View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

ऋग्वेद संध्यावंदनम्

श्री गुरुभ्यो नमः । हरिः ओम् ।

शरीरशुद्धिः
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुंडरीकाक्षं स बाह्याभ्यंतरः शुचिः ॥
पुंडरीकाक्ष पुंडरीकाक्ष पुंडरीकाक्षाय नमः ।

आचमनम्
ॐ केशवाय स्वाहा । ॐ नारायणाय स्वाहा ।
ॐ माधवाय स्वाहा ।
ॐ गोविंदाय नमः । ॐ-विँष्णवे नमः ।
ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः ।
ॐ-वाँमनाय नमः । ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः । ॐ संकर्​षणाय नमः ।
ॐ-वाँसुदेवाय नमः । ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः ।
ॐ अथोक्षजाय नमः । ॐ नारसिंहाय नमः ।
ॐ अच्युताय नमः । ॐ जनार्दनाय नमः ।
ॐ उपेंद्राय नमः । ॐ हरये नमः ।
ॐ श्री कृष्णाय नमः ।

भूतोच्चाटनम्
उत्तिष्ठंतु भूतपिशाचाः य एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥

आसन संस्कारम्
ॐ पृथ्वीति मंत्रस्य । मेरुपृष्ठ ऋषिः । कूर्मो देवता । सुतलं छंदः । आसने विनियोगः । अनंतासनाय नमः ।
ॐ पृथ्वि त्वया धृता लोका देवि त्वं-विँष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

प्राणायामम्
प्रणवस्य परब्रह्म ऋषिः । परमात्मा देवता । दैवी गायत्री छंदः । प्राणायामे विनियोगः ॥
ॐ भूः । ॐ भुवः । ॐ स्वः । ॐ महः । ॐ जनः । ॐ तपः ।
ॐ स॒त्यम् । ॐ तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि धीयो॒ यो नः॑ प्रचो॒दया᳚त् । ॐ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भुर्भुव॒स्स्व॒रोम् ॥

संकल्पम् (देशकाल संकीर्तन)
श्री शुभे शोभने मुहूर्ते विष्णोराज्ञया अत्र पृथिव्यां जंबूद्वीपे भरतवर्​षे भरतखंडे मेरोः दक्षिण दिग्भागे श्रीशैलस्य …….. प्रदेशे, …….. नद्योः मध्यदेशे लक्ष्मीनिवास गृहे, समस्त देवता ब्राह्मण हरिहरसन्निधौ, आद्य ब्रह्मणः द्वितीये परार्थे श्री श्वेतवराहकल्पे वैवस्वत मन्वंतरे कलियुगे प्रथमपादे अस्मिन् वर्तमान व्यावहारिक चांद्रमानेन श्री …… सं​वँत्सरे …… अयने …… ऋतौ …… मासे …… पक्षे …… तिथौ …… वासरे शुभनक्षत्रे शुभयोगे शुभकरण एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण [श्रीपरमेश्वर] प्रीत्यर्थं प्रातः/माध्याह्निक/सायं संध्यामुपाशिष्ये ।

मार्जनम्
आपोहिष्ठेति तृचस्य अंबरीषः सिंधुद्वीप ऋषिः । आपो देवता । गायत्री छंदः । मार्जने विनियोगः ॥

ॐ आपो॒ हिष्ठा म॑यो॒भुवः॑ ।
ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो॒ रसः॑ ।
तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अरं॑गमामवः ।
यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।

मंत्राचमनम्
(प्रातः काले)
सूर्यश्चेत्यस्य मंत्रस्य । नारायण ऋषिः । सूर्यमामन्यु मन्युपतयो रात्रिर्देवता । प्रकृतिश्छंदः । मंत्राचमने विनियोगः ॥

ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑ कृते॒भ्यः । पापेभ्यो॑ रक्षं॒ताम् । यद्रात्रिया पाप॑मका॒र्​षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । रात्रि॒स्तद॑वलुं॒पतु । यत्किंच॑ दुरि॒तं मयि॑ । इदमहं माममृ॑त यो॒नौ । सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा ।

(मध्याह्न काले)
आपः पुनंत्वित्यस्य मंत्रस्य । पूत ऋषिः । आपो देवता । अष्ठी छंदः । अपां प्राशने विनियोगः ।

ॐ आपः॑ पुनंतु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम् ।
पु॒नंतु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑पू॒ता पु॑नातु॒ माम् ॥
यदुच्छि॑ष्ट॒मभो᳚ज्यं॒-यँद्वा॑ दु॒श्चरि॑तं॒ मम॑ ।
सर्वं॑ पुनंतु॒ मामापो॑ऽस॒तां च॑ प्रति॒ग्रहं॒ स्वाहा᳚ ॥

(सायं काले)
अग्निश्चेत्यस्य मंत्रस्य । नारायण ऋषिः । अग्निमामन्यु मन्युपतयो अहर्देवता । प्रकृतिश्छंदः । मंत्राचमने विनियोगः ॥

ॐ अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑ कृते॒भ्यः । पापेभ्यो॑ रक्षं॒ताम् । यदह्ना पाप॑मका॒र्​षम् । मनसा वाचा॑ हस्ता॒भ्याम् । पद्भ्यामुदरे॑ण शि॒श्ना । अह॒स्तद॑वलुं॒पतु । यत्किंच॑ दुरि॒तं मयि॑ । इ॒दम॒हं माममृ॑त यो॒नौ । सत्ये ज्योतिषि जुहो॑मि स्वा॒हा ।

आचम्य ॥

पुनर्मार्जनम्
आपोहिष्ठेति नवर्चस्य सूक्तस्य । अंबरीष सिंधुद्वीप ऋषिः । आपो देवता । गायत्री छंदः । पंचमी वर्धमाना । सप्तमी प्रतिष्ठा । अंत्ये द्वे अनुष्टुभौ । पुनर्मार्जने विनियोगः ॥

ॐ आपो॒ हिष्ठा म॑यो॒भुवः॑ ।
ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो॒ रसः॑ ।
तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अरं॑गमामवः ।
यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।

ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवंतु पी॒तये॑ ।
शं-योँर॒भि स्र॑वंतु नः ॥
ईशा॑ना॒ वार्या॑णां॒ क्षयं॑तीश्चर्​षणी॒नाम् ।
अ॒पो या॑चामि भेष॒जम् ॥
अ॒प्सु मे॒ सोमो॑ अब्रवीदं॒तर्विश्वा॑नि भेष॒जा ।
अ॒ग्निं च॑ वि॒श्वशं॑भुवम् ॥
आपः॑ पृणी॒त भे॑ष॒जं-वँरू॑थं त॒न्वे॒ 3॒ मम॑ ।
ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
इ॒दमा॑पः॒ प्रव॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥
आपो॑ अ॒द्यान्व॑चारिषं॒ रसे॑न॒ सम॑गस्महि ।
पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ॥
स॒सृषी॒स्तद॑पसो॒ दिवा॒नक्तं॑च स॒सृषीः᳚ ।
वरे॑ण्य क्र॒तूरह॑मा दे॒वी॒ रव॑से हुवे ॥

पापपुरुष विसर्जनम्
ऋतं चेत्यस्य मंत्रस्य । अघमर्​षण ऋषिः । भाववृत्तो देवता । अनुष्टुप् छंदः । मम पापपुरुष जल विसर्जने विनियोगः ॥

ॐ ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत ।
ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ।
स॒मु॒द्राद॑र्ण॒वादधि॑ सं​वँथ्स॒रो अ॑जायत ॥
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ।
सू॒र्या॒चं॒द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चां॒तरि॑क्ष॒मथो॒ स्वः॑ ॥

आचम्य ॥

प्राणायामम् ॥

अर्घ्यप्रदानम्
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थं प्रातः/माध्याह्निक/सायं संध्यार्घ्य प्रदानं करिष्ये ॥

(प्रातः काले)
तत्सवितुरित्यस्य मंत्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छंदः । प्रातः संध्यार्घ्यप्रदाने विनियोगः ॥

ॐ भूर्भुवः॒ स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ (ऋ.3.62.10)

[ प्रातः संध्यांग मुख्यकालातिक्रमण दोषपरिहारार्थं प्रायश्चित्तर्घ्य प्रदानं करिष्ये ।
यदद्यकच्चेत्यस्य मंत्रस्य । कुत्स ऋषिः । सविता देवता । गायत्री छंदः । प्रातः संध्यांग प्रायश्चित्तार्घ्यप्रदाने विनियोगः ।
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भिसू॑र्य । सर्वं॒ तदिं॑द्र ते॒ वशे॑ ।
]

(मध्याह्न काले)
हंसश्शुचिषदित्यस्य मंत्रस्य । गौतमपुत्रो वामदेव ऋषिः । सूर्यो देवता । जगती छंदः । माध्याह्निक संध्यार्घ्य प्रदाने विनियोगः ॥

ॐ हं॒सश्शु॑चि॒षद्वसु॑रंतरिक्ष॒ सद्धो॑ तावेदि॒षदति॑थिर्दुरोण॒ सत् । नृ॒षद्व॑र॒ सदृ॑त॒ सद्व्यो॑म॒ सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत् । इति प्रथमार्घ्यम् ॥

आकृष्णेनेत्यस्य मंत्रस्य । हिरण्य स्तूप ऋषिः । सविता देवता । त्रिष्टुप्छंदः । माध्याह्निक संध्यार्घ्य प्रदाने विनियोगः ॥

ॐ आकृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑च ।
हि॒र॒ण्य ये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒भुव॑नानि॒ पश्यन्॑ । इति द्वितीयार्घ्यम् ॥

तत्सवितुरित्यस्य मंत्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छंदः । माध्याह्निक संध्यार्घ्यप्रदाने विनियोगः ॥

ॐ भूर्भुवः॒ स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् । इति तृतीयार्घ्यम् ॥

[ माध्याह्निक संध्यांग मुख्यकालातिक्रमण दोषपरिहारार्थं प्रायश्चित्तर्घ्य प्रदानं करिष्ये ।
प्रातर्देवीत्यस्य मंत्रस्य । अभितप ऋषिः । सूर्यो देवता । त्रिष्टुप् छंदः । माध्याह्निक संध्यांग प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।
ॐ प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यं‍दि॑न॒ उदि॑ता॒ सूर्य॑स्य । रा॒ये मि॑त्रा वरुणा स॒र्वता॒ते॑ले तो॒काय॒ तन॑याय॒ शं-योः ँ।
]

(सायं काले)
तत्सवितुरित्यस्य मंत्रस्य । विश्वामित्र ऋषिः । सविता देवता । गायत्री छंदः । सायं संध्यार्घ्यप्रदाने विनियोगः ॥

ॐ भूर्भुवः॒ स्वः॑ । तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

[ सायं संध्यांग मुख्यकालातिक्रमण दोषपरिहारार्थं प्रायश्चित्तर्घ्य प्रदानं करिष्ये ।
उद्घेदभीत्यस्य मंत्रस्य । कुत्स ऋषिः । सविता देवता । गायत्री छंदः । सायं संध्यांग प्रायश्चित्तार्घ्य प्रदाने विनियोगः ।
ॐ उद्घेद॒भिश्रु॒ता म॑घं-वृँष॒भं नर्या᳚पसम् । अस्ता᳚र मेषि सूर्य ।
]

आत्मप्रदक्षिण
ब्रह्मैव सत्यं ब्रह्मैवाहम् । योसावादित्यो हिरण्मयः पुरुषः स एवाहमस्मि ।
अ॒सावा॑दि॒त्यो ब्र॒ह्म ॥

आचम्य ॥

प्राणायामम् ॥

[ तर्पणं –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थं प्रातः/माध्याह्निक/सायं संध्यांग तर्पणं करिष्ये ।
(प्रातः काले)
संध्यां तर्पयामि । गायत्रीं तर्पयामि ।
ब्राह्मीं तर्पयामि । निमृजीं तर्पयामि ।
(मध्याह्न काले)
संध्यां तर्पयामि । सावित्रीं तर्पयामि ।
रौद्रीं तर्पयामि । निमृजीं तर्पयामि ।
(सायं काले)
संध्यां तर्पयामि । सरस्वतीं तर्पयामि ।
वैष्णवीं तर्पयामि । निमृजीं तर्पयामि ।
]

गायत्री आवाहनम्
ओमित्येकाक्ष॑रं ब्र॒ह्म । अग्निर्देवता । ब्रह्म॑ इत्या॒र्​षम् । गायत्री छंदः । परमात्मं॑ सरू॒पम् । सायुज्यं-विँ॑नियो॒गम् ।
आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् ।
गा॒य॒त्रीं᳚ छंद॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ मे ।
यदह्ना᳚त्कुरु॑ते पा॒पं॒ तदह्ना᳚त्प्रति॒ मुच्य॑ते ।
यद्रात्रिया᳚त्कुरु॑ते पा॒पं॒ तद्रात्रिया᳚त्प्रति॒ मुच्य॑ते ।
सर्व॑व॒र्णे म॑हादे॒वि॒ सं॒ध्या वि॑द्ये स॒रस्व॑ति ।
ओजो॑ऽसि॒ सहो॑ऽसि॒ बलम॑सि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒नामा॑सि विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायुरभिभूरोम् ।

गायत्रीमावा॑हया॒मि॒ ।
सावित्रीमावा॑हया॒मि॒ ।
सरस्वतीमावा॑हया॒मि॒ ।
छंदर्​षीनावा॑हया॒मि॒ ।
श्रियमावा॑हया॒मि॒ ।
[ बलमावा॑हया॒मि॒ । ]

गायत्र्या गायत्री छंदो विश्वामित्र ऋषिः सविता देवता अग्निर्मुखं ब्रह्मा शिरो विष्णुर् हृदयं रुद्रः शिखा पृथिवी योनिः प्राणापानव्यानोदान समाना स प्राणा श्वेतवर्णा सांख्यायन सगोत्रा गायत्री चतुर्विंशत्यक्षरा त्रिपदा॑ षट्कु॒क्षिः॒ पंचशीर्​षोपनयने वि॑नियो॒गः ॥

पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीलक्ष्मीनारायण प्रीत्यर्थं प्रातः/माध्याह्निक/सायं संध्यांग यथाशक्ति गायत्री महामंत्रजपं करिष्ये ॥

करन्यासम्
ॐ तत्स॑वितुः॒ ब्रह्मात्मने अंगुष्ठाभ्यां नमः ।
वरे᳚ण्यं॒-विँष्ण्वात्मने तर्जनीभ्यां नमः ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने मध्यमाभ्यां नमः ।
धी॒महि सत्यात्मने अनामिकाभ्यां नमः ।
धियो॒ यो नः॑ ज्ञानात्मने कनिष्ठिकाभ्यां नमः ।
प्रचो॒दया᳚त् सर्वात्मने करतल करपृष्ठाभ्यां नमः ।

अंगन्यासम्
ॐ तत्सवितुः॒ ब्रह्मात्मने हृदयाय नमः ।
वरे᳚ण्यं॒-विँष्ण्वात्मने शिरसे स्वाहा ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने शिखायै वषट् ।
धी॒महि सत्यात्मने कवचाय हुम् ।
धियो॒ यो नः॑ ज्ञानात्मने नेत्रत्रयाय वौषट् ।
प्रचो॒दया᳚त् सर्वात्मने अस्त्राय फट् ।
भूर्भुव॒स्स्वरों इति दिग्बंधः ॥

ध्यानम्
मुक्ता विद्रुम हेमनील धवलच्छायैर्मुखैस्त्रीक्षणैः
युक्तामिंदु निबद्ध रत्नमकुटां तत्त्वार्थ वर्णात्मिकाम् ।
गायत्रीं-वँरदाभयांकुश कशाश्शुभ्रंकपालं गदां
शंखं चक्रमथारविंदयुगलं हस्तैर्वहंतीं भजे ॥

ध्येयस्सदा सवितृमंडलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मय वपुर्धृतशंखचक्रः ॥

[मुद्राप्रदर्​शनम्
सुमुखं संपुटं चैव विततं-विँस्तृतं तथा ।
द्विमुखं त्रिमुखं चैव चतुः पंचमुखं तथा ।
षण्मुखोऽधोमुखं चैव व्यापिकांजलिकं तथा ।
शकटं-यँमपाशं च ग्रथितं सम्मुखोन्मुखम् ।
प्रलंबं मुष्टिकं चैव मत्स्यः कूर्मो वराहकम् ।
सिंहाक्रांतं महाक्रांतं मुद्गरं पल्लवं तथा ।
चतुर्विंशति मुद्रा वै गायत्र्यां सुप्रतिष्ठिताः ।
इति मुद्रा न जानाति गायत्री निष्फलाभवेत् ।]

गायत्री मंत्रम्
ॐ भूर्भुवः॒ स्वः॑ । तत्स॑वितु॒र्वरे᳚ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥

करन्यासम्
ॐ तत्स॑वितुः॒ ब्रह्मात्मने अंगुष्ठाभ्यां नमः ।
वरे᳚ण्यं॒-विँष्ण्वात्मने तर्जनीभ्यां नमः ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने मध्यमाभ्यां नमः ।
धी॒महि सत्यात्मने अनामिकाभ्यां नमः ।
धियो॒ यो नः॑ ज्ञानात्मने कनिष्ठिकाभ्यां नमः ।
प्रचो॒दया᳚त् सर्वात्मने करतल करपृष्ठाभ्यां नमः ।

अंगन्यासम्
ॐ तत्सवितुः॒ ब्रह्मात्मने हृदयाय नमः ।
वरे᳚ण्यं॒-विँष्ण्वात्मने शिरसे स्वाहा ।
भर्गो॑ देव॒स्य॑ रुद्रात्मने शिखायै वषट् ।
धी॒महि सत्यात्मने कवचाय हुम् ।
धियो॒ यो नः॑ ज्ञानात्मने नेत्रत्रयाय वौषट् ।
प्रचो॒दया᳚त् सर्वात्मने अस्त्राय फट् ।
भूर्भुव॒स्स्वरों इति दिग्विमोकः ॥

[उत्तरमुद्रा प्रदर्​शनम्
सुरभिः ज्ञान चक्रं च योनिः कूर्मोऽथ पंकजम् ।
लिंगं निर्याण मुद्रा चेत्यष्टमुद्राः प्रकीर्तिताः ।]

सूर्योपस्थानम्
जातवेदसेत्यस्य मंत्रस्य कश्यप ऋषिः । दुर्गाजातवेदाग्निर्देवता । त्रिष्टुप् छंदः । सूर्योपस्थाने विनियोगः ।
ॐ जा॒तवे᳚दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑ ।
स नः॑ पर्​ष॒दति॑ दु॒र्गाणि॒ विश्वा᳚ ना॒वेव॒ सिंधुं᳚ दुरि॒ताऽत्य॒ग्निः ॥

त्र्यंबकमिति मंत्रस्य । मैत्रा वरुणिर्वसिष्ठ ऋषिः । रुद्रो देवता । अनुष्टुप् छंदः । उपस्थाने विनियोगः ।
ॐ त्र्यं॑बकं-यँजामहे सु॒गंधिं॑ पुष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्मृ॒त्योर्मृ॑क्षीय॒ माऽमृता॑त् ।

[तच्छं​योँरित्यस्य मंत्रस्य । शम्युर ऋषिः । विश्वेदेवाः देवता । शक्वरी छंदः । शांत्यर्थे उपस्थाने विनियोगः ।
ॐ तच्छं॒-योँरावृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ ।
गा॒तुं-यँ॒ज्ञ॑पतये । दैवीः᳚ स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शं नो᳚ अस्तु द्वि॒पदे॒ । शं चतु॑ष्पदे ।]

नमो ब्रह्मणे इत्यस्य मंत्रस्य प्रजापति ऋषिः विश्वेदेवाः देवता । जगतीः छंदः प्रदक्षिणे विनियोगः ।
ॐ नमो᳚ ब्र॒ह्मणे॒ नमो᳚ऽस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो᳚ वा॒चे नमो᳚ वा॒चस्प॑तये॒ नमो॒ विष्ण॑वे मह॒ते क॑रोमि ॥

दिग्देवता नमस्कारः
ॐ नमः॒ प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसंत्ये॒ ताभ्य॑श्च॒ नमः ।
ॐ नमो॒ दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसंत्ये॒ ताभ्य॑श्च॒ नमः ।
ॐ नमः॒ प्रती᳚च्यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसंत्ये॒ ताभ्य॑श्च॒ नमः ।
ॐ नम॒ उदी᳚च्यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसंत्ये॒ ताभ्य॑श्च॒ नमः ।
ॐ नम॑ ऊ॒र्ध्वा॑यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसंत्ये॒ ताभ्य॑श्च॒ नमः ।
ॐ नमोऽध॑रायै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसंत्ये॒ ताभ्य॑श्च॒ नमः ।
ॐ नमो॑ऽवांत॒रायै॑ दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॒ प्रति॑वसंत्ये॒ ताभ्य॑श्च॒ नमः ॥

ऋषि देवतादि नमस्कारः
नमो गंगायमुनयोर्मध्ये ये॑ व॒संति॒ ते मे प्रसन्नात्मानश्चिरं जीवितं-वँ॑र्धयं॒ति॒
नमो गंगायमुनयोर्मुनि॑भ्यश्च॒ नमो॒ नमो गंगायमुनयोर्मुनि॑भ्यश्च नमः ।

ॐ संध्या॑यै नमः । सावि॑त्र्यै नमः । गाय॑त्र्यै नमः । सर॑स्वत्यै नमः । सर्वा᳚भ्यो दे॒वता᳚भ्यो॒ नमः । दे॒वेभ्यो॒ नमः । ऋषि॑भ्यो॒ नमः । मुनि॑भ्यो॒ नमः । गुरु॑भ्यो॒ नमः । मातृ॑भ्यो॒ नमः । पितृ॑भ्यो॒ नमः । कामोऽकारिषी᳚न्नमो॒ नमः । मन्युरकारिषी᳚न्नमो॒ नमः ।

यां॒ सदा॑ सर्व॑भूता॒नि॒ च॒रा॑णि स्था॒वरा॑णि च ।
सायं॑ प्रा॒तर्न॑मस्यं॒ति सा॒मा॒ संध्या॑ऽभिर॑क्षतु ॥

देवता स्मरणम्
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ।
ब्रह्मण्यः पुंडरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविंदाय नमो नमः ॥
क्षीरेण स्नापिते देवी चंदनेन विलेपिते ।
बिल्वपत्रार्चिते देवी दुर्गेऽहं शरणं गतः ॥

गायत्री प्रस्थान प्रार्थना
उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒ मूर्ध॑नि ।
ब्रा॒ह्मणे॑भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छदे॑वि य॒था सु॑खम् ॥

स्तुतो मया वरदा वे॑दमा॒ता॒ प्रचोदयंती पवने᳚ द्विजा॒ता ।
आयुः पृथिव्यां द्रविणं ब्र॑ह्मव॒र्चसं
मह्यं दत्वा प्रयातुं ब्र॑ह्मलो॒कम् ॥

नारायण नमस्कृति
नमोऽस्त्वनंताय सहस्र मूर्तये
सहस्र पादाक्षि शिरोरु बाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्र कोटी युगधारिणे नमः ॥

भूम्याकाशाभिवंदनम्
इ॒दं द्या॑वा पृथि॒वी स॒त्यम॑स्तु ।
पित॒र्मात॒र्यदि॒होप॑ब्रुवे वा॑म् ।
भू॒तं दे॒वाना॑मव॒मे अवो॑भिः ।
विद्यामे॒षं-वृँ॒जि॑नं जी॒रदा॑नुम् ।

आकाशात्पतितं तोयं-यँथा गच्छति सागरम् ।
सर्वदेव नमस्कारः केशवं प्रतिगच्छति ॥

सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् ॥
वासनाद्वासुदेवस्य वासितं ते जगत्त्रयम् ।
सर्वभूत निवासोऽसि वासुदेव नमोऽस्तु ते ॥

अभिवादनम्
चतुस्सागर पर्यंतं गोब्राह्मणेभ्यः शुभं भवतु ॥
…… प्रवरान्वित …… स गोत्रः आश्वलायनसूत्रः ऋक् शाखाध्यायी …….. शर्माऽहं भो अभिवादये ॥

आचम्य ॥

समर्पणम्
यस्य स्मृत्याच नामोक्त्या तपः संध्या क्रियादिषु ।
न्यूनं संपूर्णतां-याँति सद्योवंदे तमच्युतम् ॥
मंत्रहीनं क्रियाहीनं भक्तिहीनं रमापते ।
यत्कृतं तु मयादेव परिपूर्णं तदस्तु ते ॥

अनेन प्रातः/माध्याह्निक/सायं संध्यावंदनेन भगवान् सर्वात्मकः श्री लक्ष्मीनारायणः प्रीयताम् । सुप्रीतो वरदो भवतु ।

आब्रह्मलोकादाशेषादालोकालोक पर्वतात् ।
ये संति ब्राहणा देवास्तेभ्यो नित्यं नमो नमः ॥
कायेन वाचा मनसेंद्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥

सर्वं श्रीमन्नारायणार्पणमस्तु ॥




Browse Related Categories: