ङ्ग्रा॒म मिन्द्रा॑य ।
25) स॒ङ्ग्रा॒ममिति॑ सं - ग्रा॒मम् ।
26) इन्द्रा॑य म॒रुत्व॑ते म॒रुत्व॑त॒ इन्द्रा॒ये न्द्रा॑य म॒रुत्व॑ते ।
27) म॒रुत्व॑ते पृश्ञिस॒क्थ-म्पृ॑श्ञिस॒क्थ-म्म॒रुत्व॑ते म॒रुत्व॑ते पृश्ञिस॒क्थम् ।
28) पृ॒श्ञि॒स॒क्थ मा पृ॑श्ञिस॒क्थ-म्पृ॑श्ञिस॒क्थ मा ।
28) पृ॒श्ञि॒स॒क्थमिति॑ पृश्ञि - स॒क्थम् ।
29) आ ल॑भेत लभे॒ता ल॑भेत ।
30) ल॒भे॒त॒ ग्राम॑कामो॒ ग्राम॑कामो लभेत लभेत॒ ग्राम॑कामः ।
31) ग्राम॑काम॒ इन्द्र॒ मिन्द्र॒-ङ्ग्राम॑कामो॒ ग्राम॑काम॒ इन्द्र᳚म् ।
31) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
32) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
33) ए॒व म॒रुत्व॑न्त-म्म॒रुत्व॑न्त मे॒वैव म॒रुत्व॑न्तम् ।
34) म॒रुत्व॑न्त॒ग्ग्॒ स्वेन॒ स्वेन॑ म॒रुत्व॑न्त-म्म॒रुत्व॑न्त॒ग्ग्॒ स्वेन॑ ।
35) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
36) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
36) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
37) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
38) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
39) स ए॒वैव स स ए॒व ।
40) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
41) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता न॑स्मा अस्मै सजा॒तान् ।
42) स॒जा॒ता-न्प्र प्र स॑जा॒ता-न्थ्स॑जा॒ता-न्प्र ।
42) स॒जा॒तानिति॑ स - जा॒तान् ।
43) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
44) य॒च्छ॒ति॒ ग्रा॒मी ग्रा॒मी य॑च्छति यच्छति ग्रा॒मी ।
45) ग्रा॒म्ये॑वैव ग्रा॒मी ग्रा॒म्ये॑व ।
46) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
47) भ॒व॒ति॒ य-द्य-द्भ॑वति भवति॒ यत् ।
48) यदृ॑ष॒भ ऋ॑ष॒भो य-द्यदृ॑ष॒भः ।
49) ऋ॒ष॒भ स्तेन॒ तेन॑ र्​ष॒भ ऋ॑ष॒भ स्तेन॑ ।
50) तेनै॒न्द्र ऐ॒न्द्रस् तेन॒ तेनै॒न्द्रः ।
॥ 17 ॥ (50/59)

1) ऐ॒न्द्रो य-द्यदै॒न्द्र ऐ॒न्द्रो यत् ।
2) य-त्पृश्ञिः॒ पृश्ञि॒-र्य-द्य-त्पृश्ञिः॑ ।
3) पृश्ञि॒ स्तेन॒ तेन॒ पृश्ञिः॒ पृश्ञि॒ स्तेन॑ ।
4) तेन॑ मारु॒तो मा॑रु॒त स्तेन॒ तेन॑ मारु॒तः ।
5) मा॒रु॒त-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै मारु॒तो मा॑रु॒त-स्समृ॑द्ध्यै ।
6) समृ॑द्ध्यै प॒श्चा-त्प॒श्चा-थ्समृ॑द्ध्यै॒ समृ॑द्ध्यै प॒श्चात् ।
6) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
7) प॒श्चा-त्पृ॑श्ञिस॒क्थः पृ॑श्ञिस॒क्थः प॒श्चा-त्प॒श्चा-त्पृ॑श्ञिस॒क्थः ।
8) पृ॒श्ञि॒स॒क्थो भ॑वति भवति पृश्ञिस॒क्थः पृ॑श्ञिस॒क्थो भ॑वति ।
8) पृ॒श्ञि॒स॒क्थ इति॑ पृश्ञि - स॒क्थः ।
9) भ॒व॒ति॒ प॒श्चा॒द॒न्व॒व॒सा॒यिनी᳚-म्पश्चादन्ववसा॒यिनी᳚-म्भवति भवति पश्चादन्ववसा॒यिनी᳚म् ।
10) प॒श्चा॒द॒न्व॒व॒सा॒यिनी॑ मे॒वैव प॑श्चादन्ववसा॒यिनी᳚-म्पश्चादन्ववसा॒यिनी॑ मे॒व ।
10) प॒श्चा॒द॒न्व॒व॒सा॒यिनी॒मिति॑ पश्चात् - अ॒न्व॒व॒सा॒यिनी᳚म् ।
11) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
12) अ॒स्मै॒ विशं॒-विँश॑ मस्मा अस्मै॒ विश᳚म् ।
13) विश॑-ङ्करोति करोति॒ विशं॒-विँश॑-ङ्करोति ।
14) क॒रो॒ति॒ सौ॒म्यग्ं सौ॒म्य-ङ्क॑रोति करोति सौ॒म्यम् ।
15) सौ॒म्य-म्ब॒भ्रु-म्ब॒भ्रुग्ं सौ॒म्यग्ं सौ॒म्य-म्ब॒भ्रुम् ।
16) ब॒भ्रु मा ब॒भ्रु-म्ब॒भ्रु मा ।
17) आ ल॑भेत लभे॒ता ल॑भेत ।
18) ल॒भे॒ता न्न॑का॒मो ऽन्न॑कामो लभेत लभे॒ता न्न॑कामः ।
19) अन्न॑काम-स्सौ॒म्यग्ं सौ॒म्य मन्न॑का॒मो ऽन्न॑काम-स्सौ॒म्यम् ।
19) अन्न॑काम॒इत्यन्न॑ - का॒मः॒ ।
20) सौ॒म्यं-वैँ वै सौ॒म्यग्ं सौ॒म्यं-वैँ ।
21) वा अन्न॒ मन्नं॒-वैँ वा अन्न᳚म् ।
22) अन्न॒ग्ं॒ सोम॒ग्ं॒ सोम॒ मन्न॒ मन्न॒ग्ं॒ सोम᳚म् ।
23) सोम॑ मे॒वैव सोम॒ग्ं॒ सोम॑ मे॒व ।
24) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
25) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
26) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
26) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
27) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
28) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
29) स ए॒वैव स स ए॒व ।
30) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
31) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् ।
32) अन्न॒-म्प्र प्रान्न॒ मन्न॒-म्प्र ।
33) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
34) य॒च्छ॒ त्य॒न्ना॒दो᳚ ऽन्ना॒दो य॑च्छति यच्छ त्यन्ना॒दः ।
35) अ॒न्ना॒द ए॒वैवा न्ना॒दो᳚ ऽन्ना॒द ए॒व ।
35) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
36) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
37) भ॒व॒ति॒ ब॒भ्रु-र्ब॒भ्रु-र्भ॑वति भवति ब॒भ्रुः ।
38) ब॒भ्रु-र्भ॑वति भवति ब॒भ्रु-र्ब॒भ्रु-र्भ॑वति ।
39) भ॒व॒ त्ये॒त दे॒त-द्भ॑वति भव त्ये॒तत् ।
40) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
41) वा अन्न॒स्यान्न॑स्य॒ वै वा अन्न॑स्य ।
42) अन्न॑स्य रू॒पग्ं रू॒प मन्न॒स्या न्न॑स्य रू॒पम् ।
43) रू॒पग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै रू॒पग्ं रू॒पग्ं समृ॑द्ध्यै ।
44) समृ॑द्ध्यै सौ॒म्यग्ं सौ॒म्यग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै सौ॒म्यम् ।
44) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
45) सौ॒म्य-म्ब॒भ्रु-म्ब॒भ्रुग्ं सौ॒म्यग्ं सौ॒म्य-म्ब॒भ्रुम् ।
46) ब॒भ्रु मा ब॒भ्रु-म्ब॒भ्रु मा ।
47) आ ल॑भेत लभे॒ता ल॑भेत ।
48) ल॒भे॒त॒ यं-यँम् ँल॑भेत लभेत॒ यम् ।
49) य मल॒ मलं॒-यंँ य मल᳚म् ।
50) अलग्ं॑ रा॒ज्याय॑ रा॒ज्यायाल॒ मलग्ं॑ रा॒ज्याय॑ ।
॥ 18 ॥ (50/57)

1) रा॒ज्याय॒ सन्त॒ग्ं॒ सन्तग्ं॑ रा॒ज्याय॑ रा॒ज्याय॒ सन्त᳚म् ।
2) सन्तग्ं॑ रा॒ज्यग्ं रा॒ज्यग्ं सन्त॒ग्ं॒ सन्तग्ं॑ रा॒ज्यम् ।
3) रा॒ज्य-न्न न रा॒ज्यग्ं रा॒ज्य-न्न ।
4) नोप॒नमे॑ दुप॒नमे॒-न्न नोप॒नमे᳚त् ।
5) उ॒प॒नमे᳚-थ्सौ॒म्यग्ं सौ॒म्य मु॑प॒नमे॑ दुप॒नमे᳚-थ्सौ॒म्यम् ।
5) उ॒प॒नमे॒दित्यु॑प - नमे᳚त् ।
6) सौ॒म्यं-वैँ वै सौ॒म्यग्ं सौ॒म्यं-वैँ ।
7) वै रा॒ज्यग्ं रा॒ज्यं-वैँ वै रा॒ज्यम् ।
8) रा॒ज्यग्ं सोम॒ग्ं॒ सोमग्ं॑ रा॒ज्यग्ं रा॒ज्यग्ं सोम᳚म् ।
9) सोम॑ मे॒वैव सोम॒ग्ं॒ सोम॑ मे॒व ।
10) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
11) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
12) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
12) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
13) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
14) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
15) स ए॒वैव स स ए॒व ।
16) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
17) अ॒स्मै॒ रा॒ज्यग्ं रा॒ज्य म॑स्मा अस्मै रा॒ज्यम् ।
18) रा॒ज्य-म्प्र प्र रा॒ज्यग्ं रा॒ज्य-म्प्र ।
19) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
20) य॒च्छ॒ त्युपोप॑ यच्छति यच्छ॒ त्युप॑ ।
21) उपै॑न मेन॒ मुपोपै॑नम् ।
22) ए॒न॒ग्ं॒ रा॒ज्यग्ं रा॒ज्य मे॑न मेनग्ं रा॒ज्यम् ।
23) रा॒ज्य-न्न॑मति नमति रा॒ज्यग्ं रा॒ज्य-न्न॑मति ।
24) न॒म॒ति॒ ब॒भ्रु-र्ब॒भ्रु-र्न॑मति नमति ब॒भ्रुः ।
25) ब॒भ्रु-र्भ॑वति भवति ब॒भ्रु-र्ब॒भ्रु-र्भ॑वति ।
26) भ॒व॒ त्ये॒त दे॒त-द्भ॑वति भव त्ये॒तत् ।
27) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
28) वै सोम॑स्य॒ सोम॑स्य॒ वै वै सोम॑स्य ।
29) सोम॑स्य रू॒पग्ं रू॒पग्ं सोम॑स्य॒ सोम॑स्य रू॒पम् ।
30) रू॒पग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै रू॒पग्ं रू॒पग्ं समृ॑द्ध्यै ।
31) समृ॑द्ध्या॒ इन्द्रा॒ये न्द्रा॑य॒ समृ॑द्ध्यै॒ समृ॑द्ध्या॒ इन्द्रा॑य ।
31) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
32) इन्द्रा॑य वृत्र॒तुरे॑ वृत्र॒तुर॒ इन्द्रा॒ये न्द्रा॑य वृत्र॒तुरे᳚ ।
33) वृ॒त्र॒तुरे॑ ल॒लाम॑म् ँल॒लामं॑-वृँत्र॒तुरे॑ वृत्र॒तुरे॑ ल॒लाम᳚म् ।
33) वृ॒त्र॒तुर॒ इति॑ वृत्र - तुरे᳚ ।
34) ल॒लाम॑-म्प्राशृ॒ङ्ग-म्प्रा॑शृ॒ङ्गम् ँल॒लाम॑म् ँल॒लाम॑-म्प्राशृ॒ङ्गम् ।
35) प्रा॒शृ॒ङ्ग मा प्रा॑शृ॒ङ्ग-म्प्रा॑शृ॒ङ्ग मा ।
36) आ ल॑भेत लभे॒ता ल॑भेत ।
37) ल॒भे॒त॒ ग॒तश्री᳚-र्ग॒तश्री᳚-र्लभेत लभेत ग॒तश्रीः᳚ ।
38) ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मः प्रति॒ष्ठाका॑मो ग॒तश्री᳚-र्ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मः ।
38) ग॒तश्री॒रिति॑ ग॒त - श्रीः॒ ।
39) प्र॒ति॒ष्ठाका॑मः पा॒प्मान॑-म्पा॒प्मान॑-म्प्रति॒ष्ठाका॑मः प्रति॒ष्ठाका॑मः पा॒प्मान᳚म् ।
39) प्र॒ति॒ष्ठाका॑म॒ इति॑ प्रति॒ष्ठा - का॒मः॒ ।
40) पा॒प्मान॑ मे॒वैव पा॒प्मान॑-म्पा॒प्मान॑ मे॒व ।
41) ए॒व वृ॒त्रं-वृँ॒त्र मे॒वैव वृ॒त्रम् ।
42) वृ॒त्र-न्ती॒र्त्वा ती॒र्त्वा वृ॒त्रं-वृँ॒त्र-न्ती॒र्त्वा ।
43) ती॒र्त्वा प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठा-न्ती॒र्त्वा ती॒र्त्वा प्र॑ति॒ष्ठाम् ।
44) प्र॒ति॒ष्ठा-ङ्ग॑च्छति गच्छति प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑च्छति ।
44) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
45) ग॒च्छ॒तीन्द्रा॒ये न्द्रा॑य गच्छति गच्छ॒तीन्द्रा॑य ।
46) इन्द्रा॑ याभिमाति॒घ्ने॑ ऽभिमाति॒घ्न इन्द्रा॒ये न्द्रा॑याभिमाति॒घ्ने ।
47) अ॒भि॒मा॒ति॒घ्ने ल॒लाम॑म् ँल॒लाम॑ मभिमाति॒घ्ने॑ ऽभिमाति॒घ्ने ल॒लाम᳚म् ।
47) अ॒भि॒मा॒ति॒घ्न इत्य॑भिमाति - घ्ने ।
48) ल॒लाम॑-म्प्राशृ॒ङ्ग-म्प्रा॑शृ॒ङ्गम् ँल॒लाम॑म् ँल॒लाम॑-म्प्राशृ॒ङ्गम् ।
49) प्रा॒शृ॒ङ्ग मा प्रा॑शृ॒ङ्ग-म्प्रा॑शृ॒ङ्ग मा ।
50) आ ल॑भेत लभे॒ता ल॑भेत ।
॥ 19 ॥ (50/58)

1) ल॒भे॒त॒ यो यो ल॑भेत लभेत॒ यः ।
2) यः पा॒प्मना॑ पा॒प्मना॒ यो यः पा॒प्मना᳚ ।
3) पा॒प्मना॑ गृही॒तो गृ॑ही॒तः पा॒प्मना॑ पा॒प्मना॑ गृही॒तः ।
4) गृ॒ही॒त-स्स्या-थ्स्या-द्गृ॑ही॒तो गृ॑ही॒त-स्स्यात् ।
5) स्या-त्पा॒प्मा पा॒प्मा स्या-थ्स्या-त्पा॒प्मा ।
6) पा॒प्मा वै वै पा॒प्मा पा॒प्मा वै ।
7) वा अ॒भिमा॑ति र॒भिमा॑ति॒-र्वै वा अ॒भिमा॑तिः ।
8) अ॒भिमा॑ति॒ रिन्द्र॒ मिन्द्र॑ म॒भिमा॑ति र॒भिमा॑ति॒ रिन्द्र᳚म् ।
8) अ॒भिमा॑ति॒रित्य॒भि - मा॒तिः॒ ।
9) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
10) ए॒वा भि॑माति॒हन॑ मभिमाति॒हन॑ मे॒वैवा भि॑माति॒हन᳚म् ।
11) अ॒भि॒मा॒ति॒हन॒ग्ग्॒ स्वेन॒ स्वेना॑ भिमाति॒हन॑ मभिमाति॒हन॒ग्ग्॒ स्वेन॑ ।
11) अ॒भि॒मा॒ति॒हन॒मित्य॑भिमाति - हन᳚म् ।
12) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
13) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
13) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
14) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
15) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
16) स ए॒वैव स स ए॒व ।
17) ए॒वास्मा॑ दस्मा दे॒वैवास्मा᳚त् ।
18) अ॒स्मा॒-त्पा॒प्मान॑-म्पा॒प्मान॑ मस्मा दस्मा-त्पा॒प्मान᳚म् ।
19) पा॒प्मान॑ म॒भिमा॑ति म॒भिमा॑ति-म्पा॒प्मान॑-म्पा॒प्मान॑ म॒भिमा॑तिम् ।
20) अ॒भिमा॑ति॒-म्प्र प्राभिमा॑ति म॒भिमा॑ति॒-म्प्र ।
20) अ॒भिमा॑ति॒मित्य॒भि - मा॒ति॒म् ।
21) प्र णु॑दते नुदते॒ प्र प्र णु॑दते ।
22) नु॒द॒त॒ इन्द्रा॒ये न्द्रा॑य नुदते नुदत॒ इन्द्रा॑य ।
23) इन्द्रा॑य व॒ज्रिणे॑ व॒ज्रिण॒ इन्द्रा॒ये न्द्रा॑य व॒ज्रिणे᳚ ।
24) व॒ज्रिणे॑ ल॒लाम॑म् ँल॒लामं॑-वँ॒ज्रिणे॑ व॒ज्रिणे॑ ल॒लाम᳚म् ।
25) ल॒लाम॑-म्प्राशृ॒ङ्ग-म्प्रा॑शृ॒ङ्गम् ँल॒लाम॑म् ँल॒लाम॑-म्प्राशृ॒ङ्गम् ।
26) प्रा॒शृ॒ङ्ग मा प्रा॑शृ॒ङ्ग-म्प्रा॑शृ॒ङ्ग मा ।
27) आ ल॑भेत लभे॒ता ल॑भेत ।
28) ल॒भे॒त॒ यं-यँम् ँल॑भेत लभेत॒ यम् ।
29) य मल॒ मलं॒-यंँ य मल᳚म् ।
30) अलग्ं॑ रा॒ज्याय॑ रा॒ज्याया ल॒ मलग्ं॑ रा॒ज्याय॑ ।
31) रा॒ज्याय॒ सन्त॒ग्ं॒ सन्तग्ं॑ रा॒ज्याय॑ रा॒ज्याय॒ सन्त᳚म् ।
32) सन्तग्ं॑ रा॒ज्यग्ं रा॒ज्यग्ं सन्त॒ग्ं॒ सन्तग्ं॑ रा॒ज्यम् ।
33) रा॒ज्य-न्न न रा॒ज्यग्ं रा॒ज्य-न्न ।
34) नोप॒नमे॑ दुप॒नमे॒-न्न नोप॒नमे᳚त् ।
35) उ॒प॒नमे॒ दिन्द्र॒ मिन्द्र॑ मुप॒नमे॑ दुप॒नमे॒ दिन्द्र᳚म् ।
35) उ॒प॒नमे॒दित्यु॑प - नमे᳚त् ।
36) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
37) ए॒व व॒ज्रिणं॑-वँ॒ज्रिण॑ मे॒वैव व॒ज्रिण᳚म् ।
38) व॒ज्रिण॒ग्ग्॒ स्वेन॒ स्वेन॑ व॒ज्रिणं॑-वँ॒ज्रिण॒ग्ग्॒ स्वेन॑ ।
39) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
40) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
40) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
41) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
42) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
43) स ए॒वैव स स ए॒व ।
44) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
45) अ॒स्मै॒ वज्रं॒-वँज्र॑ मस्मा अस्मै॒ वज्र᳚म् ।
46) वज्र॒-म्प्र प्र वज्रं॒-वँज्र॒-म्प्र ।
47) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
48) य॒च्छ॒ति॒ स स य॑च्छति यच्छति॒ सः ।
49) स ए॑न मेन॒ग्ं॒ स स ए॑नम् ।
50) ए॒नं॒-वँज्रो॒ वज्र॑ एन मेनं॒-वँज्रः॑ ।
51) वज्रो॒ भूत्यै॒ भूत्यै॒ वज्रो॒ वज्रो॒ भूत्यै᳚ ।
52) भूत्या॑ इन्ध इन्धे॒ भूत्यै॒ भूत्या॑ इन्धे ।
53) इ॒न्ध॒ उपोपे᳚ न्ध इन्ध॒ उप॑ ।
54) उपै॑न मेन॒ मुपोपै॑नम् ।
55) ए॒न॒ग्ं॒ रा॒ज्यग्ं रा॒ज्य मे॑न मेनग्ं रा॒ज्यम् ।
56) रा॒ज्य-न्न॑मति नमति रा॒ज्यग्ं रा॒ज्य-न्न॑मति ।
57) न॒म॒ति॒ ल॒लामो॑ ल॒लामो॑ नमति नमति ल॒लामः॑ ।
58) ल॒लामः॑ प्राशृ॒ङ्गः प्रा॑शृ॒ङ्गो ल॒लामो॑ ल॒लामः॑ प्राशृ॒ङ्गः ।
59) प्रा॒शृ॒ङ्गो भ॑वति भवति प्राशृ॒ङ्गः प्रा॑शृ॒ङ्गो भ॑वति ।
60) भ॒व॒ त्ये॒त दे॒त-द्भ॑वति भव त्ये॒तत् ।
61) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
62) वै वज्र॑स्य॒ वज्र॑स्य॒ वै वै वज्र॑स्य ।
63) वज्र॑स्य रू॒पग्ं रू॒पं-वँज्र॑स्य॒ वज्र॑स्य रू॒पम् ।
64) रू॒पग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै रू॒पग्ं रू॒पग्ं समृ॑द्ध्यै ।
65) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
॥ 20 ॥ (65/71)
॥ अ. 3 ॥

1) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
2) आ॒दि॒त्यो न नादि॒त्य आ॑दि॒त्यो न ।
3) न वि वि न न वि ।
4) व्य॑रोचता रोचत॒ वि व्य॑रोचत ।
5) अ॒रो॒च॒त॒ तस्मै॒ तस्मा॑ अरोचता रोचत॒ तस्मै᳚ ।
6) तस्मै॑ दे॒वा दे॒वा स्तस्मै॒ तस्मै॑ दे॒वाः ।
7) दे॒वाः प्राय॑श्चित्ति॒-म्प्राय॑श्चित्ति-न्दे॒वा दे॒वाः प्राय॑श्चित्तिम् ।
8) प्राय॑श्चित्ति मैच्छ-न्नैच्छ॒-न्प्राय॑श्चित्ति॒-म्प्राय॑श्चित्ति मैच्छन्न् ।
9) ऐ॒च्छ॒-न्तस्मै॒ तस्मा॑ ऐच्छ-न्नैच्छ॒-न्तस्मै᳚ ।
10) तस्मा॑ ए॒ता मे॒ता-न्तस्मै॒ तस्मा॑ ए॒ताम् ।
11) ए॒ता-न्दश॑र्​षभा॒-न्दश॑र्​षभा मे॒ता मे॒ता-न्दश॑र्​षभाम् ।
12) दश॑र्​षभा॒ मा दश॑र्​षभा॒-न्दश॑र्​षभा॒ मा ।
12) दश॑र्​षभा॒मिति॒ दश॑ - ऋ॒ष॒भा॒म् ।
13) आ ऽल॑भन्ता लभ॒न्ता ऽल॑भन्त ।
14) अ॒ल॒भ॒न्त॒ तया॒ तया॑ ऽलभन्ता लभन्त॒ तया᳚ ।
15) तयै॒वैव तया॒ तयै॒व ।
16) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
17) अ॒स्मि॒-न्रुच॒ग्ं॒ रुच॑ मस्मि-न्नस्मि॒-न्रुच᳚म् ।
18) रुच॑ मदधु रदधू॒ रुच॒ग्ं॒ रुच॑ मदधुः ।
19) अ॒द॒धु॒-र्यो यो॑ ऽदधु रदधु॒-र्यः ।
20) यो ब्र॑ह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑मो॒ यो यो ब्र॑ह्मवर्च॒सका॑मः ।
21) ब्र॒ह्म॒व॒र्च॒सका॑म॒-स्स्या-थ्स्या-द्ब्र॑ह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑म॒-स्स्यात् ।
21) ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ ।
22) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
23) तस्मा॑ ए॒ता मे॒ता-न्तस्मै॒ तस्मा॑ ए॒ताम् ।
24) ए॒ता-न्दश॑र्​षभा॒-न्दश॑र्​षभा मे॒ता मे॒ता-न्दश॑र्​षभाम् ।
25) दश॑र्​षभा॒ मा दश॑र्​षभा॒-न्दश॑र्​षभा॒ मा ।
25) दश॑र्​षभा॒मिति॒ दश॑ - ऋ॒ष॒भा॒म् ।
26) आ ल॑भेत लभे॒ता ल॑भेत ।
27) ल॒भे॒ता॒मु म॒मुम् ँल॑भेत लभेता॒मुम् ।
28) अ॒मु मे॒वैवामु म॒मु मे॒व ।
29) ए॒वा दि॒त्य मा॑दि॒त्य मे॒वैवा दि॒त्यम् ।
30) आ॒दि॒त्यग्ग्​ स्वेन॒ स्वेना॑दि॒त्य मा॑दि॒त्यग्ग्​ स्वेन॑ ।
31) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
32) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
32) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
33) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
34) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
35) स ए॒वैव स स ए॒व ।
36) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
37) अ॒स्मि॒-न्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मि-न्नस्मि-न्ब्रह्मवर्च॒सम् ।
38) ब्र॒ह्म॒व॒र्च॒स-न्द॑धाति दधाति ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्द॑धाति ।
38) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
39) द॒धा॒ति॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒सी द॑धाति दधाति ब्रह्मवर्च॒सी ।
40) ब्र॒ह्म॒व॒र्च॒ स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒ स्ये॑व ।
40) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
41) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
42) भ॒व॒ति॒ व॒सन्ता॑ व॒सन्ता॑ भवति भवति व॒सन्ता᳚ ।
43) व॒सन्ता᳚ प्रा॒तः प्रा॒त-र्व॒सन्ता॑ व॒सन्ता᳚ प्रा॒तः ।
44) प्रा॒त स्त्रीग्​ स्त्री-न्प्रा॒तः प्रा॒त स्त्रीन् ।
45) त्रीन् ँल॒लामा᳚न् ँल॒लामा॒-न्त्रीग्​ स्त्रीन् ँल॒लामान्॑ ।
46) ल॒लामा॒ ना ल॒लामा᳚न् ँल॒लामा॒ ना ।
47) आ ल॑भेत लभे॒ता ल॑भेत ।
48) ल॒भे॒त॒ ग्री॒ष्मे ग्री॒ष्मे ल॑भेत लभेत ग्री॒ष्मे ।
49) ग्री॒ष्मे म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने ग्री॒ष्मे ग्री॒ष्मे म॒द्ध्यन्दि॑ने ।
50) म॒द्ध्यन्दि॑ने॒ त्रीग्​ स्त्री-न्म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने॒ त्रीन् ।
॥ 21 ॥ (50/56)

1) त्री-ञ्छि॑तिपृ॒ष्ठा-ञ्छि॑तिपृ॒ष्ठा-न्त्रीग्​ स्त्री-ञ्छि॑तिपृ॒ष्ठान् ।
2) शि॒ति॒पृ॒ष्ठा-ञ्छ॒रदि॑ श॒रदि॑ शितिपृ॒ष्ठा-ञ्छि॑तिपृ॒ष्ठा-ञ्छ॒रदि॑ ।
2) शि॒ति॒पृ॒ष्ठानिति॑ शिति - पृ॒ष्ठान् ।
3) श॒रद्य॑परा॒ह्णे॑ ऽपरा॒ह्णे श॒रदि॑ श॒रद्य॑परा॒ह्णे ।
4) अ॒प॒रा॒ह्णे त्रीग्​ स्त्री न॑परा॒ह्णे॑ ऽपरा॒ह्णे त्रीन् ।
4) अ॒प॒रा॒ह्ण इत्य॑पर - अ॒ह्ने ।
5) त्री-ञ्छि॑ति॒वारा᳚-ञ्छिति॒वारा॒-न्त्रीग्​ स्त्री-ञ्छि॑ति॒वारान्॑ ।
6) शि॒ति॒वारा॒-न्त्रीणि॒ त्रीणि॑ शिति॒वारा᳚-ञ्छिति॒वारा॒-न्त्रीणि॑ ।
6) शि॒ति॒वारा॒निति॑ शिति - वारान्॑ ।
7) त्रीणि॒ वै वै त्रीणि॒ त्रीणि॒ वै ।
8) वा आ॑दि॒त्यस्या॑ दि॒त्यस्य॒ वै वा आ॑दि॒त्यस्य॑ ।
9) आ॒दि॒त्यस्य॒ तेजाग्ं॑सि॒ तेजाग्॑ स्यादि॒त्यस्या॑ दि॒त्यस्य॒ तेजाग्ं॑सि ।
10) तेजाग्ं॑सि व॒सन्ता॑ व॒सन्ता॒ तेजाग्ं॑सि॒ तेजाग्ं॑सि व॒सन्ता᳚ ।
11) व॒सन्ता᳚ प्रा॒तः प्रा॒त-र्व॒सन्ता॑ व॒सन्ता᳚ प्रा॒तः ।
12) प्रा॒त-र्ग्री॒ष्मे ग्री॒ष्मे प्रा॒तः प्रा॒त-र्ग्री॒ष्मे ।
13) ग्री॒ष्मे म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने ग्री॒ष्मे ग्री॒ष्मे म॒द्ध्यन्दि॑ने ।
14) म॒द्ध्यन्दि॑ने श॒रदि॑ श॒रदि॑ म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने श॒रदि॑ ।
15) श॒रद्य॑परा॒ह्णे॑ ऽपरा॒ह्णे श॒रदि॑ श॒रद्य॑परा॒ह्णे ।
16) अ॒प॒रा॒ह्णे याव॑न्ति॒ याव॑ न्त्यपरा॒ह्णे॑ ऽपरा॒ह्णे याव॑न्ति ।
16) अ॒प॒रा॒ह्णैत्य॑पर - अ॒ह्ने ।
17) याव॑ न्त्ये॒वैव याव॑न्ति॒ याव॑ न्त्ये॒व ।
18) ए॒व तेजाग्ं॑सि॒ तेजाग्॑ स्ये॒वैव तेजाग्ं॑सि ।
19) तेजाग्ं॑सि॒ तानि॒ तानि॒ तेजाग्ं॑सि॒ तेजाग्ं॑सि॒ तानि॑ ।
20) ता न्ये॒वैव तानि॒ तान्ये॒व ।
21) ए॒वावा वै॒वै वाव॑ ।
22) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
23) रु॒न्धे॒ त्रय॑स्त्रय॒ स्त्रय॑स्त्रयो रुन्धे रुन्धे॒ त्रय॑स्त्रयः ।
24) त्रय॑स्त्रय॒ आ त्रय॑स्त्रय॒ स्त्रय॑स्त्रय॒ आ ।
24) त्रय॑स्त्रय॒ इति॒ त्रयः॑ - त्र॒यः॒ ।
25) आ ल॑भ्यन्ते लभ्यन्त॒ आ ल॑भ्यन्ते ।
26) ल॒भ्य॒न्ते॒ ऽभि॒पू॒र्व म॑भिपू॒र्वम् ँल॑भ्यन्ते लभ्यन्ते ऽभिपू॒र्वम् ।
27) अ॒भि॒पू॒र्व मे॒वैवाभि॑पू॒र्व म॑भिपू॒र्व मे॒व ।
27) अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् ।
28) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
29) अ॒स्मि॒-न्तेज॒ स्तेजो᳚ ऽस्मि-न्नस्मि॒-न्तेजः॑ ।
30) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति ।
31) द॒धा॒ति॒ सं॒​वँ॒थ्स॒रग्ं सं॑​वँथ्स॒र-न्द॑धाति दधाति सं​वँथ्स॒रम् ।
32) सं॒​वँ॒थ्स॒र-म्प॒र्याल॑भ्यन्ते प॒र्याल॑भ्यन्ते सं​वँथ्स॒रग्ं सं॑​वँथ्स॒र-म्प॒र्याल॑भ्यन्ते ।
32) सं॒​वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् ।
33) प॒र्याल॑भ्यन्ते सं​वँथ्स॒र-स्सं॑​वँथ्स॒रः प॒र्याल॑भ्यन्ते प॒र्याल॑भ्यन्ते सं​वँथ्स॒रः ।
33) प॒र्याल॑भ्यन्त॒ इति॑ परि - आल॑भ्यन्ते ।
34) सं॒​वँ॒थ्स॒रो वै वै सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रो वै ।
34) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
35) वै ब्र॑ह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्य॒ वै वै ब्र॑ह्मवर्च॒सस्य॑ ।
36) ब्र॒ह्म॒व॒र्च॒सस्य॑ प्रदा॒ता प्र॑दा॒ता ब्र॑ह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्य॑ प्रदा॒ता ।
36) ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ ।
37) प्र॒दा॒ता सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒रः प्र॑दा॒ता प्र॑दा॒ता सं॑​वँथ्स॒रः ।
37) प्र॒दा॒तेति॑ प्र - दा॒ता ।
38) सं॒​वँ॒थ्स॒र ए॒वैव सं॑​वँथ्स॒र-स्सं॑​वँथ्स॒र ए॒व ।
38) सं॒​वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।
39) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
40) अ॒स्मै॒ ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मा अस्मै ब्रह्मवर्च॒सम् ।
41) ब्र॒ह्म॒व॒र्च॒स-म्प्र प्र ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-म्प्र ।
41) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
42) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
43) य॒च्छ॒ति॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒सी य॑च्छति यच्छति ब्रह्मवर्च॒सी ।
44) ब्र॒ह्म॒व॒र्च॒ स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒ स्ये॑व ।
44) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
45) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
46) भ॒व॒ति॒ सं॒​वँ॒थ्स॒रस्य॑ सं​वँथ्स॒रस्य॑ भवति भवति सं​वँथ्स॒रस्य॑ ।
47) सं॒​वँ॒थ्स॒रस्य॑ प॒रस्ता᳚-त्प॒रस्ता᳚-थ्सं​वँथ्स॒रस्य॑ सं​वँथ्स॒रस्य॑ प॒रस्ता᳚त् ।
47) सं॒​वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ ।
48) प॒रस्ता᳚-त्प्राजाप॒त्य-म्प्रा॑जाप॒त्य-म्प॒रस्ता᳚-त्प॒रस्ता᳚-त्प्राजाप॒त्यम् ।
49) प्रा॒जा॒प॒त्य-ङ्कद्रु॒-ङ्कद्रु॑-म्प्राजाप॒त्य-म्प्रा॑जाप॒त्य-ङ्कद्रु᳚म् ।
49) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
50) कद्रु॒ मा कद्रु॒-ङ्कद्रु॒ मा ।
॥ 22 ॥ (50/66)

1) आ ल॑भेत लभे॒ता ल॑भेत ।
2) ल॒भे॒त॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्लभेत लभेत प्र॒जाप॑तिः ।
3) प्र॒जाप॑ति॒-स्सर्वा॒-स्सर्वाः᳚ प्र॒जाप॑तिः प्र॒जाप॑ति॒-स्सर्वाः᳚ ।
3) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
4) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ ।
5) दे॒वता॑ दे॒वता॑सु दे॒वता॑सु दे॒वता॑ दे॒वता॑ दे॒वता॑सु ।
6) दे॒वता᳚ स्वे॒वैव दे॒वता॑सु दे॒वता᳚ स्वे॒व ।
7) ए॒व प्रति॒ प्र त्ये॒वैव प्रति॑ ।
8) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
9) ति॒ष्ठ॒ति॒ यदि॒ यदि॑ तिष्ठति तिष्ठति॒ यदि॑ ।
10) यदि॑ बिभी॒या-द्बि॑भी॒या-द्यदि॒ यदि॑ बिभी॒यात् ।
11) बि॒भी॒या-द्दु॒श्चर्मा॑ दु॒श्चर्मा॑ बिभी॒या-द्बि॑भी॒या-द्दु॒श्चर्मा᳚ ।
12) दु॒श्चर्मा॑ भविष्यामि भविष्यामि दु॒श्चर्मा॑ दु॒श्चर्मा॑ भविष्यामि ।
12) दु॒श्चर्मेति॑ दुः - चर्मा᳚ ।
13) भ॒वि॒ष्या॒ मीतीति॑ भविष्यामि भविष्या॒ मीति॑ ।
14) इति॑ सोमापौ॒ष्णग्ं सो॑मापौ॒ष्ण मितीति॑ सोमापौ॒ष्णम् ।
15) सो॒मा॒पौ॒ष्णग्ग्​ श्या॒मग्ग्​ श्या॒मग्ं सो॑मापौ॒ष्णग्ं सो॑मापौ॒ष्णग्ग्​ श्या॒मम् ।
15) सो॒मा॒पौ॒ष्णमिति॑ सोमा - पौ॒ष्णम् ।
16) श्या॒म मा श्या॒मग्ग्​ श्या॒म मा ।
17) आ ल॑भेत लभे॒ता ल॑भेत ।
18) ल॒भे॒त॒ सौ॒म्य-स्सौ॒म्यो ल॑भेत लभेत सौ॒म्यः ।
19) सौ॒म्यो वै वै सौ॒म्य-स्सौ॒म्यो वै ।
20) वै दे॒वत॑या दे॒वत॑या॒ वै वै दे॒वत॑या ।
21) दे॒वत॑या॒ पुरु॑षः॒ पुरु॑षो दे॒वत॑या दे॒वत॑या॒ पुरु॑षः ।
22) पुरु॑षः पौ॒ष्णाः पौ॒ष्णाः पुरु॑षः॒ पुरु॑षः पौ॒ष्णाः ।
23) पौ॒ष्णाः प॒शवः॑ प॒शवः॑ पौ॒ष्णाः पौ॒ष्णाः प॒शवः॑ ।
24) प॒शव॒-स्स्वया॒ स्वया॑ प॒शवः॑ प॒शव॒-स्स्वया᳚ ।
25) स्वयै॒वैव स्वया॒ स्वयै॒व ।
26) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
27) अ॒स्मै॒ दे॒वत॑या दे॒वत॑या ऽस्मा अस्मै दे॒वत॑या ।
28) दे॒वत॑या प॒शुभिः॑ प॒शुभि॑-र्दे॒वत॑या दे॒वत॑या प॒शुभिः॑ ।
29) प॒शुभि॒ स्त्वच॒-न्त्वच॑-म्प॒शुभिः॑ प॒शुभि॒ स्त्वच᳚म् ।
29) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
30) त्वच॑-ङ्करोति करोति॒ त्वच॒-न्त्वच॑-ङ्करोति ।
31) क॒रो॒ति॒ न न क॑रोति करोति॒ न ।
32) न दु॒श्चर्मा॑ दु॒श्चर्मा॒ न न दु॒श्चर्मा᳚ ।
33) दु॒श्चर्मा॑ भवति भवति दु॒श्चर्मा॑ दु॒श्चर्मा॑ भवति ।
33) दु॒श्चर्मेति॑ दुः - चर्मा᳚ ।
34) भ॒व॒ति॒ दे॒वा दे॒वा भ॑वति भवति दे॒वाः ।
35) दे॒वाश्च॑ च दे॒वा दे॒वाश्च॑ ।
36) च॒ वै वै च॑ च॒ वै ।
37) वै य॒मो य॒मो वै वै य॒मः ।
38) य॒मश्च॑ च य॒मो य॒मश्च॑ ।
39) चा॒स्मि-न्न॒स्मिग्ग्​श्च॑ चा॒स्मिन्न् ।
40) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के ।
41) लो॒के᳚ ऽस्पर्धन्ता स्पर्धन्त लो॒के लो॒के᳚ ऽस्पर्धन्त ।
42) अ॒स्प॒र्ध॒न्त॒ स सो᳚ ऽस्पर्धन्ता स्पर्धन्त॒ सः ।
43) स य॒मो य॒म-स्स स य॒मः ।
44) य॒मो दे॒वाना᳚-न्दे॒वानां᳚-यँ॒मो य॒मो दे॒वाना᳚म् ।
45) दे॒वाना॑ मिन्द्रि॒य मि॑न्द्रि॒य-न्दे॒वाना᳚-न्दे॒वाना॑ मिन्द्रि॒यम् ।
46) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
47) वी॒र्य॑ मयुवता युवत वी॒र्यं॑-वीँ॒र्य॑ मयुवत ।
48) अ॒यु॒व॒त॒ त-त्तद॑युवता युवत॒ तत् ।
49) त-द्य॒मस्य॑ य॒मस्य॒ त-त्त-द्य॒मस्य॑ ।
50) य॒मस्य॑ यम॒त्वं-यँ॑म॒त्वं-यँ॒मस्य॑ य॒मस्य॑ यम॒त्वम् ।
॥ 23 ॥ (50/55)

1) य॒म॒त्व-न्ते ते य॑म॒त्वं-यँ॑म॒त्व-न्ते ।
1) य॒म॒त्वमिति॑ यम - त्वम् ।
2) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
3) दे॒वा अ॑मन्यन्ता मन्यन्त दे॒वा दे॒वा अ॑मन्यन्त ।
4) अ॒म॒न्य॒न्त॒ य॒मो य॒मो॑ ऽमन्यन्ता मन्यन्त य॒मः ।
5) य॒मो वै वै य॒मो य॒मो वै ।
6) वा इ॒द मि॒दं-वैँ वा इ॒दम् ।
7) इ॒द म॑भू दभू दि॒द मि॒द म॑भूत् ।
8) अ॒भू॒-द्य-द्यद॑भू दभू॒-द्यत् ।
9) य-द्व॒यं-वँ॒यं-यँ-द्य-द्व॒यम् ।
10) व॒यग्ग्​ स्म-स्स्मो व॒यं-वँ॒यग्ग्​ स्मः ।
11) स्म इतीति॒ स्म-स्स्म इति॑ ।
12) इति॒ ते त इतीति॒ ते ।
13) ते प्र॒जाप॑ति-म्प्र॒जाप॑ति॒-न्ते ते प्र॒जाप॑तिम् ।
14) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
14) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
15) उपा॑धाव-न्नधाव॒-न्नुपोपा॑धावन्न् ।
16) अ॒धा॒व॒-न्थ्स सो॑ ऽधाव-न्नधाव॒-न्थ्सः ।
17) स ए॒ता वे॒तौ स स ए॒तौ ।
18) ए॒तौ प्र॒जाप॑तिः प्र॒जाप॑ति रे॒ता वे॒तौ प्र॒जाप॑तिः ।
19) प्र॒जाप॑ति रा॒त्मन॑ आ॒त्मनः॑ प्र॒जाप॑तिः प्र॒जाप॑ति रा॒त्मनः॑ ।
19) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
20) आ॒त्मन॑ उक्षव॒शा वु॑क्षव॒शा वा॒त्मन॑ आ॒त्मन॑ उक्षव॒शौ ।
21) उ॒क्ष॒व॒शौ नि-र्णिरु॑क्षव॒शा वु॑क्षव॒शौ निः ।
21) उ॒क्ष॒व॒शावित्यु॑क्ष - व॒शौ ।
22) निर॑मिमीता मिमीत॒ नि-र्णिर॑मिमीत ।
23) अ॒मि॒मी॒त॒ ते ते॑ ऽमिमीता मिमीत॒ ते ।
24) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
25) दे॒वा वै᳚ष्णावरु॒णीं-वैँ᳚ष्णावरु॒णी-न्दे॒वा दे॒वा वै᳚ष्णावरु॒णीम् ।
26) वै॒ष्णा॒व॒रु॒णीं-वँ॒शां-वँ॒शां-वैँ᳚ष्णावरु॒णीं-वैँ᳚ष्णावरु॒णीं-वँ॒शाम् ।
26) वै॒ष्णा॒व॒रु॒णीमिति॑ वैष्णा - व॒रु॒णीम् ।
27) व॒शा मा व॒शां-वँ॒शा मा ।
28) आ ऽल॑भन्ता लभ॒न्ता ऽल॑भन्त ।
29) अ॒ल॒भ॒न्तै॒न्द्र मै॒न्द्र म॑लभन्ता लभन्तै॒न्द्रम् ।
30) ऐ॒न्द्र मु॒क्षाण॑ मु॒क्षाण॑ मै॒न्द्र मै॒न्द्र मु॒क्षाण᳚म् ।
31) उ॒क्षाण॒-न्त-न्त मु॒क्षाण॑ मु॒क्षाण॒-न्तम् ।
32) तं-वँरु॑णेन॒ वरु॑णेन॒ त-न्तं-वँरु॑णेन ।
33) वरु॑णे नै॒वैव वरु॑णेन॒ वरु॑णे नै॒व ।
34) ए॒व ग्रा॑हयि॒त्वा ग्रा॑हयि॒ त्वैवैव ग्रा॑हयि॒त्वा ।
35) ग्रा॒ह॒यि॒त्वा विष्णु॑ना॒ विष्णु॑ना ग्राहयि॒त्वा ग्रा॑हयि॒त्वा विष्णु॑ना ।
36) विष्णु॑ना य॒ज्ञेन॑ य॒ज्ञेन॒ विष्णु॑ना॒ विष्णु॑ना य॒ज्ञेन॑ ।
37) य॒ज्ञेन॒ प्र प्र य॒ज्ञेन॑ य॒ज्ञेन॒ प्र ।
38) प्राणु॑दन्ता नुदन्त॒ प्र प्राणु॑दन्त ।
39) अ॒नु॒द॒न्तै॒ न्द्रेणै॒न्द्रेणा॑ नुदन्ता नुदन्तै॒न्द्रेण॑ ।
40) ऐ॒न्द्रे णै॒वै वैन्द्रे णै॒न्द्रे णै॒व ।
41) ए॒वास्या᳚ स्यै॒ वैवास्य॑ ।
42) अ॒स्ये॒ न्द्रि॒य मि॑न्द्रि॒य म॑स्यास्ये न्द्रि॒यम् ।
43) इ॒न्द्रि॒य म॑वृञ्जता वृञ्जते न्द्रि॒य मि॑न्द्रि॒य म॑वृञ्जत ।
44) अ॒वृ॒ञ्ज॒त॒ यो यो॑ ऽवृञ्जता वृञ्जत॒ यः ।
45) यो भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒न्॒. यो यो भ्रातृ॑व्यवान् ।
46) भ्रातृ॑व्यवा॒-न्थ्स्या-थ्स्या-द्भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒-न्थ्स्यात् ।
46) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् ।
47) स्या-थ्स स स्या-थ्स्या-थ्सः ।
48) स स्पर्ध॑मान॒-स्स्पर्ध॑मान॒-स्स स स्पर्ध॑मानः ।
49) स्पर्ध॑मानो वैष्णावरु॒णीं-वैँ᳚ष्णावरु॒णीग्​ स्पर्ध॑मान॒-स्स्पर्ध॑मानो वैष्णावरु॒णीम् ।
50) वै॒ष्णा॒व॒रु॒णीं-वँ॒शां-वँ॒शां-वैँ᳚ष्णावरु॒णीं-वैँ᳚ष्णावरु॒णीं-वँ॒शाम् ।
50) वै॒ष्णा॒व॒रु॒णीमिति॑ वैष्णा - व॒रु॒णीम् ।
॥ 24 ॥ (50/57)

1) व॒शा मा व॒शां-वँ॒शा मा ।
2) आ ल॑भेत लभे॒ता ल॑भेत ।
3) ल॒भे॒तै॒न्द्र मै॒न्द्रम् ँल॑भेत लभेतै॒न्द्रम् ।
4) ऐ॒न्द्र मु॒क्षाण॑ मु॒क्षाण॑ मै॒न्द्र मै॒न्द्र मु॒क्षाण᳚म् ।
5) उ॒क्षाणं॒-वँरु॑णेन॒ वरु॑णे नो॒क्षाण॑ मु॒क्षाणं॒-वँरु॑णेन ।
6) वरु॑णे नै॒वैव वरु॑णेन॒ वरु॑णे नै॒व ।
7) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् ।
8) भ्रातृ॑व्य-ङ्ग्राहयि॒त्वा ग्रा॑हयि॒त्वा भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-ङ्ग्राहयि॒त्वा ।
9) ग्रा॒ह॒यि॒त्वा विष्णु॑ना॒ विष्णु॑ना ग्राहयि॒त्वा ग्रा॑हयि॒त्वा विष्णु॑ना ।
10) विष्णु॑ना य॒ज्ञेन॑ य॒ज्ञेन॒ विष्णु॑ना॒ विष्णु॑ना य॒ज्ञेन॑ ।
11) य॒ज्ञेन॒ प्र प्र य॒ज्ञेन॑ य॒ज्ञेन॒ प्र ।
12) प्र णु॑दते नुदते॒ प्र प्र णु॑दते ।
13) नु॒द॒त॒ ऐ॒न्द्रे णै॒न्द्रेण॑ नुदते नुदत ऐ॒न्द्रेण॑ ।
14) ऐ॒न्द्रे णै॒वै वैन्द्रे णै॒न्द्रे णै॒व ।
15) ए॒वास्या᳚ स्यै॒ वैवास्य॑ ।
16) अ॒स्ये॒ न्द्रि॒य मि॑न्द्रि॒य म॑स्यास्ये न्द्रि॒यम् ।
17) इ॒न्द्रि॒यं-वृँ॑ङ्क्ते वृङ्क्त इन्द्रि॒य मि॑न्द्रि॒यं-वृँ॑ङ्क्ते ।
18) वृ॒ङ्क्ते॒ भव॑ति॒ भव॑ति वृङ्क्ते वृङ्क्ते॒ भव॑ति ।
19) भव॑त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑त्या॒त्मना᳚ ।
20) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ ।
21) परा᳚ ऽस्या स्य॒ परा॒ परा᳚ ऽस्य ।
22) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः ।
23) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति ।
24) भ॒व॒तीन्द्र॒ इन्द्रो॑ भवति भव॒तीन्द्रः॑ ।
25) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् ।
26) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् ।
27) अ॒ह॒-न्त-न्त म॑ह-न्नह॒-न्तम् ।
28) तं-वृँ॒त्रो वृ॒त्र स्त-न्तं-वृँ॒त्रः ।
29) वृ॒त्रो ह॒तो ह॒तो वृ॒त्रो वृ॒त्रो ह॒तः ।
30) ह॒त ष्षो॑ड॒शभि॑ ष्षोड॒शभि॑र्-ह॒तो ह॒त ष्षो॑ड॒शभिः॑ ।
31) षो॒ड॒शभि॑-र्भो॒गै-र्भो॒गै ष्षो॑ड॒शभि॑ ष्षोड॒शभि॑-र्भो॒गैः ।
31) षो॒ड॒शभि॒रिति॑ षोड॒श - भिः॒ ।
32) भो॒गै र॑सिना दसिना-द्भो॒गै-र्भो॒गै र॑सिनात् ।
33) अ॒सि॒ना॒-त्तस्य॒ तस्या॑ सिना दसिना॒-त्तस्य॑ ।
34) तस्य॑ वृ॒त्रस्य॑ वृ॒त्रस्य॒ तस्य॒ तस्य॑ वृ॒त्रस्य॑ ।
35) वृ॒त्रस्य॑ शीर्​ष॒त-श्शी॑र्​ष॒तो वृ॒त्रस्य॑ वृ॒त्रस्य॑ शीर्​ष॒तः ।
36) शी॒र्॒ष॒तो गावो॒ गाव॑-श्शीर्​ष॒त-श्शी॑र्​ष॒तो गावः॑ ।
37) गाव॒ उदु-द्गावो॒ गाव॒ उत् ।
38) उदा॑य-न्नाय॒-न्नुदु दा॑यन्न् ।
39) आ॒य॒-न्तास्ता आ॑य-न्नाय॒-न्ताः ।
40) ता वै॑दे॒ह्यो॑ वैदे॒ह्य॑ स्ता स्ता वै॑दे॒ह्यः॑ ।
41) वै॒दे॒ह्यो॑ ऽभव-न्नभवन्. वैदे॒ह्यो॑ वैदे॒ह्यो॑ ऽभवन्न् ।
42) अ॒भ॒व॒-न्तासा॒-न्तासा॑ मभव-न्नभव॒-न्तासा᳚म् ।
43) तासा॑ मृष॒भ ऋ॑ष॒भ स्तासा॒-न्तासा॑ मृष॒भः ।
44) ऋ॒ष॒भो ज॒घने॑ ज॒घन॑ ऋष॒भ ऋ॑ष॒भो ज॒घने᳚ ।
45) ज॒घने ऽन्वनु॑ ज॒घने॑ ज॒घने ऽनु॑ ।
46) अनू दु दन्व नूत् ।
47) उदै॑ दै॒दुदु दै᳚त् ।
48) ऐ॒-त्त-न्त मै॑दै॒-त्तम् ।
49) त मिन्द्र॒ इन्द्र॒ स्त-न्त मिन्द्रः॑ ।
50) इन्द्रो॑ ऽचाय दचाय॒ दिन्द्र॒ इन्द्रो॑ ऽचायत् ।
॥ 25 ॥ (50/51)

1) अ॒चा॒य॒-थ्स सो॑ ऽचाय दचाय॒-थ्सः ।
2) सो॑ ऽमन्यता मन्यत॒ स सो॑ ऽमन्यत ।
3) अ॒म॒न्य॒त॒ यो यो॑ ऽमन्यता मन्यत॒ यः ।
4) यो वै वै यो यो वै ।
5) वा इ॒म मि॒मं-वैँ वा इ॒मम् ।
6) इ॒म मा॒लभे॑ता॒ लभे॑ते॒ म मि॒म मा॒लभे॑त ।
7) आ॒लभे॑त॒ मुच्ये॑त॒ मुच्ये॑ता॒ लभे॑ता॒ लभे॑त॒ मुच्ये॑त ।
7) आ॒लभे॒तेत्या᳚ - लभे॑त ।
8) मुच्ये॑ता॒स्मा द॒स्मा-न्मुच्ये॑त॒ मुच्ये॑ता॒स्मात् ।
9) अ॒स्मा-त्पा॒प्मनः॑ पा॒प्मनो॒ ऽस्मा द॒स्मा-त्पा॒प्मनः॑ ।
10) पा॒प्मन॒ इतीति॑ पा॒प्मनः॑ पा॒प्मन॒ इति॑ ।
11) इति॒ स स इतीति॒ सः ।
12) स आ᳚ग्ने॒य मा᳚ग्ने॒यग्ं स स आ᳚ग्ने॒यम् ।
13) आ॒ग्ने॒य-ङ्कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व माग्ने॒य मा᳚ग्ने॒य-ङ्कृ॒ष्णग्री॑वम् ।
14) कृ॒ष्णग्री॑व॒ मा कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व॒ मा ।
14) कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् ।
15) आ ऽल॑भता लभ॒ता ऽल॑भत ।
16) अ॒ल॒भ॒तै॒न्द्र मै॒न्द्र म॑लभता लभतै॒न्द्रम् ।
17) ऐ॒न्द्र मृ॑ष॒भ मृ॑ष॒भ मै॒न्द्र मै॒न्द्र मृ॑ष॒भम् ।
18) ऋ॒ष॒भ-न्तस्य॒ तस्य॑ र्​ष॒भ मृ॑ष॒भ-न्तस्य॑ ।
19) तस्या॒ग्नि र॒ग्नि स्तस्य॒ तस्या॒ग्निः ।
20) अ॒ग्नि रे॒वैवाग्नि र॒ग्नि रे॒व ।
21) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
22) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
23) भा॒ग॒धेये॒नो प॑सृत॒ उप॑सृतो भाग॒धेये॑न भाग॒धेये॒नो प॑सृतः ।
23) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
24) उप॑सृत ष्षोडश॒धा षो॑डश॒धो प॑सृत॒ उप॑सृत ष्षोडश॒धा ।
24) उप॑सृत॒इत्युप॑ - सृ॒तः॒ ।
25) षो॒ड॒श॒धा वृ॒त्रस्य॑ वृ॒त्रस्य॑ षोडश॒धा षो॑डश॒धा वृ॒त्रस्य॑ ।
25) षो॒ड॒श॒धेति॑ षोडश - धा ।
26) वृ॒त्रस्य॑ भो॒गा-न्भो॒गान् वृ॒त्रस्य॑ वृ॒त्रस्य॑ भो॒गान् ।
27) भो॒गा नप्यपि॑ भो॒गा-न्भो॒गा नपि॑ ।
28) अप्य॑दह ददह॒ दप्यप्य॑ दहत् ।
29) अ॒द॒ह॒ दै॒न्द्रे णै॒न्द्रेणा॑ दह ददह दै॒न्द्रेण॑ ।
30) ऐ॒न्द्रेणे᳚ न्द्रि॒य मि॑न्द्रि॒य मै॒न्द्रे णै॒न्द्रेणे᳚ न्द्रि॒यम् ।
31) इ॒न्द्रि॒य मा॒त्म-न्ना॒त्म-न्नि॑न्द्रि॒य मि॑न्द्रि॒य मा॒त्मन्न् ।
32) आ॒त्म-न्न॑धत्ता धत्ता॒त्म-न्ना॒त्म-न्न॑धत्त ।
33) अ॒ध॒त्त॒ यो यो॑ ऽधत्ताधत्त॒ यः ।
34) यः पा॒प्मना॑ पा॒प्मना॒ यो यः पा॒प्मना᳚ ।
35) पा॒प्मना॑ गृही॒तो गृ॑ही॒तः पा॒प्मना॑ पा॒प्मना॑ गृही॒तः ।
36) गृ॒ही॒त-स्स्या-थ्स्या-द्गृ॑ही॒तो गृ॑ही॒त-स्स्यात् ।
37) स्या-थ्स स स्या-थ्स्या-थ्सः ।
38) स आ᳚ग्ने॒य मा᳚ग्ने॒यग्ं स स आ᳚ग्ने॒यम् ।
39) आ॒ग्ने॒य-ङ्कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व माग्ने॒य मा᳚ग्ने॒य-ङ्कृ॒ष्णग्री॑वम् ।
40) कृ॒ष्णग्री॑व॒ मा कृ॒ष्णग्री॑व-ङ्कृ॒ष्णग्री॑व॒ मा ।
40) कृ॒ष्णग्री॑व॒मिति॑ कृ॒ष्ण - ग्री॒व॒म् ।
41) आ ल॑भेत लभे॒ता ल॑भेत ।
42) ल॒भे॒तै॒न्द्र मै॒न्द्रम् ँल॑भेत लभेतै॒न्द्रम् ।
43) ऐ॒न्द्र मृ॑ष॒भ मृ॑ष॒भ मै॒न्द्र मै॒न्द्र मृ॑ष॒भम् ।
44) ऋ॒ष॒भ म॒ग्नि र॒ग्निर्-ऋ॑ष॒भ मृ॑ष॒भ म॒ग्निः ।
45) अ॒ग्नि रे॒वैवाग्नि र॒ग्नि रे॒व ।
46) ए॒वास्या᳚ स्यै॒ वैवास्य॑ ।
47) अ॒स्य॒ स्वेन॒ स्वेना᳚ स्यास्य॒ स्वेन॑ ।
48) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
49) भा॒ग॒धेये॒नोप॑सृत॒ उप॑सृतो भाग॒धेये॑न भाग॒धेये॒नोप॑सृतः ।
49) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
50) उप॑सृतः पा॒प्मान॑-म्पा॒प्मान॒ मुप॑सृत॒ उप॑सृतः पा॒प्मान᳚म् ।
50) उप॑सृत॒ इत्युप॑ - सृ॒तः॒ ।
॥ 26 ॥ (50/58)

1) पा॒प्मान॒ मप्यपि॑ पा॒प्मान॑-म्पा॒प्मान॒ मपि॑ ।
2) अपि॑ दहति दह॒ त्यप्यपि॑ दहति ।
3) द॒ह॒ त्यै॒न्द्रे णै॒न्द्रेण॑ दहति दह त्यै॒न्द्रेण॑ ।
4) ऐ॒न्द्रेणे᳚ न्द्रि॒य मि॑न्द्रि॒य मै॒न्द्रे णै॒न्द्रेणे᳚ न्द्रि॒यम् ।
5) इ॒न्द्रि॒य मा॒त्म-न्ना॒त्म-न्नि॑न्द्रि॒य मि॑न्द्रि॒य मा॒त्मन्न् ।
6) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
7) ध॒त्ते॒ मुच्य॑ते॒ मुच्य॑ते धत्ते धत्ते॒ मुच्य॑ते ।
8) मुच्य॑ते पा॒प्मनः॑ पा॒प्मनो॒ मुच्य॑ते॒ मुच्य॑ते पा॒प्मनः॑ ।
9) पा॒प्मनो॒ भव॑ति॒ भव॑ति पा॒प्मनः॑ पा॒प्मनो॒ भव॑ति ।
10) भव॑ त्ये॒वैव भव॑ति॒ भव॑ त्ये॒व ।
11) ए॒व द्या॑वापृथि॒व्या᳚-न्द्यावापृथि॒व्या॑ मे॒वैव द्या॑वापृथि॒व्या᳚म् ।
12) द्या॒वा॒पृ॒थि॒व्या᳚-न्धे॒नु-न्धे॒नु-न्द्या॑वापृथि॒व्या᳚-न्द्यावापृथि॒व्या᳚-न्धे॒नुम् ।
12) द्या॒वा॒पृ॒थि॒व्या॑मिति॑ द्यावा - पृ॒थि॒व्या᳚म् ।
13) धे॒नु मा धे॒नु-न्धे॒नु मा ।
14) आ ल॑भेत लभे॒ता ल॑भेत ।
15) ल॒भे॒त॒ ज्योग॑परुद्धो॒ ज्योग॑परुद्धो लभेत लभेत॒ ज्योग॑परुद्धः ।
16) ज्योग॑परुद्धो॒ ऽनयो॑र॒नयो॒-र्ज्योग॑परुद्धो॒ ज्योग॑परुद्धो॒ ऽनयोः᳚ ।
16) ज्योग॑परुद्ध॒ इति॒ ज्योक् - अ॒प॒रु॒द्धः॒ ।
17) अ॒नयो॒र्॒ हि ह्य॑नयो॑ र॒नयो॒र्॒ हि ।
18) हि वै वै हि हि वै ।
19) वा ए॒ष ए॒ष वै वा ए॒षः ।
20) ए॒षो ऽप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठित ए॒ष ए॒षो ऽप्र॑तिष्ठितः ।
21) अप्र॑तिष्ठि॒तो ऽथाथा प्र॑तिष्ठि॒तो ऽप्र॑तिष्ठि॒तो ऽथ॑ ।
21) अप्र॑तिष्ठित॒इत्यप्र॑ति - स्थि॒तः॒ ।
22) अथै॒ष ए॒षो ऽथा थै॒षः ।
23) ए॒ष ज्योग् ज्योगे॒ष ए॒ष ज्योक् ।
24) ज्योगप॑रु॒द्धो ऽप॑रुद्धो॒ ज्योग् ज्योगप॑रुद्धः ।
25) अप॑रुद्धो॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अप॑रु॒द्धो ऽप॑रुद्धो॒ द्यावा॑पृथि॒वी ।
25) अप॑रुद्ध॒ इत्यप॑ - रु॒द्धः॒ ।
26) द्यावा॑पृथि॒वी ए॒वैव द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी ए॒व ।
26) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
27) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
28) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
29) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
29) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
30) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
31) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
32) ते ए॒वैव ते ते ए॒व ।
32) ते इति॒ ते ।
33) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
34) ए॒न॒-म्प्र॒ति॒ष्ठा-म्प्र॑ति॒ष्ठा मे॑न मेन-म्प्रति॒ष्ठाम् ।
35) प्र॒ति॒ष्ठा-ङ्ग॑मयतो गमयतः प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मयतः ।
35) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
36) ग॒म॒य॒तः॒ प्रति॒ प्रति॑ गमयतो गमयतः॒ प्रति॑ ।
37) प्रत्ये॒वैव प्रति॒ प्रत्ये॒व ।
38) ए॒व ति॑ष्ठति तिष्ठ त्ये॒वैव ति॑ष्ठति ।
39) ति॒ष्ठ॒ति॒ प॒र्या॒रिणी॑ पर्या॒रिणी॑ तिष्ठति तिष्ठति पर्या॒रिणी᳚ ।
40) प॒र्या॒रिणी॑ भवति भवति पर्या॒रिणी॑ पर्या॒रिणी॑ भवति ।
41) भ॒व॒ति॒ प॒र्या॒रि प॑र्या॒रि भ॑वति भवति पर्या॒रि ।
42) प॒र्या॒रीवे॑ व पर्या॒रि प॑र्या॒रीव॑ ।
43) इ॒व॒ हि हीवे॑ व॒ हि ।
44) ह्ये॑त स्यै॒तस्य॒ हि ह्ये॑तस्य॑ ।
45) ए॒तस्य॑ रा॒ष्ट्रग्ं रा॒ष्ट्र मे॒त स्यै॒तस्य॑ रा॒ष्ट्रम् ।
46) रा॒ष्ट्रं-योँ यो रा॒ष्ट्रग्ं रा॒ष्ट्रं-यः ँ।
47) यो ज्योग॑परुद्धो॒ ज्योग॑परुद्धो॒ यो यो ज्योग॑परुद्धः ।
48) ज्योग॑परुद्ध॒-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ ज्योग॑परुद्धो॒ ज्योग॑परुद्ध॒-स्समृ॑द्ध्यै ।
48) ज्योग॑परुद्ध॒ इति॒ ज्योक् - अ॒प॒रु॒द्धः॒ ।
49) समृ॑द्ध्यै वाय॒व्यं॑-वाँय॒व्यग्ं॑ समृ॑द्ध्यै॒ समृ॑द्ध्यै वाय॒व्य᳚म् ।
49) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
50) वा॒य॒व्यं॑-वँ॒थ्सं-वँ॒थ्सं-वाँ॑य॒व्यं॑-वाँय॒व्यं॑-वँ॒थ्सम् ।
॥ 27 ॥ (50/60)

1) व॒थ्स मा व॒थ्सं-वँ॒थ्स मा ।
2) आ ल॑भेत लभे॒ता ल॑भेत ।
3) ल॒भे॒त॒ वा॒यु-र्वा॒यु-र्ल॑भेत लभेत वा॒युः ।
4) वा॒यु-र्वै वै वा॒यु-र्वा॒यु-र्वै ।
5) वा अ॒नयो॑ र॒नयो॒-र्वै वा अ॒नयोः᳚ ।
6) अ॒नयो᳚-र्व॒थ्सो व॒थ्सो॑ ऽनयो॑ र॒नयो᳚-र्व॒थ्सः ।
7) व॒थ्स इ॒म इ॒मे व॒थ्सो व॒थ्स इ॒मे ।
8) इ॒मे वै वा इ॒म इ॒मे वै ।
9) वा ए॒तस्मा॑ ए॒तस्मै॒ वै वा ए॒तस्मै᳚ ।
10) ए॒तस्मै॑ लो॒का लो॒का ए॒तस्मा॑ ए॒तस्मै॑ लो॒काः ।
11) लो॒का अप॑शुष्का॒ अप॑शुष्का लो॒का लो॒का अप॑शुष्काः ।
12) अप॑शुष्का॒ वि-ड्विडप॑शुष्का॒ अप॑शुष्का॒ विट् ।
12) अप॑शुष्का॒ इत्यप॑ - शु॒ष्काः॒ ।
13) विडप॑शु॒ष्का ऽप॑शुष्का॒ वि-ड्विडप॑शुष्का ।
14) अप॑शु॒ष्का ऽथाथा प॑शु॒ष्का ऽप॑शु॒ष्का ऽथ॑ ।
14) अप॑शु॒ष्केत्यप॑ - शु॒ष्का॒ ।
15) अथै॒ष ए॒षो ऽथा थै॒षः ।
16) ए॒ष ज्योग् ज्योगे॒ष ए॒ष ज्योक् ।
17) ज्योगप॑रु॒द्धो ऽप॑रुद्धो॒ ज्योग् ज्योगप॑रुद्धः ।
18) अप॑रुद्धो वा॒युं-वाँ॒यु मप॑रु॒द्धो ऽप॑रुद्धो वा॒युम् ।
18) अप॑रुद्ध॒ इत्यप॑ - रु॒द्धः॒ ।
19) वा॒यु मे॒वैव वा॒युं-वाँ॒यु मे॒व ।
20) ए॒व स्वेन॒ स्वेनै॒ वैव स्वेन॑ ।
21) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
22) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
22) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
23) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
24) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
25) स ए॒वैव स स ए॒व ।
26) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
27) अ॒स्मा॒ इ॒मा नि॒मा न॑स्मा अस्मा इ॒मान् ।
28) इ॒मान् ँलो॒कान् ँलो॒का नि॒मा नि॒मान् ँलो॒कान् ।
29) लो॒कान्. विशं॒-विँश॑म् ँलो॒कान् ँलो॒कान्. विश᳚म् ।
30) विश॒-म्प्र प्र विशं॒-विँश॒-म्प्र ।
31) प्र दा॑पयति दापयति॒ प्र प्र दा॑पयति ।
32) दा॒प॒य॒ति॒ प्र प्र दा॑पयति दापयति॒ प्र ।
33) प्रास्मा॑ अस्मै॒ प्र प्रास्मै᳚ ।
34) अ॒स्मा॒ इ॒म इ॒मे᳚ ऽस्मा अस्मा इ॒मे ।
35) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
36) लो॒का-स्स्नु॑वन्ति स्नुवन्ति लो॒का लो॒का-स्स्नु॑वन्ति ।
37) स्नु॒व॒न्ति॒ भु॒ञ्ज॒ती भु॑ञ्ज॒ती स्नु॑वन्ति स्नुवन्ति भुञ्ज॒ती ।
38) भु॒ञ्ज॒ त्ये॑न मेन-म्भुञ्ज॒ती भु॑ञ्ज॒ त्ये॑नम् ।
39) ए॒नं॒-विँ-ड्विडे॑न मेनं॒-विँट् ।
40) विडुपोप॒ वि-ड्विडुप॑ ।
41) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते ।
42) ति॒ष्ठ॒त॒ इति॑ तिष्ठते ।
॥ 28 ॥ (42/46)
॥ अ. 4 ॥

1) इन्द्रो॑ व॒लस्य॑ व॒लस्ये न्द्र॒ इन्द्रो॑ व॒लस्य॑ ।
2) व॒लस्य॒ बिल॒-म्बिलं॑-वँ॒लस्य॑ व॒लस्य॒ बिल᳚म् ।
3) बिल॒ मपाप॒ बिल॒-म्बिल॒ मप॑ ।
4) अपौ᳚र्णो दौर्णो॒ दपा पौ᳚र्णोत् ।
5) औ॒र्णो॒-थ्स स औ᳚र्णो दौर्णो॒-थ्सः ।
6) स यो य-स्स स यः ।
7) य उ॑त्त॒म उ॑त्त॒मो यो य उ॑त्त॒मः ।
8) उ॒त्त॒मः प॒शुः प॒शु रु॑त्त॒म उ॑त्त॒मः प॒शुः ।
8) उ॒त्त॒म इत्यु॑त् - त॒मः ।
9) प॒शु रासी॒ दासी᳚-त्प॒शुः प॒शु रासी᳚त् ।
10) आसी॒-त्त-न्त मासी॒ दासी॒-त्तम् ।
11) त-म्पृ॒ष्ठ-म्पृ॒ष्ठ-न्त-न्त-म्पृ॒ष्ठम् ।
12) पृ॒ष्ठ-म्प्रति॒ प्रति॑ पृ॒ष्ठ-म्पृ॒ष्ठ-म्प्रति॑ ।
13) प्रति॑ स॒ङ्गृह्य॑ स॒ङ्गृह्य॒ प्रति॒ प्रति॑ स॒ङ्गृह्य॑ ।
14) स॒ङ्गृह्योदु-थ्स॒ङ्गृह्य॑ स॒ङ्गृह्योत् ।
14) स॒ङ्गृह्येति॑ सं - गृह्य॑ ।
15) उद॑क्खि ददक्खि द॒दुदु द॑क्खिदत् ।
16) अ॒क्खि॒द॒-त्त-न्त म॑क्खि ददक्खिद॒-त्तम् ।
17) तग्ं स॒हस्रग्ं॑ स॒हस्र॒-न्त-न्तग्ं स॒हस्र᳚म् ।
18) स॒हस्र॑-म्प॒शवः॑ प॒शव॑-स्स॒हस्रग्ं॑ स॒हस्र॑-म्प॒शवः॑ ।
19) प॒शवो ऽन्वनु॑ प॒शवः॑ प॒शवो ऽनु॑ ।
20) अनू दु दन्वनूत् ।
21) उदा॑य-न्नाय॒-न्नुदु दा॑यन्न् ।
22) आ॒य॒-न्थ्स स आ॑य-न्नाय॒-न्थ्सः ।
23) स उ॑न्न॒त उ॑न्न॒त-स्स स उ॑न्न॒तः ।
24) उ॒न्न॒तो॑ ऽभव दभव दुन्न॒त उ॑न्न॒तो॑ ऽभवत् ।
24) उ॒न्न॒त इत्यु॑त् - न॒तः ।
25) अ॒भ॒व॒-द्यो यो॑ ऽभव दभव॒-द्यः ।
26) यः प॒शुका॑मः प॒शुका॑मो॒ यो यः प॒शुका॑मः ।
27) प॒शुका॑म॒-स्स्या-थ्स्या-त्प॒शुका॑मः प॒शुका॑म॒-स्स्यात् ।
27) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
28) स्या-थ्स स स्या-थ्स्या-थ्सः ।
29) स ए॒त मे॒तग्ं स स ए॒तम् ।
30) ए॒त मै॒न्द्र मै॒न्द्र मे॒त मे॒त मै॒न्द्रम् ।
31) ऐ॒न्द्र मु॑न्न॒त मु॑न्न॒त मै॒न्द्र मै॒न्द्र मु॑न्न॒तम् ।
32) उ॒न्न॒त मोन्न॒त मु॑न्न॒त मा ।
32) उ॒न्न॒तमित्यु॑त् - न॒तम् ।
33) आ ल॑भेत लभे॒ता ल॑भेत ।
34) ल॒भे॒ते न्द्र॒ मिन्द्र॑म् ँलभेत लभे॒ते न्द्र᳚म् ।
35) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
36) ए॒व स्वेन॒ स्वे नै॒वैव स्वेन॑ ।
37) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
38) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
38) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
39) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
40) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
41) स ए॒वैव स स ए॒व ।
42) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
43) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
44) प॒शू-न्प्र प्र प॒शू-न्प॒शू-न्प्र ।
45) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
46) य॒च्छ॒ति॒ प॒शु॒मा-न्प॑शु॒मान्. य॑च्छति यच्छति पशु॒मान् ।
47) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒मा ने॒व ।
47) प॒शु॒मानिति॑ पशु - मान् ।
48) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
49) भ॒व॒ त्यु॒न्न॒त उ॑न्न॒तो भ॑वति भव त्युन्न॒तः ।
50) उ॒न्न॒तो भ॑वति भव त्युन्न॒त उ॑न्न॒तो भ॑वति ।
50) उ॒न्न॒त इत्यु॑त् - न॒तः ।
॥ 29 ॥ (50/58)

1) भ॒व॒ति॒ सा॒ह॒स्री सा॑ह॒स्री भ॑वति भवति साह॒स्री ।
2) सा॒ह॒स्री वै वै सा॑ह॒स्री सा॑ह॒स्री वै ।
3) वा ए॒षैषा वै वा ए॒षा ।
4) ए॒षा ल॒क्ष्मी ल॒क्ष्म्ये॑षैषा ल॒क्ष्मी ।
5) ल॒क्ष्मी य-द्यल्ल॒क्ष्मी ल॒क्ष्मी यत् ।
6) यदु॑न्न॒त उ॑न्न॒तो य-द्यदु॑न्न॒तः ।
7) उ॒न्न॒तो ल॒क्ष्मिया॑ ल॒क्ष्मियो᳚न्न॒त उ॑न्न॒तो ल॒क्ष्मिया᳚ ।
7) उ॒न्न॒त इत्यु॑त् - न॒तः ।
8) ल॒क्ष्मियै॒वैव ल॒क्ष्मिया॑ ल॒क्ष्मियै॒व ।
9) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
10) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
11) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
12) रु॒न्धे॒ य॒दा य॒दा रु॑न्धे रुन्धे य॒दा ।
13) य॒दा स॒हस्रग्ं॑ स॒हस्रं॑-यँ॒दा य॒दा स॒हस्र᳚म् ।
14) स॒हस्र॑-म्प॒शू-न्प॒शू-न्थ्स॒हस्रग्ं॑ स॒हस्र॑-म्प॒शून् ।
15) प॒शू-न्प्रा᳚प्नु॒या-त्प्रा᳚प्नु॒या-त्प॒शू-न्प॒शू-न्प्रा᳚प्नु॒यात् ।
16) प्रा॒प्नु॒या दथाथ॑ प्राप्नु॒या-त्प्रा᳚प्नु॒या दथ॑ ।
16) प्रा॒प्नु॒यादिति॑ प्र - आ॒प्नु॒यात् ।
17) अथ॑ वैष्ण॒वं-वैँ᳚ष्ण॒व मथाथ॑ वैष्ण॒वम् ।
18) वै॒ष्ण॒वं-वाँ॑म॒नं-वाँ॑म॒नं-वैँ᳚ष्ण॒वं-वैँ᳚ष्ण॒वं-वाँ॑म॒नम् ।
19) वा॒म॒न मा वा॑म॒नं-वाँ॑म॒न मा ।
20) आ ल॑भेत लभे॒ता ल॑भेत ।
21) ल॒भे॒ तै॒तस्मि॑-न्ने॒तस्मि॑न् ँलभेत लभे तै॒तस्मिन्न्॑ ।
22) ए॒तस्मि॒न् वै वा ए॒तस्मि॑-न्ने॒तस्मि॒न् वै ।
23) वै त-त्त-द्वै वै तत् ।
24) त-थ्स॒हस्रग्ं॑ स॒हस्र॒-न्त-त्त-थ्स॒हस्र᳚म् ।
25) स॒हस्र॒ मध्यधि॑ स॒हस्रग्ं॑ स॒हस्र॒ मधि॑ ।
26) अध्य॑तिष्ठ दतिष्ठ॒ दध्य ध्य॑तिष्ठत् ।
27) अ॒ति॒ष्ठ॒-त्तस्मा॒-त्तस्मा॑ दतिष्ठ दतिष्ठ॒-त्तस्मा᳚त् ।
28) तस्मा॑ दे॒ष ए॒ष तस्मा॒-त्तस्मा॑ दे॒षः ।
29) ए॒ष वा॑म॒नो वा॑म॒न ए॒ष ए॒ष वा॑म॒नः ।
30) वा॒म॒न-स्समी॑षित॒-स्समी॑षितो वाम॒नो वा॑म॒न-स्समी॑षितः ।
31) समी॑षितः प॒शुभ्यः॑ प॒शुभ्य॒-स्समी॑षित॒-स्समी॑षितः प॒शुभ्यः॑ ।
31) समी॑षित॒ इति॒ सं - ई॒षि॒तः॒ ।
32) प॒शुभ्य॑ ए॒वैव प॒शुभ्यः॑ प॒शुभ्य॑ ए॒व ।
32) प॒शुभ्य॒ इति॑ प॒शु - भ्यः॒ ।
33) ए॒व प्रजा॑तेभ्यः॒ प्रजा॑तेभ्य ए॒वैव प्रजा॑तेभ्यः ।
34) प्रजा॑तेभ्यः प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-म्प्रजा॑तेभ्यः॒ प्रजा॑तेभ्यः प्रति॒ष्ठाम् ।
34) प्रजा॑तेभ्य॒ इति॒ प्र - जा॒ते॒भ्यः॒ ।
35) प्र॒ति॒ष्ठा-न्द॑धाति दधाति प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-न्द॑धाति ।
35) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
36) द॒धा॒ति॒ कः को द॑धाति दधाति॒ कः ।
37) को॑-ऽर्-हत्यर्​हति॒ कः को॑-ऽर्​हति ।
38) अ॒र्॒ह॒ति॒ स॒हस्रग्ं॑ स॒हस्र॑ मर्​हत्यर्​हति स॒हस्र᳚म् ।
39) स॒हस्र॑-म्प॒शू-न्प॒शू-न्थ्स॒हस्रग्ं॑ स॒हस्र॑-म्प॒शून् ।
40) प॒शू-न्प्राप्तु॒-म्प्राप्तु॑-म्प॒शू-न्प॒शू-न्प्राप्तु᳚म् ।
41) प्राप्तु॒ मितीति॒ प्राप्तु॒-म्प्राप्तु॒ मिति॑ ।
41) प्राप्तु॒मिति॒ प्र - आ॒प्तु॒म् ।
42) इत्या॑हु राहु॒ रिती त्या॑हुः ।
43) आ॒हु॒ र॒हो॒रा॒त्रा ण्य॑होरा॒त्रा ण्या॑हु राहु रहोरा॒त्राणि॑ ।
44) अ॒हो॒रा॒त्रा ण्ये॒वैवा हो॑रा॒त्रा ण्य॑होरा॒त्रा ण्ये॒व ।
44) अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ ।
45) ए॒व स॒हस्रग्ं॑ स॒हस्र॑ मे॒वैव स॒हस्र᳚म् ।
46) स॒हस्रग्ं॑ स॒म्पाद्य॑ स॒म्पाद्य॑ स॒हस्रग्ं॑ स॒हस्रग्ं॑ स॒म्पाद्य॑ ।
47) स॒म्पाद्या स॒म्पाद्य॑ स॒म्पाद्या ।
47) स॒म्पाद्येति॑ सं - पाद्य॑ ।
48) आ ल॑भेत लभे॒ता ल॑भेत ।
49) ल॒भे॒त॒ प॒शवः॑ प॒शवो॑ लभेत लभेत प॒शवः॑ ।
50) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
॥ 30 ॥ (50/59)

1) वा अ॑होरा॒त्रा ण्य॑होरा॒त्राणि॒ वै वा अ॑होरा॒त्राणि॑ ।
2) अ॒हो॒रा॒त्राणि॑ प॒शू-न्प॒शू न॑होरा॒त्रा ण्य॑होरा॒त्राणि॑ प॒शून् ।
2) अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ ।
3) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व ।
4) ए॒व प्रजा॑ता॒-न्प्रजा॑ता ने॒वैव प्रजा॑तान् ।
5) प्रजा॑ता-न्प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-म्प्रजा॑ता॒-न्प्रजा॑ता-न्प्रति॒ष्ठाम् ।
5) प्रजा॑ता॒निति॒ प्र - जा॒ता॒न् ।
6) प्र॒ति॒ष्ठा-ङ्ग॑मयति गमयति प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मयति ।
6) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् ।
7) ग॒म॒य॒ त्योष॑धीभ्य॒ ओष॑धीभ्यो गमयति गमय॒ त्योष॑धीभ्यः ।
8) ओष॑धीभ्यो वे॒हतं॑-वेँ॒हत॒ मोष॑धीभ्य॒ ओष॑धीभ्यो वे॒हत᳚म् ।
8) ओष॑धीभ्य॒इत्योष॑धि - भ्यः॒ ।
9) वे॒हत॒ मा वे॒हतं॑-वेँ॒हत॒ मा ।
10) आ ल॑भेत लभे॒ता ल॑भेत ।
11) ल॒भे॒त॒ प्र॒जाका॑मः प्र॒जाका॑मो लभेत लभेत प्र॒जाका॑मः ।
12) प्र॒जाका॑म॒ ओष॑धय॒ ओष॑धयः प्र॒जाका॑मः प्र॒जाका॑म॒ ओष॑धयः ।
12) प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ ।
13) ओष॑धयो॒ वै वा ओष॑धय॒ ओष॑धयो॒ वै ।
14) वा ए॒त मे॒तं-वैँ वा ए॒तम् ।
15) ए॒त-म्प्र॒जायै᳚ प्र॒जाया॑ ए॒त मे॒त-म्प्र॒जायै᳚ ।
16) प्र॒जायै॒ परि॒ परि॑ प्र॒जायै᳚ प्र॒जायै॒ परि॑ ।
16) प्र॒जाया॒ इति॑ प्र - जायै᳚ ।
17) परि॑ बाधन्ते बाधन्ते॒ परि॒ परि॑ बाधन्ते ।
18) बा॒ध॒न्ते॒ यो यो बा॑धन्ते बाधन्ते॒ यः ।
19) यो ऽल॒ मलं॒-योँ यो ऽल᳚म् ।
20) अल॑-म्प्र॒जायै᳚ प्र॒जाया॒ अल॒ मल॑-म्प्र॒जायै᳚ ।
21) प्र॒जायै॒ स-न्थ्स-न्प्र॒जायै᳚ प्र॒जायै॒ सन्न् ।
21) प्र॒जाया॒ इति॑ प्र - जायै᳚ ।
22) स-न्प्र॒जा-म्प्र॒जाग्ं स-न्थ्स-न्प्र॒जाम् ।
23) प्र॒जा-न्न न प्र॒जा-म्प्र॒जा-न्न ।
23) प्र॒जामिति॑ प्र - जाम् ।
24) न वि॒न्दते॑ वि॒न्दते॒ न न वि॒न्दते᳚ ।
25) वि॒न्दत॒ ओष॑धय॒ ओष॑धयो वि॒न्दते॑ वि॒न्दत॒ ओष॑धयः ।
26) ओष॑धयः॒ खलु॒ खल्वोष॑धय॒ ओष॑धयः॒ खलु॑ ।
27) खलु॒ वै वै खलु॒ खलु॒ वै ।
28) वा ए॒तस्या॑ ए॒तस्यै॒ वै वा ए॒तस्यै᳚ ।
29) ए॒तस्यै॒ सूतु॒ग्ं॒ सूतु॑ मे॒तस्या॑ ए॒तस्यै॒ सूतु᳚म् ।
30) सूतु॒ मप्यपि॒ सूतु॒ग्ं॒ सूतु॒ मपि॑ ।
31) अपि॑ घ्नन्ति घ्न॒न्त्यप्यपि॑ घ्नन्ति ।
32) घ्न॒न्ति॒ या या घ्न॑न्ति घ्नन्ति॒ या ।
33) या वे॒ह-द्वे॒ह-द्या या वे॒हत् ।
34) वे॒ह-द्भव॑ति॒ भव॑ति वे॒ह-द्वे॒ह-द्भव॑ति ।
35) भव॒ त्योष॑धी॒ रोष॑धी॒-र्भव॑ति॒ भव॒ त्योष॑धीः ।
36) ओष॑धी रे॒वैवौष॑धी॒ रोष॑धी रे॒व ।
37) ए॒व स्वेन॒ स्वेनै॒ वैव स्वेन॑ ।
38) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
39) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
39) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
40) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
41) धा॒व॒ति॒ तास्ता धा॑वति धावति॒ ताः ।
42) ता ए॒वैव ता स्ता ए॒व ।
43) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
44) अ॒स्मै॒ स्वा-थ्स्वा द॑स्मा अस्मै॒ स्वात् ।
45) स्वा-द्योने॒-र्योने॒-स्स्वा-थ्स्वा-द्योनेः᳚ ।
46) योनेः᳚ प्र॒जा-म्प्र॒जां-योँने॒-र्योनेः᳚ प्र॒जाम् ।
47) प्र॒जा-म्प्र प्र प्र॒जा-म्प्र॒जा-म्प्र ।
47) प्र॒जामिति॑ प्र - जाम् ।
48) प्र ज॑नयन्ति जनयन्ति॒ प्र प्र ज॑नयन्ति ।
49) ज॒न॒य॒न्ति॒ वि॒न्दते॑ वि॒न्दते॑ जनयन्ति जनयन्ति वि॒न्दते᳚ ।
50) वि॒न्दते᳚ प्र॒जा-म्प्र॒जां-विँ॒न्दते॑ वि॒न्दते᳚ प्र॒जाम् ।
॥ 31 ॥ (50/60)

1) प्र॒जा माप॒ आपः॑ प्र॒जा-म्प्र॒जा मापः॑ ।
1) प्र॒जामिति॑ प्र - जाम् ।
2) आपो॒ वै वा आप॒ आपो॒ वै ।
3) वा ओष॑धय॒ ओष॑धयो॒ वै वा ओष॑धयः ।
4) ओष॑ध॒यो ऽस॒ दस॒ दोष॑धय॒ ओष॑ध॒यो ऽस॑त् ।
5) अस॒-त्पुरु॑षः॒ पुरु॒षो ऽस॒दस॒-त्पुरु॑षः ।
6) पुरु॑ष॒ आप॒ आपः॒ पुरु॑षः॒ पुरु॑ष॒ आपः॑ ।
7) आप॑ ए॒वैवाप॒ आप॑ ए॒व ।
8) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
9) अ॒स्मा॒ अस॒तो ऽस॑तो ऽस्मा अस्मा॒ अस॑तः ।
10) अस॑त॒-स्स-थ्सदस॒तो ऽस॑त॒-स्सत् ।
11) स-द्द॑दति ददति॒ स-थ्स-द्द॑दति ।
12) द॒द॒ति॒ तस्मा॒-त्तस्मा᳚-द्ददति ददति॒ तस्मा᳚त् ।
13) तस्मा॑ दाहु राहु॒ स्तस्मा॒-त्तस्मा॑ दाहुः ।
14) आ॒हु॒-र्यो य आ॑हु राहु॒-र्यः ।
15) यश्च॑ च॒ यो यश्च॑ ।
16) चै॒व मे॒व-ञ्च॑ चै॒वम् ।
17) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
18) वेद॒ यो यो वेद॒ वेद॒ यः ।
19) यश्च॑ च॒ यो यश्च॑ ।
20) च॒ न न च॑ च॒ न ।
21) नाप॒ आपो॒ न नापः॑ ।
22) आप॒ स्तु त्वाप॒ आप॒ स्तु ।
23) त्वाव वाव तु त्वाव ।
24) वावास॒तो ऽस॑तो॒ वाव वावास॑तः ।
25) अस॑त॒-स्स-थ्सदस॒तो ऽस॑त॒-स्सत् ।
26) स-द्द॑दति ददति॒ स-थ्स-द्द॑दति ।
27) द॒द॒तीतीति॑ ददति दद॒तीति॑ ।
28) इत्यै॒न्द्री मै॒न्द्री मिती त्यै॒न्द्रीम् ।
29) ऐ॒न्द्रीग्ं सू॒तव॑शाग्ं सू॒तव॑शा मै॒न्द्री मै॒न्द्रीग्ं सू॒तव॑शाम् ।
30) सू॒तव॑शा॒ मा सू॒तव॑शाग्ं सू॒तव॑शा॒ मा ।
30) सू॒तव॑शा॒मिति॑ सू॒त - व॒शा॒म् ।
31) आ ल॑भेत लभे॒ता ल॑भेत ।
32) ल॒भे॒त॒ भूति॑कामो॒ भूति॑कामो लभेत लभेत॒ भूति॑कामः ।
33) भूति॑का॒मो ऽजा॒तो ऽजा॑तो॒ भूति॑कामो॒ भूति॑का॒मो ऽजा॑तः ।
33) भूति॑काम॒ इति॒ भूति॑ - का॒मः॒ ।
34) अजा॑तो॒ वै वा अजा॒तो ऽजा॑तो॒ वै ।
35) वा ए॒ष ए॒ष वै वा ए॒षः ।
36) ए॒ष यो य ए॒ष ए॒ष यः ।
37) यो ऽल॒ मलं॒-योँ यो ऽल᳚म् ।
38) अल॒-म्भूत्यै॒ भूत्या॒ अल॒ मल॒-म्भूत्यै᳚ ।
39) भूत्यै॒ स-न्थ्स-न्भूत्यै॒ भूत्यै॒ सन्न् ।
40) स-न्भूति॒-म्भूति॒ग्ं॒ स-न्थ्स-न्भूति᳚म् ।
41) भूति॒-न्न न भूति॒-म्भूति॒-न्न ।
42) न प्रा॒प्नोति॑ प्रा॒प्नोति॒ न न प्रा॒प्नोति॑ ।
43) प्रा॒प्नोतीन्द्र॒ मिन्द्र॑-म्प्रा॒प्नोति॑ प्रा॒प्नोतीन्द्र᳚म् ।
43) प्रा॒प्नोतीति॑ प्र - आ॒प्नोति॑ ।
44) इन्द्र॒-ङ्खलु॒ खल्विन्द्र॒ मिन्द्र॒-ङ्खलु॑ ।
45) खलु॒ वै वै खलु॒ खलु॒ वै ।
46) वा ए॒षैषा वै वा ए॒षा ।
47) ए॒षा सू॒त्वा सू॒त्वैषैषा सू॒त्वा ।
48) सू॒त्वा व॒शा व॒शा सू॒त्वा सू॒त्वा व॒शा ।
49) व॒शा ऽभ॑व दभव-द्व॒शा व॒शा ऽभ॑वत् ।
50) अ॒भ॒व॒ दिन्द्र॒ मिन्द्र॑ मभव दभव॒ दिन्द्र᳚म् ।
॥ 32 ॥ (50/54)

1) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
2) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
3) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
4) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
4) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
5) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
6) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
7) स ए॒वैव स स ए॒व ।
8) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
9) ए॒न॒-म्भूति॒-म्भूति॑ मेन मेन॒-म्भूति᳚म् ।
10) भूति॑-ङ्गमयति गमयति॒ भूति॒-म्भूति॑-ङ्गमयति ।
11) ग॒म॒य॒ति॒ भव॑ति॒ भव॑ति गमयति गमयति॒ भव॑ति ।
12) भव॑त्ये॒वैव भव॑ति॒ भव॑त्ये॒व ।
13) ए॒व यं-यँ मे॒वैव यम् ।
14) यग्ं सू॒त्वा सू॒त्वा यं-यँग्ं सू॒त्वा ।
15) सू॒त्वा व॒शा व॒शा सू॒त्वा सू॒त्वा व॒शा ।
16) व॒शा स्या-थ्स्या-द्व॒शा व॒शा स्यात् ।
17) स्या-त्त-न्तग्ग्​ स्या-थ्स्या-त्तम् ।
18) त मै॒न्द्र मै॒न्द्र-न्त-न्त मै॒न्द्रम् ।
19) ऐ॒न्द्र मे॒वैवैन्द्र मै॒न्द्र मे॒व ।
20) ए॒वैवैवा ।
21) आ ल॑भेत लभे॒ता ल॑भेत ।
22) ल॒भे॒ तै॒त दे॒त ल्ल॑भेत लभे तै॒तत् ।
23) ए॒त-द्वाव वावैत दे॒त-द्वाव ।
24) वाव त-त्त-द्वाव वाव तत् ।
25) तदि॑न्द्रि॒य मि॑न्द्रि॒य-न्त-त्तदि॑न्द्रि॒यम् ।
26) इ॒न्द्रि॒यग्ं सा॒क्षा-थ्सा॒क्षादि॑न्द्रि॒य मि॑न्द्रि॒यग्ं सा॒क्षात् ।
27) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
27) सा॒क्षादिति॑ स - अ॒क्षात् ।
28) ए॒वे न्द्रि॒य मि॑न्द्रि॒य मे॒वैवे न्द्रि॒यम् ।
29) इ॒न्द्रि॒य मवावे᳚ न्द्रि॒य मि॑न्द्रि॒य मव॑ ।
30) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
31) रु॒न्ध॒ ऐ॒न्द्रा॒ग्न मै᳚न्द्रा॒ग्नग्ं रु॑न्धे रुन्ध ऐन्द्रा॒ग्नम् ।
32) ऐ॒न्द्रा॒ग्न-म्पु॑नरुथ्सृ॒ष्ट-म्पु॑नरुथ्सृ॒ष्ट मै᳚न्द्रा॒ग्न मै᳚न्द्रा॒ग्न-म्पु॑नरुथ्सृ॒ष्टम् ।
32) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् ।
33) पु॒न॒रु॒थ्सृ॒ष्ट मा पु॑नरुथ्सृ॒ष्ट-म्पु॑नरुथ्सृ॒ष्ट मा ।
33) पु॒न॒रु॒थ्सृ॒ष्टमिति॑ पुनः - उ॒थ्सृ॒ष्टम् ।
34) आ ल॑भेत लभे॒ता ल॑भेत ।
35) ल॒भे॒त॒ यो यो ल॑भेत लभेत॒ यः ।
36) य आ यो य आ ।
37) आ तृ॒तीया᳚-त्तृ॒तीया॒दा तृ॒तीया᳚त् ।
38) तृ॒तीया॒-त्पुरु॑षा॒-त्पुरु॑षा-त्तृ॒तीया᳚-त्तृ॒तीया॒-त्पुरु॑षात् ।
39) पुरु॑षा॒-थ्सोम॒ग्ं॒ सोम॒-म्पुरु॑षा॒-त्पुरु॑षा॒-थ्सोम᳚म् ।
40) सोम॒-न्न न सोम॒ग्ं॒ सोम॒-न्न ।
41) न पिबे॒-त्पिबे॒-न्न न पिबे᳚त् ।
42) पिबे॒-द्विच्छि॑न्नो॒ विच्छि॑न्नः॒ पिबे॒-त्पिबे॒-द्विच्छि॑न्नः ।
43) विच्छि॑न्नो॒ वै वै विच्छि॑न्नो॒ विच्छि॑न्नो॒ वै ।
43) विच्छि॑न्न॒ इति॒ वि - छि॒न्नः॒ ।
44) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
45) ए॒तस्य॑ सोमपी॒थ-स्सो॑मपी॒थ ए॒त स्यै॒तस्य॑ सोमपी॒थः ।
46) सो॒म॒पी॒थो यो य-स्सो॑मपी॒थ-स्सो॑मपी॒थो यः ।
46) सो॒म॒पी॒थ इति॑ सोम - पी॒थः ।
47) यो ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो यो यो ब्रा᳚ह्म॒णः ।
48) ब्रा॒ह्म॒ण-स्स-न्थ्स-न्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒ण-स्सन्न् ।
49) स-न्ना स-न्थ्स-न्ना ।
50) आ तृ॒तीया᳚-त्तृ॒तीया॒दा तृ॒तीया᳚त् ।
॥ 33 ॥ (50/56)

1) तृ॒तीया॒-त्पुरु॑षा॒-त्पुरु॑षा-त्तृ॒तीया᳚-त्तृ॒तीया॒-त्पुरु॑षात् ।
2) पुरु॑षा॒-थ्सोम॒ग्ं॒ सोम॒-म्पुरु॑षा॒-त्पुरु॑षा॒-थ्सोम᳚म् ।
3) सोम॒-न्न न सोम॒ग्ं॒ सोम॒-न्न ।
4) न पिब॑ति॒ पिब॑ति॒ न न पिब॑ति ।
5) पिब॑तीन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी पिब॑ति॒ पिब॑तीन्द्रा॒ग्नी ।
6) इ॒न्द्रा॒ग्नी ए॒वैवे न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी ए॒व ।
6) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी ।
7) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
8) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
9) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
9) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
10) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
11) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
12) ता वे॒वैव तौ ता वे॒व ।
13) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
14) अ॒स्मै॒ सो॒म॒पी॒थग्ं सो॑मपी॒थ म॑स्मा अस्मै सोमपी॒थम् ।
15) सो॒म॒पी॒थ-म्प्र प्र सो॑मपी॒थग्ं सो॑मपी॒थ-म्प्र ।
15) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
16) प्र य॑च्छतो यच्छतः॒ प्र प्र य॑च्छतः ।
17) य॒च्छ॒त॒ उपोप॑ यच्छतो यच्छत॒ उप॑ ।
18) उपै॑न मेन॒ मुपोपै॑नम् ।
19) ए॒न॒ग्ं॒ सो॒म॒पी॒थ-स्सो॑मपी॒थ ए॑न मेनग्ं सोमपी॒थः ।
20) सो॒म॒पी॒थो न॑मति नमति सोमपी॒थ-स्सो॑मपी॒थो न॑मति ।
20) सो॒म॒पी॒थ इति॑ सोम - पी॒थः ।
21) न॒म॒ति॒ य-द्य-न्न॑मति नमति॒ यत् ।
22) यदै॒न्द्र ऐ॒न्द्रो य-द्यदै॒न्द्रः ।
23) ऐ॒न्द्रो भव॑ति॒ भव॑ त्यै॒न्द्र ऐ॒न्द्रो भव॑ति ।
24) भव॑तीन्द्रि॒य मि॑न्द्रि॒य-म्भव॑ति॒ भव॑तीन्द्रि॒यम् ।
25) इ॒न्द्रि॒यं-वैँ वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ ।
26) वै सो॑मपी॒थ-स्सो॑मपी॒थो वै वै सो॑मपी॒थः ।
27) सो॒म॒पी॒थ इ॑न्द्रि॒य मि॑न्द्रि॒यग्ं सो॑मपी॒थ-स्सो॑मपी॒थ इ॑न्द्रि॒यम् ।
27) सो॒म॒पी॒थ इति॑ सोम - पी॒थः ।
28) इ॒न्द्रि॒य मे॒वैवे न्द्रि॒य मि॑न्द्रि॒य मे॒व ।
29) ए॒व सो॑मपी॒थग्ं सो॑मपी॒थ मे॒वैव सो॑मपी॒थम् ।
30) सो॒म॒पी॒थ मवाव॑ सोमपी॒थग्ं सो॑मपी॒थ मव॑ ।
30) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
32) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् ।
33) यदा᳚ग्ने॒य आ᳚ग्ने॒यो य-द्यदा᳚ग्ने॒यः ।
34) आ॒ग्ने॒यो भव॑ति॒ भव॑ त्याग्ने॒य आ᳚ग्ने॒यो भव॑ति ।
35) भव॑ त्याग्ने॒य आ᳚ग्ने॒यो भव॑ति॒ भव॑ त्याग्ने॒यः ।
36) आ॒ग्ने॒यो वै वा आ᳚ग्ने॒य आ᳚ग्ने॒यो वै ।
37) वै ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो वै वै ब्रा᳚ह्म॒णः ।
38) ब्रा॒ह्म॒ण-स्स्वाग्​ स्वा-म्ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒ण-स्स्वाम् ।
39) स्वा मे॒वैव स्वाग्​ स्वा मे॒व ।
40) ए॒व दे॒वता᳚-न्दे॒वता॑ मे॒वैव दे॒वता᳚म् ।
41) दे॒वता॒ मन्वनु॑ दे॒वता᳚-न्दे॒वता॒ मनु॑ ।
42) अनु॒ सग्ं स मन्वनु॒ सम् ।
43) स-न्त॑नोति तनोति॒ सग्ं स-न्त॑नोति ।
44) त॒नो॒ति॒ पु॒न॒रु॒थ्सृ॒ष्टः पु॑नरुथ्सृ॒ष्ट स्त॑नोति तनोति पुनरुथ्सृ॒ष्टः ।
45) पु॒न॒रु॒थ्सृ॒ष्टो भ॑वति भवति पुनरुथ्सृ॒ष्टः पु॑नरुथ्सृ॒ष्टो भ॑वति ।
45) पु॒न॒रु॒थ्सृ॒ष्ट इति॑ पुनः - उ॒थ्सृ॒ष्टः ।
46) भ॒व॒ति॒ पु॒न॒रु॒थ्सृ॒ष्टः पु॑नरुथ्सृ॒ष्टो भ॑वति भवति पुनरुथ्सृ॒ष्टः ।
47) पु॒न॒रु॒थ्सृ॒ष्ट इ॑वे व पुनरुथ्सृ॒ष्टः पु॑नरुथ्सृ॒ष्ट इ॑व ।
47) पु॒न॒रु॒थ्सृ॒ष्ट इति॑ पुनः - उ॒थ्सृ॒ष्टः ।
48) इ॒व॒ हि हीवे॑ व॒ हि ।
49) ह्ये॑त स्यै॒तस्य॒ हि ह्ये॑तस्य॑ ।
50) ए॒तस्य॑ सोमपी॒थ-स्सो॑मपी॒थ ए॒तस्यै॒तस्य॑ सोमपी॒थः ।
॥ 34 ॥ (50/58)

1) सो॒म॒पी॒थ-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै सोमपी॒थ-स्सो॑मपी॒थ-स्समृ॑द्ध्यै ।
1) सो॒म॒पी॒थ इति॑ सोम - पी॒थः ।
2) समृ॑द्ध्यै ब्राह्मणस्प॒त्य-म्ब्रा᳚ह्मणस्प॒त्यग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै ब्राह्मणस्प॒त्यम् ।
2) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
3) ब्रा॒ह्म॒ण॒स्प॒त्य-न्तू॑प॒र-न्तू॑प॒र-म्ब्रा᳚ह्मणस्प॒त्य-म्ब्रा᳚ह्मणस्प॒त्य-न्तू॑प॒रम् ।
3) ब्रा॒ह्म॒ण॒स्प॒त्यमिति॑ ब्राह्मणः - प॒त्यम् ।
4) तू॒प॒र मा तू॑प॒र-न्तू॑प॒र मा ।
5) आ ल॑भेत लभे॒ता ल॑भेत ।
6) ल॒भे॒ता॒ भि॒चर॑-न्नभि॒चर॑न् ँलभेत लभेता भि॒चरन्न्॑ ।
7) अ॒भि॒चर॒-न्ब्रह्म॑णो॒ ब्रह्म॑णो ऽभि॒चर॑-न्नभि॒चर॒-न्ब्रह्म॑णः ।
7) अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ ।
8) ब्रह्म॒ण स्पति॒-म्पति॒-म्ब्रह्म॑णो॒ ब्रह्म॒ण स्पति᳚म् ।
9) पति॑ मे॒वैव पति॒-म्पति॑ मे॒व ।
10) ए॒व स्वेन॒ स्वे नै॒वैव स्वेन॑ ।
11) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
12) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
12) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
13) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
14) धा॒व॒ति॒ तस्मै॒ तस्मै॑ धावति धावति॒ तस्मै᳚ ।
15) तस्मा॑ ए॒वैव तस्मै॒ तस्मा॑ ए॒व ।
16) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
17) ए॒न॒ मैन॑ मेन॒ मा ।
18) आ वृ॑श्चति वृश्च॒त्या वृ॑श्चति ।
19) वृ॒श्च॒ति॒ ता॒ज-क्ता॒जग् वृ॑श्चति वृश्चति ता॒जक् ।
20) ता॒जगार्ति॒ मार्ति॑-न्ता॒ज-क्ता॒जगार्ति᳚म् ।
21) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
22) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
23) ऋ॒च्छ॒ति॒ तू॒प॒र स्तू॑प॒र ऋ॑च्छ त्यृच्छति तूप॒रः ।
24) तू॒प॒रो भ॑वति भवति तूप॒र स्तू॑प॒रो भ॑वति ।
25) भ॒व॒ति॒ क्षु॒रप॑विः, क्षु॒रप॑वि-र्भवति भवति क्षु॒रप॑विः ।
26) क्षु॒रप॑वि॒-र्वै वै क्षु॒रप॑विः, क्षु॒रप॑वि॒-र्वै ।
26) क्षु॒रप॑वि॒रिति॑ क्षु॒र - प॒विः॒ ।
27) वा ए॒षैषा वै वा ए॒षा ।
28) ए॒षा ल॒क्ष्मी ल॒क्ष्म्ये॑षैषा ल॒क्ष्मी ।
29) ल॒क्ष्मी य-द्यल्ल॒क्ष्मी ल॒क्ष्मी यत् ।
30) य-त्तू॑प॒र स्तू॑प॒रो य-द्य-त्तू॑प॒रः ।
31) तू॒प॒र-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै तूप॒र स्तू॑प॒र-स्समृ॑द्ध्यै ।
32) समृ॑द्ध्यै॒ स्फ्य-स्स्फ्य-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ स्फ्यः ।
32) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
33) स्फ्यो यूपो॒ यूप॒-स्स्फ्य-स्स्फ्यो यूपः॑ ।
34) यूपो॑ भवति भवति॒ यूपो॒ यूपो॑ भवति ।
35) भ॒व॒ति॒ वज्रो॒ वज्रो॑ भवति भवति॒ वज्रः॑ ।
36) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
37) वै स्फ्य-स्स्फ्यो वै वै स्फ्यः ।
38) स्फ्यो वज्रं॒-वँज्र॒ग्ग्॒ स्फ्य-स्स्फ्यो वज्र᳚म् ।
39) वज्र॑ मे॒वैव वज्रं॒-वँज्र॑ मे॒व ।
40) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
41) अ॒स्मै॒ प्र प्रास्मा॑ अस्मै॒ प्र ।
42) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
43) ह॒र॒ति॒ श॒र॒मयग्ं॑ शर॒मयग्ं॑ हरति हरति शर॒मय᳚म् ।
44) श॒र॒मय॑-म्ब॒र्॒हि-र्ब॒र्॒हि-श्श॑र॒मयग्ं॑ शर॒मय॑-म्ब॒र्॒हिः ।
44) श॒र॒मय॒मिति॑ शर - मय᳚म् ।
45) ब॒र्॒हि-श्शृ॒णाति॑ शृ॒णाति॑ ब॒र्॒हि-र्ब॒र्॒हि-श्शृ॒णाति॑ ।
46) शृ॒णा त्ये॒वैव शृ॒णाति॑ शृ॒णा त्ये॒व ।
47) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
48) ए॒नं॒-वैँभी॑दको॒ वैभी॑दक एन मेनं॒-वैँभी॑दकः ।
49) वैभी॑दक इ॒द्ध्म इ॒द्ध्मो वैभी॑दको॒ वैभी॑दक इ॒द्ध्मः ।
50) इ॒द्ध्मो भि॒नत्ति॑ भि॒नत्ती॒द्ध्म इ॒द्ध्मो भि॒नत्ति॑ ।
51) भि॒न त्त्ये॒वैव भि॒नत्ति॑ भि॒न त्त्ये॒व ।
52) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
53) ए॒न॒मित्ये॑नम् ।
॥ 35 ॥ (53/61)
॥ अ. 5 ॥

1) बा॒र्॒ह॒स्प॒त्यग्ं शि॑तिपृ॒ष्ठग्ं शि॑तिपृ॒ष्ठ-म्बा॑र्​हस्प॒त्य-म्बा॑र्​हस्प॒त्यग्ं शि॑तिपृ॒ष्ठम् ।
2) शि॒ति॒पृ॒ष्ठ मा शि॑तिपृ॒ष्ठग्ं शि॑तिपृ॒ष्ठ मा ।
2) शि॒ति॒पृ॒ष्ठमिति॑ शिति - पृ॒ष्ठम् ।
3) आ ल॑भेत लभे॒ता ल॑भेत ।
4) ल॒भे॒त॒ ग्राम॑कामो॒ ग्राम॑कामो लभेत लभेत॒ ग्राम॑कामः ।
5) ग्राम॑कामो॒ यो यो ग्राम॑कामो॒ ग्राम॑कामो॒ यः ।
5) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
6) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त ।
7) का॒मये॑त पृ॒ष्ठ-म्पृ॒ष्ठ-ङ्का॒मये॑त का॒मये॑त पृ॒ष्ठम् ।
8) पृ॒ष्ठग्ं स॑मा॒नानाग्ं॑ समा॒नाना᳚-म्पृ॒ष्ठ-म्पृ॒ष्ठग्ं स॑मा॒नाना᳚म् ।
9) स॒मा॒नानाग्॑ स्याग्​ स्याग्ं समा॒नानाग्ं॑ समा॒नानाग्॑ स्याम् ।
10) स्या॒ मितीति॑ स्याग्​ स्या॒ मिति॑ ।
11) इति॒ बृह॒स्पति॒-म्बृह॒स्पति॒ मितीति॒ बृह॒स्पति᳚म् ।
12) बृह॒स्पति॑ मे॒वैव बृह॒स्पति॒-म्बृह॒स्पति॑ मे॒व ।
13) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
14) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
15) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
15) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
16) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
17) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
18) स ए॒वैव स स ए॒व ।
19) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
20) ए॒न॒-म्पृ॒ष्ठ-म्पृ॒ष्ठ मे॑न मेन-म्पृ॒ष्ठम् ।
21) पृ॒ष्ठग्ं स॑मा॒नानाग्ं॑ समा॒नाना᳚-म्पृ॒ष्ठ-म्पृ॒ष्ठग्ं स॑मा॒नाना᳚म् ।
22) स॒मा॒नाना᳚-ङ्करोति करोति समा॒नानाग्ं॑ समा॒नाना᳚-ङ्करोति ।
23) क॒रो॒ति॒ ग्रा॒मी ग्रा॒मी क॑रोति करोति ग्रा॒मी ।
24) ग्रा॒म्ये॑वैव ग्रा॒मी ग्रा॒म्ये॑व ।
25) ए॒व भ॑वति भवत्ये॒वैव भ॑वति ।
26) भ॒व॒ति॒ शि॒ति॒पृ॒ष्ठ-श्शि॑तिपृ॒ष्ठो भ॑वति भवति शितिपृ॒ष्ठः ।
27) शि॒ति॒पृ॒ष्ठो भ॑वति भवति शितिपृ॒ष्ठ-श्शि॑तिपृ॒ष्ठो भ॑वति ।
27) शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः ।
28) भ॒व॒ति॒ बा॒र्॒ह॒स्प॒त्यो बा॑र्​हस्प॒त्यो भ॑वति भवति बार्​हस्प॒त्यः ।
29) बा॒र्॒ह॒स्प॒त्यो हि हि बा॑र्​हस्प॒त्यो बा॑र्​हस्प॒त्यो हि ।
30) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
31) ए॒ष दे॒वत॑या दे॒वत॑यै॒ष ए॒ष दे॒वत॑या ।
32) दे॒वत॑या॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै दे॒वत॑या दे॒वत॑या॒ समृ॑द्ध्यै ।
33) समृ॑द्ध्यै पौ॒ष्ण-म्पौ॒ष्णग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै पौ॒ष्णम् ।
33) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
34) पौ॒ष्णग्ग्​ श्या॒मग्ग्​ श्या॒म-म्पौ॒ष्ण-म्पौ॒ष्णग्ग्​ श्या॒मम् ।
35) श्या॒म मा श्या॒मग्ग्​ श्या॒म मा ।
36) आ ल॑भेत लभे॒ता ल॑भेत ।
37) ल॒भे॒तान्न॑का॒मो ऽन्न॑कामो लभेत लभे॒तान्न॑कामः ।
38) अन्न॑का॒मो ऽन्न॒ मन्न॒ मन्न॑का॒मो ऽन्न॑का॒मो ऽन्न᳚म् ।
38) अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ ।
39) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ ।
40) वै पू॒षा पू॒षा वै वै पू॒षा ।
41) पू॒षा पू॒षण॑-म्पू॒षण॑-म्पू॒षा पू॒षा पू॒षण᳚म् ।
42) पू॒षण॑ मे॒वैव पू॒षण॑-म्पू॒षण॑ मे॒व ।
43) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
44) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
45) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
45) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
46) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
47) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
48) स ए॒वैव स स ए॒व ।
49) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
50) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् ।
॥ 36 ॥ (50/57)

1) अन्न॒-म्प्र प्रान्न॒ मन्न॒-म्प्र ।
2) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
3) य॒च्छ॒ त्य॒न्ना॒दो᳚ ऽन्ना॒दो य॑च्छति यच्छ त्यन्ना॒दः ।
4) अ॒न्ना॒द ए॒वैवान्ना॒दो᳚ ऽन्ना॒द ए॒व ।
4) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
5) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
6) भ॒व॒ति॒ श्या॒म-श्श्या॒मो भ॑वति भवति श्या॒मः ।
7) श्या॒मो भ॑वति भवति श्या॒म-श्श्या॒मो भ॑वति ।
8) भ॒व॒ त्ये॒त दे॒त-द्भ॑वति भव त्ये॒तत् ।
9) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
10) वा अन्न॒स्यान्न॑स्य॒ वै वा अन्न॑स्य ।
11) अन्न॑स्य रू॒पग्ं रू॒प मन्न॒स्या न्न॑स्य रू॒पम् ।
12) रू॒पग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै रू॒पग्ं रू॒पग्ं समृ॑द्ध्यै ।
13) समृ॑द्ध्यै मारु॒त-म्मा॑रु॒तग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै मारु॒तम् ।
13) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
14) मा॒रु॒त-म्पृश्ञि॒-म्पृश्ञि॑-म्मारु॒त-म्मा॑रु॒त-म्पृश्ञि᳚म् ।
15) पृश्ञि॒ मा पृश्ञि॒-म्पृश्ञि॒ मा ।
16) आ ल॑भेत लभे॒ता ल॑भेत ।
17) ल॒भे॒ता न्न॑का॒मो ऽन्न॑कामो लभेत लभे॒ता न्न॑कामः ।
18) अन्न॑का॒मो ऽन्न॒ मन्न॒ मन्न॑का॒मो ऽन्न॑का॒मो ऽन्न᳚म् ।
18) अन्न॑काम॒इत्यन्न॑ - का॒मः॒ ।
19) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ ।
20) वै म॒रुतो॑ म॒रुतो॒ वै वै म॒रुतः॑ ।
21) म॒रुतो॑ म॒रुतः॑ ।
22) म॒रुत॑ ए॒वैव म॒रुतो॑ म॒रुत॑ ए॒व ।
23) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
24) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
25) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
25) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
26) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
27) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
28) त ए॒वैव ते त ए॒व ।
29) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
30) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् ।
31) अन्न॒-म्प्र प्रान्न॒ मन्न॒-म्प्र ।
32) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति ।
33) य॒च्छ॒-न्त्य॒न्ना॒दो᳚ ऽन्ना॒दो य॑च्छन्ति यच्छ न्त्यन्ना॒दः ।
34) अ॒न्ना॒द ए॒वैवा न्ना॒दो᳚ ऽन्ना॒द ए॒व ।
34) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
35) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
36) भ॒व॒ति॒ पृश्ञिः॒ पृश्ञि॑-र्भवति भवति॒ पृश्ञिः॑ ।
37) पृश्ञि॑-र्भवति भवति॒ पृश्ञिः॒ पृश्ञि॑-र्भवति ।
38) भ॒व॒ त्ये॒त दे॒त-द्भ॑वति भव त्ये॒तत् ।
39) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
40) वा अन्न॒स्या न्न॑स्य॒ वै वा अन्न॑स्य ।
41) अन्न॑स्य रू॒पग्ं रू॒प मन्न॒स्या न्न॑स्य रू॒पम् ।
42) रू॒पग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै रू॒पग्ं रू॒पग्ं समृ॑द्ध्यै ।
43) समृ॑द्ध्या ऐ॒न्द्र मै॒न्द्रग्ं समृ॑द्ध्यै॒ समृ॑द्ध्या ऐ॒न्द्रम् ।
43) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
44) ऐ॒न्द्र म॑रु॒ण म॑रु॒ण मै॒न्द्र मै॒न्द्र म॑रु॒णम् ।
45) अ॒रु॒ण मा ऽरु॒ण म॑रु॒ण मा ।
46) आ ल॑भेत लभे॒ता ल॑भेत ।
47) ल॒भे॒ते॒ न्द्रि॒यका॑म इन्द्रि॒यका॑मो लभेत लभेते न्द्रि॒यका॑मः ।
48) इ॒न्द्रि॒यका॑म॒ इन्द्र॒ मिन्द्र॑ मिन्द्रि॒यका॑म इन्द्रि॒यका॑म॒ इन्द्र᳚म् ।
48) इ॒न्द्रि॒यका॑म॒इती᳚न्द्रि॒य - का॒मः॒ ।
49) इन्द्र॑ मे॒वैवे न्द्र॒ मिन्द्र॑ मे॒व ।
50) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
॥ 37 ॥ (50/57)

1) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
2) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
2) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
3) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
4) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
5) स ए॒वैव स स ए॒व ।
6) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
7) अ॒स्मि॒-न्नि॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मि-न्नस्मि-न्निन्द्रि॒यम् ।
8) इ॒न्द्रि॒य-न्द॑धाति दधातीन्द्रि॒य मि॑न्द्रि॒य-न्द॑धाति ।
9) द॒धा॒ती॒ न्द्रि॒या॒वी न्द्रि॑या॒वी द॑धाति दधाती न्द्रिया॒वी ।
10) इ॒न्द्रि॒या॒ व्ये॑वैवे न्द्रि॑या॒वी न्द्रि॑या॒ व्ये॑व ।
11) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
12) भ॒व॒ त्य॒रु॒णो॑ ऽरु॒णो भ॑वति भव त्यरु॒णः ।
13) अ॒रु॒णो भ्रूमा॒-न्भ्रूमा॑ नरु॒णो॑ ऽरु॒णो भ्रूमान्॑ ।
14) भ्रूमा᳚-न्भवति भवति॒ भ्रूमा॒-न्भ्रूमा᳚-न्भवति ।
14) भ्रूमा॒निति॒ भ्रु - मा॒न् ।
15) भ॒व॒ त्ये॒त दे॒त-द्भ॑वति भव त्ये॒तत् ।
16) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
17) वा इन्द्र॒स्ये न्द्र॑स्य॒ वै वा इन्द्र॑स्य ।
18) इन्द्र॑स्य रू॒पग्ं रू॒प मिन्द्र॒स्ये न्द्र॑स्य रू॒पम् ।
19) रू॒पग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै रू॒पग्ं रू॒पग्ं समृ॑द्ध्यै ।
20) समृ॑द्ध्यै सावि॒त्रग्ं सा॑वि॒त्रग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै सावि॒त्रम् ।
20) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
21) सा॒वि॒त्र मु॑पद्ध्व॒स्त मु॑पद्ध्व॒स्तग्ं सा॑वि॒त्रग्ं सा॑वि॒त्र मु॑पद्ध्व॒स्तम् ।
22) उ॒प॒द्ध्व॒स्त मोप॑द्ध्व॒स्त मु॑पद्ध्व॒स्त मा ।
22) उ॒प॒द्ध्व॒स्तमित्यु॑प - ध्व॒स्तम् ।
23) आ ल॑भेत लभे॒ता ल॑भेत ।
24) ल॒भे॒त॒ स॒निका॑म-स्स॒निका॑मो लभेत लभेत स॒निका॑मः ।
25) स॒निका॑म-स्सवि॒ता स॑वि॒ता स॒निका॑म-स्स॒निका॑म-स्सवि॒ता ।
25) स॒निका॑म॒ इति॑ स॒नि - का॒मः॒ ।
26) स॒वि॒ता वै वै स॑वि॒ता स॑वि॒ता वै ।
27) वै प्र॑स॒वाना᳚-म्प्रस॒वानां॒-वैँ वै प्र॑स॒वाना᳚म् ।
28) प्र॒स॒वाना॑ मीश ईशे प्रस॒वाना᳚-म्प्रस॒वाना॑ मीशे ।
28) प्र॒स॒वाना॒मिति॑ प्र - स॒वाना᳚म् ।
29) ई॒शे॒ स॒वि॒तारग्ं॑ सवि॒तार॑ मीश ईशे सवि॒तार᳚म् ।
30) स॒वि॒तार॑ मे॒वैव स॑वि॒तारग्ं॑ सवि॒तार॑ मे॒व ।
31) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
32) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
33) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
33) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
34) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
35) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
36) स ए॒वैव स स ए॒व ।
37) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
38) अ॒स्मै॒ स॒निग्ं स॒नि म॑स्मा अस्मै स॒निम् ।
39) स॒नि-म्प्र प्र स॒निग्ं स॒नि-म्प्र ।
40) प्र सु॑वति सुवति॒ प्र प्र सु॑वति ।
41) सु॒व॒ति॒ दान॑कामा॒ दान॑कामा-स्सुवति सुवति॒ दान॑कामाः ।
42) दान॑कामा अस्मा अस्मै॒ दान॑कामा॒ दान॑कामा अस्मै ।
42) दान॑कामा॒ इति॒ दान॑ - का॒माः॒ ।
43) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः ।
44) प्र॒जा भ॑वन्ति भवन्ति प्र॒जाः प्र॒जा भ॑वन्ति ।
44) प्र॒जा इति॑ प्र - जाः ।
45) भ॒व॒ न्त्यु॒प॒द्ध्व॒स्त उ॑पद्ध्व॒स्तो भ॑वन्ति भव न्त्युपद्ध्व॒स्तः ।
46) उ॒प॒द्ध्व॒स्तो भ॑वति भव त्युपद्ध्व॒स्त उ॑पद्ध्व॒स्तो भ॑वति ।
46) उ॒प॒द्ध्व॒स्त इत्यु॑प - ध्व॒स्तः ।
47) भ॒व॒ति॒ सा॒वि॒त्र-स्सा॑वि॒त्रो भ॑वति भवति सावि॒त्रः ।
48) सा॒वि॒त्रो हि हि सा॑वि॒त्र-स्सा॑वि॒त्रो हि ।
49) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
50) ए॒ष दे॒वत॑या दे॒वत॑यै॒ष ए॒ष दे॒वत॑या ।
॥ 38 ॥ (50/60)

1) दे॒वत॑या॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै दे॒वत॑या दे॒वत॑या॒ समृ॑द्ध्यै ।
2) समृ॑द्ध्यै वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै वैश्वदे॒वम् ।
2) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
3) वै॒श्व॒दे॒व-म्ब॑हुरू॒प-म्ब॑हुरू॒पं-वैँ᳚श्वदे॒वं-वैँ᳚श्वदे॒व-म्ब॑हुरू॒पम् ।
3) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
4) ब॒हु॒रू॒प मा ब॑हुरू॒प-म्ब॑हुरू॒प मा ।
4) ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् ।
5) आ ल॑भेत लभे॒ता ल॑भेत ।
6) ल॒भे॒तान्न॑का॒मो ऽन्न॑कामो लभेत लभे॒तान्न॑कामः ।
7) अन्न॑कामो वैश्वदे॒वं-वैँ᳚श्वदे॒व मन्न॑का॒मो ऽन्न॑कामो वैश्वदे॒वम् ।
7) अन्न॑काम॒इत्यन्न॑ - का॒मः॒ ।
8) वै॒श्व॒दे॒वं-वैँ वै वै᳚श्वदे॒वं-वैँ᳚श्वदे॒वं-वैँ ।
8) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
9) वा अन्न॒ मन्नं॒-वैँ वा अन्न᳚म् ।
10) अन्नं॒-विँश्वा॒न्॒. विश्वा॒ नन्न॒ मन्नं॒-विँश्वान्॑ ।
11) विश्वा॑ ने॒वैव विश्वा॒न्॒. विश्वा॑ ने॒व ।
12) ए॒व दे॒वा-न्दे॒वा ने॒वैव दे॒वान् ।
13) दे॒वा-न्थ्स्वेन॒ स्वेन॑ दे॒वा-न्दे॒वा-न्थ्स्वेन॑ ।
14) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
15) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
15) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
16) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
17) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
18) त ए॒वैव ते त ए॒व ।
19) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
20) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् ।
21) अन्न॒-म्प्र प्रान्न॒ मन्न॒-म्प्र ।
22) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति ।
23) य॒च्छ॒ न्त्य॒न्ना॒दो᳚ ऽन्ना॒दो य॑च्छन्ति यच्छ न्त्यन्ना॒दः ।
24) अ॒न्ना॒द ए॒वैवा न्ना॒दो᳚ ऽन्ना॒द ए॒व ।
24) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
25) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
26) भ॒व॒ति॒ ब॒हु॒रू॒पो ब॑हुरू॒पो भ॑वति भवति बहुरू॒पः ।
27) ब॒हु॒रू॒पो भ॑वति भवति बहुरू॒पो ब॑हुरू॒पो भ॑वति ।
27) ब॒हु॒रू॒प इति॑ बहु - रू॒पः ।
28) भ॒व॒ति॒ ब॒हु॒रू॒प-म्ब॑हुरू॒प-म्भ॑वति भवति बहुरू॒पम् ।
29) ब॒हु॒रू॒पग्ं हि हि ब॑हुरू॒प-म्ब॑हुरू॒पग्ं हि ।
29) ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् ।
30) ह्यन्न॒ मन्न॒ग्ं॒ हि ह्यन्न᳚म् ।
31) अन्न॒ग्ं॒ समृ॑द्ध्यै॒ समृ॑द्ध्या॒ अन्न॒ मन्न॒ग्ं॒ समृ॑द्ध्यै ।
32) समृ॑द्ध्यै वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै वैश्वदे॒वम् ।
32) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
33) वै॒श्व॒दे॒व-म्ब॑हुरू॒प-म्ब॑हुरू॒पं-वैँ᳚श्वदे॒वं-वैँ᳚श्वदे॒व-म्ब॑हुरू॒पम् ।
33) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
34) ब॒हु॒रू॒प मा ब॑हुरू॒प-म्ब॑हुरू॒प मा ।
34) ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् ।
35) आ ल॑भेत लभे॒ता ल॑भेत ।
36) ल॒भे॒त॒ ग्राम॑कामो॒ ग्राम॑कामो लभेत लभेत॒ ग्राम॑कामः ।
37) ग्राम॑कामो वैश्वदे॒वा वै᳚श्वदे॒वा ग्राम॑कामो॒ ग्राम॑कामो वैश्वदे॒वाः ।
37) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
38) वै॒श्व॒दे॒वा वै वै वै᳚श्वदे॒वा वै᳚श्वदे॒वा वै ।
38) वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः ।
39) वै स॑जा॒ता-स्स॑जा॒ता वै वै स॑जा॒ताः ।
40) स॒जा॒ता विश्वा॒न्॒. विश्वा᳚-न्थ्सजा॒ता-स्स॑जा॒ता विश्वान्॑ ।
40) स॒जा॒ता इति॑ स - जा॒ताः ।
41) विश्वा॑ ने॒वैव विश्वा॒न्॒. विश्वा॑ ने॒व ।
42) ए॒व दे॒वा-न्दे॒वा ने॒वैव दे॒वान् ।
43) दे॒वा-न्थ्स्वेन॒ स्वेन॑ दे॒वा-न्दे॒वा-न्थ्स्वेन॑ ।
44) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
45) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
45) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
46) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
47) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
48) त ए॒वैव ते त ए॒व ।
49) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
50) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता न॑स्मा अस्मै सजा॒तान् ।
॥ 39 ॥ (50/66)

1) स॒जा॒ता-न्प्र प्र स॑जा॒ता-न्थ्स॑जा॒ता-न्प्र ।
1) स॒जा॒तानिति॑ स - जा॒तान् ।
2) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति ।
3) य॒च्छ॒न्ति॒ ग्रा॒मी ग्रा॒मी य॑च्छन्ति यच्छन्ति ग्रा॒मी ।
4) ग्रा॒म्ये॑वैव ग्रा॒मी ग्रा॒म्ये॑व ।
5) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
6) भ॒व॒ति॒ ब॒हु॒रू॒पो ब॑हुरू॒पो भ॑वति भवति बहुरू॒पः ।
7) ब॒हु॒रू॒पो भ॑वति भवति बहुरू॒पो ब॑हुरू॒पो भ॑वति ।
7) ब॒हु॒रू॒प इति॑ बहु - रू॒पः ।
8) भ॒व॒ति॒ ब॒हु॒दे॒व॒त्यो॑ बहुदेव॒त्यो॑ भवति भवति बहुदेव॒त्यः॑ ।
9) ब॒हु॒दे॒व॒त्यो॑ हि हि ब॑हुदेव॒त्यो॑ बहुदेव॒त्यो॑ हि ।
9) ब॒हु॒दे॒व॒त्य॑ इति॑ बहु - दे॒व॒त्यः॑ ।
10) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
11) ए॒ष समृ॑द्ध्यै॒ समृ॑द्ध्या ए॒ष ए॒ष समृ॑द्ध्यै ।
12) समृ॑द्ध्यै प्राजाप॒त्य-म्प्रा॑जाप॒त्यग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै प्राजाप॒त्यम् ।
12) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
13) प्रा॒जा॒प॒त्य-न्तू॑प॒र-न्तू॑प॒र-म्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्य-न्तू॑प॒रम् ।
13) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
14) तू॒प॒र मा तू॑प॒र-न्तू॑प॒र मा ।
15) आ ल॑भेत लभे॒ता ल॑भेत ।
16) ल॒भे॒त॒ यस्य॒ यस्य॑ लभेत लभेत॒ यस्य॑ ।
17) यस्याना᳚ज्ञात॒ मना᳚ज्ञातं॒-यँस्य॒ यस्याना᳚ज्ञातम् ।
18) अना᳚ज्ञात मिवे॒ वाना᳚ज्ञात॒ मना᳚ज्ञात मिव ।
18) अना᳚ज्ञात॒मित्यना᳚ - ज्ञा॒त॒म् ।
19) इ॒व॒ ज्योग् ज्योगि॑वे व॒ ज्योक् ।
20) ज्योगा॒मये॑ दा॒मये॒ज् ज्योग् ज्योगा॒मये᳚त् ।
21) आ॒मये᳚-त्प्राजाप॒त्यः प्रा॑जाप॒त्य आ॒मये॑ दा॒मये᳚-त्प्राजाप॒त्यः ।
22) प्रा॒जा॒प॒त्यो वै वै प्रा॑जाप॒त्यः प्रा॑जाप॒त्यो वै ।
22) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः ।
23) वै पुरु॑षः॒ पुरु॑षो॒ वै वै पुरु॑षः ।
24) पुरु॑षः प्र॒जाप॑तिः प्र॒जाप॑तिः॒ पुरु॑षः॒ पुरु॑षः प्र॒जाप॑तिः ।
25) प्र॒जाप॑तिः॒ खलु॒ खलु॑ प्र॒जाप॑तिः प्र॒जाप॑तिः॒ खलु॑ ।
25) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
26) खलु॒ वै वै खलु॒ खलु॒ वै ।
27) वै तस्य॒ तस्य॒ वै वै तस्य॑ ।
28) तस्य॑ वेद वेद॒ तस्य॒ तस्य॑ वेद ।
29) वे॒द॒ यस्य॒ यस्य॑ वेद वेद॒ यस्य॑ ।
30) यस्याना᳚ज्ञात॒ मना᳚ज्ञातं॒-यँस्य॒ यस्याना᳚ज्ञातम् ।
31) अना᳚ज्ञात मिवे॒ वाना᳚ज्ञात॒ मना᳚ज्ञात मिव ।
31) अना᳚ज्ञात॒मित्यना᳚ - ज्ञा॒त॒म् ।
32) इ॒व॒ ज्योग् ज्योगि॑वे व॒ ज्योक् ।
33) ज्योगा॒मय॑ त्या॒मय॑ति॒ ज्योग् ज्योगा॒मय॑ति ।
34) आ॒मय॑ति प्र॒जाप॑ति-म्प्र॒जाप॑ति मा॒मय॑ त्या॒मय॑ति प्र॒जाप॑तिम् ।
35) प्र॒जाप॑ति मे॒वैव प्र॒जाप॑ति-म्प्र॒जाप॑ति मे॒व ।
35) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
36) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
37) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
38) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
38) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
39) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
40) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
41) स ए॒वैव स स ए॒व ।
42) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
43) ए॒न॒-न्तस्मा॒-त्तस्मा॑ देन मेन॒-न्तस्मा᳚त् ।
44) तस्मा॒-थ्स्रामा॒-थ्स्रामा॒-त्तस्मा॒-त्तस्मा॒-थ्स्रामा᳚त् ।
45) स्रामा᳚-न्मुञ्चति मुञ्चति॒ स्रामा॒-थ्स्रामा᳚-न्मुञ्चति ।
46) मु॒ञ्च॒ति॒ तू॒प॒र स्तू॑प॒रो मु॑ञ्चति मुञ्चति तूप॒रः ।
47) तू॒प॒रो भ॑वति भवति तूप॒र स्तू॑प॒रो भ॑वति ।
48) भ॒व॒ति॒ प्रा॒जा॒प॒त्यः प्रा॑जाप॒त्यो भ॑वति भवति प्राजाप॒त्यः ।
49) प्रा॒जा॒प॒त्यो हि हि प्रा॑जाप॒त्यः प्रा॑जाप॒त्यो हि ।
49) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः ।
50) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
51) ए॒ष दे॒वत॑या दे॒वत॑यै॒ष ए॒ष दे॒वत॑या ।
52) दे॒वत॑या॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै दे॒वत॑या दे॒वत॑या॒ समृ॑द्ध्यै ।
53) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
॥ 40 ॥ (53/65)
॥ अ. 6 ॥

1) व॒ष॒ट्का॒रो वै वै व॑षट्का॒रो व॑षट्का॒रो वै ।
1) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः ।
2) वै गा॑यत्रि॒यै गा॑यत्रि॒यै वै वै गा॑यत्रि॒यै ।
3) गा॒य॒त्रि॒यै शिर॒-श्शिरो॑ गायत्रि॒यै गा॑यत्रि॒यै शिरः॑ ।
4) शिरो᳚ ऽच्छिन दच्छिन॒च् छिर॒-श्शिरो᳚ ऽच्छिनत् ।
5) अ॒च्छि॒न॒-त्तस्यै॒ तस्या॑ अच्छिन दच्छिन॒-त्तस्यै᳚ ।
6) तस्यै॒ रसो॒ रस॒ स्तस्यै॒ तस्यै॒ रसः॑ ।
7) रसः॒ परा॒ परा॒ रसो॒ रसः॒ परा᳚ ।
8) परा॑पत दपत॒-त्परा॒ परा॑पतत् ।
9) अ॒प॒त॒-त्त-न्त म॑पत दपत॒-त्तम् ।
10) त-म्बृह॒स्पति॒-र्बृह॒स्पति॒ स्त-न्त-म्बृह॒स्पतिः॑ ।
11) बृह॒स्पति॒ रुपोप॒ बृह॒स्पति॒-र्बृह॒स्पति॒ रुप॑ ।
12) उपा॑गृह्णा दगृह्णा॒ दुपोपा॑गृह्णात् ।
13) अ॒गृ॒ह्णा॒-थ्सा सा ऽगृ॑ह्णा दगृह्णा॒-थ्सा ।
14) सा शि॑तिपृ॒ष्ठा शि॑तिपृ॒ष्ठा सा सा शि॑तिपृ॒ष्ठा ।
15) शि॒ति॒पृ॒ष्ठा व॒शा व॒शा शि॑तिपृ॒ष्ठा शि॑तिपृ॒ष्ठा व॒शा ।
15) शि॒ति॒पृ॒ष्ठेति॑ शिति - पृ॒ष्ठा ।
16) व॒शा ऽभ॑व दभव-द्व॒शा व॒शा ऽभ॑वत् ।
17) अ॒भ॒व॒-द्यो यो॑ ऽभव दभव॒-द्यः ।
18) यो द्वि॒तीयो᳚ द्वि॒तीयो॒ यो यो द्वि॒तीयः॑ ।
19) द्वि॒तीयः॑ प॒राप॑त-त्प॒राप॑त-द्द्वि॒तीयो᳚ द्वि॒तीयः॑ प॒राप॑तत् ।
20) प॒राप॑त॒-त्त-न्त-म्प॒राप॑त-त्प॒राप॑त॒-त्तम् ।
20) प॒राप॑त॒दिति॑ परा - अप॑तत् ।
21) त-म्मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ॒ त-न्त-म्मि॒त्रावरु॑णौ ।
22) मि॒त्रावरु॑णा॒ वुपोप॑ मि॒त्रावरु॑णौ मि॒त्रावरु॑णा॒ वुप॑ ।
22) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
23) उपा॑गृह्णीता मगृह्णीता॒ मुपोपा॑गृह्णीताम् ।
24) अ॒गृ॒ह्णी॒ता॒ग्ं॒ सा सा ऽगृ॑ह्णीता मगृह्णीता॒ग्ं॒ सा ।
25) सा द्वि॑रू॒पा द्वि॑रू॒पा सा सा द्वि॑रू॒पा ।
26) द्वि॒रू॒पा व॒शा व॒शा द्वि॑रू॒पा द्वि॑रू॒पा व॒शा ।
26) द्वि॒रू॒पेति॑ द्वि - रू॒पा ।
27) व॒शा ऽभ॑व दभव-द्व॒शा व॒शा ऽभ॑वत् ।
28) अ॒भ॒व॒-द्यो यो॑ ऽभव दभव॒-द्यः ।
29) यस्तृ॒तीय॑ स्तृ॒तीयो॒ यो यस्तृ॒तीयः॑ ।
30) तृ॒तीयः॑ प॒राप॑त-त्प॒राप॑त-त्तृ॒तीय॑ स्तृ॒तीयः॑ प॒राप॑तत् ।
31) प॒राप॑त॒-त्त-न्त-म्प॒राप॑त-त्प॒राप॑त॒-त्तम् ।
31) प॒राप॑त॒दिति॑ परा - अप॑तत् ।
32) तं-विँश्वे॒ विश्वे॒ त-न्तं-विँश्वे᳚ ।
33) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
34) दे॒वा उपोप॑ दे॒वा दे॒वा उप॑ ।
35) उपा॑गृह्ण-न्नगृह्ण॒-न्नुपोपा॑गृह्णन्न् ।
36) अ॒गृ॒ह्ण॒-न्थ्सा सा ऽगृ॑ह्ण-न्नगृह्ण॒-न्थ्सा ।
37) सा ब॑हुरू॒पा ब॑हुरू॒पा सा सा ब॑हुरू॒पा ।
38) ब॒हु॒रू॒पा व॒शा व॒शा ब॑हुरू॒पा ब॑हुरू॒पा व॒शा ।
38) ब॒हु॒रू॒पेति॑ बहु - रू॒पा ।
39) व॒शा ऽभ॑व दभव-द्व॒शा व॒शा ऽभ॑वत् ।
40) अ॒भ॒व॒-द्यो यो॑ ऽभव दभव॒-द्यः ।
41) यश्च॑तु॒र्थ श्च॑तु॒र्थो यो यश्च॑तु॒र्थः ।
42) च॒तु॒र्थः प॒राप॑त-त्प॒राप॑तच् चतु॒र्थ श्च॑तु॒र्थः प॒राप॑तत् ।
43) प॒राप॑त॒-थ्स स प॒राप॑त-त्प॒राप॑त॒-थ्सः ।
43) प॒राप॑त॒दिति॑ परा - अप॑तत् ।
44) स पृ॑थि॒वी-म्पृ॑थि॒वीग्ं स स पृ॑थि॒वीम् ।
45) पृ॒थि॒वी-म्प्र प्र पृ॑थि॒वी-म्पृ॑थि॒वी-म्प्र ।
46) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् ।
47) अ॒वि॒श॒-त्त-न्त म॑विश दविश॒-त्तम् ।
48) त-म्बृह॒स्पति॒-र्बृह॒स्पति॒ स्त-न्त-म्बृह॒स्पतिः॑ ।
49) बृह॒स्पति॑ र॒भ्य॑भि बृह॒स्पति॒-र्बृह॒स्पति॑ र॒भि ।
50) अ॒भ्य॑गृह्णा दगृह्णा द॒भ्या᳚(1॒)भ्य॑गृह्णात् ।
॥ 41 ॥ (50/58)

1) अ॒गृ॒ह्णा॒ दस्त्वस्त्व॑ गृह्णा दगृह्णा॒ दस्तु॑ ।
2) अस्त्वे॒ वैवा स्त्व स्त्वे॒व ।
3) ए॒वाय म॒य मे॒वैवायम् ।
4) अ॒य-म्भोगा॑य॒ भोगा॑या॒य म॒य-म्भोगा॑य ।
5) भोगा॒ये तीति॒ भोगा॑य॒ भोगा॒ये ति॑ ।
6) इति॒ स स इतीति॒ सः ।
7) स उ॑क्षव॒श उ॑क्षव॒श-स्स स उ॑क्षव॒शः ।
8) उ॒क्ष॒व॒श-स्सग्ं स मु॑क्षव॒श उ॑क्षव॒श-स्सम् ।
8) उ॒क्ष॒व॒श इत्यु॑क्ष - व॒शः ।
9) स म॑भव दभव॒-थ्सग्ं स म॑भवत् ।
10) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् ।
11) यल्लोहि॑त॒म् ँलोहि॑तं॒-यँ-द्यल्लोहि॑तम् ।
12) लोहि॑त-म्प॒राप॑त-त्प॒राप॑त॒ ल्लोहि॑त॒म् ँलोहि॑त-म्प॒राप॑तत् ।
13) प॒राप॑त॒-त्त-त्त-त्प॒राप॑त-त्प॒राप॑त॒-त्तत् ।
13) प॒राप॑त॒दिति॑ परा - अप॑तत् ।
14) त-द्रु॒द्रो रु॒द्र स्त-त्त-द्रु॒द्रः ।
15) रु॒द्र उपोप॑ रु॒द्रो रु॒द्र उप॑ ।
16) उपा॑गृह्णा दगृह्णा॒ दुपोपा॑गृह्णात् ।
17) अ॒गृ॒ह्णा॒-थ्सा सा ऽगृ॑ह्णा दगृह्णा॒-थ्सा ।
18) सा रौ॒द्री रौ॒द्री सा सा रौ॒द्री ।
19) रौ॒द्री रोहि॑णी॒ रोहि॑णी रौ॒द्री रौ॒द्री रोहि॑णी ।
20) रोहि॑णी व॒शा व॒शा रोहि॑णी॒ रोहि॑णी व॒शा ।
21) व॒शा ऽभ॑व दभव-द्व॒शा व॒शा ऽभ॑वत् ।
22) अ॒भ॒व॒-द्बा॒र्॒ह॒स्प॒त्या-म्बा॑र्​हस्प॒त्या म॑भवदभव-द्बार्​हस्प॒त्याम् ।
23) बा॒र्॒ह॒स्प॒त्याग्ं शि॑तिपृ॒ष्ठाग्ं शि॑तिपृ॒ष्ठा-म्बा॑र्​हस्प॒त्या-म्बा॑र्​हस्प॒त्याग्ं शि॑तिपृ॒ष्ठाम् ।
24) शि॒ति॒पृ॒ष्ठा मा शि॑तिपृ॒ष्ठाग्ं शि॑तिपृ॒ष्ठा मा ।
24) शि॒ति॒पृ॒ष्ठामिति॑ शिति - पृ॒ष्ठाम् ।
25) आ ल॑भेत लभे॒ता ल॑भेत ।
26) ल॒भे॒त॒ ब्र॒ह्म॒व॒र्च॒सका॑मो ब्रह्मवर्च॒सका॑मो लभेत लभेत ब्रह्मवर्च॒सका॑मः ।
27) ब्र॒ह्म॒व॒र्च॒सका॑मो॒ बृह॒स्पति॒-म्बृह॒स्पति॑-म्ब्रह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति᳚म् ।
27) ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ ।
28) बृह॒स्पति॑ मे॒वैव बृह॒स्पति॒-म्बृह॒स्पति॑ मे॒व ।
29) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
30) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
31) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
31) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
32) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
33) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
34) स ए॒वैव स स ए॒व ।
35) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
36) अ॒स्मि॒-न्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मि-न्नस्मि-न्ब्रह्मवर्च॒सम् ।
37) ब्र॒ह्म॒व॒र्च॒स-न्द॑धाति दधाति ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्द॑धाति ।
37) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
38) द॒धा॒ति॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒सी द॑धाति दधाति ब्रह्मवर्च॒सी ।
39) ब्र॒ह्म॒व॒र्च॒स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒स्ये॑व ।
39) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
40) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
41) भ॒व॒ति॒ छन्द॑सा॒-ञ्छन्द॑सा-म्भवति भवति॒ छन्द॑साम् ।
42) छन्द॑सां॒-वैँ वै छन्द॑सा॒-ञ्छन्द॑सां॒-वैँ ।
43) वा ए॒ष ए॒ष वै वा ए॒षः ।
44) ए॒ष रसो॒ रस॑ ए॒ष ए॒ष रसः॑ ।
45) रसो॒ य-द्य-द्रसो॒ रसो॒ यत् ।
46) य-द्व॒शा व॒शा य-द्य-द्व॒शा ।
47) व॒शा रसो॒ रसो॑ व॒शा व॒शा रसः॑ ।
48) रस॑ इवे व॒ रसो॒ रस॑ इव ।
49) इ॒व॒ खलु॒ खल्वि॑वे व॒ खलु॑ ।
50) खलु॒ वै वै खलु॒ खलु॒ वै ।
॥ 42 ॥ (50/57)

1) वै ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सं-वैँ वै ब्र॑ह्मवर्च॒सम् ।
2) ब्र॒ह्म॒व॒र्च॒स-ञ्छन्द॑सा॒-ञ्छन्द॑सा-म्ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ञ्छन्द॑साम् ।
2) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
3) छन्द॑सा मे॒वैव छन्द॑सा॒-ञ्छन्द॑सा मे॒व ।
4) ए॒व रसे॑न॒ रसे॑ नै॒वैव रसे॑न ।
5) रसे॑न॒ रस॒ग्ं॒ रस॒ग्ं॒ रसे॑न॒ रसे॑न॒ रस᳚म् ।
6) रस॑-म्ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सग्ं रस॒ग्ं॒ रस॑-म्ब्रह्मवर्च॒सम् ।
7) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ ।
7) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
8) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
9) रु॒न्धे॒ मै॒त्रा॒व॒रु॒णी-म्मै᳚त्रावरु॒णीग्ं रु॑न्धे रुन्धे मैत्रावरु॒णीम् ।
10) मै॒त्रा॒व॒रु॒णी-न्द्वि॑रू॒पा-न्द्वि॑रू॒पा-म्मै᳚त्रावरु॒णी-म्मै᳚त्रावरु॒णी-न्द्वि॑रू॒पाम् ।
10) मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा - व॒रु॒णीम् ।
11) द्वि॒रू॒पा मा द्वि॑रू॒पा-न्द्वि॑रू॒पा मा ।
11) द्वि॒रू॒पामिति॑ द्वि - रू॒पाम् ।
12) आ ल॑भेत लभे॒ता ल॑भेत ।
13) ल॒भे॒त॒ वृष्टि॑कामो॒ वृष्टि॑कामो लभेत लभेत॒ वृष्टि॑कामः ।
14) वृष्टि॑कामो मै॒त्र-म्मै॒त्रं-वृँष्टि॑कामो॒ वृष्टि॑कामो मै॒त्रम् ।
14) वृष्टि॑काम॒ इति॒ वृष्टि॑ - का॒मः॒ ।
15) मै॒त्रं-वैँ वै मै॒त्र-म्मै॒त्रं-वैँ ।
16) वा अह॒ रह॒-र्वै वा अहः॑ ।
17) अह॑-र्वारु॒णी वा॑रु॒ण्यह॒ रह॑-र्वारु॒णी ।
18) वा॒रु॒णी रात्री॒ रात्रि॑-र्वारु॒णी वा॑रु॒णी रात्रिः॑ ।
19) रात्रि॑रहोरा॒त्राभ्या॑ महोरा॒त्राभ्या॒ग्ं॒ रात्री॒ रात्रि॑रहोरा॒त्राभ्या᳚म् ।
20) अ॒हो॒रा॒त्राभ्या॒-ङ्खलु॒ खल्व॑होरा॒त्राभ्या॑ महोरा॒त्राभ्या॒-ङ्खलु॑ ।
20) अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् ।
21) खलु॒ वै वै खलु॒ खलु॒ वै ।
22) वै प॒र्जन्यः॑ प॒र्जन्यो॒ वै वै प॒र्जन्यः॑ ।
23) प॒र्जन्यो॑ वर्​षति वर्​षति प॒र्जन्यः॑ प॒र्जन्यो॑ वर्​षति ।
24) व॒र्॒ष॒ति॒ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ वर्​षति वर्​षति मि॒त्रावरु॑णौ ।
25) मि॒त्रावरु॑णा वे॒वैव मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वे॒व ।
25) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
26) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
27) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
28) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
28) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
29) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
30) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
31) ता वे॒वैव तौ ता वे॒व ।
32) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
33) अ॒स्मा॒ अ॒हो॒रा॒त्राभ्या॑ महोरा॒त्राभ्या॑ मस्मा अस्मा अहोरा॒त्राभ्या᳚म् ।
34) अ॒हो॒रा॒त्राभ्या᳚-म्प॒र्जन्य॑-म्प॒र्जन्य॑ महोरा॒त्राभ्या॑ महोरा॒त्राभ्या᳚-म्प॒र्जन्य᳚म् ।
34) अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् ।
35) प॒र्जन्यं॑-वँर्​षयतो वर्​षयतः प॒र्जन्य॑-म्प॒र्जन्यं॑-वँर्​षयतः ।
36) व॒र्॒ष॒य॒त॒ श्छन्द॑सा॒-ञ्छन्द॑सां-वँर्​षयतो वर्​षयत॒ श्छन्द॑साम् ।
37) छन्द॑सां॒-वैँ वै छन्द॑सा॒-ञ्छन्द॑सां॒-वैँ ।
38) वा ए॒ष ए॒ष वै वा ए॒षः ।
39) ए॒ष रसो॒ रस॑ ए॒ष ए॒ष रसः॑ ।
40) रसो॒ य-द्य-द्रसो॒ रसो॒ यत् ।
41) य-द्व॒शा व॒शा य-द्य-द्व॒शा ।
42) व॒शा रसो॒ रसो॑ व॒शा व॒शा रसः॑ ।
43) रस॑ इवे व॒ रसो॒ रस॑ इव ।
44) इ॒व॒ खलु॒ खल्वि॑वे व॒ खलु॑ ।
45) खलु॒ वै वै खलु॒ खलु॒ वै ।
46) वै वृष्टि॒-र्वृष्टि॒-र्वै वै वृष्टिः॑ ।
47) वृष्टि॒ श्छन्द॑सा॒-ञ्छन्द॑सां॒-वृँष्टि॒-र्वृष्टि॒ श्छन्द॑साम् ।
48) छन्द॑सा मे॒वैव छन्द॑सा॒-ञ्छन्द॑सा मे॒व ।
49) ए॒व रसे॑न॒ रसे॑नै॒वैव रसे॑न ।
50) रसे॑न॒ रस॒ग्ं॒ रस॒ग्ं॒ रसे॑न॒ रसे॑न॒ रस᳚म् ।
॥ 43 ॥ (50/59)

1) रसं॒-वृँष्टिं॒-वृँष्टि॒ग्ं॒ रस॒ग्ं॒ रसं॒-वृँष्टि᳚म् ।
2) वृष्टि॒ मवाव॒ वृष्टिं॒-वृँष्टि॒ मव॑ ।
3) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
4) रु॒न्धे॒ मै॒त्रा॒व॒रु॒णी-म्मै᳚त्रावरु॒णीग्ं रु॑न्धे रुन्धे मैत्रावरु॒णीम् ।
5) मै॒त्रा॒व॒रु॒णी-न्द्वि॑रू॒पा-न्द्वि॑रू॒पा-म्मै᳚त्रावरु॒णी-म्मै᳚त्रावरु॒णी-न्द्वि॑रू॒पाम् ।
5) मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा - व॒रु॒णीम् ।
6) द्वि॒रू॒पा मा द्वि॑रू॒पा-न्द्वि॑रू॒पा मा ।
6) द्वि॒रू॒पामिति॑ द्वि - रू॒पाम् ।
7) आ ल॑भेत लभे॒ता ल॑भेत ।
8) ल॒भे॒त॒ प्र॒जाका॑मः प्र॒जाका॑मो लभेत लभेत प्र॒जाका॑मः ।
9) प्र॒जाका॑मो मै॒त्र-म्मै॒त्र-म्प्र॒जाका॑मः प्र॒जाका॑मो मै॒त्रम् ।
9) प्र॒जाका॑म॒ इति॑ प्र॒जा - का॒मः॒ ।
10) मै॒त्रं-वैँ वै मै॒त्र-म्मै॒त्रं-वैँ ।
11) वा अह॒ रह॒-र्वै वा अहः॑ ।
12) अह॑-र्वारु॒णी वा॑रु॒ण्यह॒ रह॑-र्वारु॒णी ।
13) वा॒रु॒णी रात्री॒ रात्रि॑-र्वारु॒णी वा॑रु॒णी रात्रिः॑ ।
14) रात्रि॑ रहोरा॒त्राभ्या॑ महोरा॒त्राभ्या॒ग्ं॒ रात्री॒ रात्रि॑ रहोरा॒त्राभ्या᳚म् ।
15) अ॒हो॒रा॒त्राभ्या॒-ङ्खलु॒ खल्व॑होरा॒त्राभ्या॑ महोरा॒त्राभ्या॒-ङ्खलु॑ ।
15) अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् ।
16) खलु॒ वै वै खलु॒ खलु॒ वै ।
17) वै प्र॒जाः प्र॒जा वै वै प्र॒जाः ।
18) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र ।
18) प्र॒जा इति॑ प्र - जाः ।
19) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते ।
20) जा॒य॒न्ते॒ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ जायन्ते जायन्ते मि॒त्रावरु॑णौ ।
21) मि॒त्रावरु॑णा वे॒वैव मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वे॒व ।
21) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
22) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
23) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
24) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
24) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
25) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
26) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
27) ता वे॒वैव तौ ता वे॒व ।
28) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
29) अ॒स्मा॒ अ॒हो॒रा॒त्राभ्या॑ महोरा॒त्राभ्या॑ मस्मा अस्मा अहोरा॒त्राभ्या᳚म् ।
30) अ॒हो॒रा॒त्राभ्या᳚-म्प्र॒जा-म्प्र॒जा म॑होरा॒त्राभ्या॑ महोरा॒त्राभ्या᳚-म्प्र॒जाम् ।
30) अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् ।
31) प्र॒जा-म्प्र प्र प्र॒जा-म्प्र॒जा-म्प्र ।
31) प्र॒जामिति॑ प्र - जाम् ।
32) प्र ज॑नयतो जनयतः॒ प्र प्र ज॑नयतः ।
33) ज॒न॒य॒त॒ श्छन्द॑सा॒-ञ्छन्द॑सा-ञ्जनयतो जनयत॒ श्छन्द॑साम् ।
34) छन्द॑सां॒-वैँ वै छन्द॑सा॒-ञ्छन्द॑सां॒-वैँ ।
35) वा ए॒ष ए॒ष वै वा ए॒षः ।
36) ए॒ष रसो॒ रस॑ ए॒ष ए॒ष रसः॑ ।
37) रसो॒ य-द्य-द्रसो॒ रसो॒ यत् ।
38) य-द्व॒शा व॒शा य-द्य-द्व॒शा ।
39) व॒शा रसो॒ रसो॑ व॒शा व॒शा रसः॑ ।
40) रस॑ इवे व॒ रसो॒ रस॑ इव ।
41) इ॒व॒ खलु॒ खल्वि॑वे व॒ खलु॑ ।
42) खलु॒ वै वै खलु॒ खलु॒ वै ।
43) वै प्र॒जा प्र॒जा वै वै प्र॒जा ।
44) प्र॒जा छन्द॑सा॒-ञ्छन्द॑सा-म्प्र॒जा प्र॒जा छन्द॑साम् ।
44) प्र॒जेति॑ प्र - जा ।
45) छन्द॑सा मे॒वैव छन्द॑सा॒-ञ्छन्द॑सा मे॒व ।
46) ए॒व रसे॑न॒ रसे॑नै॒वैव रसे॑न ।
47) रसे॑न॒ रस॒ग्ं॒ रस॒ग्ं॒ रसे॑न॒ रसे॑न॒ रस᳚म् ।
48) रस॑-म्प्र॒जा-म्प्र॒जाग्ं रस॒ग्ं॒ रस॑-म्प्र॒जाम् ।
49) प्र॒जा मवाव॑ प्र॒जा-म्प्र॒जा मव॑ ।
49) प्र॒जामिति॑ प्र - जाम् ।
50) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
॥ 44 ॥ (50/61)

1) रु॒न्धे॒ वै॒श्व॒दे॒वीं-वैँ᳚श्वदे॒वीग्ं रु॑न्धे रुन्धे वैश्वदे॒वीम् ।
2) वै॒श्व॒दे॒वी-म्ब॑हुरू॒पा-म्ब॑हुरू॒पां-वैँ᳚श्वदे॒वीं-वैँ᳚श्वदे॒वी-म्ब॑हुरू॒पाम् ।
2) वै॒श्व॒दे॒वीमिति॑ वैश्व - दे॒वीम् ।
3) ब॒हु॒रू॒पा मा ब॑हुरू॒पा-म्ब॑हुरू॒पा मा ।
3) ब॒हु॒रू॒पामिति॑ बहु - रू॒पाम् ।
4) आ ल॑भेत लभे॒ता ल॑भेत ।
5) ल॒भे॒ता न्न॑का॒मो ऽन्न॑कामो लभेत लभे॒ता न्न॑कामः ।
6) अन्न॑कामो वैश्वदे॒वं-वैँ᳚श्वदे॒व मन्न॑का॒मो ऽन्न॑कामो वैश्वदे॒वम् ।
6) अन्न॑काम॒इत्यन्न॑ - का॒मः॒ ।
7) वै॒श्व॒दे॒वं-वैँ वै वै᳚श्वदे॒वं-वैँ᳚श्वदे॒वं-वैँ ।
7) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
8) वा अन्न॒ मन्नं॒-वैँ वा अन्न᳚म् ।
9) अन्नं॒-विँश्वा॒न्॒. विश्वा॒ नन्न॒ मन्नं॒-विँश्वान्॑ ।
10) विश्वा॑ ने॒वैव विश्वा॒न्॒. विश्वा॑ ने॒व ।
11) ए॒व दे॒वा-न्दे॒वा ने॒वैव दे॒वान् ।
12) दे॒वा-न्थ्स्वेन॒ स्वेन॑ दे॒वा-न्दे॒वा-न्थ्स्वेन॑ ।
13) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
14) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
14) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
15) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
16) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
17) त ए॒वैव ते त ए॒व ।
18) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
19) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् ।
20) अन्न॒-म्प्र प्रान्न॒ मन्न॒-म्प्र ।
21) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति ।
22) य॒च्छ॒ न्त्य॒न्ना॒दो᳚ ऽन्ना॒दो य॑च्छन्ति यच्छ न्त्यन्ना॒दः ।
23) अ॒न्ना॒द ए॒वैवा न्ना॒दो᳚ ऽन्ना॒द ए॒व ।
23) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
24) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
25) भ॒व॒ति॒ छन्द॑सा॒-ञ्छन्द॑सा-म्भवति भवति॒ छन्द॑साम् ।
26) छन्द॑सां॒-वैँ वै छन्द॑सा॒-ञ्छन्द॑सां॒-वैँ ।
27) वा ए॒ष ए॒ष वै वा ए॒षः ।
28) ए॒ष रसो॒ रस॑ ए॒ष ए॒ष रसः॑ ।
29) रसो॒ य-द्य-द्रसो॒ रसो॒ यत् ।
30) य-द्व॒शा व॒शा य-द्य-द्व॒शा ।
31) व॒शा रसो॒ रसो॑ व॒शा व॒शा रसः॑ ।
32) रस॑ इवे व॒ रसो॒ रस॑ इव ।
33) इ॒व॒ खलु॒ खल्वि॑वे व॒ खलु॑ ।
34) खलु॒ वै वै खलु॒ खलु॒ वै ।
35) वा अन्न॒ मन्नं॒-वैँ वा अन्न᳚म् ।
36) अन्न॒-ञ्छन्द॑सा॒-ञ्छन्द॑सा॒ मन्न॒ मन्न॒-ञ्छन्द॑साम् ।
37) छन्द॑सा मे॒वैव छन्द॑सा॒-ञ्छन्द॑सा मे॒व ।
38) ए॒व रसे॑न॒ रसे॑नै॒वैव रसे॑न ।
39) रसे॑न॒ रस॒ग्ं॒ रस॒ग्ं॒ रसे॑न॒ रसे॑न॒ रस᳚म् ।
40) रस॒ मन्न॒ मन्न॒ग्ं॒ रस॒ग्ं॒ रस॒ मन्न᳚म् ।
41) अन्न॒ मवावान्न॒ मन्न॒ मव॑ ।
42) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
43) रु॒न्धे॒ वै॒श्व॒दे॒वीं-वैँ᳚श्वदे॒वीग्ं रु॑न्धे रुन्धे वैश्वदे॒वीम् ।
44) वै॒श्व॒दे॒वी-म्ब॑हुरू॒पा-म्ब॑हुरू॒पां-वैँ᳚श्वदे॒वीं-वैँ᳚श्वदे॒वी-म्ब॑हुरू॒पाम् ।
44) वै॒श्व॒दे॒वीमिति॑ वैश्व - दे॒वीम् ।
45) ब॒हु॒रू॒पा मा ब॑हुरू॒पा-म्ब॑हुरू॒पा मा ।
45) ब॒हु॒रू॒पामिति॑ बहु - रू॒पाम् ।
46) आ ल॑भेत लभे॒ता ल॑भेत ।
47) ल॒भे॒त॒ ग्राम॑कामो॒ ग्राम॑कामो लभेत लभेत॒ ग्राम॑कामः ।
48) ग्राम॑कामो वैश्वदे॒वा वै᳚श्वदे॒वा ग्राम॑कामो॒ ग्राम॑कामो वैश्वदे॒वाः ।
48) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ ।
49) वै॒श्व॒दे॒वा वै वै वै᳚श्वदे॒वा वै᳚श्वदे॒वा वै ।
49) वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः ।
50) वै स॑जा॒ता-स्स॑जा॒ता वै वै स॑जा॒ताः ।
॥ 45 ॥ (50/60)

1) स॒जा॒ता विश्वा॒न्॒. विश्वा᳚-न्थ्सजा॒ता-स्स॑जा॒ता विश्वान्॑ ।
1) स॒जा॒ता इति॑ स - जा॒ताः ।
2) विश्वा॑ ने॒वैव विश्वा॒न्॒. विश्वा॑ ने॒व ।
3) ए॒व दे॒वा-न्दे॒वा ने॒वैव दे॒वान् ।
4) दे॒वा-न्थ्स्वेन॒ स्वेन॑ दे॒वा-न्दे॒वा-न्थ्स्वेन॑ ।
5) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
6) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
6) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
7) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
8) धा॒व॒ति॒ ते ते धा॑वति धावति॒ ते ।
9) त ए॒वैव ते त ए॒व ।
10) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
11) अ॒स्मै॒ स॒जा॒ता-न्थ्स॑जा॒ता न॑स्मा अस्मै सजा॒तान् ।
12) स॒जा॒ता-न्प्र प्र स॑जा॒ता-न्थ्स॑जा॒ता-न्प्र ।
12) स॒जा॒तानिति॑ स - जा॒तान् ।
13) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति ।
14) य॒च्छ॒न्ति॒ ग्रा॒मी ग्रा॒मी य॑च्छन्ति यच्छन्ति ग्रा॒मी ।
15) ग्रा॒म्ये॑वैव ग्रा॒मी ग्रा॒म्ये॑व ।
16) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
17) भ॒व॒ति॒ छन्द॑सा॒-ञ्छन्द॑सा-म्भवति भवति॒ छन्द॑साम् ।
18) छन्द॑सां॒-वैँ वै छन्द॑सा॒-ञ्छन्द॑सां॒-वैँ ।
19) वा ए॒ष ए॒ष वै वा ए॒षः ।
20) ए॒ष रसो॒ रस॑ ए॒ष ए॒ष रसः॑ ।
21) रसो॒ य-द्य-द्रसो॒ रसो॒ यत् ।
22) य-द्व॒शा व॒शा य-द्य-द्व॒शा ।
23) व॒शा रसो॒ रसो॑ व॒शा व॒शा रसः॑ ।
24) रस॑ इवे व॒ रसो॒ रस॑ इव ।
25) इ॒व॒ खलु॒ खल्वि॑वे व॒ खलु॑ ।
26) खलु॒ वै वै खलु॒ खलु॒ वै ।
27) वै स॑जा॒ता-स्स॑जा॒ता वै वै स॑जा॒ताः ।
28) स॒जा॒ता श्छन्द॑सा॒-ञ्छन्द॑साग्ं सजा॒ता-स्स॑जा॒ता श्छन्द॑साम् ।
28) स॒जा॒ता इति॑ स - जा॒ताः ।
29) छन्द॑सा मे॒वैव छन्द॑सा॒-ञ्छन्द॑सा मे॒व ।
30) ए॒व रसे॑न॒ रसे॑नै॒वैव रसे॑न ।
31) रसे॑न॒ रस॒ग्ं॒ रस॒ग्ं॒ रसे॑न॒ रसे॑न॒ रस᳚म् ।
32) रसग्ं॑ सजा॒ता-न्थ्स॑जा॒ता-न्रस॒ग्ं॒ रसग्ं॑ सजा॒तान् ।
33) स॒जा॒ता नवाव॑ सजा॒ता-न्थ्स॑जा॒ता नव॑ ।
33) स॒जा॒तानिति॑ स - जा॒तान् ।
34) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
35) रु॒न्धे॒ बा॒र्॒ह॒स्प॒त्य-म्बा॑र्​हस्प॒त्यग्ं रु॑न्धे रुन्धे बार्​हस्प॒त्यम् ।
36) बा॒र्॒ह॒स्प॒त्य मु॑क्षव॒श मु॑क्षव॒श-म्बा॑र्​हस्प॒त्य-म्बा॑र्​हस्प॒त्य मु॑क्षव॒शम् ।
37) उ॒क्ष॒व॒श मोक्ष॑व॒श मु॑क्षव॒श मा ।
37) उ॒क्ष॒व॒शमित्यु॑क्ष - व॒शम् ।
38) आ ल॑भेत लभे॒ता ल॑भेत ।
39) ल॒भे॒त॒ ब्र॒ह्म॒व॒र्च॒सका॑मो ब्रह्मवर्च॒सका॑मो लभेत लभेत ब्रह्मवर्च॒सका॑मः ।
40) ब्र॒ह्म॒व॒र्च॒सका॑मो॒ बृह॒स्पति॒-म्बृह॒स्पति॑-म्ब्रह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति᳚म् ।
40) ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ ।
41) बृह॒स्पति॑ मे॒वैव बृह॒स्पति॒-म्बृह॒स्पति॑ मे॒व ।
42) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
43) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
44) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
44) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
45) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
46) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
47) स ए॒वैव स स ए॒व ।
48) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
49) अ॒स्मि॒-न्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मि-न्नस्मि-न्ब्रह्मवर्च॒सम् ।
50) ब्र॒ह्म॒व॒र्च॒स-न्द॑धाति दधाति ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्द॑धाति ।
50) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
॥ 46 ॥ (50/59)

1) द॒धा॒ति॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒सी द॑धाति दधाति ब्रह्मवर्च॒सी ।
2) ब्र॒ह्म॒व॒र्च॒स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒स्ये॑व ।
2) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
3) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
4) भ॒व॒ति॒ वशं॒-वँश॑-म्भवति भवति॒ वश᳚म् ।
5) वशं॒-वैँ वै वशं॒-वँशं॒-वैँ ।
6) वा ए॒ष ए॒ष वै वा ए॒षः ।
7) ए॒ष च॑रति चरत्ये॒ष ए॒ष च॑रति ।
8) च॒र॒ति॒ य-द्यच् च॑रति चरति॒ यत् ।
9) यदु॒क्षोक्षा य-द्यदु॒क्षा ।
10) उ॒क्षा वशो॒ वश॑ उ॒क्षोक्षा वशः॑ ।
11) वश॑ इवे व॒ वशो॒ वश॑ इव ।
12) इ॒व॒ खलु॒ खल्वि॑वे व॒ खलु॑ ।
13) खलु॒ वै वै खलु॒ खलु॒ वै ।
14) वै ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सं-वैँ वै ब्र॑ह्मवर्च॒सम् ।
15) ब्र॒ह्म॒व॒र्च॒सं-वँशे॑न॒ वशे॑न ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सं-वँशे॑न ।
15) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
16) वशे॑नै॒वैव वशे॑न॒ वशे॑नै॒व ।
17) ए॒व वशं॒-वँश॑ मे॒वैव वश᳚म् ।
18) वश॑-म्ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सं-वँशं॒-वँश॑-म्ब्रह्मवर्च॒सम् ।
19) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ ।
19) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
20) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
21) रु॒न्धे॒ रौ॒द्रीग्ं रौ॒द्रीग्ं रु॑न्धे रुन्धे रौ॒द्रीम् ।
22) रौ॒द्रीग्ं रोहि॑णी॒ग्ं॒ रोहि॑णीग्ं रौ॒द्रीग्ं रौ॒द्रीग्ं रोहि॑णीम् ।
23) रोहि॑णी॒ मा रोहि॑णी॒ग्ं॒ रोहि॑णी॒ मा ।
24) आ ल॑भेत लभे॒ता ल॑भेत ।
25) ल॒भे॒ता॒ भि॒चर॑-न्नभि॒चर॑न् ँलभेत लभेता भि॒चरन्न्॑ ।
26) अ॒भि॒चर॑-न्रु॒द्रग्ं रु॒द्र म॑भि॒चर॑-न्नभि॒चर॑-न्रु॒द्रम् ।
26) अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ ।
27) रु॒द्र मे॒वैव रु॒द्रग्ं रु॒द्र मे॒व ।
28) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
29) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
30) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
30) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
31) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
32) धा॒व॒ति॒ तस्मै॒ तस्मै॑ धावति धावति॒ तस्मै᳚ ।
33) तस्मा॑ ए॒वैव तस्मै॒ तस्मा॑ ए॒व ।
34) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
35) ए॒न॒ मैन॑ मेन॒ मा ।
36) आ वृ॑श्चति वृश्च॒त्या वृ॑श्चति ।
37) वृ॒श्च॒ति॒ ता॒ज-क्ता॒जग् वृ॑श्चति वृश्चति ता॒जक् ।
38) ता॒जगार्ति॒ मार्ति॑-न्ता॒ज-क्ता॒जगार्ति᳚म् ।
39) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
40) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
41) ऋ॒च्छ॒ति॒ रोहि॑णी॒ रोहि॑ण्यृच्छ त्यृच्छति॒ रोहि॑णी ।
42) रोहि॑णी भवति भवति॒ रोहि॑णी॒ रोहि॑णी भवति ।
43) भ॒व॒ति॒ रौ॒द्री रौ॒द्री भ॑वति भवति रौ॒द्री ।
44) रौ॒द्री हि हि रौ॒द्री रौ॒द्री हि ।
45) ह्ये॑षैषा हि ह्ये॑षा ।
46) ए॒षा दे॒वत॑या दे॒वत॑ यै॒षैषा दे॒वत॑या ।
47) दे॒वत॑या॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै दे॒वत॑या दे॒वत॑या॒ समृ॑द्ध्यै ।
48) समृ॑द्ध्यै॒ स्फ्य-स्स्फ्य-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ स्फ्यः ।
48) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
49) स्फ्यो यूपो॒ यूप॒-स्स्फ्य-स्स्फ्यो यूपः॑ ।
50) यूपो॑ भवति भवति॒ यूपो॒ यूपो॑ भवति ।
51) भ॒व॒ति॒ वज्रो॒ वज्रो॑ भवति भवति॒ वज्रः॑ ।
52) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
53) वै स्फ्य-स्स्फ्यो वै वै स्फ्यः ।
54) स्फ्यो वज्रं॒-वँज्र॒ग्ग्॒ स्फ्य-स्स्फ्यो वज्र᳚म् ।
55) वज्र॑ मे॒वैव वज्रं॒-वँज्र॑ मे॒व ।
56) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
57) अ॒स्मै॒ प्र प्रास्मा॑ अस्मै॒ प्र ।
58) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
59) ह॒र॒ति॒ श॒र॒मयग्ं॑ शर॒मयग्ं॑ हरति हरति शर॒मय᳚म् ।
60) श॒र॒मय॑-म्ब॒र्॒हि-र्ब॒र्॒हि-श्श॑र॒मयग्ं॑ शर॒मय॑-म्ब॒र्॒हिः ।
60) श॒र॒मय॒मिति॑ शर - मय᳚म् ।
61) ब॒र्॒हि-श्शृ॒णाति॑ शृ॒णाति॑ ब॒र्॒हि-र्ब॒र्॒हि-श्शृ॒णाति॑ ।
62) शृ॒णा त्ये॒वैव शृ॒णाति॑ शृ॒णा त्ये॒व ।
63) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
64) ए॒नं॒-वैँभी॑दको॒ वैभी॑दक एन मेनं॒-वैँभी॑दकः ।
65) वैभी॑दक इ॒द्ध्म इ॒द्ध्मो वैभी॑दको॒ वैभी॑दक इ॒द्ध्मः ।
66) इ॒द्ध्मो भि॒नत्ति॑ भि॒नत्ती॒द्ध्म इ॒द्ध्मो भि॒नत्ति॑ ।
67) भि॒न त्त्ये॒वैव भि॒नत्ति॑ भि॒न त्त्ये॒व ।
68) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
69) ए॒न॒मित्ये॑नम् ।
॥ 47 ॥ (69/76)
॥ अ. 7 ॥

1) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः ।
2) आ॒दि॒त्यो न नादि॒त्य आ॑दि॒त्यो न ।
3) न वि वि न न वि ।
4) व्य॑रोचता रोचत॒ वि व्य॑रोचत ।
5) अ॒रो॒च॒त॒ तस्मै॒ तस्मा॑ अरोचता रोचत॒ तस्मै᳚ ।
6) तस्मै॑ दे॒वा दे॒वा स्तस्मै॒ तस्मै॑ दे॒वाः ।
7) दे॒वाः प्राय॑श्चित्ति॒-म्प्राय॑श्चित्ति-न्दे॒वा दे॒वाः प्राय॑श्चित्तिम् ।
8) प्राय॑श्चित्ति मैच्छ-न्नैच्छ॒-न्प्राय॑श्चित्ति॒-म्प्राय॑श्चित्ति मैच्छन्न् ।
9) ऐ॒च्छ॒-न्तस्मै॒ तस्मा॑ ऐच्छ-न्नैच्छ॒-न्तस्मै᳚ ।
10) तस्मा॑ ए॒ता मे॒ता-न्तस्मै॒ तस्मा॑ ए॒ताम् ।
11) ए॒ताग्ं सौ॒रीग्ं सौ॒री मे॒ता मे॒ताग्ं सौ॒रीम् ।
12) सौ॒रीग्​ श्वे॒ताग्​ श्वे॒ताग्ं सौ॒रीग्ं सौ॒रीग्​ श्वे॒ताम् ।
13) श्वे॒तां-वँ॒शां-वँ॒शाग्​ श्वे॒ताग्​ श्वे॒तां-वँ॒शाम् ।
14) व॒शा मा व॒शां-वँ॒शा मा ।
15) आ ऽल॑भन्ता लभ॒न्ता ऽल॑भन्त ।
16) अ॒ल॒भ॒न्त॒ तया॒ तया॑ ऽलभन्ता लभन्त॒ तया᳚ ।
17) तयै॒वैव तया॒ तयै॒व ।
18) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
19) अ॒स्मि॒-न्रुच॒ग्ं॒ रुच॑ मस्मि-न्नस्मि॒-न्रुच᳚म् ।
20) रुच॑ मदधु रदधू॒ रुच॒ग्ं॒ रुच॑ मदधुः ।
21) अ॒द॒धु॒-र्यो यो॑ ऽदधु रदधु॒-र्यः ।
22) यो ब्र॑ह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑मो॒ यो यो ब्र॑ह्मवर्च॒सका॑मः ।
23) ब्र॒ह्म॒व॒र्च॒सका॑म॒-स्स्या-थ्स्या-द्ब्र॑ह्मवर्च॒सका॑मो ब्रह्मवर्च॒सका॑म॒-स्स्यात् ।
23) ब्र॒ह्म॒व॒र्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒स - का॒मः॒ ।
24) स्या-त्तस्मै॒ तस्मै॒ स्या-थ्स्या-त्तस्मै᳚ ।
25) तस्मा॑ ए॒ता मे॒ता-न्तस्मै॒ तस्मा॑ ए॒ताम् ।
26) ए॒ताग्ं सौ॒रीग्ं सौ॒री मे॒ता मे॒ताग्ं सौ॒रीम् ।
27) सौ॒रीग्​ श्वे॒ताग्​ श्वे॒ताग्ं सौ॒रीग्ं सौ॒रीग्​ श्वे॒ताम् ।
28) श्वे॒तां-वँ॒शां-वँ॒शाग्​ श्वे॒ताग्​ श्वे॒तां-वँ॒शाम् ।
29) व॒शा मा व॒शां-वँ॒शा मा ।
30) आ ल॑भेत लभे॒ता ल॑भेत ।
31) ल॒भे॒ता॒मु म॒मुम् ँल॑भेत लभेता॒मुम् ।
32) अ॒मु मे॒वैवामु म॒मु मे॒व ।
33) ए॒वादि॒त्य मा॑दि॒त्य मे॒वैवादि॒त्यम् ।
34) आ॒दि॒त्यग्ग्​ स्वेन॒ स्वेना॑दि॒त्य मा॑दि॒त्यग्ग्​ स्वेन॑ ।
35) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
36) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
36) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
37) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
38) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
39) स ए॒वैव स स ए॒व ।
40) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
41) अ॒स्मि॒-न्ब्र॒ह्म॒व॒र्च॒स-म्ब्र॑ह्मवर्च॒स म॑स्मि-न्नस्मि-न्ब्रह्मवर्च॒सम् ।
42) ब्र॒ह्म॒व॒र्च॒स-न्द॑धाति दधाति ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-न्द॑धाति ।
42) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
43) द॒धा॒ति॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒सी द॑धाति दधाति ब्रह्मवर्च॒सी ।
44) ब्र॒ह्म॒व॒र्च॒स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒स्ये॑व ।
44) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी ।
45) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
46) भ॒व॒ति॒ बै॒ल्॒.वो बै॒ल्॒.वो भ॑वति भवति बै॒ल्॒.वः ।
47) बै॒ल्॒.वो यूपो॒ यूपो॑ बै॒ल्॒.वो बै॒ल्॒.वो यूपः॑ ।
48) यूपो॑ भवति भवति॒ यूपो॒ यूपो॑ भवति ।
49) भ॒व॒ त्य॒सा व॒सौ भ॑वति भव त्य॒सौ ।
50) अ॒सौ वै वा अ॒सा व॒सौ वै ।
॥ 48 ॥ (50/54)

1) वा आ॑दि॒त्य आ॑दि॒त्यो वै वा आ॑दि॒त्यः ।
2) आ॒दि॒त्यो यतो॒ यत॑ आदि॒त्य आ॑दि॒त्यो यतः॑ ।
3) यतो ऽजा॑य॒ता जा॑यत॒ यतो॒ यतो ऽजा॑यत ।
4) अजा॑यत॒ तत॒ स्ततो ऽजा॑य॒ता जा॑यत॒ ततः॑ ।
5) ततो॑ बि॒ल्वो॑ बि॒ल्व॑ स्तत॒ स्ततो॑ बि॒ल्वः॑ ।
6) बि॒ल्व॑ उदु-द्बि॒ल्वो॑ बि॒ल्व॑ उत् ।
7) उद॑तिष्ठ दतिष्ठ॒ दुदु द॑तिष्ठत् ।
8) अ॒ति॒ष्ठ॒-थ्सयो॑नि॒ सयो᳚ न्यतिष्ठ दतिष्ठ॒-थ्सयो॑नि ।
9) सयो᳚न्ये॒वैव सयो॑नि॒ सयो᳚न्ये॒व ।
9) सयो॒नीति॒ स - यो॒नि॒ ।
10) ए॒व ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒वैव ब्र॑ह्मवर्च॒सम् ।
11) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ ।
11) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
12) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
13) रु॒न्धे॒ ब्रा॒ह्म॒ण॒स्प॒त्या-म्ब्रा᳚ह्मणस्प॒त्याग्ं रु॑न्धे रुन्धे ब्राह्मणस्प॒त्याम् ।
14) ब्रा॒ह्म॒ण॒स्प॒त्या-म्ब॑भ्रुक॒र्णी-म्ब॑भ्रुक॒र्णी-म्ब्रा᳚ह्मणस्प॒त्या-म्ब्रा᳚ह्मणस्प॒त्या-म्ब॑भ्रुक॒र्णीम् ।
14) ब्रा॒ह्म॒ण॒स्प॒त्यामिति॑ ब्राह्मणः - प॒त्याम् ।
15) ब॒भ्रु॒क॒र्णी मा ब॑भ्रुक॒र्णी-म्ब॑भ्रुक॒र्णी मा ।
15) ब॒भ्रु॒क॒र्णीमिति॑ बभ्रु - क॒र्णीम् ।
16) आ ल॑भेत लभे॒ता ल॑भेत ।
17) ल॒भे॒ता॒ भि॒चर॑-न्नभि॒चर॑न् ँलभेत लभेता भि॒चरन्न्॑ ।
18) अ॒भि॒चर॑न् वारु॒णं-वाँ॑रु॒ण म॑भि॒चर॑-न्नभि॒चर॑न् वारु॒णम् ।
18) अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ ।
19) वा॒रु॒ण-न्दश॑कपाल॒-न्दश॑कपालं-वाँरु॒णं-वाँ॑रु॒ण-न्दश॑कपालम् ।
20) दश॑कपाल-म्पु॒रस्ता᳚-त्पु॒रस्ता॒-द्दश॑कपाल॒-न्दश॑कपाल-म्पु॒रस्ता᳚त् ।
20) दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् ।
21) पु॒रस्ता॒-न्नि-र्णिष् पु॒रस्ता᳚-त्पु॒रस्ता॒-न्निः ।
22) नि-र्व॑पे-द्वपे॒-न्नि-र्णि-र्व॑पेत् ।
23) व॒पे॒-द्वरु॑णेन॒ वरु॑णेन वपे-द्वपे॒-द्वरु॑णेन ।
24) वरु॑णे नै॒वैव वरु॑णेन॒ वरु॑णे नै॒व ।
25) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् ।
26) भ्रातृ॑व्य-ङ्ग्राहयि॒त्वा ग्रा॑हयि॒त्वा भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-ङ्ग्राहयि॒त्वा ।
27) ग्रा॒ह॒यि॒त्वा ब्रह्म॑णा॒ ब्रह्म॑णा ग्राहयि॒त्वा ग्रा॑हयि॒त्वा ब्रह्म॑णा ।
28) ब्रह्म॑णा स्तृणुते स्तृणुते॒ ब्रह्म॑णा॒ ब्रह्म॑णा स्तृणुते ।
29) स्तृ॒णु॒ते॒ ब॒भ्रु॒क॒र्णी ब॑भ्रुक॒र्णी स्तृ॑णुते स्तृणुते बभ्रुक॒र्णी ।
30) ब॒भ्रु॒क॒र्णी भ॑वति भवति बभ्रुक॒र्णी ब॑भ्रुक॒र्णी भ॑वति ।
30) ब॒भ्रु॒क॒र्णीति॑ बभ्रु - क॒र्णी ।
31) भ॒व॒ त्ये॒त दे॒त-द्भ॑वति भव त्ये॒तत् ।
32) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
33) वै ब्रह्म॑णो॒ ब्रह्म॑णो॒ वै वै ब्रह्म॑णः ।
34) ब्रह्म॑णो रू॒पग्ं रू॒प-म्ब्रह्म॑णो॒ ब्रह्म॑णो रू॒पम् ।
35) रू॒पग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै रू॒पग्ं रू॒पग्ं समृ॑द्ध्यै ।
36) समृ॑द्ध्यै॒ स्फ्य-स्स्फ्य-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै॒ स्फ्यः ।
36) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
37) स्फ्यो यूपो॒ यूप॒-स्स्फ्य-स्स्फ्यो यूपः॑ ।
38) यूपो॑ भवति भवति॒ यूपो॒ यूपो॑ भवति ।
39) भ॒व॒ति॒ वज्रो॒ वज्रो॑ भवति भवति॒ वज्रः॑ ।
40) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
41) वै स्फ्य-स्स्फ्यो वै वै स्फ्यः ।
42) स्फ्यो वज्रं॒-वँज्र॒ग्ग्॒ स्फ्य-स्स्फ्यो वज्र᳚म् ।
43) वज्र॑ मे॒वैव वज्रं॒-वँज्र॑ मे॒व ।
44) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
45) अ॒स्मै॒ प्र प्रास्मा॑ अस्मै॒ प्र ।
46) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
47) ह॒र॒ति॒ श॒र॒मयग्ं॑ शर॒मयग्ं॑ हरति हरति शर॒मय᳚म् ।
48) श॒र॒मय॑-म्ब॒र्॒हि-र्ब॒र्॒हि-श्श॑र॒मयग्ं॑ शर॒मय॑-म्ब॒र्॒हिः ।
48) श॒र॒मय॒मिति॑ शर - मय᳚म् ।
49) ब॒र्॒हि-श्शृ॒णाति॑ शृ॒णाति॑ ब॒र्॒हि-र्ब॒र्॒हि-श्शृ॒णाति॑ ।
50) शृ॒णा त्ये॒वैव शृ॒णाति॑ शृ॒णा त्ये॒व ।
॥ 49 ॥ (50/59)

1) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
2) ए॒नं॒-वैँभी॑दको॒ वैभी॑दक एन मेनं॒-वैँभी॑दकः ।
3) वैभी॑दक इ॒द्ध्म इ॒द्ध्मो वैभी॑दको॒ वैभी॑दक इ॒द्ध्मः ।
4) इ॒द्ध्मो भि॒नत्ति॑ भि॒नत्ती॒द्ध्म इ॒द्ध्मो भि॒नत्ति॑ ।
5) भि॒न त्त्ये॒वैव भि॒नत्ति॑ भि॒न त्त्ये॒व ।
6) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
7) ए॒नं॒-वैँ॒ष्ण॒वं-वैँ᳚ष्ण॒व मे॑न मेनं-वैँष्ण॒वम् ।
8) वै॒ष्ण॒वं-वाँ॑म॒नं-वाँ॑म॒नं-वैँ᳚ष्ण॒वं-वैँ᳚ष्ण॒वं-वाँ॑म॒नम् ।
9) वा॒म॒न मा वा॑म॒नं-वाँ॑म॒न मा ।
10) आ ल॑भेत लभे॒ता ल॑भेत ।
11) ल॒भे॒त॒ यं-यँम् ँल॑भेत लभेत॒ यम् ।
12) यं-यँ॒ज्ञो य॒ज्ञो यं-यंँ य॒ज्ञः ।
13) य॒ज्ञो न न य॒ज्ञो य॒ज्ञो न ।
14) नोप॒नमे॑ दुप॒नमे॒-न्न नोप॒नमे᳚त् ।
15) उ॒प॒नमे॒-द्विष्णु॒-र्विष्णु॑ रुप॒नमे॑ दुप॒नमे॒-द्विष्णुः॑ ।
15) उ॒प॒नमे॒दित्यु॑प - नमे᳚त् ।
16) विष्णु॒-र्वै वै विष्णु॒-र्विष्णु॒-र्वै ।
17) वै य॒ज्ञो य॒ज्ञो वै वै य॒ज्ञः ।
18) य॒ज्ञो विष्णुं॒-विँष्णुं॑-यँ॒ज्ञो य॒ज्ञो विष्णु᳚म् ।
19) विष्णु॑ मे॒वैव विष्णुं॒-विँष्णु॑ मे॒व ।
20) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
21) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
22) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
22) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
23) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
24) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
25) स ए॒वैव स स ए॒व ।
26) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
27) अ॒स्मै॒ य॒ज्ञं-यँ॒ज्ञ म॑स्मा अस्मै य॒ज्ञम् ।
28) य॒ज्ञ-म्प्र प्र य॒ज्ञं-यँ॒ज्ञ-म्प्र ।
29) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
30) य॒च्छ॒ त्युपोप॑ यच्छति यच्छ॒ त्युप॑ ।
31) उपै॑न मेन॒ मुपोपै॑नम् ।
32) ए॒नं॒-यँ॒ज्ञो य॒ज्ञ ए॑न मेनं-यँ॒ज्ञः ।
33) य॒ज्ञो न॑मति नमति य॒ज्ञो य॒ज्ञो न॑मति ।
34) न॒म॒ति॒ वा॒म॒नो वा॑म॒नो न॑मति नमति वाम॒नः ।
35) वा॒म॒नो भ॑वति भवति वाम॒नो वा॑म॒नो भ॑वति ।
36) भ॒व॒ति॒ वै॒ष्ण॒वो वै᳚ष्ण॒वो भ॑वति भवति वैष्ण॒वः ।
37) वै॒ष्ण॒वो हि हि वै᳚ष्ण॒वो वै᳚ष्ण॒वो हि ।
38) ह्ये॑ष ए॒ष हि ह्ये॑षः ।
39) ए॒ष दे॒वत॑या दे॒वत॑यै॒ष ए॒ष दे॒वत॑या ।
40) दे॒वत॑या॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै दे॒वत॑या दे॒वत॑या॒ समृ॑द्ध्यै ।
41) समृ॑द्ध्यै त्वा॒ष्ट्र-न्त्वा॒ष्ट्रग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै त्वा॒ष्ट्रम् ।
41) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
42) त्वा॒ष्ट्रं-वँ॑ड॒बं-वँ॑ड॒ब-न्त्वा॒ष्ट्र-न्त्वा॒ष्ट्रं-वँ॑ड॒बम् ।
43) व॒ड॒ब मा व॑ड॒बं-वँ॑ड॒ब मा ।
44) आ ल॑भेत लभे॒ता ल॑भेत ।
45) ल॒भे॒त॒ प॒शुका॑मः प॒शुका॑मो लभेत लभेत प॒शुका॑मः ।
46) प॒शुका॑म॒ स्त्वष्टा॒ त्वष्टा॑ प॒शुका॑मः प॒शुका॑म॒ स्त्वष्टा᳚ ।
46) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ ।
47) त्वष्टा॒ वै वै त्वष्टा॒ त्वष्टा॒ वै ।
48) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् ।
49) प॒शू॒ना-म्मि॑थु॒नाना᳚-म्मिथु॒नाना᳚-म्पशू॒ना-म्प॑शू॒ना-म्मि॑थु॒नाना᳚म् ।
50) मि॒थु॒नाना᳚-म्प्रजनयि॒ता प्र॑जनयि॒ता मि॑थु॒नाना᳚-म्मिथु॒नाना᳚-म्प्रजनयि॒ता ।
॥ 50 ॥ (50/54)

1) प्र॒ज॒न॒यि॒ता त्वष्टा॑र॒-न्त्वष्टा॑र-म्प्रजनयि॒ता प्र॑जनयि॒ता त्वष्टा॑रम् ।
1) प्र॒ज॒न॒यि॒तेति॑ प्र - ज॒न॒यि॒ता ।
2) त्वष्टा॑र मे॒वैव त्वष्टा॑र॒-न्त्वष्टा॑र मे॒व ।
3) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
4) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
5) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
5) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
6) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
7) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
8) स ए॒वैव स स ए॒व ।
9) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
10) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
11) प॒शू-न्मि॑थु॒ना-न्मि॑थु॒ना-न्प॒शू-न्प॒शू-न्मि॑थु॒नान् ।
12) मि॒थु॒ना-न्प्र प्र मि॑थु॒ना-न्मि॑थु॒ना-न्प्र ।
13) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
14) ज॒न॒य॒ति॒ प्र॒जा प्र॒जा ज॑नयति जनयति प्र॒जा ।
15) प्र॒जा हि हि प्र॒जा प्र॒जा हि ।
15) प्र॒जेति॑ प्र - जा ।
16) हि वै वै हि हि वै ।
17) वा ए॒तस्मि॑-न्ने॒तस्मि॒न्॒. वै वा ए॒तस्मिन्न्॑ ।
18) ए॒तस्मि॑-न्प॒शवः॑ प॒शव॑ ए॒तस्मि॑-न्ने॒तस्मि॑-न्प॒शवः॑ ।
19) प॒शवः॒ प्रवि॑ष्टाः॒ प्रवि॑ष्टाः प॒शवः॑ प॒शवः॒ प्रवि॑ष्टाः ।
20) प्रवि॑ष्टा॒ अथाथ॒ प्रवि॑ष्टाः॒ प्रवि॑ष्टा॒ अथ॑ ।
20) प्रवि॑ष्टा॒ इति॒ प्र - वि॒ष्टाः॒ ।
21) अथै॒ष ए॒षो ऽथा थै॒षः ।
22) ए॒ष पुमा॒-न्पुमा॑ ने॒ष ए॒ष पुमान्॑ ।
23) पुमा॒-न्थ्स-न्थ्स-न्पुमा॒-न्पुमा॒-न्थ्सन्न् ।
24) सन् व॑ड॒बो व॑ड॒ब-स्स-न्थ्सन् व॑ड॒बः ।
25) व॒ड॒ब-स्सा॒क्षा-थ्सा॒क्षा-द्व॑ड॒बो व॑ड॒ब-स्सा॒क्षात् ।
26) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
26) सा॒क्षादिति॑ स - अ॒क्षात् ।
27) ए॒व प्र॒जा-म्प्र॒जा मे॒वैव प्र॒जाम् ।
28) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् ।
28) प्र॒जामिति॑ प्र - जाम् ।
29) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
30) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
31) रु॒न्धे॒ मै॒त्र-म्मै॒त्रग्ं रु॑न्धे रुन्धे मै॒त्रम् ।
32) मै॒त्रग्ग्​ श्वे॒तग्ग्​ श्वे॒त-म्मै॒त्र-म्मै॒त्रग्ग्​ श्वे॒तम् ।
33) श्वे॒त मा श्वे॒तग्ग्​ श्वे॒त मा ।
34) आ ल॑भेत लभे॒ता ल॑भेत ।
35) ल॒भे॒त॒ स॒ङ्ग्रा॒मे स॑ङ्ग्रा॒मे ल॑भेत लभेत सङ्ग्रा॒मे ।
36) स॒ङ्ग्रा॒मे सं​यँ॑त्ते॒ सं​यँ॑त्ते सङ्ग्रा॒मे स॑ङ्ग्रा॒मे सं​यँ॑त्ते ।
36) स॒ङ्ग्रा॒म इति॑ सं - ग्रा॒मे ।
37) सं​यँ॑त्ते सम॒यका॑म-स्सम॒यका॑म॒-स्सं​यँ॑त्ते॒ सं​यँ॑त्ते सम॒यका॑मः ।
37) सं​यँ॑त्त॒ इति॒ सं - य॒त्ते॒ ।
38) स॒म॒यका॑मो मि॒त्र-म्मि॒त्रग्ं स॑म॒यका॑म-स्सम॒यका॑मो मि॒त्रम् ।
38) स॒म॒यका॑म॒ इति॑ सम॒य - का॒मः॒ ।
39) मि॒त्र मे॒वैव मि॒त्र-म्मि॒त्र मे॒व ।
40) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
41) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
42) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
42) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
43) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
44) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
45) स ए॒वैव स स ए॒व ।
46) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
47) ए॒न॒-म्मि॒त्रेण॑ मि॒त्रेणै॑न मेन-म्मि॒त्रेण॑ ।
48) मि॒त्रेण॒ सग्ं स-म्मि॒त्रेण॑ मि॒त्रेण॒ सम् ।
49) स-न्न॑यति नयति॒ सग्ं स-न्न॑यति ।
50) न॒य॒ति॒ वि॒शा॒लो वि॑शा॒लो न॑यति नयति विशा॒लः ।
॥ 51 ॥ (50/60)

1) वि॒शा॒लो भ॑वति भवति विशा॒लो वि॑शा॒लो भ॑वति ।
1) वि॒शा॒ल इति॑ वि - शा॒लः ।
2) भ॒व॒ति॒ व्यव॑साययति॒ व्यव॑साययति भवति भवति॒ व्यव॑साययति ।
3) व्यव॑सायय त्ये॒वैव व्यव॑साययति॒ व्यव॑सायय त्ये॒व ।
3) व्यव॑सायय॒तीति॑ वि - अव॑साययति ।
4) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
5) ए॒न॒-म्प्रा॒जा॒प॒त्य-म्प्रा॑जाप॒त्य मे॑न मेन-म्प्राजाप॒त्यम् ।
6) प्रा॒जा॒प॒त्य-ङ्कृ॒ष्ण-ङ्कृ॒ष्ण-म्प्रा॑जाप॒त्य-म्प्रा॑जाप॒त्य-ङ्कृ॒ष्णम् ।
6) प्रा॒जा॒प॒त्यमिति॑ प्राजा - प॒त्यम् ।
7) कृ॒ष्ण मा कृ॒ष्ण-ङ्कृ॒ष्ण मा ।
8) आ ल॑भेत लभे॒ता ल॑भेत ।
9) ल॒भे॒त॒ वृष्टि॑कामो॒ वृष्टि॑कामो लभेत लभेत॒ वृष्टि॑कामः ।
10) वृष्टि॑कामः प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वृष्टि॑कामो॒ वृष्टि॑कामः प्र॒जाप॑तिः ।
10) वृष्टि॑काम॒ इति॒ वृष्टि॑ - का॒मः॒ ।
11) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै ।
11) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
12) वै वृष्ट्या॒ वृष्ट्या॒ वै वै वृष्ट्याः᳚ ।
13) वृष्ट्या॑ ईश ईशे॒ वृष्ट्या॒ वृष्ट्या॑ ईशे ।
14) ई॒शे॒ प्र॒जाप॑ति-म्प्र॒जाप॑ति मीश ईशे प्र॒जाप॑तिम् ।
15) प्र॒जाप॑ति मे॒वैव प्र॒जाप॑ति-म्प्र॒जाप॑ति मे॒व ।
15) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
16) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
17) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
18) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
18) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
19) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
20) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
21) स ए॒वैव स स ए॒व ।
22) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
23) अ॒स्मै॒ प॒र्जन्य॑-म्प॒र्जन्य॑ मस्मा अस्मै प॒र्जन्य᳚म् ।
24) प॒र्जन्यं॑-वँर्​षयति वर्​षयति प॒र्जन्य॑-म्प॒र्जन्यं॑-वँर्​षयति ।
25) व॒र्॒ष॒य॒ति॒ कृ॒ष्णः कृ॒ष्णो व॑र्​षयति वर्​षयति कृ॒ष्णः ।
26) कृ॒ष्णो भ॑वति भवति कृ॒ष्णः कृ॒ष्णो भ॑वति ।
27) भ॒व॒ त्ये॒त दे॒त-द्भ॑वति भव त्ये॒तत् ।
28) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
29) वै वृष्ट्यै॒ वृष्ट्यै॒ वै वै वृष्ट्यै᳚ ।
30) वृष्ट्यै॑ रू॒पग्ं रू॒पं-वृँष्ट्यै॒ वृष्ट्यै॑ रू॒पम् ।
31) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ ।
32) रू॒पे णै॒वैव रू॒पेण॑ रू॒पे णै॒व ।
33) ए॒व वृष्टिं॒-वृँष्टि॑ मे॒वैव वृष्टि᳚म् ।
34) वृष्टि॒ मवाव॒ वृष्टिं॒-वृँष्टि॒ मव॑ ।
35) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
36) रु॒न्धे॒ श॒बल॑-श्श॒बलो॑ रुन्धे रुन्धे श॒बलः॑ ।
37) श॒बलो॑ भवति भवति श॒बल॑-श्श॒बलो॑ भवति ।
38) भ॒व॒ति॒ वि॒द्युतं॑-विँ॒द्युत॑-म्भवति भवति वि॒द्युत᳚म् ।
39) वि॒द्युत॑ मे॒वैव वि॒द्युतं॑-विँ॒द्युत॑ मे॒व ।
39) वि॒द्युत॒मिति॑ वि - द्युत᳚म् ।
40) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
41) अ॒स्मै॒ ज॒न॒यि॒त्वा ज॑नयि॒त्वा अ॑स्मा अस्मै जनयि॒त्वा ।
42) ज॒न॒यि॒त्वा व॑र्​षयति वर्​षयति जनयि॒त्वा ज॑नयि॒त्वा व॑र्​षयति ।
43) व॒र्॒ष॒य॒ त्य॒वा॒शृ॒ङ्गो॑ ऽवाशृ॒ङ्गो व॑र्​षयति वर्​षय त्यवाशृ॒ङ्गः ।
44) अ॒वा॒शृ॒ङ्गो भ॑वति भव त्यवाशृ॒ङ्गो॑ ऽवाशृ॒ङ्गो भ॑वति ।
45) भ॒व॒ति॒ वृष्टिं॒-वृँष्टि॑-म्भवति भवति॒ वृष्टि᳚म् ।
46) वृष्टि॑ मे॒वैव वृष्टिं॒-वृँष्टि॑ मे॒व ।
47) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
48) अ॒स्मै॒ नि न्य॑स्मा अस्मै॒ नि ।
49) नि य॑च्छति यच्छति॒ नि नि य॑च्छति ।
50) य॒च्छ॒तीति॑ यच्छति ।
॥ 52 ॥ (50/58)
॥ अ. 8 ॥

1) वरु॑णग्ं सुषुवा॒णग्ं सु॑षुवा॒णं-वँरु॑णं॒-वँरु॑णग्ं सुषुवा॒णम् ।
2) सु॒षु॒वा॒ण म॒न्नाद्य॑ म॒न्नाद्यग्ं॑ सुषुवा॒णग्ं सु॑षुवा॒ण म॒न्नाद्य᳚म् ।
3) अ॒न्नाद्य॒न्न नान्नाद्य॑ म॒न्नाद्य॒न्न ।
3) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
4) नोपोप॒ न नोप॑ ।
5) उपा॑नम दनम॒ दुपोपा॑नमत् ।
6) अ॒न॒म॒-थ्स सो॑ ऽनम दनम॒-थ्सः ।
7) स ए॒ता मे॒ताग्ं स स ए॒ताम् ।
8) ए॒तां-वाँ॑रु॒णीं-वाँ॑रु॒णी मे॒ता मे॒तां-वाँ॑रु॒णीम् ।
9) वा॒रु॒णी-ङ्कृ॒ष्णा-ङ्कृ॒ष्णां-वाँ॑रु॒णीं-वाँ॑रु॒णी-ङ्कृ॒ष्णाम् ।
10) कृ॒ष्णां-वँ॒शां-वँ॒शा-ङ्कृ॒ष्णा-ङ्कृ॒ष्णां-वँ॒शाम् ।
11) व॒शा म॑पश्य दपश्य-द्व॒शां-वँ॒शा म॑पश्यत् ।
12) अ॒प॒श्य॒-त्ता-न्ता म॑पश्य दपश्य॒-त्ताम् ।
13) ताग्​ स्वायै॒ स्वायै॒ ता-न्ताग्​ स्वायै᳚ ।
14) स्वायै॑ दे॒वता॑यै दे॒वता॑यै॒ स्वायै॒ स्वायै॑ दे॒वता॑यै ।
15) दे॒वता॑या॒ आ दे॒वता॑यै दे॒वता॑या॒ आ ।
16) आ ऽल॑भता लभ॒ता ऽल॑भत ।
17) अ॒ल॒भ॒त॒ तत॒ स्ततो॑ ऽलभता लभत॒ ततः॑ ।
18) ततो॒ वै वै तत॒ स्ततो॒ वै ।
19) वै त-न्तं-वैँ वै तम् ।
20) त म॒न्नाद्य॑ म॒न्नाद्य॒-न्त-न्त म॒न्नाद्य᳚म् ।
21) अ॒न्नाद्य॒ मुपोपा॒न्नाद्य॑ म॒न्नाद्य॒ मुप॑ ।
21) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
22) उपा॑नम दनम॒ दुपोपा॑नमत् ।
23) अ॒न॒म॒-द्यं-यँ म॑नम दनम॒-द्यम् ।
24) य मल॒ मलं॒-यंँ य मल᳚म् ।
25) अल॑ म॒न्नाद्या॑या॒ न्नाद्या॒या ल॒ मल॑ म॒न्नाद्या॑य ।
26) अ॒न्नाद्या॑य॒ सन्त॒ग्ं॒ सन्त॑ म॒न्नाद्या॑या॒ न्नाद्या॑य॒ सन्त᳚म् ।
26) अ॒न्नाद्या॒येत्य॑न्न - अद्या॑य ।
27) सन्त॑ म॒न्नाद्य॑ म॒न्नाद्य॒ग्ं॒ सन्त॒ग्ं॒ सन्त॑ म॒न्नाद्य᳚म् ।
28) अ॒न्नाद्य॒न्न नान्नाद्य॑ म॒न्नाद्य॒न्न ।
28) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
29) नोप॒नमे॑ दुप॒नमे॒-न्न नोप॒नमे᳚त् ।
30) उ॒प॒नमे॒-थ्स स उ॑प॒नमे॑ दुप॒नमे॒-थ्सः ।
30) उ॒प॒नमे॒दित्यु॑प - नमे᳚त् ।
31) स ए॒ता मे॒ताग्ं स स ए॒ताम् ।
32) ए॒तां-वाँ॑रु॒णीं-वाँ॑रु॒णी मे॒ता मे॒तां-वाँ॑रु॒णीम् ।
33) वा॒रु॒णी-ङ्कृ॒ष्णा-ङ्कृ॒ष्णां-वाँ॑रु॒णीं-वाँ॑रु॒णी-ङ्कृ॒ष्णाम् ।
34) कृ॒ष्णां-वँ॒शां-वँ॒शा-ङ्कृ॒ष्णा-ङ्कृ॒ष्णां-वँ॒शाम् ।
35) व॒शा मा व॒शां-वँ॒शा मा ।
36) आ ल॑भेत लभे॒ता ल॑भेत ।
37) ल॒भे॒त॒ वरु॑णं॒-वँरु॑णम् ँलभेत लभेत॒ वरु॑णम् ।
38) वरु॑ण मे॒वैव वरु॑णं॒-वँरु॑ण मे॒व ।
39) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
40) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
41) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
41) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
42) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
43) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
44) स ए॒वैव स स ए॒व ।
45) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
46) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् ।
47) अन्न॒-म्प्र प्रान्न॒ मन्न॒-म्प्र ।
48) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति ।
49) य॒च्छ॒ त्य॒न्ना॒दो᳚ ऽन्ना॒दो य॑च्छति यच्छ त्यन्ना॒दः ।
50) अ॒न्ना॒द ए॒वैवा न्ना॒दो᳚ ऽन्ना॒द ए॒व ।
50) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
॥ 53 ॥ (50/57)

1) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
2) भ॒व॒ति॒ कृ॒ष्णा कृ॒ष्णा भ॑वति भवति कृ॒ष्णा ।
3) कृ॒ष्णा भ॑वति भवति कृ॒ष्णा कृ॒ष्णा भ॑वति ।
4) भ॒व॒ति॒ वा॒रु॒णी वा॑रु॒णी भ॑वति भवति वारु॒णी ।
5) वा॒रु॒णी हि हि वा॑रु॒णी वा॑रु॒णी हि ।
6) ह्ये॑षैषा हि ह्ये॑षा ।
7) ए॒षा दे॒वत॑या दे॒वत॑ यै॒षैषा दे॒वत॑या ।
8) दे॒वत॑या॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै दे॒वत॑या दे॒वत॑या॒ समृ॑द्ध्यै ।
9) समृ॑द्ध्यै मै॒त्र-म्मै॒त्रग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै मै॒त्रम् ।
9) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
10) मै॒त्रग्ग्​ श्वे॒तग्ग्​ श्वे॒त-म्मै॒त्र-म्मै॒त्रग्ग्​ श्वे॒तम् ।
11) श्वे॒त मा श्वे॒तग्ग्​ श्वे॒त मा ।
12) आ ल॑भेत लभे॒ता ल॑भेत ।
13) ल॒भे॒त॒ वा॒रु॒णं-वाँ॑रु॒णम् ँल॑भेत लभेत वारु॒णम् ।
14) वा॒रु॒ण-ङ्कृ॒ष्ण-ङ्कृ॒ष्णं-वाँ॑रु॒णं-वाँ॑रु॒ण-ङ्कृ॒ष्णम् ।
15) कृ॒ष्ण म॒पा म॒पा-ङ्कृ॒ष्ण-ङ्कृ॒ष्ण म॒पाम् ।
16) अ॒पा-ञ्च॑ चा॒पा म॒पा-ञ्च॑ ।
17) चौष॑धीना॒ मोष॑धीना-ञ्च॒ चौष॑धीनाम् ।
18) ओष॑धीना-ञ्च॒ चौष॑धीना॒ मोष॑धीना-ञ्च ।
19) च॒ स॒न्धौ स॒न्धौ च॑ च स॒न्धौ ।
20) स॒न्धा वन्न॑का॒मो ऽन्न॑काम-स्स॒न्धौ स॒न्धा वन्न॑कामः ।
20) स॒न्धाविति॑ सं - धौ ।
21) अन्न॑कामो मै॒त्री-र्मै॒त्री रन्न॑का॒मो ऽन्न॑कामो मै॒त्रीः ।
21) अन्न॑काम॒इत्यन्न॑ - का॒मः॒ ।
22) मै॒त्री-र्वै वै मै॒त्री-र्मै॒त्री-र्वै ।
23) वा ओष॑धय॒ ओष॑धयो॒ वै वा ओष॑धयः ।
24) ओष॑धयो वारु॒णी-र्वा॑रु॒णी रोष॑धय॒ ओष॑धयो वारु॒णीः ।
25) वा॒रु॒णी राप॒ आपो॑ वारु॒णी-र्वा॑रु॒णी रापः॑ ।
26) आपो॒ ऽपा म॒पा माप॒ आपो॒ ऽपाम् ।
27) अ॒पा-ञ्च॑ चा॒पा म॒पा-ञ्च॑ ।
28) च॒ खलु॒ खलु॑ च च॒ खलु॑ ।
29) खलु॒ वै वै खलु॒ खलु॒ वै ।
30) वा ओष॑धीना॒ मोष॑धीनां॒-वैँ वा ओष॑धीनाम् ।
31) ओष॑धीना-ञ्च॒ चौष॑धीना॒ मोष॑धीना-ञ्च ।
32) च॒ रस॒ग्ं॒ रस॑-ञ्च च॒ रस᳚म् ।
33) रस॒ मुपोप॒ रस॒ग्ं॒ रस॒ मुप॑ ।
34) उप॑ जीवामो जीवाम॒ उपोप॑ जीवामः ।
35) जी॒वा॒मो॒ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ जीवामो जीवामो मि॒त्रावरु॑णौ ।
36) मि॒त्रावरु॑णा वे॒वैव मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वे॒व ।
36) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ ।
37) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
38) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
39) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
39) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
40) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
41) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
42) ता वे॒वैव तौ ता वे॒व ।
43) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
44) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् ।
45) अन्न॒-म्प्र प्रान्न॒ मन्न॒-म्प्र ।
46) प्र य॑च्छतो यच्छतः॒ प्र प्र य॑च्छतः ।
47) य॒च्छ॒तो॒ ऽन्ना॒दो᳚ ऽन्ना॒दो य॑च्छतो यच्छतो ऽन्ना॒दः ।
48) अ॒न्ना॒द ए॒वैवा न्ना॒दो᳚ ऽन्ना॒द ए॒व ।
48) अ॒न्ना॒द इत्य॑न्न - अ॒दः ।
49) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
50) भ॒व॒ त्य॒पा म॒पा-म्भ॑वति भव त्य॒पाम् ।
॥ 54 ॥ (50/56)

1) अ॒पा-ञ्च॑ चा॒पा म॒पा-ञ्च॑ ।
2) चौष॑धीना॒ मोष॑धीना-ञ्च॒ चौष॑धीनाम् ।
3) ओष॑धीना-ञ्च॒ चौष॑धीना॒ मोष॑धीना-ञ्च ।
4) च॒ स॒न्धौ स॒न्धौ च॑ च स॒न्धौ ।
5) स॒न्धा वा स॒न्धौ स॒न्धा वा ।
5) स॒न्धाविति॑ सं - धौ ।
6) आ ल॑भते लभत॒ आ ल॑भते ।
7) ल॒भ॒त॒ उ॒भय॑स्यो॒ भय॑स्य लभते लभत उ॒भय॑स्य ।
8) उ॒भय॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या उ॒भय॑स्यो॒ भय॒स्या व॑रुद्ध्यै ।
9) अव॑रुद्ध्यै॒ विशा॑खो॒ विशा॒खो ऽव॑रुद्ध्या॒ अव॑रुद्ध्यै॒ विशा॑खः ।
9) अव॑रुद्ध्या॒इत्यव॑ - रु॒द्ध्यै॒ ।
10) विशा॑खो॒ यूपो॒ यूपो॒ विशा॑खो॒ विशा॑खो॒ यूपः॑ ।
10) विशा॑ख॒ इति॒ वि - शा॒खः॒ ।
11) यूपो॑ भवति भवति॒ यूपो॒ यूपो॑ भवति ।
12) भ॒व॒ति॒ द्वे द्वे भ॑वति भवति॒ द्वे ।
13) द्वे हि हि द्वे द्वे हि ।
13) द्वे इति॒ द्वे ।
14) ह्ये॑ते ए॒ते हि ह्ये॑ते ।
15) ए॒ते दे॒वते॑ दे॒वते॑ ए॒ते ए॒ते दे॒वते᳚ ।
15) ए॒ते इत्ये॒ते ।
16) दे॒वते॒ समृ॑द्ध्यै॒ समृ॑द्ध्यै दे॒वते॑ दे॒वते॒ समृ॑द्ध्यै ।
16) दे॒वते॒ इति॑ दे॒वते᳚ ।
17) समृ॑द्ध्यै मै॒त्र-म्मै॒त्रग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै मै॒त्रम् ।
17) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
18) मै॒त्रग्ग्​ श्वे॒तग्ग्​ श्वे॒त-म्मै॒त्र-म्मै॒त्रग्ग्​ श्वे॒तम् ।
19) श्वे॒त मा श्वे॒तग्ग्​ श्वे॒त मा ।
20) आ ल॑भेत लभे॒ता ल॑भेत ।
21) ल॒भे॒त॒ वा॒रु॒णं-वाँ॑रु॒णम् ँल॑भेत लभेत वारु॒णम् ।
22) वा॒रु॒ण-ङ्कृ॒ष्ण-ङ्कृ॒ष्णं-वाँ॑रु॒णं-वाँ॑रु॒ण-ङ्कृ॒ष्णम् ।
23) कृ॒ष्ण-ञ्ज्योगा॑मयावी॒ ज्योगा॑मयावी कृ॒ष्ण-ङ्कृ॒ष्ण-ञ्ज्योगा॑मयावी ।
24) ज्योगा॑मयावी॒ य-द्यज् ज्योगा॑मयावी॒ ज्योगा॑मयावी॒ यत् ।
24) ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ ।
25) य-न्मै॒त्रो मै॒त्रो य-द्य-न्मै॒त्रः ।
26) मै॒त्रो भव॑ति॒ भव॑ति मै॒त्रो मै॒त्रो भव॑ति ।
27) भव॑ति मि॒त्रेण॑ मि॒त्रेण॒ भव॑ति॒ भव॑ति मि॒त्रेण॑ ।
28) मि॒त्रेणै॒वैव मि॒त्रेण॑ मि॒त्रेणै॒व ।
29) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
30) अ॒स्मै॒ वरु॑णं॒-वँरु॑ण मस्मा अस्मै॒ वरु॑णम् ।
31) वरु॑णग्ं शमयति शमयति॒ वरु॑णं॒-वँरु॑णग्ं शमयति ।
32) श॒म॒य॒ति॒ य-द्यच् छ॑मयति शमयति॒ यत् ।
33) य-द्वा॑रु॒णो वा॑रु॒णो य-द्य-द्वा॑रु॒णः ।
34) वा॒रु॒ण-स्सा॒क्षा-थ्सा॒क्षा-द्वा॑रु॒णो वा॑रु॒ण-स्सा॒क्षात् ।
35) सा॒क्षादे॒वैव सा॒क्षा-थ्सा॒क्षादे॒व ।
35) सा॒क्षादिति॑ स - अ॒क्षात् ।
36) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
37) ए॒नं॒-वँ॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शा दे॑न मेनं-वँरुणपा॒शात् ।
38) व॒रु॒ण॒पा॒शा-न्मु॑ञ्चति मुञ्चति वरुणपा॒शा-द्व॑रुणपा॒शा-न्मु॑ञ्चति ।
38) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
39) मु॒ञ्च॒ त्यु॒तोत मु॑ञ्चति मुञ्च त्यु॒त ।
40) उ॒त यदि॒ यद्यु॒तोत यदि॑ ।
41) यदी॒तासु॑ रि॒तासु॒-र्यदि॒ यदी॒तासुः॑ ।
42) इ॒तासु॒-र्भव॑ति॒ भव॑ती॒तासु॑ रि॒तासु॒-र्भव॑ति ।
42) इ॒तासु॒रिती॒त - अ॒सुः॒ ।
43) भव॑ति॒ जीव॑ति॒ जीव॑ति॒ भव॑ति॒ भव॑ति॒ जीव॑ति ।
44) जीव॑ त्ये॒वैव जीव॑ति॒ जीव॑ त्ये॒व ।
45) ए॒व दे॒वा दे॒वा ए॒वैव दे॒वाः ।
46) दे॒वा वै वै दे॒वा दे॒वा वै ।
47) वै पुष्टि॒-म्पुष्टिं॒-वैँ वै पुष्टि᳚म् ।
48) पुष्टि॒-न्न न पुष्टि॒-म्पुष्टि॒-न्न ।
49) नावि॑न्द-न्नविन्द॒-न्न नावि॑न्दन्न् ।
50) अ॒वि॒न्द॒-न्ता-न्ता म॑विन्द-न्नविन्द॒-न्ताम् ।
॥ 55 ॥ (50/61)

1) ता-म्मि॑थु॒ने मि॑थु॒ने ता-न्ता-म्मि॑थु॒ने ।
2) मि॒थु॒ने॑ ऽपश्य-न्नपश्य-न्मिथु॒ने मि॑थु॒ने॑ ऽपश्यन्न् ।
3) अ॒प॒श्य॒-न्तस्या॒-न्तस्या॑ मपश्य-न्नपश्य॒-न्तस्या᳚म् ।
4) तस्या॒-न्न न तस्या॒-न्तस्या॒-न्न ।
5) न सग्ं स-न्न न सम् ।
6) स म॑राधय-न्नराधय॒-न्थ्सग्ं स म॑राधयन्न् ।
7) अ॒रा॒ध॒य॒-न्तौ ता व॑राधय-न्नराधय॒-न्तौ ।
8) ता व॒श्विना॑ व॒श्विनौ॒ तौ ता व॒श्विनौ᳚ ।
9) अ॒श्विना॑ वब्रूता मब्रूता म॒श्विना॑ व॒श्विना॑ वब्रूताम् ।
10) अ॒ब्रू॒ता॒ मा॒वयो॑ रा॒वयो॑ रब्रूता मब्रूता मा॒वयोः᳚ ।
11) आ॒वयो॒-र्वै वा आ॒वयो॑ रा॒वयो॒-र्वै ।
12) वा ए॒षैषा वै वा ए॒षा ।
13) ए॒षा मा मैषैषा मा ।
14) मैतस्या॑ मे॒तस्या॒-म्मा मैतस्या᳚म् ।
15) ए॒तस्यां᳚-वँदद्ध्वं-वँदद्ध्व मे॒तस्या॑ मे॒तस्यां᳚-वँदद्ध्वम् ।
16) व॒द॒द्ध्व॒ मितीति॑ वदद्ध्वं-वँदद्ध्व॒ मिति॑ ।
17) इति॒ सा सेतीति॒ सा ।
18) सा ऽश्विनो॑ र॒श्विनो॒-स्सा सा ऽश्विनोः᳚ ।
19) अ॒श्विनो॑ रे॒वै वाश्विनो॑ र॒श्विनो॑ रे॒व ।
20) ए॒वाभ॑व दभव दे॒वैवा भ॑वत् ।
21) अ॒भ॒व॒-द्यो यो॑ ऽभव दभव॒-द्यः ।
22) यः पुष्टि॑कामः॒ पुष्टि॑कामो॒ यो यः पुष्टि॑कामः ।
23) पुष्टि॑काम॒-स्स्या-थ्स्या-त्पुष्टि॑कामः॒ पुष्टि॑काम॒-स्स्यात् ।
23) पुष्टि॑काम॒ इति॒ पुष्टि॑ - का॒मः॒ ।
24) स्या-थ्स स स्या-थ्स्या-थ्सः ।
25) स ए॒ता मे॒ताग्ं स स ए॒ताम् ।
26) ए॒ता मा᳚श्वि॒नी मा᳚श्वि॒नी मे॒ता मे॒ता मा᳚श्वि॒नीम् ।
27) आ॒श्वि॒नीं-यँ॒मीं-यँ॒मी मा᳚श्वि॒नी मा᳚श्वि॒नीं-यँ॒मीम् ।
28) य॒मीं-वँ॒शां-वँ॒शां-यँ॒मीं-यँ॒मीं-वँ॒शाम् ।
29) व॒शा मा व॒शां-वँ॒शा मा ।
30) आ ल॑भेत लभे॒ता ल॑भेत ।
31) ल॒भे॒ता॒श्विना॑ व॒श्विनौ॑ लभेत लभेता॒श्विनौ᳚ ।
32) अ॒श्विना॑ वे॒वै वाश्विना॑ व॒श्विना॑ वे॒व ।
33) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
34) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
35) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
35) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
36) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
37) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
38) ता वे॒वैव तौ ता वे॒व ।
39) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
40) अ॒स्मि॒-न्पुष्टि॒-म्पुष्टि॑ मस्मि-न्नस्मि॒-न्पुष्टि᳚म् ।
41) पुष्टि॑-न्धत्तो धत्तः॒ पुष्टि॒-म्पुष्टि॑-न्धत्तः ।
42) ध॒त्तः॒ पुष्य॑ति॒ पुष्य॑ति धत्तो धत्तः॒ पुष्य॑ति ।
43) पुष्य॑ति प्र॒जया᳚ प्र॒जया॒ पुष्य॑ति॒ पुष्य॑ति प्र॒जया᳚ ।
44) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ ।
44) प्र॒जयेति॑प्र - जया᳚ ।
45) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
॥ 56 ॥ (45/48)
॥ अ. 9 ॥

1) आ॒श्वि॒न-न्धू॒म्रल॑लाम-न्धू॒म्रल॑लाम माश्वि॒न मा᳚श्वि॒न-न्धू॒म्रल॑लामम् ।
2) धू॒म्रल॑लाम॒ मा धू॒म्रल॑लाम-न्धू॒म्रल॑लाम॒ मा ।
2) धू॒म्रल॑लाम॒मिति॑ धू॒म्र - ल॒ला॒म॒म् ।
3) आ ल॑भेत लभे॒ता ल॑भेत ।
4) ल॒भे॒त॒ यो यो ल॑भेत लभेत॒ यः ।
5) यो दुर्ब्रा᳚ह्मणो॒ दुर्ब्रा᳚ह्मणो॒ यो यो दुर्ब्रा᳚ह्मणः ।
6) दुर्ब्रा᳚ह्मण॒-स्सोम॒ग्ं॒ सोम॒-न्दुर्ब्रा᳚ह्मणो॒ दुर्ब्रा᳚ह्मण॒-स्सोम᳚म् ।
6) दुर्ब्रा᳚ह्मण॒ इति॒ दुः - ब्रा॒ह्म॒णः॒ ।
7) सोम॒-म्पिपा॑से॒-त्पिपा॑से॒-थ्सोम॒ग्ं॒ सोम॒-म्पिपा॑सेत् ।
8) पिपा॑से द॒श्विना॑ व॒श्विनौ॒ पिपा॑से॒-त्पिपा॑से द॒श्विनौ᳚ ।
9) अ॒श्विनौ॒ वै वा अ॒श्विना॑ व॒श्विनौ॒ वै ।
10) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
11) दे॒वाना॒ मसो॑मपा॒ वसो॑मपौ दे॒वाना᳚-न्दे॒वाना॒ मसो॑मपौ ।
12) असो॑मपा वास्ता मास्ता॒ मसो॑मपा॒ वसो॑मपा वास्ताम् ।
12) असो॑मपा॒वित्यसो॑म - पौ॒ ।
13) आ॒स्ता॒-न्तौ ता वा᳚स्ता मास्ता॒-न्तौ ।
14) तौ प॒श्चा प॒श्चा तौ तौ प॒श्चा ।
15) प॒श्चा सो॑मपी॒थग्ं सो॑मपी॒थ-म्प॒श्चा प॒श्चा सो॑मपी॒थम् ।
16) सो॒म॒पी॒थ-म्प्र प्र सो॑मपी॒थग्ं सो॑मपी॒थ-म्प्र ।
16) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
17) प्राप्नु॑ता माप्नुता॒-म्प्र प्राप्नु॑ताम् ।
18) आ॒प्नु॒ता॒ म॒श्विना॑ व॒श्विना॑ वाप्नुता माप्नुता म॒श्विनौ᳚ ।
19) अ॒श्विना॑ वे॒त स्यै॒त स्या॒श्विना॑ व॒श्विना॑ वे॒तस्य॑ ।
20) ए॒तस्य॑ दे॒वता॑ दे॒व तै॒त स्यै॒तस्य॑ दे॒वता᳚ ।
21) दे॒वता॒ यो यो दे॒वता॑ दे॒वता॒ यः ।
22) यो दुर्ब्रा᳚ह्मणो॒ दुर्ब्रा᳚ह्मणो॒ यो यो दुर्ब्रा᳚ह्मणः ।
23) दुर्ब्रा᳚ह्मण॒-स्सोम॒ग्ं॒ सोम॒-न्दुर्ब्रा᳚ह्मणो॒ दुर्ब्रा᳚ह्मण॒-स्सोम᳚म् ।
23) दुर्ब्रा᳚ह्मण॒ इति॒ दुः - ब्रा॒ह्म॒णः॒ ।
24) सोम॒-म्पिपा॑सति॒ पिपा॑सति॒ सोम॒ग्ं॒ सोम॒-म्पिपा॑सति ।
25) पिपा॑स त्य॒श्विना॑ व॒श्विनौ॒ पिपा॑सति॒ पिपा॑स त्य॒श्विनौ᳚ ।
26) अ॒श्विना॑ वे॒वै वाश्विना॑ व॒श्विना॑ वे॒व ।
27) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
28) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
29) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
29) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
30) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
31) धा॒व॒ति॒ तौ तौ धा॑वति धावति॒ तौ ।
32) ता वे॒वैव तौ ता वे॒व ।
33) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ ।
34) अ॒स्मै॒ सो॒म॒पी॒थग्ं सो॑मपी॒थ म॑स्मा अस्मै सोमपी॒थम् ।
35) सो॒म॒पी॒थ-म्प्र प्र सो॑मपी॒थग्ं सो॑मपी॒थ-म्प्र ।
35) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् ।
36) प्र य॑च्छतो यच्छतः॒ प्र प्र य॑च्छतः ।
37) य॒च्छ॒त॒ उपोप॑ यच्छतो यच्छत॒ उप॑ ।
38) उपै॑न मेन॒ मुपोपै॑नम् ।
39) ए॒न॒ग्ं॒ सो॒म॒पी॒थ-स्सो॑मपी॒थ ए॑न मेनग्ं सोमपी॒थः ।
40) सो॒म॒पी॒थो न॑मति नमति सोमपी॒थ-स्सो॑मपी॒थो न॑मति ।
40) सो॒म॒पी॒थ इति॑ सोम - पी॒थः ।
41) न॒म॒ति॒ य-द्य-न्न॑मति नमति॒ यत् ।
42) य-द्धू॒म्रो धू॒म्रो य-द्य-द्धू॒म्रः ।
43) धू॒म्रो भव॑ति॒ भव॑ति धू॒म्रो धू॒म्रो भव॑ति ।
44) भव॑ति धूम्रि॒माण॑-न्धूम्रि॒माण॒-म्भव॑ति॒ भव॑ति धूम्रि॒माण᳚म् ।
45) धू॒म्रि॒माण॑ मे॒वैव धू᳚म्रि॒माण॑-न्धूम्रि॒माण॑ मे॒व ।
46) ए॒वास्मा॑ दस्मा दे॒वैवास्मा᳚त् ।
47) अ॒स्मा॒ दपापा᳚ स्मा दस्मा॒ दप॑ ।
48) अप॑ हन्ति ह॒न्त्यपाप॑ हन्ति ।
49) ह॒न्ति॒ ल॒लामो॑ ल॒लामो॑ हन्ति हन्ति ल॒लामः॑ ।
50) ल॒लामो॑ भवति भवति ल॒लामो॑ ल॒लामो॑ भवति ।
॥ 57 ॥ (50/58)

1) भ॒व॒ति॒ मु॒ख॒तो मु॑ख॒तो भ॑वति भवति मुख॒तः ।
2) मु॒ख॒त ए॒वैव मु॑ख॒तो मु॑ख॒त ए॒व ।
3) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ ।
4) अ॒स्मि॒-न्तेज॒स्तेजो᳚ ऽस्मि-न्नस्मि॒-न्तेजः॑ ।
5) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति ।
6) द॒धा॒ति॒ वा॒य॒व्यं॑-वाँय॒व्य॑-न्दधाति दधाति वाय॒व्य᳚म् ।
7) वा॒य॒व्य॑-ङ्गोमृ॒ग-ङ्गो॑मृ॒गं-वाँ॑य॒व्यं॑-वाँय॒व्य॑-ङ्गोमृ॒गम् ।
8) गो॒मृ॒ग मा गो॑मृ॒ग-ङ्गो॑मृ॒ग मा ।
8) गो॒मृ॒गमिति॑ गो - मृ॒गम् ।
9) आ ल॑भेत लभे॒ता ल॑भेत ।
10) ल॒भे॒त॒ यं-यँम् ँल॑भेत लभेत॒ यम् ।
11) य मज॑घ्निवाग्ंस॒ मज॑घ्निवाग्ंसं॒-यंँ य मज॑घ्निवाग्ंसम् ।
12) अज॑घ्निवाग्ंस मभि॒शग्ंसे॑यु रभि॒शग्ंसे॑यु॒ रज॑घ्निवाग्ंस॒ मज॑घ्निवाग्ंस मभि॒शग्ंसे॑युः ।
13) अ॒भि॒शग्ंसे॑यु॒ रपू॒ता ऽपू॑ता ऽभि॒शग्ंसे॑यु रभि॒शग्ंसे॑यु॒ रपू॑ता ।
13) अ॒भि॒शग्ंसे॑यु॒रित्य॑भि - शग्ंसे॑युः ।
14) अपू॑ता॒ वै वा अपू॒ता ऽपू॑ता॒ वै ।
15) वा ए॒त मे॒तं-वैँ वा ए॒तम् ।
16) ए॒तं-वाँग् वागे॒त मे॒तं-वाँक् ।
17) वागृ॑च्छ त्यृच्छति॒ वाग् वागृ॑च्छति ।
18) ऋ॒च्छ॒ति॒ यं-यँ मृ॑च्छ त्यृच्छति॒ यम् ।
19) य मज॑घ्निवाग्ंस॒ मज॑घ्निवाग्ंसं॒-यंँ य मज॑घ्निवाग्ंसम् ।
20) अज॑घ्निवाग्ंस मभि॒शग्ंस॑ न्त्यभि॒शग्ंस॒ न्त्यज॑घ्निवाग्ंस॒ मज॑घ्निवाग्ंस मभि॒शग्ंस॑न्ति ।
21) अ॒भि॒शग्ंस॑न्ति॒ न नाभि॒शग्ंस॑ न्त्यभि॒शग्ंस॑न्ति॒ न ।
21) अ॒भि॒शग्ंस॒न्तीत्य॑भि - शग्ंस॑न्ति ।
22) नैष ए॒ष न नैषः ।
23) ए॒ष ग्रा॒म्यो ग्रा॒म्य ए॒ष ए॒ष ग्रा॒म्यः ।
24) ग्रा॒म्यः प॒शुः प॒शु-र्ग्रा॒म्यो ग्रा॒म्यः प॒शुः ।
25) प॒शु-र्न न प॒शुः प॒शु-र्न ।
26) नार॒ण्य आ॑र॒ण्यो न नार॒ण्यः ।
27) आ॒र॒ण्यो य-द्यदा॑र॒ण्य आ॑र॒ण्यो यत् ।
28) य-द्गो॑मृ॒गो गो॑मृ॒गो य-द्य-द्गो॑मृ॒गः ।
29) गो॒मृ॒गो न न गो॑मृ॒गो गो॑मृ॒गो न ।
29) गो॒मृ॒ग इति॑ गो - मृ॒गः ।
30) ने वे॑ व॒ न ने व॑ ।
31) इ॒वै॒ष ए॒ष इ॑वे वै॒षः ।
32) ए॒ष ग्रामे॒ ग्राम॑ ए॒ष ए॒ष ग्रामे᳚ ।
33) ग्रामे॒ न न ग्रामे॒ ग्रामे॒ न ।
34) नार॒ण्ये ऽर॑ण्ये॒ न नार॑ण्ये ।
35) अर॑ण्ये॒ यं-यँ मर॒ण्ये ऽर॑ण्ये॒ यम् ।
36) य मज॑घ्निवाग्ंस॒ मज॑घ्निवाग्ंसं॒-यंँ य मज॑घ्निवाग्ंसम् ।
37) अज॑घ्निवाग्ंस मभि॒शग्ंस॑ न्त्यभि॒शग्ंस॒ न्त्यज॑घ्निवाग्ंस॒ मज॑घ्निवाग्ंस मभि॒शग्ंस॑न्ति ।
38) अ॒भि॒शग्ंस॑न्ति वा॒यु-र्वा॒यु र॑भि॒शग्ंस॑ न्त्यभि॒शग्ंस॑न्ति वा॒युः ।
38) अ॒भि॒शग्ंस॒न्तीत्य॑भि - शग्ंस॑न्ति ।
39) वा॒यु-र्वै वै वा॒यु-र्वा॒यु-र्वै ।
40) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
41) दे॒वाना᳚-म्प॒वित्र॑-म्प॒वित्र॑-न्दे॒वाना᳚-न्दे॒वाना᳚-म्प॒वित्र᳚म् ।
42) प॒वित्रं॑-वाँ॒युं-वाँ॒यु-म्प॒वित्र॑-म्प॒वित्रं॑-वाँ॒युम् ।
43) वा॒यु मे॒वैव वा॒युं-वाँ॒यु मे॒व ।
44) ए॒व स्वेन॒ स्वेनै॒वैव स्वेन॑ ।
45) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
46) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
46) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
47) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
48) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
49) स ए॒वैव स स ए॒व ।
50) ए॒वैन॑ मेन मे॒वैवैन᳚म् ।
॥ 58 ॥ (50/56)

1) ए॒न॒-म्प॒व॒य॒ति॒ प॒व॒य॒त्ये॒न॒ मे॒न॒-म्प॒व॒य॒ति॒ ।
2) प॒व॒य॒ति॒ परा॑ची॒ परा॑ची पवयति पवयति॒ परा॑ची ।
3) परा॑ची॒ वै वै परा॑ची॒ परा॑ची॒ वै ।
4) वा ए॒तस्मा॑ ए॒तस्मै॒ वै वा ए॒तस्मै᳚ ।
5) ए॒तस्मै᳚ व्यु॒च्छन्ती᳚ व्यु॒च्छ न्त्ये॒तस्मा॑ ए॒तस्मै᳚ व्यु॒च्छन्ती᳚ ।
6) व्यु॒च्छन्ती॒ वि वि व्यु॒च्छन्ती᳚ व्यु॒च्छन्ती॒ वि ।
6) व्यु॒च्छन्तीति॑ वि - उ॒च्छन्ती᳚ ।
7) व्यु॑च्छ त्युच्छति॒ वि व्यु॑च्छति ।
8) उ॒च्छ॒ति॒ तम॒स्तम॑ उच्छ त्युच्छति॒ तमः॑ ।
9) तमः॑ पा॒प्मान॑-म्पा॒प्मान॒-न्तम॒स्तमः॑ पा॒प्मान᳚म् ।
10) पा॒प्मान॒-म्प्र प्र पा॒प्मान॑-म्पा॒प्मान॒-म्प्र ।
11) प्र वि॑शति विशति॒ प्र प्र वि॑शति ।
12) वि॒श॒ति॒ यस्य॒ यस्य॑ विशति विशति॒ यस्य॑ ।
13) यस्या᳚श्वि॒न आ᳚श्वि॒ने यस्य॒ यस्या᳚श्वि॒ने ।
14) आ॒श्वि॒ने श॒स्यमा॑ने श॒स्यमा॑न आश्वि॒न आ᳚श्वि॒ने श॒स्यमा॑ने ।
15) श॒स्यमा॑ने॒ सूर्य॒-स्सूर्य॑-श्श॒स्यमा॑ने श॒स्यमा॑ने॒ सूर्यः॑ ।
16) सूर्यो॒ न न सूर्य॒-स्सूर्यो॒ न ।
17) नावि रा॒वि-र्न नाविः ।
18) आ॒वि-र्भव॑ति॒ भव॑ त्या॒वि रा॒वि-र्भव॑ति ।
19) भव॑ति सौ॒र्यग्ं सौ॒र्य-म्भव॑ति॒ भव॑ति सौ॒र्यम् ।
20) सौ॒र्य-म्ब॑हुरू॒प-म्ब॑हुरू॒पग्ं सौ॒र्यग्ं सौ॒र्य-म्ब॑हुरू॒पम् ।
21) ब॒हु॒रू॒प मा ब॑हुरू॒प-म्ब॑हुरू॒प मा ।
21) ब॒हु॒रू॒पमिति॑ बहु - रू॒पम् ।
22) आ ल॑भेत लभे॒ता ल॑भेत ।
23) ल॒भे॒ता॒मु म॒मुम् ँल॑भेत लभेता॒मुम् ।
24) अ॒मु मे॒वैवामु म॒मु मे॒व ।
25) ए॒वादि॒त्य मा॑दि॒त्य मे॒वै वादि॒त्यम् ।
26) आ॒दि॒त्यग्ग्​ स्वेन॒ स्वेना॑दि॒त्य मा॑दि॒त्यग्ग्​ स्वेन॑ ।
27) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न ।
28) भा॒ग॒धेये॒नोपोप॑ भाग॒धेये॑न भाग॒धेये॒नोप॑ ।
28) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न ।
29) उप॑ धावति धाव॒ त्युपोप॑ धावति ।
30) धा॒व॒ति॒ स स धा॑वति धावति॒ सः ।
31) स ए॒वैव स स ए॒व ।
32) ए॒वास्मा॑ दस्मा दे॒वैवास्मा᳚त् ।
33) अ॒स्मा॒-त्तम॒स्तमो᳚ ऽस्मा दस्मा॒-त्तमः॑ ।
34) तमः॑ पा॒प्मान॑-म्पा॒प्मान॒-न्तम॒स्तमः॑ पा॒प्मान᳚म् ।
35) पा॒प्मान॒ मपाप॑ पा॒प्मान॑-म्पा॒प्मान॒ मप॑ ।
36) अप॑ हन्ति ह॒न्त्यपाप॑ हन्ति ।
37) ह॒न्ति॒ प्र॒तीची᳚ प्र॒तीची॑ हन्ति हन्ति प्र॒तीची᳚ ।
38) प्र॒तीच्य॑स्मा अस्मै प्र॒तीची᳚ प्र॒तीच्य॑स्मै ।
39) अ॒स्मै॒ व्यु॒च्छन्ती᳚ व्यु॒च्छ न्त्य॑स्मा अस्मै व्यु॒च्छन्ती᳚ ।
40) व्यु॒च्छन्ती॒ वि वि व्यु॒च्छन्ती᳚ व्यु॒च्छन्ती॒ वि ।
40) व्यु॒च्छन्तीति॑ वि - उ॒च्छन्ती᳚ ।
41) व्यु॑च्छ त्युच्छति॒ वि व्यु॑च्छति ।
42) उ॒च्छ॒ त्यपापो᳚च्छ त्युच्छ॒ त्यप॑ ।
43) अप॒ तम॒ स्तमो ऽपाप॒ तमः॑ ।
44) तमः॑ पा॒प्मान॑-म्पा॒प्मान॒-न्तम॒स्तमः॑ पा॒प्मान᳚म् ।
45) पा॒प्मानग्ं॑ हते हते पा॒प्मान॑-म्पा॒प्मानग्ं॑ हते ।
46) ह॒त॒ इति॑ हते ।
॥ 59 ॥ (46/50)
॥ अ. 10 ॥

1) इन्द्रं॑-वोँ व॒ इन्द्र॒ मिन्द्रं॑-वः ँ।
2) वो॒ वि॒श्वतो॑ वि॒श्वतो॑ वो वो वि॒श्वतः॑ ।
3) वि॒श्वत॒ स्परि॒ परि॑ वि॒श्वतो॑ वि॒श्वत॒ स्परि॑ ।
4) परीन्द्र॒ मिन्द्र॒-म्परि॒ परीन्द्र᳚म् ।
5) इन्द्र॒-न्नरो॒ नर॒ इन्द्र॒ मिन्द्र॒-न्नरः॑ ।
6) नरो॒ मरु॑तो॒ मरु॑तो॒ नरो॒ नरो॒ मरु॑तः ।
7) मरु॑तो॒ य-द्य-न्मरु॑तो॒ मरु॑तो॒ यत् ।
8) यद्ध॑ ह॒ य-द्यद्ध॑ ।
9) ह॒ वो॒ वो॒ ह॒ ह॒ वः॒ ।
10) वो॒ दि॒वो दि॒वो वो॑ वो दि॒वः ।
11) दि॒वो या या दि॒वो दि॒वो या ।
12) या वो॑ वो॒ या या वः॑ ।
13) व॒-श्शर्म॒ शर्म॑ वो व॒-श्शर्म॑ ।
14) शर्मेति॒ शर्म॑ ।
15) भरे॒ष्विन्द्र॒ मिन्द्र॒-म्भरे॑षु॒ भरे॒ष्विन्द्र᳚म् ।
16) इन्द्रग्ं॑ सु॒हवग्ं॑ सु॒हव॒ मिन्द्र॒ मिन्द्रग्ं॑ सु॒हव᳚म् ।
17) सु॒हवग्ं॑ हवामहे हवामहे सु॒हवग्ं॑ सु॒हवग्ं॑ हवामहे ।
17) सु॒हव॒मिति॑ सु - हव᳚म् ।
18) ह॒वा॒म॒हे॒ ऽग्ं॒हो॒मुच॑ मग्ंहो॒मुचग्ं॑ हवामहे हवामहे ऽग्ंहो॒मुच᳚म् ।
19) अ॒ग्ं॒हो॒मुचग्ं॑ सु॒कृतग्ं॑ सु॒कृत॑ मग्ंहो॒मुच॑ मग्ंहो॒मुचग्ं॑ सु॒कृत᳚म् ।
19) अ॒ग्ं॒हो॒मुच॒मित्यग्ं॑हः - मुच᳚म् ।
20) सु॒कृत॒-न्दैव्य॒-न्दैव्यग्ं॑ सु॒कृतग्ं॑ सु॒कृत॒-न्दैव्य᳚म् ।
20) सु॒कृत॒मिति॑ सु - कृत᳚म् ।
21) दैव्य॒-ञ्जन॒-ञ्जन॒-न्दैव्य॒-न्दैव्य॒-ञ्जन᳚म् ।
22) जन॒मिति॒ जन᳚म् ।
23) अ॒ग्नि-म्मि॒त्र-म्मि॒त्र म॒ग्नि म॒ग्नि-म्मि॒त्रम् ।
24) मि॒त्रं-वँरु॑णं॒-वँरु॑ण-म्मि॒त्र-म्मि॒त्रं-वँरु॑णम् ।
25) वरु॑णग्ं सा॒तये॑ सा॒तये॒ वरु॑णं॒-वँरु॑णग्ं सा॒तये᳚ ।
26) सा॒तये॒ भग॒-म्भगग्ं॑ सा॒तये॑ सा॒तये॒ भग᳚म् ।
27) भग॒-न्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी भग॒-म्भग॒-न्द्यावा॑पृथि॒वी ।
28) द्यावा॑पृथि॒वी म॒रुतो॑ म॒रुतो॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी म॒रुतः॑ ।
28) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
29) म॒रुत॑-स्स्व॒स्तये᳚ स्व॒स्तये॑ म॒रुतो॑ म॒रुत॑-स्स्व॒स्तये᳚ ।
30) स्व॒स्तय॒ इति॑ स्व॒स्तये᳚ ।
31) म॒मत्तु॑ नो नो म॒मत्तु॑ म॒मत्तु॑ नः ।
32) नः॒ परि॑ज्मा॒ परि॑ज्मा नो नः॒ परि॑ज्मा ।
33) परि॑ज्मा वस॒र्॒हा व॑स॒र्॒हा परि॑ज्मा॒ परि॑ज्मा वस॒र्॒हा ।
33) परि॒ज्मेति॒ परि॑ - ज्मा॒ ।
34) व॒स॒र्॒हा म॒मत्तु॑ म॒मत्तु॑ वस॒र्॒हा व॑स॒र्॒हा म॒मत्तु॑ ।
35) म॒मत्तु॒ वातो॒ वातो॑ म॒मत्तु॑ म॒मत्तु॒ वातः॑ ।
36) वातो॑ अ॒पा म॒पां-वाँतो॒ वातो॑ अ॒पाम् ।
37) अ॒पां-वृँष॑ण्वा॒न् वृष॑ण्वा न॒पा म॒पां-वृँष॑ण्वान् ।
38) वृष॑ण्वा॒निति॒ वृषण्॑ - वा॒न् ।
39) शि॒शी॒त मि॑न्द्रापर्वते न्द्रापर्वता शिशी॒तग्ं शि॑शी॒त मि॑न्द्रापर्वता ।
40) इ॒न्द्रा॒प॒र्व॒ता॒ यु॒वं-युँ॒व मि॑न्द्रापर्वते न्द्रापर्वता यु॒वम् ।
40) इ॒न्द्रा॒प॒र्व॒तेती᳚न्द्रा - प॒र्व॒ता॒ ।
41) यु॒व-न्नो॑ नो यु॒वं-युँ॒व-न्नः॑ ।
42) न॒ स्त-त्त-न्नो॑ न॒ स्तत् ।
43) त-न्नो॑ न॒ स्त-त्त-न्नः॑ ।
44) नो॒ विश्वे॒ विश्वे॑ नो नो॒ विश्वे᳚ ।
45) विश्वे॑ वरिवस्यन्तु वरिवस्यन्तु॒ विश्वे॒ विश्वे॑ वरिवस्यन्तु ।
46) व॒रि॒व॒स्य॒न्तु॒ दे॒वा दे॒वा व॑रिवस्यन्तु वरिवस्यन्तु दे॒वाः ।
47) दे॒वा इति॑ दे॒वाः ।
48) प्रि॒या वो॑ वः प्रि॒या प्रि॒या वः॑ ।
49) वो॒ नाम॒ नाम॑ वो वो॒ नाम॑ ।
50) नाम॑ हुवे हुवे॒ नाम॒ नाम॑ हुवे ।
॥ 60 ॥ (50/56)

1) हु॒वे॒ तु॒राणा᳚-न्तु॒राणाग्ं॑ हुवे हुवे तु॒राणा᳚म् ।
2) तु॒राणा॒मिति॑ तु॒राणा᳚म् ।
3) आ य-द्यदा यत् ।
4) य-त्तृ॒प-त्तृ॒प-द्य-द्य-त्तृ॒पत् ।
5) तृ॒प-न्म॑रुतो मरुत स्तृ॒प-त्तृ॒प-न्म॑रुतः ।
6) म॒रु॒तो॒ वा॒व॒शा॒ना वा॑वशा॒ना म॑रुतो मरुतो वावशा॒नाः ।
7) वा॒व॒शा॒ना इति॑ वावशा॒नाः ।
8) श्रि॒यसे॒ क-ङ्कग्ग्​ श्रि॒यसे᳚ श्रि॒यसे॒ कम् ।
9) क-म्भा॒नुभि॑-र्भा॒नुभिः॒ क-ङ्क-म्भा॒नुभिः॑ ।
10) भा॒नुभि॒-स्सग्ं स-म्भा॒नुभि॑-र्भा॒नुभि॒-स्सम् ।
10) भा॒नुभि॒रिति॑ भा॒नु - भिः॒ ।
11) स-म्मि॑मिक्षिरे मिमिक्षिरे॒ सग्ं स-म्मि॑मिक्षिरे ।
12) मि॒मि॒क्षि॒रे॒ ते ते मि॑मिक्षिरे मिमिक्षिरे॒ ते ।
13) ते र॒श्मिभी॑ र॒श्मिभि॒ स्ते ते र॒श्मिभिः॑ ।
14) र॒श्मिभि॒ स्ते ते र॒श्मिभी॑ र॒श्मिभि॒ स्ते ।
14) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ ।
15) त ऋक्व॑भि॒र्॒ ऋक्व॑भि॒ स्ते त ऋक्व॑भिः ।
16) ऋक्व॑भि-स्सुखा॒दय॑-स्सुखा॒दय॒ ऋक्व॑भि॒र्॒ ऋक्व॑भि-स्सुखा॒दयः॑ ।
16) ऋक्व॑भि॒रित्यृक्व॑ - भिः॒ ।
17) सु॒खा॒दय॒ इति॑ सु - खा॒दयः॑ ।
18) ते वाशी॑मन्तो॒ वाशी॑मन्त॒ स्ते ते वाशी॑मन्तः ।
19) वाशी॑मन्त इ॒ष्मिण॑ इ॒ष्मिणो॒ वाशी॑मन्तो॒ वाशी॑मन्त इ॒ष्मिणः॑ ।
19) वाशी॑मन्त॒ इति॒ वाशि॑ - म॒न्तः॒ ।
20) इ॒ष्मिणो॒ अभी॑रवो॒ अभी॑रव इ॒ष्मिण॑ इ॒ष्मिणो॒ अभी॑रवः ।
21) अभी॑रवो वि॒द्रे वि॒द्रे अभी॑रवो॒ अभी॑रवो वि॒द्रे ।
22) वि॒द्रे प्रि॒यस्य॑ प्रि॒यस्य॑ वि॒द्रे वि॒द्रे प्रि॒यस्य॑ ।
23) प्रि॒यस्य॒ मारु॑तस्य॒ मारु॑तस्य प्रि॒यस्य॑ प्रि॒यस्य॒ मारु॑तस्य ।
24) मारु॑तस्य॒ धाम्नो॒ धाम्नो॒ मारु॑तस्य॒ मारु॑तस्य॒ धाम्नः॑ ।
25) धाम्न॒ इति॒ धाम्नः॑ ।
26) अ॒ग्निः प्र॑थ॒मः प्र॑थ॒मो᳚ ऽग्नि र॒ग्निः प्र॑थ॒मः ।
27) प्र॒थ॒मो वसु॑भि॒-र्वसु॑भिः प्रथ॒मः प्र॑थ॒मो वसु॑भिः ।
28) वसु॑भि-र्नो नो॒ वसु॑भि॒-र्वसु॑भि-र्नः ।
28) वसु॑भि॒रिति॒ वसु॑ - भिः॒ ।
29) नो॒ अ॒व्या॒ द॒व्या॒-न्नो॒ नो॒ अ॒व्या॒त् ।
30) अ॒व्या॒-थ्सोम॒-स्सोमो॑ अव्या दव्या॒-थ्सोमः॑ ।
31) सोमो॑ रु॒द्रेभी॑ रु॒द्रेभि॒-स्सोम॒-स्सोमो॑ रु॒द्रेभिः॑ ।
32) रु॒द्रेभि॑ र॒भ्य॑भि रु॒द्रेभी॑ रु॒द्रेभि॑ र॒भि ।
33) अ॒भि र॑क्षतु रक्ष त्व॒भ्य॑भि र॑क्षतु ।
34) र॒क्ष॒तु॒ त्मना॒ त्मना॑ रक्षतु रक्षतु॒ त्मना᳚ ।
35) त्मनेति॒ त्मना᳚ ।
36) इन्द्रो॑ म॒रुद्भि॑-र्म॒रुद्भि॒ रिन्द्र॒ इन्द्रो॑ म॒रुद्भिः॑ ।
37) म॒रुद्भि॑र्-ऋतु॒धर्तु॒धा म॒रुद्भि॑-र्म॒रुद्भि॑र्-ऋतु॒धा ।
37) म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ ।
38) ऋ॒तु॒धा कृ॑णोतु कृणो त्वृतु॒धर्​तु॒धा कृ॑णोतु ।
38) ऋ॒तु॒धेत्यृ॑तु - धा ।
39) कृ॒णो॒ त्वा॒दि॒त्यै रा॑दि॒त्यैः कृ॑णोतु कृणो त्वादि॒त्यैः ।
40) आ॒दि॒त्यै-र्नो॑ न आदि॒त्यै रा॑दि॒त्यै-र्नः॑ ।
41) नो॒ वरु॑णो॒ वरु॑णो नो नो॒ वरु॑णः ।
42) वरु॑ण॒-स्सग्ं सं-वँरु॑णो॒ वरु॑ण॒-स्सम् ।
43) सग्ं शि॑शातु शिशातु॒ सग्ं सग्ं शि॑शातु ।
44) शि॒शा॒त्विति॑ शिशातु ।
45) स-न्नो॑ न॒-स्सग्ं स-न्नः॑ ।
46) नो॒ दे॒वो दे॒वो नो॑ नो दे॒वः ।
47) दे॒वो वसु॑भि॒-र्वसु॑भि-र्दे॒वो दे॒वो वसु॑भिः ।
48) वसु॑भि र॒ग्नि र॒ग्नि-र्वसु॑भि॒-र्वसु॑भि र॒ग्निः ।
48) वसु॑भि॒रिति॒ वसु॑ - भिः॒ ।
49) अ॒ग्नि-स्सग्ं स म॒ग्नि र॒ग्नि-स्सम् ।
50) सग्ं सोम॒-स्सोम॒-स्सग्ं सग्ं सोमः॑ ।
॥ 61 ॥ (50/58)

1) सोम॑ स्त॒नूभि॑ स्त॒नूभि॒-स्सोम॒-स्सोम॑ स्त॒नूभिः॑ ।
2) त॒नूभी॑ रु॒द्रिया॑भी रु॒द्रिया॑भि स्त॒नूभि॑ स्त॒नूभी॑ रु॒द्रिया॑भिः ।
3) रु॒द्रिया॑भि॒रिति॑ रु॒द्रिया॑भिः ।
4) स मिन्द्र॒ इन्द्र॒-स्सग्ं स मिन्द्रः॑ ।
5) इन्द्रो॑ म॒रुद्भि॑-र्म॒रुद्भि॒ रिन्द्र॒ इन्द्रो॑ म॒रुद्भिः॑ ।
6) म॒रुद्भि॑-र्य॒ज्ञियै᳚-र्य॒ज्ञियै᳚-र्म॒रुद्भि॑-र्म॒रुद्भि॑-र्य॒ज्ञियैः᳚ ।
6) म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ ।
7) य॒ज्ञियै॒-स्सग्ं सं-यँ॒ज्ञियै᳚-र्य॒ज्ञियै॒-स्सम् ।
8) स मा॑दि॒त्यै रा॑दि॒त्यै-स्सग्ं स मा॑दि॒त्यैः ।
9) आ॒दि॒त्यै-र्नो॑ न आदि॒त्यै रा॑दि॒त्यै-र्नः॑ ।
10) नो॒ वरु॑णो॒ वरु॑णो नो नो॒ वरु॑णः ।
11) वरु॑णो अजिज्ञिप दजिज्ञिप॒-द्वरु॑णो॒ वरु॑णो अजिज्ञिपत् ।
12) अ॒जि॒ज्ञि॒प॒दित्य॑जिज्ञिपत् ।
13) यथा॑ ऽऽदि॒त्या आ॑दि॒त्या यथा॒ यथा॑ ऽऽदि॒त्याः ।
14) आ॒दि॒त्या वसु॑भि॒-र्वसु॑भि रादि॒त्या आ॑दि॒त्या वसु॑भिः ।
15) वसु॑भि-स्सम्बभू॒वु-स्स॑म्बभू॒वु-र्वसु॑भि॒-र्वसु॑भि-स्सम्बभू॒वुः ।
15) वसु॑भि॒रिति॒ वसु॑ - भिः॒ ।
16) स॒म्ब॒भू॒वु-र्म॒रुद्भि॑-र्म॒रुद्भि॑-स्सम्बभू॒वु-स्स॑म्बभू॒वु-र्म॒रुद्भिः॑ ।
16) स॒म्ब॒भू॒वुरिति॑ सं - ब॒भू॒वुः ।
17) म॒रुद्भी॑ रु॒द्रा रु॒द्रा म॒रुद्भि॑-र्म॒रुद्भी॑ रु॒द्राः ।
17) म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ ।
18) रु॒द्रा-स्स॒मजा॑नत स॒मजा॑नत रु॒द्रा रु॒द्रा-स्स॒मजा॑नत ।
19) स॒मजा॑नता॒ भ्य॑भि स॒मजा॑नत स॒मजा॑नता॒भि ।
19) स॒मजा॑न॒तेति॑ सं - अजा॑नत ।
20) अ॒भीत्य॒भि ।
21) ए॒वा त्रि॑णाम-न्त्रिणाम-न्ने॒वैवा त्रि॑णामन्न् ।
22) त्रि॒णा॒म॒-न्नहृ॑णीयमाना॒ अहृ॑णीयमाना स्त्रिणाम-न्त्रिणाम॒-न्नहृ॑णीयमानाः ।
22) त्रि॒णा॒म॒न्निति॑ त्रि - ना॒म॒न्न् ।
23) अहृ॑णीयमाना॒ विश्वे॒ विश्वे ऽहृ॑णीयमाना॒ अहृ॑णीयमाना॒ विश्वे᳚ ।
24) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
25) दे॒वा-स्सम॑नस॒-स्सम॑नसो दे॒वा दे॒वा-स्सम॑नसः ।
26) सम॑नसो भवन्तु भवन्तु॒ सम॑नस॒-स्सम॑नसो भवन्तु ।
26) सम॑नस॒ इति॒ स - म॒न॒सः॒ ।
27) भ॒व॒न्त्विति॑ भवन्तु ।
28) कुत्रा॑ चिच् चि॒-त्कुत्र॒ कुत्रा॑ चित् ।
29) चि॒-द्यस्य॒ यस्य॑ चिच् चि॒-द्यस्य॑ ।
30) यस्य॒ समृ॑तौ॒ समृ॑तौ॒ यस्य॒ यस्य॒ समृ॑तौ ।
31) समृ॑तौ र॒ण्वा र॒ण्वा-स्समृ॑तौ॒ समृ॑तौ र॒ण्वाः ।
31) समृ॑ता॒विति॒ सं - ऋ॒तौ॒ ।
32) र॒ण्वा नरो॒ नरो॑ र॒ण्वा र॒ण्वा नरः॑ ।
33) नरो॑ नृ॒षद॑ने नृ॒षद॑ने॒ नरो॒ नरो॑ नृ॒षद॑ने ।
34) नृ॒षद॑न॒ इति॑ नृ - सद॑ने ।
35) अर्​ह॑न्त श्चिच् चि॒दर्​ह॑न्तो॒ अर्​ह॑न्त श्चित् ।
36) चि॒-द्यं-यँ-ञ्चि॑च् चि॒-द्यम् ।
37) य मि॑न्ध॒त इ॑न्ध॒ते यं-यँ मि॑न्ध॒ते ।
38) इ॒न्ध॒ते स॑ञ्ज॒नय॑न्ति सञ्ज॒नय॑न्तीन्ध॒त इ॑न्ध॒ते स॑ञ्ज॒नय॑न्ति ।
39) स॒ञ्ज॒नय॑न्ति ज॒न्तवो॑ ज॒न्तव॑-स्सञ्ज॒नय॑न्ति सञ्ज॒नय॑न्ति ज॒न्तवः॑ ।
39) स॒ञ्ज॒नय॒न्तीति॑ सं - ज॒नय॑न्ति ।
40) ज॒न्तव॒ इति॑ ज॒न्तवः॑ ।
41) सं-यँ-द्य-थ्सग्ं सं-यँत् ।
42) यदि॒ष इ॒षो य-द्यदि॒षः ।
43) इ॒षो वना॑महे॒ वना॑मह इ॒ष इ॒षो वना॑महे ।
44) वना॑महे॒ सग्ं सं-वँना॑महे॒ वना॑महे॒ सम् ।
45) सग्ं ह॒व्या ह॒व्या सग्ं सग्ं ह॒व्या ।
46) ह॒व्या मानु॑षाणा॒-म्मानु॑षाणाग्ं ह॒व्या ह॒व्या मानु॑षाणाम् ।
47) मानु॑षाणा॒मिति॒ मानु॑षाणाम् ।
48) उ॒त द्यु॒म्नस्य॑ द्यु॒म्नस्यो॒तोत द्यु॒म्नस्य॑ ।
49) द्यु॒म्नस्य॒ शव॑स॒-श्शव॑सो द्यु॒म्नस्य॑ द्यु॒म्नस्य॒ शव॑सः ।
50) शव॑स ऋ॒तस्य॒ र्तस्य॒ शव॑स॒-श्शव॑स ऋ॒तस्य॑ ।
॥ 62 ॥ (50/59)

1) ऋ॒तस्य॑ र॒श्मिग्ं र॒श्मि मृ॒तस्य॒ र्तस्य॑ र॒श्मिम् ।
2) र॒श्मि मा र॒श्मिग्ं र॒श्मि मा ।
3) आ द॑दे दद॒ आ द॑दे ।
4) द॒द॒ इति॑ ददे ।
5) य॒ज्ञो दे॒वाना᳚-न्दे॒वानां᳚-यँ॒ज्ञो य॒ज्ञो दे॒वाना᳚म् ।
6) दे॒वाना॒-म्प्रति॒ प्रति॑ दे॒वाना᳚-न्दे॒वाना॒-म्प्रति॑ ।
7) प्रत्ये᳚ त्येति॒ प्रति॒ प्रत्ये॑ति ।
8) ए॒ति॒ सु॒म्नग्ं सु॒म्न मे᳚त्येति सु॒म्नम् ।
9) सु॒म्न मादि॑त्यास॒ आदि॑त्यास-स्सु॒म्नग्ं सु॒म्न मादि॑त्यासः ।
10) आदि॑त्यासो॒ भव॑त॒ भव॒तादि॑त्यास॒ आदि॑त्यासो॒ भव॑त ।
11) भव॑ता मृड॒यन्तो॑ मृड॒यन्तो॒ भव॑त॒ भव॑ता मृड॒यन्तः॑ ।
12) मृ॒ड॒यन्त॒ इति॑ मृड॒यन्तः॑ ।
13) आ वो॑ व॒ आ वः॑ ।
14) वो॒ ऽर्वा च्य॒र्वाची॑ वो वो॒ ऽर्वाची᳚ ।
15) अ॒र्वाची॑ सुम॒ति-स्सु॑म॒ति र॒र्वा च्य॒र्वाची॑ सुम॒तिः ।
16) सु॒म॒ति-र्व॑वृत्या-द्ववृत्या-थ्सुम॒ति-स्सु॑म॒ति-र्व॑वृत्यात् ।
16) सु॒म॒तिरिति॑ सु - म॒तिः ।
17) व॒वृ॒त्या॒ द॒ग्ं॒हो र॒ग्ं॒हो-र्व॑वृत्या-द्ववृत्या द॒ग्ं॒होः ।
18) अ॒ग्ं॒हो श्चि॑च् चि द॒ग्ं॒हो र॒ग्ं॒होश्चि॑त् ।
19) चि॒-द्या या चि॑च् चि॒-द्या ।
20) या व॑रिवो॒वित्त॑रा वरिवो॒वित्त॑रा॒ या या व॑रिवो॒वित्त॑रा ।
21) व॒रि॒वो॒वित्त॒रा ऽस॒दस॑-द्वरिवो॒वित्त॑रा वरिवो॒वित्त॒रा ऽस॑त् ।
21) व॒रि॒वो॒वित्त॒रेति॑ वरिवो॒वित् - त॒रा॒ ।
22) अस॒दित्यस॑त् ।
23) शुचि॑ र॒पो अ॒प-श्शुचि॒-श्शुचि॑ र॒पः ।
24) अ॒प-स्सू॒यव॑सा-स्सू॒यव॑सा अ॒पो अ॒प-स्सू॒यव॑साः ।
25) सू॒यव॑सा॒ अद॑ब्धो॒ अद॑ब्ध-स्सू॒यव॑सा-स्सू॒यव॑सा॒ अद॑ब्धः ।
25) सू॒यव॑सा॒ इति॑ सु - यव॑साः ।
26) अद॑ब्ध॒ उपोपाद॑ब्धो॒ अद॑ब्ध॒ उप॑ ।
27) उप॑ क्षेति क्षे॒ त्युपोप॑ क्षेति ।
28) क्षे॒ति॒ वृ॒द्धव॑या वृ॒द्धव॑याः, क्षेति क्षेति वृ॒द्धव॑याः ।
29) वृ॒द्धव॑या-स्सु॒वीर॑-स्सु॒वीरो॑ वृ॒द्धव॑या वृ॒द्धव॑या-स्सु॒वीरः॑ ।
29) वृ॒द्धव॑या॒ इति॑ वृ॒द्ध - व॒याः॒ ।
30) सु॒वीर॒ इति॑ सु - वीरः॑ ।
31) नकि॒ष्ट-न्त-न्नकि॒-र्नकि॒ष्टम् ।
32) तम्(2) घ्न॑न्ति घ्नन्ति॒ त-न्तम्(2) घ्न॑न्ति ।
33) घ्न॒न्त्यन्ति॑तो॒ अन्ति॑तो घ्नन्ति घ्न॒न्त्यन्ति॑तः ।
34) अन्ति॑तो॒ न नान्ति॑तो॒ अन्ति॑तो॒ न ।
35) न दू॒रा-द्दू॒रा-न्न न दू॒रात् ।
36) दू॒रा-द्यो यो दू॒रा-द्दू॒रा-द्यः ।
37) य आ॑दि॒त्याना॑ मादि॒त्यानां॒-योँ य आ॑दि॒त्याना᳚म् ।
38) आ॒दि॒त्याना॒-म्भव॑ति॒ भव॑ त्यादि॒त्याना॑ मादि॒त्याना॒-म्भव॑ति ।
39) भव॑ति॒ प्रणी॑तौ॒ प्रणी॑तौ॒ भव॑ति॒ भव॑ति॒ प्रणी॑तौ ।
40) प्रणी॑ता॒विति॒ प्र - नी॒तौ॒ ।
41) धा॒रय॑न्त आदि॒त्यास॑ आदि॒त्यासो॑ धा॒रय॑न्तो धा॒रय॑न्त आदि॒त्यासः॑ ।
42) आ॒दि॒त्यासो॒ जग॒ज् जग॑ दादि॒त्यास॑ आदि॒त्यासो॒ जग॑त् ।
43) जग॒-थ्स्था-स्स्था जग॒ज् जग॒-थ्स्थाः ।
44) स्था दे॒वा दे॒वा-स्स्था-स्स्था दे॒वाः ।
45) दे॒वा विश्व॑स्य॒ विश्व॑स्य दे॒वा दे॒वा विश्व॑स्य ।
46) विश्व॑स्य॒ भुव॑नस्य॒ भुव॑नस्य॒ विश्व॑स्य॒ विश्व॑स्य॒ भुव॑नस्य ।
47) भुव॑नस्य गो॒पा गो॒पा भुव॑नस्य॒ भुव॑नस्य गो॒पाः ।
48) गो॒पा इति॑ गो - पाः ।
49) दी॒र्घाधि॑यो॒ रक्ष॑माणा॒ रक्ष॑माणा दी॒र्घाधि॑यो दी॒र्घाधि॑यो॒ रक्ष॑माणाः ।
49) दी॒र्घाधि॑य॒ इति॑ दी॒र्घ - धि॒यः॒ ।
50) रक्ष॑माणा असु॒र्य॑ मसु॒र्यग्ं॑ रक्ष॑माणा॒ रक्ष॑माणा असु॒र्य᳚म् ।
॥ 63 ॥ (50/55)

1) अ॒सु॒र्य॑ मृ॒तावा॑न ऋ॒तावा॑नो असु॒र्य॑ मसु॒र्य॑ मृ॒तावा॑नः ।
2) ऋ॒तावा॑न॒ श्चय॑माना॒ श्चय॑माना ऋ॒तावा॑न ऋ॒तावा॑न॒ श्चय॑मानाः ।
2) ऋ॒तावा॑न॒ इत्यृ॒त - वा॒नः॒ ।
3) चय॑माना ऋ॒णा न्यृ॒णानि॒ चय॑माना॒ श्चय॑माना ऋ॒णानि॑ ।
4) ऋ॒णानीत्यृ॒णानि॑ ।
5) ति॒स्रो भूमी॒-र्भूमी᳚ स्ति॒स्र स्ति॒स्रो भूमीः᳚ ।
6) भूमी᳚-र्धारय-न्धारय॒-न्भूमी॒-र्भूमी᳚-र्धारयन्न् ।
7) धा॒र॒य॒-न्त्रीग्​ स्त्री-न्धा॑रय-न्धारय॒-न्त्रीन् ।
8) त्रीग्ं रु॒तोत त्रीग्​ स्त्रीग्ं रु॒त ।
9) उ॒त द्यू-न्द्यू नु॒तोत द्यून् ।
10) द्यू-न्त्रीणि॒ त्रीणि॒ द्यू-न्द्यू-न्त्रीणि॑ ।
11) त्रीणि॑ व्र॒ता व्र॒ता त्रीणि॒ त्रीणि॑ व्र॒ता ।
12) व्र॒ता वि॒दथे॑ वि॒दथे᳚ व्र॒ता व्र॒ता वि॒दथे᳚ ।
13) वि॒दथे॑ अ॒न्त र॒न्त-र्वि॒दथे॑ वि॒दथे॑ अ॒न्तः ।
14) अ॒न्त रे॑षा मेषा म॒न्त र॒न्त रे॑षाम् ।
15) ए॒षा॒मित्ये॑षाम् ।
16) ऋ॒तेना॑दित्या आदित्या ऋ॒तेन॒ र्​तेना॑दित्याः ।
17) आ॒दि॒त्या॒ महि॒ मह्या॑दित्या आदित्या॒ महि॑ ।
18) महि॑ वो वो॒ महि॒ महि॑ वः ।
19) वो॒ म॒हि॒त्व-म्म॑हि॒त्वं-वोँ॑ वो महि॒त्वम् ।
20) म॒हि॒त्व-न्त-त्त-न्म॑हि॒त्व-म्म॑हि॒त्व-न्तत् ।
20) म॒हि॒त्वमिति॑ महि - त्वम् ।
21) तद॑र्यम-न्नर्यम॒-न्त-त्तद॑र्यमन्न् ।
22) अ॒र्य॒म॒न्॒. व॒रु॒ण॒ व॒रु॒णा॒र्य॒म॒-न्न॒र्य॒म॒न्॒. व॒रु॒ण॒ ।
23) व॒रु॒ण॒ मि॒त्र॒ मि॒त्र॒ व॒रु॒ण॒ व॒रु॒ण॒ मि॒त्र॒ ।
24) मि॒त्र॒ चारु॒ चारु॑ मित्र मित्र॒ चारु॑ ।
25) चार्विति॒ चारु॑ ।
26) त्या-न्नु नु त्या-न्त्या-न्नु ।
27) नु क्ष॒त्रिया᳚न् क्ष॒त्रिया॒-न्नु नु क्ष॒त्रियान्॑ ।
28) क्ष॒त्रिया॒ग्ं॒ अवो ऽवः॑, क्ष॒त्रिया᳚न् क्ष॒त्रिया॒ग्ं॒ अवः॑ ।
29) अव॑ आदि॒त्या ना॑दि॒त्या नवो ऽव॑ आदि॒त्यान् ।
30) आ॒दि॒त्यान्. या॑चिषामहे याचिषामह आदि॒त्या ना॑दि॒त्यान्. या॑चिषामहे ।
31) या॒चि॒षा॒म॒ह॒ इति॑ याचिषामहे ।
32) सु॒मृ॒डी॒काग्ं अ॒भिष्ट॑ये अ॒भिष्ट॑ये सुमृडी॒का-न्थ्सु॑मृडी॒काग्ं अ॒भिष्ट॑ये ।
32) सु॒मृ॒डी॒कानिति॑ सु - मृ॒डी॒कान् ।
33) अ॒भिष्ट॑य॒ इत्य॒भिष्ट॑ये ।
34) न द॑क्षि॒णा द॑क्षि॒णा न न द॑क्षि॒णा ।
35) द॒क्षि॒णा वि वि द॑क्षि॒णा द॑क्षि॒णा वि ।
36) वि चि॑किते चिकिते॒ वि वि चि॑किते ।
37) चि॒कि॒ते॒ न न चि॑किते चिकिते॒ न ।
38) न स॒व्या स॒व्या न न स॒व्या ।
39) स॒व्या न न स॒व्या स॒व्या न ।
40) न प्रा॒चीन॑-म्प्रा॒चीन॒-न्न न प्रा॒चीन᳚म् ।
41) प्रा॒चीन॑ मादित्या आदित्याः प्रा॒चीन॑-म्प्रा॒चीन॑ मादित्याः ।
42) आ॒दि॒त्या॒ न नादि॑त्या आदित्या॒ न ।
43) नोतोत न नोत ।
44) उ॒त प॒श्चा प॒श्चोतोत प॒श्चा ।
45) प॒श्चेति॑ प॒श्चा ।
46) पा॒क्या॑ चिच् चि-त्पा॒क्या॑ पा॒क्या॑ चित् ।
47) चि॒-द्व॒स॒वो॒ व॒स॒व॒ श्चि॒च् चि॒-द्व॒स॒वः॒ ।
48) व॒स॒वो॒ धी॒र्या॑ धी॒र्या॑ वसवो वसवो धी॒र्या᳚ ।
49) धी॒र्या॑ चिच् चि-द्धी॒र्या॑ धी॒र्या॑ चित् ।
50) चि॒-द्यु॒ष्मानी॑तो यु॒ष्मानी॑त श्चिच् चि-द्यु॒ष्मानी॑तः ।
॥ 64 ॥ (50/53)

1) यु॒ष्मानी॑तो॒ अभ॑य॒ मभ॑यं-युँ॒ष्मानी॑तो यु॒ष्मानी॑तो॒ अभ॑यम् ।
2) अभ॑य॒-ञ्ज्योति॒-र्ज्योति॒ रभ॑य॒ मभ॑य॒-ञ्ज्योतिः॑ ।
3) ज्योति॑ रश्या मश्या॒-ञ्ज्योति॒-र्ज्योति॑ रश्याम् ।
4) अ॒श्या॒मित्य॑श्याम् ।
5) आ॒दि॒त्याना॒ मव॒सा ऽव॑सा ऽऽदि॒त्याना॑ मादि॒त्याना॒ मव॑सा ।
6) अव॑सा॒ नूत॑नेन॒ नूत॑ने॒नाव॒सा ऽव॑सा॒ नूत॑नेन ।
7) नूत॑नेन सक्षी॒महि॑ सक्षी॒महि॒ नूत॑नेन॒ नूत॑नेन सक्षी॒महि॑ ।
8) स॒क्षी॒महि॒ शर्म॑णा॒ शर्म॑णा सक्षी॒महि॑ सक्षी॒महि॒ शर्म॑णा ।
9) शर्म॑णा॒ शन्त॑मेन॒ शन्त॑मेन॒ शर्म॑णा॒ शर्म॑णा॒ शन्त॑मेन ।
10) शन्त॑मे॒नेति॒ शं - त॒मे॒न॒ ।
11) अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे अ॑दिति॒त्वे॑ ऽनागा॒स्त्वे॑ ऽनागा॒स्त्वे अ॑दिति॒त्वे ।
11) अ॒ना॒गा॒स्त्व इत्य॑नागाः - त्वे ।
12) अ॒दि॒ति॒त्वे तु॒रास॑ स्तु॒रासो॑ अदिति॒त्वे अ॑दिति॒त्वे तु॒रासः॑ ।
12) अ॒दि॒ति॒त्व इत्य॑दिति - त्वे ।
13) तु॒रास॑ इ॒म मि॒म-न्तु॒रास॑ स्तु॒रास॑ इ॒मम् ।
14) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् ।
15) य॒ज्ञ-न्द॑धतु दधतु य॒ज्ञं-यँ॒ज्ञ-न्द॑धतु ।
16) द॒ध॒तु॒ श्रोष॑माणा॒-श्श्रोष॑माणा दधतु दधतु॒ श्रोष॑माणाः ।
17) श्रोष॑माणा॒ इति॒ श्रोष॑माणाः ।
18) इ॒म-म्मे॑ म इ॒म मि॒म-म्मे᳚ ।
19) मे॒ व॒रु॒ण॒ व॒रु॒ण॒ मे॒ मे॒ व॒रु॒ण॒ ।
20) व॒रु॒ण॒ श्रु॒धि॒ श्रु॒धि॒ व॒रु॒ण॒ व॒रु॒ण॒ श्रु॒धि॒ ।
21) श्रु॒धी॒ हव॒ग्ं॒ हवग्ग्॑ श्रुधि श्रुधी॒ हव᳚म् ।
22) हव॑ म॒द्याद्य हव॒ग्ं॒ हव॑ म॒द्य ।
23) अ॒द्या च॑ चा॒द्याद्या च॑ ।
24) च॒ मृ॒ड॒य॒ मृ॒ड॒य॒ च॒ च॒ मृ॒ड॒य॒ ।
25) मृ॒ड॒येति॑ मृडय ।
26) त्वा म॑व॒स्यु र॑व॒स्यु स्त्वा-न्त्वा म॑व॒स्युः ।
27) अ॒व॒स्युरा ऽव॒स्यु र॑व॒स्युरा ।
28) आ च॑के चक॒ आ च॑के ।
29) च॒क॒ इति॑ चके ।
30) त-त्त्वा᳚ त्वा॒ त-त्त-त्त्वा᳚ ।
31) त्वा॒ या॒मि॒ या॒मि॒ त्वा॒ त्वा॒ या॒मि॒ ।
32) या॒मि॒ ब्रह्म॑णा॒ ब्रह्म॑णा यामि यामि॒ ब्रह्म॑णा ।
33) ब्रह्म॑णा॒ वन्द॑मानो॒ वन्द॑मानो॒ ब्रह्म॑णा॒ ब्रह्म॑णा॒ वन्द॑मानः ।
34) वन्द॑मान॒ स्त-त्त-द्वन्द॑मानो॒ वन्द॑मान॒ स्तत् ।
35) तदा त-त्तदा ।
36) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते ।
37) शा॒स्ते॒ यज॑मानो॒ यज॑मान-श्शास्ते शास्ते॒ यज॑मानः ।
38) यज॑मानो ह॒विर्भि॑र्-ह॒विर्भि॒-र्यज॑मानो॒ यज॑मानो ह॒विर्भिः॑ ।
39) ह॒विर्भि॒रिति॑ ह॒विः - भिः॒ ।
40) अहे॑डमानो वरुण वरु॒णा हे॑डमा॒नो ऽहे॑डमानो वरुण ।
41) व॒रु॒णे॒ हे ह व॑रुण वरुणे॒ ह ।
42) इ॒ह बो॑धि बोधी॒हे ह बो॑धि ।
43) बो॒ध्युरु॑श॒ग्ं॒ सोरु॑शग्ंस बोधि बो॒ध्युरु॑शग्ंस ।
44) उरु॑शग्ंस॒ मा मोरु॑श॒ग्ं॒ सोरु॑शग्ंस॒ मा ।
44) उरु॑श॒ग्ं॒सेत्युरु॑ - श॒ग्ं॒स॒ ।
45) मा नो॑ नो॒ मा मा नः॑ ।
46) न॒ आयु॒ रायु॑-र्नो न॒ आयुः॑ ।
47) आयुः॒ प्र प्रायु॒ रायुः॒ प्र ।
48) प्र मो॑षी-र्मोषीः॒ प्र प्र मो॑षीः ।
49) मो॒षी॒रिति॑ मोषीः ।
॥ 65 ॥ (49, 52)

॥ अ. 11 ॥




Browse Related Categories: