View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

4.1 जटापाठ - युञ्जानः प्रथमम्मनः - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) यु॒ञ्जा॒नः प्र॑थ॒म-म्प्र॑थ॒मं-युँ॑ञ्जा॒नो यु॑ञ्जा॒नः प्र॑थ॒मम् ।
2) प्र॒थ॒म-म्मनो॒ मनः॑ प्रथ॒म-म्प्र॑थ॒म-म्मनः॑ ।
3) मन॑ स्त॒त्वाय॑ त॒त्वाय॒ मनो॒ मन॑ स्त॒त्वाय॑ ।
4) त॒त्वाय॑ सवि॒ता स॑वि॒ता त॒त्वाय॑ त॒त्वाय॑ सवि॒ता ।
5) स॒वि॒ता धियो॒ धिय॑-स्सवि॒ता स॑वि॒ता धियः॑ ।
6) धि॒य इति॒ धियः॑ ।
7) अ॒ग्नि-ञ्ज्योति॒-र्ज्योति॑ र॒ग्नि म॒ग्नि-ञ्ज्योतिः॑ ।
8) ज्योति॑-र्नि॒चाय्य॑ नि॒चाय्य॒ ज्योति॒-र्ज्योति॑-र्नि॒चाय्य॑ ।
9) नि॒चाय्य॑ पृथि॒व्याः पृ॑थि॒व्या नि॒चाय्य॑ नि॒चाय्य॑ पृथि॒व्याः ।
9) नि॒चाय्येति॑ नि - चाय्य॑ ।
10) पृ॒थि॒व्या अध्यधि॑ पृथि॒व्याः पृ॑थि॒व्या अधि॑ ।
11) अध्या ऽध्यध्या ।
12) आ ऽभ॑र दभर॒दा ऽभ॑रत् ।
13) अ॒भ॒र॒दित्य॑भरत् ।
14) यु॒क्त्वाय॒ मन॑सा॒ मन॑सा यु॒क्त्वाय॑ यु॒क्त्वाय॒ मन॑सा ।
15) मन॑सा दे॒वा-न्दे॒वा-न्मन॑सा॒ मन॑सा दे॒वान् ।
16) दे॒वा-न्थ्सुव॒-स्सुव॑-र्दे॒वा-न्दे॒वा-न्थ्सुवः॑ ।
17) सुव॑-र्य॒तो य॒त-स्सुव॒-स्सुव॑-र्य॒तः ।
18) य॒तो धि॒या धि॒या य॒तो य॒तो धि॒या ।
19) धि॒या दिव॒-न्दिव॑-न्धि॒या धि॒या दिव᳚म् ।
20) दिव॒मिति॒ दिव᳚म् ।
21) बृ॒हज् ज्योति॒-र्ज्योति॑-र्बृ॒ह-द्बृ॒हज् ज्योतिः॑ ।
22) ज्योतिः॑ करिष्य॒तः क॑रिष्य॒तो ज्योति॒-र्ज्योतिः॑ करिष्य॒तः ।
23) क॒रि॒ष्य॒त-स्स॑वि॒ता स॑वि॒ता क॑रिष्य॒तः क॑रिष्य॒त-स्स॑वि॒ता ।
24) स॒वि॒ता प्र प्र स॑वि॒ता स॑वि॒ता प्र ।
25) प्र सु॑वाति सुवाति॒ प्र प्र सु॑वाति ।
26) सु॒वा॒ति॒ ताग्​ स्ता-न्थ्सु॑वाति सुवाति॒ तान् ।
27) तानिति॒ तान् ।
28) यु॒क्तेन॒ मन॑सा॒ मन॑सा यु॒क्तेन॑ यु॒क्तेन॒ मन॑सा ।
29) मन॑सा व॒यं-वँ॒य-म्मन॑सा॒ मन॑सा व॒यम् ।
30) व॒य-न्दे॒वस्य॑ दे॒वस्य॑ व॒यं-वँ॒य-न्दे॒वस्य॑ ।
31) दे॒वस्य॑ सवि॒तु-स्स॑वि॒तु-र्दे॒वस्य॑ दे॒वस्य॑ सवि॒तुः ।
32) स॒वि॒तु-स्स॒वे स॒वे स॑वि॒तु-स्स॑वि॒तु-स्स॒वे ।
33) स॒व इति॑ स॒वे ।
34) सु॒व॒र्गेया॑य॒ शक्त्यै॒ शक्त्यै॑ सुव॒र्गेया॑य सुव॒र्गेया॑य॒ शक्त्यै᳚ ।
34) सु॒व॒र्गेया॒येति॑ सुवः - गेया॑य ।
35) शक्त्या॒ इति॒ शक्त्यै᳚ ।
36) यु॒ञ्जते॒ मनो॒ मनो॑ यु॒ञ्जते॑ यु॒ञ्जते॒ मनः॑ ।
37) मन॑ उ॒तोत मनो॒ मन॑ उ॒त ।
38) उ॒त यु॑ञ्जते युञ्जत उ॒तोत यु॑ञ्जते ।
39) यु॒ञ्ज॒ते॒ धियो॒ धियो॑ युञ्जते युञ्जते॒ धियः॑ ।
40) धियो॒ विप्रा॒ विप्रा॒ धियो॒ धियो॒ विप्राः᳚ ।
41) विप्रा॒ विप्र॑स्य॒ विप्र॑स्य॒ विप्रा॒ विप्रा॒ विप्र॑स्य ।
42) विप्र॑स्य बृह॒तो बृ॑ह॒तो विप्र॑स्य॒ विप्र॑स्य बृह॒तः ।
43) बृ॒ह॒तो वि॑प॒श्चितो॑ विप॒श्चितो॑ बृह॒तो बृ॑ह॒तो वि॑प॒श्चितः॑ ।
44) वि॒प॒श्चित॒ इति॑ विप॒श्चितः॑ ।
45) वि होत्रा॒ होत्रा॒ वि वि होत्राः᳚ ।
46) होत्रा॑ दधे दधे॒ होत्रा॒ होत्रा॑ दधे ।
47) द॒धे॒ व॒यु॒ना॒वि-द्व॑युना॒वि-द्द॑धे दधे वयुना॒वित् ।
48) व॒यु॒ना॒वि देक॒ एको॑ वयुना॒ विद्व॑युना॒वि देकः॑ ।
48) व॒यु॒ना॒विदिति॑ वयुन - वित् ।
49) एक॒ इदि देक॒ एक॒ इत् ।
50) इ-न्म॒ही म॒ही दि-न्म॒ही ।
॥ 1 ॥ (50/53)

1) म॒ही दे॒वस्य॑ दे॒वस्य॑ म॒ही म॒ही दे॒वस्य॑ ।
2) दे॒वस्य॑ सवि॒तु-स्स॑वि॒तु-र्दे॒वस्य॑ दे॒वस्य॑ सवि॒तुः ।
3) स॒वि॒तुः परि॑ष्टुतिः॒ परि॑ष्टुति-स्सवि॒तु-स्स॑वि॒तुः परि॑ष्टुतिः ।
4) परि॑ष्टुति॒रिति॒ परि॑ - स्तु॒तिः॒ ।
5) यु॒जे वां᳚-वांँ यु॒जे यु॒जे वा᳚म् ।
6) वा॒-म्ब्रह्म॒ ब्रह्म॑ वां-वाँ॒-म्ब्रह्म॑ ।
7) ब्रह्म॑ पू॒र्व्य-म्पू॒र्व्य-म्ब्रह्म॒ ब्रह्म॑ पू॒र्व्यम् ।
8) पू॒र्व्य-न्नमो॑भि॒-र्नमो॑भिः पू॒र्व्य-म्पू॒र्व्य-न्नमो॑भिः ।
9) नमो॑भि॒-र्वि वि नमो॑भि॒-र्नमो॑भि॒-र्वि ।
9) नमो॑भि॒रिति॒ नमः॑ - भिः॒ ।
10) वि श्लोका॒-श्श्लोका॒ वि वि श्लोकाः᳚ ।
11) श्लोका॑ यन्ति यन्ति॒ श्लोका॒-श्श्लोका॑ यन्ति ।
12) य॒न्ति॒ प॒थ्या॑ प॒थ्या॑ यन्ति यन्ति प॒थ्या᳚ ।
13) प॒थ्ये॑वे व प॒थ्या॑ प॒थ्ये॑व ।
14) इ॒व॒ सूरा॒-स्सूरा॑ इवे व॒ सूराः᳚ ।
15) सूरा॒ इति॒ सूराः᳚ ।
16) शृ॒ण्वन्ति॒ विश्वे॒ विश्वे॑ शृ॒ण्वन्ति॑ शृ॒ण्वन्ति॒ विश्वे᳚ ।
17) विश्वे॑ अ॒मृत॑स्या॒ मृत॑स्य॒ विश्वे॒ विश्वे॑ अ॒मृत॑स्य ।
18) अ॒मृत॑स्य पु॒त्राः पु॒त्रा अ॒मृत॑स्या॒ मृत॑स्य पु॒त्राः ।
19) पु॒त्रा आ पु॒त्राः पु॒त्रा आ ।
20) आ ये य आ ये ।
21) ये धामा॑नि॒ धामा॑नि॒ ये ये धामा॑नि ।
22) धामा॑नि दि॒व्यानि॑ दि॒व्यानि॒ धामा॑नि॒ धामा॑नि दि॒व्यानि॑ ।
23) दि॒व्यानि॑ त॒स्थु स्त॒स्थु-र्दि॒व्यानि॑ दि॒व्यानि॑ त॒स्थुः ।
24) त॒स्थुरिति॑ त॒स्थुः ।
25) यस्य॑ प्र॒याण॑-म्प्र॒याणं॒-यँस्य॒ यस्य॑ प्र॒याण᳚म् ।
26) प्र॒याण॒ मन्वनु॑ प्र॒याण॑-म्प्र॒याण॒ मनु॑ ।
26) प्र॒याण॒मिति॑ प्र - यान᳚म् ।
27) अन् व॒न्ये अ॒न्ये अन् वन् व॒न्ये ।
28) अ॒न्य इदि द॒न्ये अ॒न्य इत् ।
29) इ-द्य॒यु-र्य॒ युरि दि-द्य॒युः ।
30) य॒यु-र्दे॒वा दे॒वा य॒यु-र्य॒यु-र्दे॒वाः ।
31) दे॒वा दे॒वस्य॑ दे॒वस्य॑ दे॒वा दे॒वा दे॒वस्य॑ ।
32) दे॒वस्य॑ महि॒मान॑-म्महि॒मान॑-न्दे॒वस्य॑ दे॒वस्य॑ महि॒मान᳚म् ।
33) म॒हि॒मान॒ मर्च॑तो॒ अर्च॑तो महि॒मान॑-म्महि॒मान॒ मर्च॑तः ।
34) अर्च॑त॒ इत्यर्च॑तः ।
35) यः पार्थि॑वानि॒ पार्थि॑वानि॒ यो यः पार्थि॑वानि ।
36) पार्थि॑वानि विम॒मे वि॑म॒मे पार्थि॑वानि॒ पार्थि॑वानि विम॒मे ।
37) वि॒म॒मे स स वि॑म॒मे वि॑म॒मे सः ।
37) वि॒म॒म इति॑ वि - म॒मे ।
38) स एत॑श॒ एत॑श॒-स्स स एत॑शः ।
39) एत॑शो॒ रजाग्ं॑सि॒ रजा॒ग्॒ स्येत॑श॒ एत॑शो॒ रजाग्ं॑सि ।
40) रजाग्ं॑सि दे॒वो दे॒वो रजाग्ं॑सि॒ रजाग्ं॑सि दे॒वः ।
41) दे॒व-स्स॑वि॒ता स॑वि॒ता दे॒वो दे॒व-स्स॑वि॒ता ।
42) स॒वि॒ता म॑हित्व॒ना म॑हित्व॒ना स॑वि॒ता स॑वि॒ता म॑हित्व॒ना ।
43) म॒हि॒त्व॒नेति॑ महि - त्व॒ना ।
44) देव॑ सवित-स्सवित॒-र्देव॒ देव॑ सवितः ।
45) स॒वि॒तः॒ प्र प्र स॑वित-स्सवितः॒ प्र ।
46) प्र सु॑व सुव॒ प्र प्र सु॑व ।
47) सु॒व॒ य॒ज्ञं-यँ॒ज्ञग्ं सु॑व सुव य॒ज्ञम् ।
48) य॒ज्ञ-म्प्र प्र य॒ज्ञं-यँ॒ज्ञ-म्प्र ।
49) प्र सु॑व सुव॒ प्र प्र सु॑व ।
50) सु॒व॒ य॒ज्ञप॑तिं-यँ॒ज्ञप॑तिग्ं सुव सुव य॒ज्ञप॑तिम् ।
॥ 2 ॥ (50/53)

1) य॒ज्ञप॑ति॒-म्भगा॑य॒ भगा॑य य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒-म्भगा॑य ।
1) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् ।
2) भगा॑य दि॒व्यो दि॒व्यो भगा॑य॒ भगा॑य दि॒व्यः ।
3) दि॒व्यो ग॑न्ध॒र्वो ग॑न्ध॒र्वो दि॒व्यो दि॒व्यो ग॑न्ध॒र्वः ।
4) ग॒न्ध॒र्व इति॑ गन्ध॒र्वः ।
5) के॒त॒पूः केत॒-ङ्केत॑-ङ्केत॒पूः के॑त॒पूः केत᳚म् ।
5) के॒त॒पूरिति॑ केत - पूः ।
6) केत॑-न्नो नः॒ केत॒-ङ्केत॑-न्नः ।
7) नः॒ पु॒ना॒तु॒ पु॒ना॒तु॒ नो॒ नः॒ पु॒ना॒तु॒ ।
8) पु॒ना॒तु॒ वा॒चो वा॒चः पु॑नातु पुनातु वा॒चः ।
9) वा॒च स्पति॒ष् पति॑-र्वा॒चो वा॒च स्पतिः॑ ।
10) पति॒-र्वाचं॒-वाँच॒-म्पति॒ष् पति॒-र्वाच᳚म् ।
11) वाच॑ म॒द्याद्य वाचं॒-वाँच॑ म॒द्य ।
12) अ॒द्य स्व॑दाति स्वदा त्य॒द्याद्य स्व॑दाति ।
13) स्व॒दा॒ति॒ नो॒ न॒-स्स्व॒दा॒ति॒ स्व॒दा॒ति॒ नः॒ ।
14) न॒ इति॑ नः ।
15) इ॒म-न्नो॑ न इ॒म मि॒म-न्नः॑ ।
16) नो॒ दे॒व॒ दे॒व॒ नो॒ नो॒ दे॒व॒ ।
17) दे॒व॒ स॒वि॒त॒-स्स॒वि॒त॒-र्दे॒व॒ दे॒व॒ स॒वि॒तः॒ ।
18) स॒वि॒त॒-र्य॒ज्ञं-यँ॒ज्ञग्ं स॑वित-स्सवित-र्य॒ज्ञम् ।
19) य॒ज्ञ-म्प्र प्र य॒ज्ञं-यँ॒ज्ञ-म्प्र ।
20) प्र सु॑व सुव॒ प्र प्र सु॑व ।
21) सु॒व॒ दे॒वा॒युव॑-न्देवा॒युवग्ं॑ सुव सुव देवा॒युव᳚म् ।
22) दे॒वा॒युवग्ं॑ सखि॒विदग्ं॑ सखि॒विद॑-न्देवा॒युव॑-न्देवा॒युवग्ं॑ सखि॒विद᳚म् ।
22) दे॒वा॒युव॒मिति॑ देव - युव᳚म् ।
23) स॒खि॒विदग्ं॑ सत्रा॒जितग्ं॑ सत्रा॒जितग्ं॑ सखि॒विदग्ं॑ सखि॒विदग्ं॑ सत्रा॒जित᳚म् ।
23) स॒खि॒विद॒मिति॑ सखि - विद᳚म् ।
24) स॒त्रा॒जित॑-न्धन॒जित॑-न्धन॒जितग्ं॑ सत्रा॒जितग्ं॑ सत्रा॒जित॑-न्धन॒जित᳚म् ।
24) स॒त्रा॒जित॒मिति॑ सत्र - जित᳚म् ।
25) ध॒न॒जितग्ं॑ सुव॒र्जितग्ं॑ सुव॒र्जित॑-न्धन॒जित॑-न्धन॒जितग्ं॑ सुव॒र्जित᳚म् ।
25) ध॒न॒जित॒मिति॑ धन - जित᳚म् ।
26) सु॒व॒र्जित॒मिति॑ सुवः - जित᳚म् ।
27) ऋ॒चा स्तोम॒ग्ग्॒ स्तोम॑ मृ॒च र्​चा स्तोम᳚म् ।
28) स्तोम॒ग्ं॒ सग्ं सग्ग्​ स्तोम॒ग्ग्॒ स्तोम॒ग्ं॒ सम् ।
29) स म॑र्धया र्धय॒ सग्ं स म॑र्धय ।
30) अ॒र्ध॒य॒ गा॒य॒त्रेण॑ गाय॒त्रेणा᳚ र्धया र्धय गाय॒त्रेण॑ ।
31) गा॒य॒त्रेण॑ रथन्त॒रग्ं र॑थन्त॒र-ङ्गा॑य॒त्रेण॑ गाय॒त्रेण॑ रथन्त॒रम् ।
32) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् ।
33) बृ॒ह-द्गा॑य॒त्रव॑र्तनि गाय॒त्रव॑र्तनि बृ॒ह-द्बृ॒ह-द्गा॑य॒त्रव॑र्तनि ।
34) गा॒य॒त्रव॑र्त॒नीति॑ गाय॒त्र - व॒र्त॒नि॒ ।
35) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा ।
36) त्वा॒ स॒वि॒तु-स्स॑वि॒तु स्त्वा᳚ त्वा सवि॒तुः ।
37) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे ।
38) प्र॒स॒वे᳚ ऽश्विनो॑ र॒श्विनोः᳚ प्रस॒वे प्र॑स॒वे᳚ ऽश्विनोः᳚ ।
38) प्र॒स॒व इति॑ प्र - स॒वे ।
39) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑ र॒श्विनो᳚-र्बा॒हुभ्या᳚म् ।
40) बा॒हुभ्या᳚-म्पू॒ष्णः पू॒ष्णो बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-म्पू॒ष्णः ।
40) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
41) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् ।
42) हस्ता᳚भ्या-ङ्गाय॒त्रेण॑ गाय॒त्रेण॒ हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-ङ्गाय॒त्रेण॑ ।
43) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा ।
44) छन्द॒सा-ऽऽ च्छन्द॑सा॒ छन्द॒सा ।
45) आ द॑दे दद॒ आ द॑दे ।
46) द॒दे॒ ऽङ्गि॒र॒स्व द॑ङ्गिर॒स्व-द्द॑दे ददे ऽङ्गिर॒स्वत् ।
47) अ॒ङ्गि॒र॒स्व दभ्रि॒ रभ्रि॑ रङ्गिर॒स्व द॑ङ्गिर॒स्व दभ्रिः॑ ।
48) अभ्रि॑ रस्य॒स्य भ्रि॒ रभ्रि॑ रसि ।
49) अ॒सि॒ नारि॒-र्नारि॑ रस्यसि॒ नारिः॑ ।
50) नारि॑ रस्यसि॒ नारि॒-र्नारि॑ रसि ।
॥ 3 ॥ (50/58)

1) अ॒सि॒ पृ॒थि॒व्याः पृ॑थि॒व्या अ॑स्यसि पृथि॒व्याः ।
2) पृ॒थि॒व्या-स्स॒धस्था᳚-थ्स॒धस्था᳚-त्पृथि॒व्याः पृ॑थि॒व्या-स्स॒धस्था᳚त् ।
3) स॒धस्था॑ द॒ग्नि म॒ग्निग्ं स॒धस्था᳚-थ्स॒धस्था॑ द॒ग्निम् ।
3) स॒धस्था॒दिति॑ स॒ध - स्था॒त् ।
4) अ॒ग्नि-म्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ म॒ग्नि म॒ग्नि-म्पु॑री॒ष्य᳚म् ।
5) पु॒री॒ष्य॑ मङ्गिर॒स्व द॑ङ्गिर॒स्व-त्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ मङ्गिर॒स्वत् ।
6) अ॒ङ्गि॒र॒स्वदा ऽङ्गि॑र॒स्व द॑ङ्गिर॒स्वदा ।
7) आ भ॑र भ॒रा भ॑र ।
8) भ॒र॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन भर भर॒ त्रैष्टु॑भेन ।
9) त्रैष्टु॑भेन त्वा त्वा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन त्वा ।
10) त्वा॒ छन्द॑सा॒ छन्द॑सा त्वा त्वा॒ छन्द॑सा ।
11) छन्द॒सा-ऽऽ च्छन्द॑सा॒ छन्द॒सा ।
12) आ द॑दे दद॒ आ द॑दे ।
13) द॒दे॒ ऽङ्गि॒र॒स्व द॑ङ्गिर॒स्व-द्द॑दे ददे ऽङ्गिर॒स्वत् ।
14) अ॒ङ्गि॒र॒स्व-द्बभ्रि॒-र्बभ्रि॑ रङ्गिर॒स्व द॑ङ्गिर॒स्व-द्बभ्रिः॑ ।
15) बभ्रि॑ रस्यसि॒ बभ्रि॒-र्बभ्रि॑ रसि ।
16) अ॒सि॒ नारि॒-र्नारि॑ रस्यसि॒ नारिः॑ ।
17) नारि॑ रस्यसि॒ नारि॒-र्नारि॑ रसि ।
18) अ॒सि॒ त्वया॒ त्वया᳚ ऽस्यसि॒ त्वया᳚ ।
19) त्वया॑ व॒यं-वँ॒य-न्त्वया॒ त्वया॑ व॒यम् ।
20) व॒यग्ं स॒धस्थे॑ स॒धस्थे॑ व॒यं-वँ॒यग्ं स॒धस्थे᳚ ।
21) स॒धस्थ॒ आ स॒धस्थे॑ स॒धस्थ॒ आ ।
21) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ।
22) आ ऽग्नि म॒ग्नि मा ऽग्निम् ।
23) अ॒ग्निग्ं श॑केम शके मा॒ग्नि म॒ग्निग्ं श॑केम ।
24) श॒के॒म॒ खनि॑तु॒-ङ्खनि॑तुग्ं शकेम शकेम॒ खनि॑तुम् ।
25) खनि॑तु-म्पुरी॒ष्य॑-म्पुरी॒ष्य॑-ङ्खनि॑तु॒-ङ्खनि॑तु-म्पुरी॒ष्य᳚म् ।
26) पु॒री॒ष्य॑-ञ्जाग॑तेन॒ जाग॑तेन पुरी॒ष्य॑-म्पुरी॒ष्य॑-ञ्जाग॑तेन ।
27) जाग॑तेन त्वा त्वा॒ जाग॑तेन॒ जाग॑तेन त्वा ।
28) त्वा॒ छन्द॑सा॒ छन्द॑सा त्वा त्वा॒ छन्द॑सा ।
29) छन्द॒सा-ऽऽ च्छन्द॑सा॒ छन्द॒सा ।
30) आ द॑दे दद॒ आ द॑दे ।
31) द॒दे॒ ऽङ्गि॒र॒स्व द॑ङ्गिर॒स्व-द्द॑दे ददे ऽङ्गिर॒स्वत् ।
32) अ॒ङ्गि॒र॒स्व द्धस्ते॒ हस्ते᳚ ऽङ्गिर॒स्व द॑ङ्गिर॒स्व द्धस्ते᳚ ।
33) हस्त॑ आ॒धाया॒ धाय॒ हस्ते॒ हस्त॑ आ॒धाय॑ ।
34) आ॒धाय॑ सवि॒ता स॑वि॒ता ऽऽधाया॒ धाय॑ सवि॒ता ।
34) आ॒धायेत्या᳚ - धाय॑ ।
35) स॒वि॒ता बिभ्र॒-द्बिभ्र॑-थ्सवि॒ता स॑वि॒ता बिभ्र॑त् ।
36) बिभ्र॒ दभ्रि॒ मभ्रि॒-म्बिभ्र॒-द्बिभ्र॒ दभ्रि᳚म् ।
37) अभ्रिग्ं॑ हिर॒ण्ययीग्ं॑ हिर॒ण्ययी॒ मभ्रि॒ मभ्रिग्ं॑ हिर॒ण्ययी᳚म् ।
38) हि॒र॒ण्ययी॒मिति॑ हिर॒ण्ययी᳚म् ।
39) तया॒ ज्योति॒-र्ज्योति॒ स्तया॒ तया॒ ज्योतिः॑ ।
40) ज्योति॒ रज॑स्र॒ मज॑स्र॒-ञ्ज्योति॒-र्ज्योति॒ रज॑स्रम् ।
41) अज॑स्र॒ मिदि दज॑स्र॒ मज॑स्र॒ मित् ।
42) इद॒ग्नि म॒ग्नि मिदि द॒ग्निम् ।
43) अ॒ग्नि-ङ्खा॒त्वी खा॒त्व्य॑ग्नि म॒ग्नि-ङ्खा॒त्वी ।
44) खा॒त्वी नो॑ नः खा॒त्वी खा॒त्वी नः॑ ।
45) न॒ आ नो॑ न॒ आ ।
46) आ भ॑र भ॒रा भ॑र ।
47) भ॒रा नु॑ष्टुभे॒ना नु॑ष्टुभेन भर भ॒रानु॑ष्टुभेन ।
48) आनु॑ष्टुभेन त्वा॒ त्वा ऽऽनु॑ष्टुभे॒ना नु॑ष्टुभेन त्वा ।
48) आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ ।
49) त्वा॒ छन्द॑सा॒ छन्द॑सा त्वा त्वा॒ छन्द॑सा ।
50) छन्द॒सा-ऽऽ च्छन्द॑सा॒ छन्द॒सा ।
51) आ द॑दे दद॒ आ द॑दे ।
52) द॒दे॒ ऽङ्गि॒र॒स्व द॑ङ्गिर॒स्व-द्द॑दे ददे ऽङ्गिर॒स्वत् ।
53) अ॒ङ्गि॒र॒स्वदित्य॑ङ्गिर॒स्वत् ।
॥ 4 ॥ (53/57)
॥ अ. 1 ॥

1) इ॒मा म॑गृभ्ण-न्नगृभ्ण-न्नि॒मा मि॒मा म॑गृभ्णन्न् ।
2) अ॒गृ॒भ्ण॒-न्र॒श॒नाग्ं र॑श॒ना म॑गृभ्ण-न्नगृभ्ण-न्रश॒नाम् ।
3) र॒श॒ना मृ॒तस्य॒ र्​तस्य॑ रश॒नाग्ं र॑श॒ना मृ॒तस्य॑ ।
4) ऋ॒तस्य॒ पूर्वे॒ पूर्व॑ ऋ॒तस्य॒ र्​तस्य॒ पूर्वे᳚ ।
5) पूर्व॒ आयु॒ ष्यायु॑षि॒ पूर्वे॒ पूर्व॒ आयु॑षि ।
6) आयु॑षि वि॒दथे॑षु वि॒दथे॒ ष्वायु॒ ष्यायु॑षि वि॒दथे॑षु ।
7) वि॒दथे॑षु क॒व्या क॒व्या वि॒दथे॑षु वि॒दथे॑षु क॒व्या ।
8) क॒व्येति॑ क॒व्या ।
9) तया॑ दे॒वा दे॒वा स्तया॒ तया॑ दे॒वाः ।
10) दे॒वा-स्सु॒तग्ं सु॒त-न्दे॒वा दे॒वा-स्सु॒तम् ।
11) सु॒त मा सु॒तग्ं सु॒त मा ।
12) आ ब॑भूवु-र्बभूवु॒रा ब॑भूवुः ।
13) ब॒भू॒वु॒र्॒ ऋ॒तस्य॒ र्​तस्य॑ बभूवु-र्बभूवुर्-ऋ॒तस्य॑ ।
14) ऋ॒तस्य॒ साम॒-न्थ्साम॑-न्नृ॒तस्य॒ र्​तस्य॒ सामन्न्॑ ।
15) सामन्᳚ थ्स॒रग्ं स॒रग्ं साम॒-न्थ्सामन्᳚ थ्स॒रम् ।
16) स॒र मा॒रप॑ न्त्या॒रप॑न्ती स॒रग्ं स॒र मा॒रप॑न्ती ।
17) आ॒रप॒न्तीत्या᳚ - रप॑न्ती ।
18) प्रतू᳚र्तं-वाँजिन्. वाजि॒-न्प्रतू᳚र्त॒-म्प्रतू᳚र्तं-वाँजिन्न् ।
18) प्रतू᳚र्त॒मिति॒ प्र - तू॒र्त॒म् ।
19) वा॒जि॒-न्ना वा॑जिन्. वाजि॒-न्ना ।
20) आ द्र॑व द्र॒वा द्र॑व ।
21) द्र॒व॒ वरि॑ष्ठां॒-वँरि॑ष्ठा-न्द्रव द्रव॒ वरि॑ष्ठाम् ।
22) वरि॑ष्ठा॒ मन्वनु॒ वरि॑ष्ठां॒-वँरि॑ष्ठा॒ मनु॑ ।
23) अनु॑ सं॒​वँतग्ं॑ सं॒​वँत॒ मन्वनु॑ सं॒​वँत᳚म् ।
24) सं॒​वँत॒मिति॑ सं - वत᳚म् ।
25) दि॒वि ते॑ ते दि॒वि दि॒वि ते᳚ ।
26) ते॒ जन्म॒ जन्म॑ ते ते॒ जन्म॑ ।
27) जन्म॑ पर॒म-म्प॑र॒म-ञ्जन्म॒ जन्म॑ पर॒मम् ।
28) प॒र॒म म॒न्तरि॑क्षे अ॒न्तरि॑क्षे पर॒म-म्प॑र॒म म॒न्तरि॑क्षे ।
29) अ॒न्तरि॑क्षे॒ नाभि॒-र्नाभि॑ र॒न्तरि॑क्षे अ॒न्तरि॑क्षे॒ नाभिः॑ ।
30) नाभिः॑ पृथि॒व्या-म्पृ॑थि॒व्या-न्नाभि॒-र्नाभिः॑ पृथि॒व्याम् ।
31) पृ॒थि॒व्या मध्यधि॑ पृथि॒व्या-म्पृ॑थि॒व्या मधि॑ ।
32) अधि॒ योनि॒-र्योनि॒ रध्यधि॒ योनिः॑ ।
33) योनि॒रिति॒ योनिः॑ ।
34) यु॒ञ्जाथा॒ग्ं॒ रास॑भ॒ग्ं॒ रास॑भं-युँ॒ञ्जाथां᳚-युँ॒ञ्जाथा॒ग्ं॒ रास॑भम् ।
35) रास॑भं-युँ॒वं-युँ॒वग्ं रास॑भ॒ग्ं॒ रास॑भं-युँ॒वम् ।
36) यु॒व म॒स्मि-न्न॒स्मिन्. यु॒वं-युँ॒व म॒स्मिन्न् ।
37) अ॒स्मिन्. यामे॒ यामे॑ अ॒स्मि-न्न॒स्मिन्. यामे᳚ ।
38) यामे॑ वृषण्व॒सू वृ॑षण्व॒सू यामे॒ यामे॑ वृषण्व॒सू ।
39) वृ॒ष॒ण्व॒सू॒ इति॑ वृषण् - व॒सू॒ ।
40) अ॒ग्नि-म्भर॑न्त॒-म्भर॑न्त म॒ग्नि म॒ग्नि-म्भर॑न्तम् ।
41) भर॑न्त मस्म॒यु म॑स्म॒यु-म्भर॑न्त॒-म्भर॑न्त मस्म॒युम् ।
42) अ॒स्म॒युमित्य॑स्म - युम् ।
43) योगे॑योगे त॒वस्त॑र-न्त॒वस्त॑रं॒-योँगे॑योगे॒ योगे॑योगे त॒वस्त॑रम् ।
43) योगे॑योग॒ इति॒ योगे᳚ - यो॒गे॒ ।
44) त॒वस्त॑रं॒-वाँजे॑वाजे॒ वाजे॑वाजे त॒वस्त॑र-न्त॒वस्त॑रं॒-वाँजे॑वाजे ।
44) त॒वस्त॑र॒मिति॑ त॒वः - त॒र॒म् ।
45) वाजे॑वाजे हवामहे हवामहे॒ वाजे॑वाजे॒ वाजे॑वाजे हवामहे ।
45) वाजे॑वाज॒ इति॒ वाजे᳚ - वा॒जे॒ ।
46) ह॒वा॒म॒ह॒ इति॑ हवामहे ।
47) सखा॑य॒ इन्द्र॒ मिन्द्र॒ग्ं॒ सखा॑य॒-स्सखा॑य॒ इन्द्र᳚म् ।
48) इन्द्र॑ मू॒तय॑ ऊ॒तय॒ इन्द्र॒ मिन्द्र॑ मू॒तये᳚ ।
49) ऊ॒तय॒ इत्यू॒तये᳚ ।
50) प्र॒तूर्व॒-न्ना प्र॒तूर्व॑-न्प्र॒तूर्व॒-न्ना ।
50) प्र॒तूर्व॒न्निति॑ प्र - तूर्वन्न्॑ ।
॥ 5 ॥ (50/55)

1) एही॒ह्येहि॑ ।
2) इ॒ह्य॒व॒क्राम॑-न्नव॒क्राम॑-न्निही ह्यव॒क्रामन्न्॑ ।
3) अ॒व॒क्राम॒-न्नश॑स्ती॒ रश॑स्ती रव॒क्राम॑-न्नव॒क्राम॒-न्नश॑स्तीः ।
3) अ॒व॒क्राम॒न्नित्य॑व - क्रामन्न्॑ ।
4) अश॑स्ती रु॒द्रस्य॑ रु॒द्रस्या श॑स्ती॒ रश॑स्ती रु॒द्रस्य॑ ।
5) रु॒द्रस्य॒ गाण॑पत्या॒-द्गाण॑पत्या-द्रु॒द्रस्य॑ रु॒द्रस्य॒ गाण॑पत्यात् ।
6) गाण॑पत्या-न्मयो॒भू-र्म॑यो॒भू-र्गाण॑पत्या॒-द्गाण॑पत्या-न्मयो॒भूः ।
6) गाण॑पत्या॒दिति॒ गाण॑ - प॒त्या॒त् ।
7) म॒यो॒भूरा म॑यो॒भू-र्म॑यो॒भूरा ।
7) म॒यो॒भूरिति॑ मयः - भूः ।
8) एही॒ह्येहि॑ ।
9) इ॒हीती॑हि ।
10) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् ।
11) अ॒न्तरि॑क्ष॒ मन्वन् व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ ।
12) अन्वि॑ही॒ ह्यन् वन् वि॑हि ।
13) इ॒हि॒ स्व॒स्तिग॑व्यूति-स्स्व॒स्तिग॑व्यूति रिहीहि स्व॒स्तिग॑व्यूतिः ।
14) स्व॒स्तिग॑व्यूति॒ रभ॑या॒ न्यभ॑यानि स्व॒स्तिग॑व्यूति-स्स्व॒स्तिग॑व्यूति॒ रभ॑यानि ।
14) स्व॒स्तिग॑व्यूति॒रिति॑ स्व॒स्ति - ग॒व्यू॒तिः॒ ।
15) अभ॑यानि कृ॒ण्वन् कृ॒ण्व-न्नभ॑या॒ न्यभ॑यानि कृ॒ण्वन्न् ।
16) कृ॒ण्वन्निति॑ कृ॒ण्वन्न् ।
17) पू॒ष्णा स॒युजा॑ स॒युजा॑ पू॒ष्णा पू॒ष्णा स॒युजा᳚ ।
18) स॒युजा॑ स॒ह स॒ह स॒युजा॑ स॒युजा॑ स॒ह ।
18) स॒युजेति॑ स - युजा᳚ ।
19) स॒हेति॑ स॒ह ।
20) पृ॒थि॒व्या-स्स॒धस्था᳚-थ्स॒धस्था᳚-त्पृथि॒व्याः पृ॑थि॒व्या-स्स॒धस्था᳚त् ।
21) स॒धस्था॑ द॒ग्नि म॒ग्निग्ं स॒धस्था᳚-थ्स॒धस्था॑ द॒ग्निम् ।
21) स॒धस्था॒दिति॑ स॒ध - स्था॒त् ।
22) अ॒ग्नि-म्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ म॒ग्नि म॒ग्नि-म्पु॑री॒ष्य᳚म् ।
23) पु॒री॒ष्य॑ मङ्गिर॒स्व द॑ङ्गिर॒स्व-त्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ मङ्गिर॒स्वत् ।
24) अ॒ङ्गि॒ र॒स्व दच्छा च्छा᳚ङ्गिर॒स्व द॑ङ्गिर॒स्व दच्छ॑ ।
25) अच्छे॑ ही॒ह्य च्छाच्छे॑हि ।
26) इ॒ह्य॒ग्नि म॒ग्नि मि॑ही ह्य॒ग्निम् ।
27) अ॒ग्नि-म्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ म॒ग्नि म॒ग्नि-म्पु॑री॒ष्य᳚म् ।
28) पु॒री॒ष्य॑ मङ्गिर॒स्व द॑ङ्गिर॒स्व-त्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ मङ्गिर॒स्वत् ।
29) अ॒ङ्गि॒र॒स्व दच्छा च्छा᳚ङ्गिर॒स्व द॑ङ्गिर॒स्व दच्छ॑ ।
30) अच्छे॑ म इमो॒ अच्छाच्छे॑ मः ।
31) इ॒मो॒ ऽग्नि म॒ग्नि मि॑म इमो॒ ऽग्निम् ।
32) अ॒ग्नि-म्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ म॒ग्नि म॒ग्नि-म्पु॑री॒ष्य᳚म् ।
33) पु॒री॒ष्य॑ मङ्गिर॒स्व द॑ङ्गिर॒स्व-त्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ मङ्गिर॒स्वत् ।
34) अ॒ङ्गि॒र॒स्व-द्भ॑रिष्यामो भरिष्यामो ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्भ॑रिष्यामः ।
35) भ॒रि॒ष्या॒मो॒ ऽग्नि म॒ग्नि-म्भ॑रिष्यामो भरिष्यामो॒ ऽग्निम् ।
36) अ॒ग्नि-म्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ म॒ग्नि म॒ग्नि-म्पु॑री॒ष्य᳚म् ।
37) पु॒री॒ष्य॑ मङ्गिर॒स्व द॑ङ्गिर॒स्व-त्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ मङ्गिर॒स्वत् ।
38) अ॒ङ्गि॒र॒स्व-द्भ॑रामो भरामो ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्भ॑रामः ।
39) भ॒रा॒म॒ इति॑ भरामः ।
40) अन्व॒ग्नि र॒ग्नि रन्वन्व॒ग्निः ।
41) अ॒ग्नि रु॒षसा॑ मु॒षसा॑ म॒ग्नि र॒ग्नि रु॒षसा᳚म् ।
42) उ॒षसा॒ मग्र॒ मग्र॑ मु॒षसा॑ मु॒षसा॒ मग्र᳚म् ।
43) अग्र॑ मख्य दख्य॒ दग्र॒ मग्र॑ मख्यत् ।
44) अ॒ख्य॒ दन् वन् व॑ख्य दख्य॒ दनु॑ ।
45) अन्वहा॒न् यहा॒न्यन्वन् वहा॑नि ।
46) अहा॑नि प्रथ॒मः प्र॑थ॒मो ऽहा॒ न्यहा॑नि प्रथ॒मः ।
47) प्र॒थ॒मो जा॒तवे॑दा जा॒तवे॑दाः प्रथ॒मः प्र॑थ॒मो जा॒तवे॑दाः ।
48) जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ ।
49) अनु॒ सूर्य॑स्य॒ सूर्य॒स्या न्वनु॒ सूर्य॑स्य ।
50) सूर्य॑स्य पुरु॒त्रा पु॑रु॒त्रा सूर्य॑स्य॒ सूर्य॑स्य पुरु॒त्रा ।
॥ 6 ॥ (50/56)

1) पु॒रु॒त्रा च॑ च पुरु॒त्रा पु॑रु॒त्रा च॑ ।
1) पु॒रु॒त्रेति॑ पुरु - त्रा ।
2) च॒ र॒श्मी-न्र॒श्मीग्​ श्च॑च र॒श्मीन् ।
3) र॒श्मी नन्वनु॑ र॒श्मी-न्र॒श्मी ननु॑ ।
4) अनु॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अन्वनु॒ द्यावा॑पृथि॒वी ।
5) द्यावा॑पृथि॒वी आ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी आ ।
5) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
6) आ त॑तान तता॒ना त॑तान ।
7) त॒ता॒नेति॑ ततान ।
8) आ॒गत्य॑ वा॒जी वा॒ज्या॑गत्या॒ गत्य॑ वा॒जी ।
8) आ॒गत्येत्या᳚ - गत्य॑ ।
9) वा॒ज्यद्ध्व॑नो॒ अद्ध्व॑नो वा॒जी वा॒ज्यद्ध्व॑नः ।
10) अद्ध्व॑न॒-स्सर्वा॒-स्सर्वा॒ अद्ध्व॑नो॒ अद्ध्व॑न॒-स्सर्वाः᳚ ।
11) सर्वा॒ मृधो॒ मृध॒-स्सर्वा॒-स्सर्वा॒ मृधः॑ ।
12) मृधो॒ वि वि मृधो॒ मृधो॒ वि ।
13) वि धू॑नुते धूनुते॒ वि वि धू॑नुते ।
14) धू॒नु॒त॒ इति॑ धूनुते ।
15) अ॒ग्निग्ं स॒धस्थे॑ स॒धस्थे॒ ऽग्नि म॒ग्निग्ं स॒धस्थे᳚ ।
16) स॒धस्थे॑ मह॒ति म॑ह॒ति स॒धस्थे॑ स॒धस्थे॑ मह॒ति ।
16) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ।
17) म॒ह॒ति चक्षु॑षा॒ चक्षु॑षा मह॒ति म॑ह॒ति चक्षु॑षा ।
18) चक्षु॑षा॒ नि नि चक्षु॑षा॒ चक्षु॑षा॒ नि ।
19) नि चि॑कीषते चिकीषते॒ नि नि चि॑कीषते ।
20) चि॒की॒ष॒त॒ इति॑ चिकीषते ।
21) आ॒क्रम्य॑ वाजिन्. वाजि-न्ना॒क्रम्या॒ क्रम्य॑ वाजिन्न् ।
21) आ॒क्रम्येत्या᳚ - क्रम्य॑ ।
22) वा॒जि॒-न्पृ॒थि॒वी-म्पृ॑थि॒वीं-वाँ॑जिन्. वाजि-न्पृथि॒वीम् ।
23) पृ॒थि॒वी म॒ग्नि म॒ग्नि-म्पृ॑थि॒वी-म्पृ॑थि॒वी म॒ग्निम् ।
24) अ॒ग्नि मि॑च्छे च्छा॒ग्नि म॒ग्नि मि॑च्छ ।
25) इ॒च्छ॒ रु॒चा रु॒चेच्छे᳚ च्छ रु॒चा ।
26) रु॒चा त्व-न्त्वग्ं रु॒चा रु॒चा त्वम् ।
27) त्वमिति॒ त्वम् ।
28) भूम्या॑ वृ॒त्वाय॑ वृ॒त्वाय॒ भूम्या॒ भूम्या॑ वृ॒त्वाय॑ ।
29) वृ॒त्वाय॑ नो नो वृ॒त्वाय॑ वृ॒त्वाय॑ नः ।
30) नो॒ ब्रू॒हि॒ ब्रू॒हि॒ नो॒ नो॒ ब्रू॒हि॒ ।
31) ब्रू॒हि॒ यतो॒ यतो᳚ ब्रूहि ब्रूहि॒ यतः॑ ।
32) यतः॒ खना॑म॒ खना॑म॒ यतो॒ यतः॒ खना॑म ।
33) खना॑म॒ त-न्त-ङ्खना॑म॒ खना॑म॒ तम् ।
34) तं-वँ॒यं-वँ॒य-न्त-न्तं-वँ॒यम् ।
35) व॒यमिति॑ व॒यम् ।
36) द्यौ स्ते॑ ते॒ द्यौ-र्द्यौ स्ते᳚ ।
37) ते॒ पृ॒ष्ठ-म्पृ॒ष्ठ-न्ते॑ ते पृ॒ष्ठम् ।
38) पृ॒ष्ठ-म्पृ॑थि॒वी पृ॑थि॒वी पृ॒ष्ठ-म्पृ॒ष्ठ-म्पृ॑थि॒वी ।
39) पृ॒थि॒वी स॒धस्थग्ं॑ स॒धस्थ॑-म्पृथि॒वी पृ॑थि॒वी स॒धस्थ᳚म् ।
40) स॒धस्थ॑ मा॒त्मा ऽऽत्मा स॒धस्थग्ं॑ स॒धस्थ॑ मा॒त्मा ।
40) स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् ।
41) आ॒त्मा ऽन्तरि॑क्ष म॒न्तरि॑क्ष मा॒त्मा ऽऽत्मा ऽन्तरि॑क्षम् ।
42) अ॒न्तरि॑क्षग्ं समु॒द्र-स्स॑मु॒द्रो अ॒न्तरि॑क्ष म॒न्तरि॑क्षग्ं समु॒द्रः ।
43) स॒मु॒द्र स्ते॑ ते समु॒द्र-स्स॑मु॒द्र स्ते᳚ ।
44) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ ।
45) योनि॒रिति॒ योनिः॑ ।
46) वि॒ख्याय॒ चक्षु॑षा॒ चक्षु॑षा वि॒ख्याय॑ वि॒ख्याय॒ चक्षु॑षा ।
46) वि॒ख्यायेति॑ वि - ख्याय॑ ।
47) चक्षु॑षा॒ त्व-न्त्व-ञ्चक्षु॑षा॒ चक्षु॑षा॒ त्वम् ।
48) त्व म॒भ्य॑भि त्व-न्त्व म॒भि ।
49) अ॒भि ति॑ष्ठ तिष्ठा॒भ्य॑भि ति॑ष्ठ ।
50) ति॒ष्ठ॒ पृ॒त॒न्य॒तः पृ॑तन्य॒त स्ति॑ष्ठ तिष्ठ पृतन्य॒तः ।
॥ 7 ॥ (50/57)

1) पृ॒त॒न्य॒त इति॑ पृतन्य॒तः ।
2) उ-त्क्रा॑म क्रा॒मोदु-त्क्रा॑म ।
3) क्रा॒म॒ म॒ह॒ते म॑ह॒ते क्रा॑म क्राम मह॒ते ।
4) म॒ह॒ते सौभ॑गाय॒ सौभ॑गाय मह॒ते म॑ह॒ते सौभ॑गाय ।
5) सौभ॑गाया॒ स्मा द॒स्मा-थ्सौभ॑गाय॒ सौभ॑गाया॒ स्मात् ।
6) अ॒स्मा दा॒स्थाना॑ दा॒स्थाना॑ द॒स्मा द॒स्मा दा॒स्थाना᳚त् ।
7) आ॒स्थाना᳚-द्द्रविणो॒दा द्र॑विणो॒दा आ॒स्थाना॑ दा॒स्थाना᳚-द्द्रविणो॒दाः ।
7) आ॒स्थाना॒दित्या᳚ - स्थाना᳚त् ।
8) द्र॒वि॒णो॒दा वा॑जिन्. वाजि-न्द्रविणो॒दा द्र॑विणो॒दा वा॑जिन्न् ।
8) द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः ।
9) वा॒जि॒न्निति॑ वाजिन्न् ।
10) व॒यग्ग्​ स्या॑म स्याम व॒यं-वँ॒यग्ग्​ स्या॑म ।
11) स्या॒म॒ सु॒म॒तौ सु॑म॒तौ स्या॑म स्याम सुम॒तौ ।
12) सु॒म॒तौ पृ॑थि॒व्याः पृ॑थि॒व्या-स्सु॑म॒तौ सु॑म॒तौ पृ॑थि॒व्याः ।
12) सु॒म॒ताविति॑ सु - म॒तौ ।
13) पृ॒थि॒व्या अ॒ग्नि म॒ग्नि-म्पृ॑थि॒व्याः पृ॑थि॒व्या अ॒ग्निम् ।
14) अ॒ग्नि-ङ्ख॑नि॒ष्यन्तः॑ खनि॒ष्यन्तो॑ अ॒ग्नि म॒ग्नि-ङ्ख॑नि॒ष्यन्तः॑ ।
15) ख॒नि॒ष्यन्त॑ उ॒पस्थ॑ उ॒पस्थे॑ खनि॒ष्यन्तः॑ खनि॒ष्यन्त॑ उ॒पस्थे᳚ ।
16) उ॒पस्थे॑ अस्या अस्या उ॒पस्थ॑ उ॒पस्थे॑ अस्याः ।
16) उ॒पस्थ॒ इत्यु॒प - स्थे॒ ।
17) अ॒स्या इत्य॑स्याः ।
18) उद॑क्रमी दक्रमी॒ दुदु द॑क्रमीत् ।
19) अ॒क्र॒मी॒-द्द्र॒वि॒णो॒दा द्र॑विणो॒दा अ॑क्रमी दक्रमी-द्द्रविणो॒दाः ।
20) द्र॒वि॒णो॒दा वा॒जी वा॒जी द्र॑विणो॒दा द्र॑विणो॒दा वा॒जी ।
20) द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः ।
21) वा॒ज्यर्वा ऽर्वा॑ वा॒जी वा॒ज्यर्वा᳚ ।
22) अर्वा ऽक॒ रक॒ रर्वा ऽर्वा ऽकः॑ ।
23) अक॒-स्स सो अक॒ रक॒-स्सः ।
24) स लो॒कम् ँलो॒कग्ं स स लो॒कम् ।
25) लो॒कग्ं सुकृ॑त॒ग्ं॒ सुकृ॑तम् ँलो॒कम् ँलो॒कग्ं सुकृ॑तम् ।
26) सुकृ॑त-म्पृथि॒व्याः पृ॑थि॒व्या-स्सुकृ॑त॒ग्ं॒ सुकृ॑त-म्पृथि॒व्याः ।
26) सुकृ॑त॒मिति॒ सु - कृ॒त॒म् ।
27) पृ॒थि॒व्या इति॑ पृथि॒व्याः ।
28) ततः॑ खनेम खनेम॒ तत॒ स्ततः॑ खनेम ।
29) ख॒ने॒म॒ सु॒प्रती॑कग्ं सु॒प्रती॑क-ङ्खनेम खनेम सु॒प्रती॑कम् ।
30) सु॒प्रती॑क म॒ग्नि म॒ग्निग्ं सु॒प्रती॑कग्ं सु॒प्रती॑क म॒ग्निम् ।
30) सु॒प्रती॑क॒मिति॑ सु - प्रती॑कम् ।
31) अ॒ग्निग्ं सुव॒-स्सुव॑ र॒ग्नि म॒ग्निग्ं सुवः॑ ।
32) सुवो॒ रुहा॑णा॒ रुहा॑णा॒-स्सुव॒-स्सुवो॒ रुहा॑णाः ।
33) रुहा॑णा॒ अध्यधि॒ रुहा॑णा॒ रुहा॑णा॒ अधि॑ ।
34) अधि॒ नाके॒ नाके॒ अध्यधि॒ नाके᳚ ।
35) नाक॑ उत्त॒म उ॑त्त॒मे नाके॒ नाक॑ उत्त॒मे ।
36) उ॒त्त॒म इत्यु॑त् - त॒मे ।
37) अ॒पो दे॒वी-र्दे॒वी र॒पो अ॒पो दे॒वीः ।
38) दे॒वी रुपोप॑ दे॒वी-र्दे॒वी रुप॑ ।
39) उप॑ सृज सृ॒जोपोप॑ सृज ।
40) सृ॒ज॒ मधु॑मती॒-र्मधु॑मती-स्सृज सृज॒ मधु॑मतीः ।
41) मधु॑मती रय॒क्ष्मा या॑य॒क्ष्माय॒ मधु॑मती॒-र्मधु॑मती रय॒क्ष्माय॑ ।
41) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ ।
42) अ॒य॒क्ष्माय॑ प्र॒जाभ्यः॑ प्र॒जाभ्यो॑ ऽय॒क्ष्माया॑ य॒क्ष्माय॑ प्र॒जाभ्यः॑ ।
43) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
44) तासा॒ग्॒ स्थाना॒-थ्स्थाना॒-त्तासा॒-न्तासा॒ग्॒ स्थाना᳚त् ।
45) स्थाना॒ दुदु-त्थाना॒-थ्स्थाना॒ दुत् ।
46) उज् जि॑हता-ञ्जिहता॒ मुदुज् जि॑हताम् ।
47) जि॒ह॒ता॒ मोष॑धय॒ ओष॑धयो जिहता-ञ्जिहता॒ मोष॑धयः ।
48) ओष॑धय-स्सुपिप्प॒ला-स्सु॑पिप्प॒ला ओष॑धय॒ ओष॑धय-स्सुपिप्प॒लाः ।
49) सु॒पि॒प्प॒ला इति॑ सु - पि॒प्प॒लाः ।
50) जिघ॑र्म्य॒ग्नि म॒ग्नि-ञ्जिघ॑र्मि॒ जिघ॑र्म्य॒ग्निम् ।
॥ 8 ॥ (50/58)

1) अ॒ग्नि-म्मन॑सा॒ मन॑सा॒ ऽग्नि म॒ग्नि-म्मन॑सा ।
2) मन॑सा घृ॒तेन॑ घृ॒तेन॒ मन॑सा॒ मन॑सा घृ॒तेन॑ ।
3) घृ॒तेन॑ प्रति॒क्ष्यन्त॑-म्प्रति॒क्ष्यन्त॑-ङ्घृ॒तेन॑ घृ॒तेन॑ प्रति॒क्ष्यन्त᳚म् ।
4) प्र॒ति॒क्ष्यन्त॒-म्भुव॑नानि॒ भुव॑नानि प्रति॒क्ष्यन्त॑-म्प्रति॒क्ष्यन्त॒-म्भुव॑नानि ।
4) प्र॒ति॒क्ष्यन्त॒मिति॑ प्रति - क्ष्यन्त᳚म् ।
5) भुव॑नानि॒ विश्वा॒ विश्वा॒ भुव॑नानि॒ भुव॑नानि॒ विश्वा᳚ ।
6) विश्वेति॒ विश्वा᳚ ।
7) पृ॒थु-न्ति॑र॒श्चा ति॑र॒श्चा पृ॒थु-म्पृ॒थु-न्ति॑र॒श्चा ।
8) ति॒र॒श्चा वय॑सा॒ वय॑सा तिर॒श्चा ति॑र॒श्चा वय॑सा ।
9) वय॑सा बृ॒हन्त॑-म्बृ॒हन्तं॒-वँय॑सा॒ वय॑सा बृ॒हन्त᳚म् ।
10) बृ॒हन्तं॒-व्यँचि॑ष्ठं॒-व्यँचि॑ष्ठ-म्बृ॒हन्त॑-म्बृ॒हन्तं॒-व्यँचि॑ष्ठम् ।
11) व्यचि॑ष्ठ॒ मन्न॒ मन्नं॒-व्यँचि॑ष्ठं॒-व्यँचि॑ष्ठ॒ मन्न᳚म् ।
12) अन्नग्ं॑ रभ॒सग्ं र॑भ॒स मन्न॒ मन्नग्ं॑ रभ॒सम् ।
13) र॒भ॒सं-विँदा॑नं॒-विँदा॑नग्ं रभ॒सग्ं र॑भ॒सं-विँदा॑नम् ।
14) विदा॑न॒मिति॒ विदा॑नम् ।
15) आ त्वा॒ त्वा ऽऽत्वा᳚ ।
16) त्वा॒ जि॒घ॒र्मि॒ जि॒घ॒र्मि॒ त्वा॒ त्वा॒ जि॒घ॒र्मि॒ ।
17) जि॒घ॒र्मि॒ वच॑सा॒ वच॑सा जिघर्मि जिघर्मि॒ वच॑सा ।
18) वच॑सा घृ॒तेन॑ घृ॒तेन॒ वच॑सा॒ वच॑सा घृ॒तेन॑ ।
19) घृ॒तेना॑ र॒क्षसा॑ ऽर॒क्षसा॑ घृ॒तेन॑ घृ॒तेना॑ र॒क्षसा᳚ ।
20) अ॒र॒क्षसा॒ मन॑सा॒ मन॑सा ऽर॒क्षसा॑ ऽर॒क्षसा॒ मन॑सा ।
21) मन॑सा॒ त-त्त-न्मन॑सा॒ मन॑सा॒ तत् ।
22) तज् जु॑षस्व जुषस्व॒ त-त्तज् जु॑षस्व ।
23) जु॒ष॒स्वेति॑ जुषस्व ।
24) मर्य॑श्री-स्स्पृह॒यद्व॑र्ण-स्स्पृह॒यद्व॑र्णो॒ मर्य॑श्री॒-र्मर्य॑श्री-स्स्पृह॒यद्व॑र्णः ।
24) मर्य॑श्री॒रिति॒ मर्य॑ - श्रीः॒ ।
25) स्पृ॒ह॒यद्व॑र्णो अ॒ग्निर॒ग्नि-स्स्पृ॑ह॒यद्व॑र्ण-स्स्पृह॒यद्व॑र्णो अ॒ग्निः ।
25) स्पृ॒ह॒यद्व॑र्ण॒ इति॑ स्पृह॒यत् - व॒र्णः॒ ।
26) अ॒ग्नि-र्न नाग्नि र॒ग्नि-र्न ।
27) नाभि॒मृशे॑ अभि॒मृशे॒ न नाभि॒मृशे᳚ ।
28) अ॒भि॒मृशे॑ त॒नुवा॑ त॒नुवा॑ ऽभि॒मृशे॑ अभि॒मृशे॑ त॒नुवा᳚ ।
28) अ॒भि॒मृश॒ इत्य॑भि - मृशे᳚ ।
29) त॒नुवा॒ जर्​हृ॑षाणो॒ जर्​हृ॑षाण स्त॒नुवा॑ त॒नुवा॒ जर्​हृ॑षाणः ।
30) जर्​हृ॑षाण॒ इति॒ जर्​हृ॑षाणः ।
31) परि॒ वाज॑पति॒-र्वाज॑पतिः॒ परि॒ परि॒ वाज॑पतिः ।
32) वाज॑पतिः क॒विः क॒वि-र्वाज॑पति॒-र्वाज॑पतिः क॒विः ।
32) वाज॑पति॒रिति॒ वाज॑ - प॒तिः॒ ।
33) क॒वि र॒ग्नि र॒ग्निः क॒विः क॒वि र॒ग्निः ।
34) अ॒ग्निर्-ह॒व्यानि॑ ह॒व्या न्य॒ग्नि र॒ग्निर्-ह॒व्यानि॑ ।
35) ह॒व्या न्य॑क्रमी दक्रमी द्ध॒व्यानि॑ ह॒व्या न्य॑क्रमीत् ।
36) अ॒क्र॒मी॒दित्य॑क्रमीत् ।
37) दध॒-द्रत्ना॑नि॒ रत्ना॑नि॒ दध॒-द्दध॒-द्रत्ना॑नि ।
38) रत्ना॑नि दा॒शुषे॑ दा॒शुषे॒ रत्ना॑नि॒ रत्ना॑नि दा॒शुषे᳚ ।
39) दा॒शुष॒ इति॑ दा॒शुषे᳚ ।
40) परि॑ त्वा त्वा॒ परि॒ परि॑ त्वा ।
41) त्वा॒ ऽग्ने॒ ऽग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
42) अ॒ग्ने॒ पुर॒-म्पुर॑ मग्ने ऽग्ने॒ पुर᳚म् ।
43) पुरं॑-वँ॒यं-वँ॒य-म्पुर॒-म्पुरं॑-वँ॒यम् ।
44) व॒यं-विँप्रं॒-विँप्रं॑-वँ॒यं-वँ॒यं-विँप्र᳚म् ।
45) विप्रग्ं॑ सहस्य सहस्य॒ विप्रं॒-विँप्रग्ं॑ सहस्य ।
46) स॒ह॒स्य॒ धी॒म॒हि॒ धी॒म॒हि॒ स॒ह॒स्य॒ स॒ह॒स्य॒ धी॒म॒हि॒ ।
47) धी॒म॒हीति॑ धीमहि ।
48) धृ॒षद्व॑र्ण-न्दि॒वेदि॑वे दि॒वेदि॑वे धृ॒षद्व॑र्ण-न्धृ॒षद्व॑र्ण-न्दि॒वेदि॑वे ।
48) धृ॒षद्व॑र्ण॒मिति॑ धृ॒षत् - व॒र्ण॒म् ।
49) दि॒वेदि॑वे भे॒त्तार॑-म्भे॒त्तार॑-न्दि॒वेदि॑वे दि॒वेदि॑वे भे॒त्तार᳚म् ।
49) दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒वे॒ ।
50) भे॒त्तार॑-म्भङ्गु॒राव॑तो भङ्गु॒राव॑तो भे॒त्तार॑-म्भे॒त्तार॑-म्भङ्गु॒राव॑तः ।
51) भ॒ङ्गु॒राव॑त॒ इति॑ भङ्गु॒र - व॒तः॒ ।
52) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने ।
53) अ॒ग्ने॒ द्युभि॒-र्द्युभि॑ रग्ने अग्ने॒ द्युभिः॑ ।
54) द्युभि॒ स्त्व-न्त्व-न्द्युभि॒-र्द्युभि॒ स्त्वम् ।
54) द्युभि॒रिति॒ द्यु - भिः॒ ।
55) त्व मा॑शुशु॒क्षणि॑ राशुशु॒क्षणि॒ स्त्व-न्त्व मा॑शुशु॒क्षणिः॑ ।
56) आ॒शु॒शु॒क्षणि॒ स्त्व-न्त्व मा॑शुशु॒क्षणि॑ राशुशु॒क्षणि॒ स्त्वम् ।
57) त्व म॒द्भ्यो अ॒द्भ्य स्त्व-न्त्व म॒द्भ्यः ।
58) अ॒द्भ्य स्त्व-न्त्व म॒द्भ्यो अ॒द्भ्य स्त्वम् ।
58) अ॒द्भ्य इत्य॑त् - भ्यः ।
59) त्व मश्म॑नो॒ अश्म॑न॒ स्त्व-न्त्व मश्म॑नः ।
60) अश्म॑न॒ स्परि॒ पर्यश्म॑नो॒ अश्म॑न॒ स्परि॑ ।
61) परीति॒ परि॑ ।
62) त्वं-वँने᳚भ्यो॒ वने᳚भ्य॒ स्त्व-न्त्वं-वँने᳚भ्यः ।
63) वने᳚भ्य॒ स्त्व-न्त्वं-वँने᳚भ्यो॒ वने᳚भ्य॒ स्त्वम् ।
64) त्व मोष॑धीभ्य॒ ओष॑धीभ्य॒ स्त्व-न्त्व मोष॑धीभ्यः ।
65) ओष॑धीभ्य॒ स्त्व-न्त्व मोष॑धीभ्य॒ ओष॑धीभ्य॒ स्त्वम् ।
65) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ ।
66) त्व-न्नृ॒णा-न्नृ॒णा-न्त्व-न्त्व-न्नृ॒णाम् ।
67) नृ॒णा-न्नृ॑पते नृपते नृ॒णा-न्नृ॒णा-न्नृ॑पते ।
68) नृ॒प॒ते॒ जा॒य॒से॒ जा॒य॒से॒ नृ॒प॒ते॒ नृ॒प॒ते॒ जा॒य॒से॒ ।
68) नृ॒प॒त॒ इति॑ नृ - प॒ते॒ ।
69) जा॒य॒से॒ शुचि॒-श्शुचि॑-र्जायसे जायसे॒ शुचिः॑ ।
70) शुचि॒रिति॒ शुचिः॑ ।
॥ 9 ॥ (70/81)
॥ अ. 2 ॥

1) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा ।
2) त्वा॒ स॒वि॒तु-स्स॑वि॒तु स्त्वा᳚ त्वा सवि॒तुः ।
3) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे ।
4) प्र॒स॒वे᳚ ऽश्विनो॑ र॒श्विनोः᳚ प्रस॒वे प्र॑स॒वे᳚ ऽश्विनोः᳚ ।
4) प्र॒स॒व इति॑ प्र - स॒वे ।
5) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑ र॒श्विनो᳚-र्बा॒हुभ्या᳚म् ।
6) बा॒हुभ्या᳚-म्पू॒ष्णः पू॒ष्णो बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-म्पू॒ष्णः ।
6) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
7) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् ।
8) हस्ता᳚भ्या-म्पृथि॒व्याः पृ॑थि॒व्या हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पृथि॒व्याः ।
9) पृ॒थि॒व्या-स्स॒धस्थे॑ स॒धस्थे॑ पृथि॒व्याः पृ॑थि॒व्या-स्स॒धस्थे᳚ ।
10) स॒धस्थे॒ ऽग्नि म॒ग्निग्ं स॒धस्थे॑ स॒धस्थे॒ ऽग्निम् ।
10) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ।
11) अ॒ग्नि-म्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ म॒ग्नि म॒ग्नि-म्पु॑री॒ष्य᳚म् ।
12) पु॒री॒ष्य॑ मङ्गिर॒स्व द॑ङ्गिर॒स्व-त्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ मङ्गिर॒स्वत् ।
13) अ॒ङ्गि॒र॒स्व-त्ख॑नामि खना म्यङ्गिर॒स्व द॑ङ्गिर॒स्व-त्ख॑नामि ।
14) ख॒ना॒मीति॑ खनामि ।
15) ज्योति॑ष्मन्त-न्त्वा त्वा॒ ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त-न्त्वा ।
16) त्वा॒ ऽग्ने॒ अ॒ग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
17) अ॒ग्ने॒ सु॒प्रती॑कग्ं सु॒प्रती॑क मग्ने अग्ने सु॒प्रती॑कम् ।
18) सु॒प्रती॑क॒ मज॑स्रे॒णाज॑स्रेण सु॒प्रती॑कग्ं सु॒प्रती॑क॒ मज॑स्रेण ।
18) सु॒प्रती॑क॒मिति॑ सु - प्रती॑कम् ।
19) अज॑स्रेण भा॒नुना॑ भा॒नुना ऽज॑स्रे॒णा ज॑स्रेण भा॒नुना᳚ ।
20) भा॒नुना॒ दीद्या॑न॒-न्दीद्या॑न-म्भा॒नुना॑ भा॒नुना॒ दीद्या॑नम् ।
21) दीद्या॑न॒मिति॒ दीद्या॑नम् ।
22) शि॒व-म्प्र॒जाभ्यः॑ प्र॒जाभ्य॑-श्शि॒वग्ं शि॒व-म्प्र॒जाभ्यः॑ ।
23) प्र॒जाभ्यो ऽहिग्ं॑सन्त॒ महिग्ं॑सन्त-म्प्र॒जाभ्यः॑ प्र॒जाभ्यो ऽहिग्ं॑सन्तम् ।
23) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
24) अहिग्ं॑सन्त-म्पृथि॒व्याः पृ॑थि॒व्या अहिग्ं॑सन्त॒ महिग्ं॑सन्त-म्पृथि॒व्याः ।
25) पृ॒थि॒व्या-स्स॒धस्थे॑ स॒धस्थे॑ पृथि॒व्याः पृ॑थि॒व्या-स्स॒धस्थे᳚ ।
26) स॒धस्थे॒ ऽग्नि म॒ग्निग्ं स॒धस्थे॑ स॒धस्थे॒ ऽग्निम् ।
26) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ।
27) अ॒ग्नि-म्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ म॒ग्नि म॒ग्नि-म्पु॑री॒ष्य᳚म् ।
28) पु॒री॒ष्य॑ मङ्गिर॒स्व द॑ङ्गिर॒स्व-त्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ मङ्गिर॒स्वत् ।
29) अ॒ङ्गि॒र॒स्व-त्ख॑नामि खना म्यङ्गिर॒स्व द॑ङ्गिर॒स्व-त्ख॑नामि ।
30) ख॒ना॒मीति॑ खनामि ।
31) अ॒पा-म्पृ॒ष्ठ-म्पृ॒ष्ठ म॒पा म॒पा-म्पृ॒ष्ठम् ।
32) पृ॒ष्ठ म॑स्यसि पृ॒ष्ठ-म्पृ॒ष्ठ म॑सि ।
33) अ॒सि॒ स॒प्रथा᳚-स्स॒प्रथा॑ अस्यसि स॒प्रथाः᳚ ।
34) स॒प्रथा॑ उ॒रू॑रु स॒प्रथा᳚-स्स॒प्रथा॑ उ॒रु ।
34) स॒प्रथा॒ इति॑ स - प्रथाः᳚ ।
35) उ॒र्व॑ग्नि म॒ग्नि मु॒रू᳚(1॒)र्व॑ग्निम् ।
36) अ॒ग्नि-म्भ॑रि॒ष्य-द्भ॑रि॒ष्य द॒ग्नि म॒ग्नि-म्भ॑रि॒ष्यत् ।
37) भ॒रि॒ष्य दप॑रावपि॒ष्ठ मप॑रावपिष्ठ-म्भरि॒ष्य-द्भ॑रि॒ष्य दप॑रावपिष्ठम् ।
38) अप॑रावपिष्ठ॒मित्यप॑रा - व॒पि॒ष्ठ॒म् ।
39) वर्ध॑मान-म्म॒हो म॒हो वर्ध॑मानं॒-वँर्ध॑मान-म्म॒हः ।
40) म॒ह आ म॒हो म॒ह आ ।
41) आ च॒ चा च॑ ।
42) च॒ पुष्क॑र॒-म्पुष्क॑र-ञ्च च॒ पुष्क॑रम् ।
43) पुष्क॑र-न्दि॒वो दि॒वः पुष्क॑र॒-म्पुष्क॑र-न्दि॒वः ।
44) दि॒वो मात्र॑या॒ मात्र॑या दि॒वो दि॒वो मात्र॑या ।
45) मात्र॑या वरि॒णा व॑रि॒णा मात्र॑या॒ मात्र॑या वरि॒णा ।
46) व॒रि॒णा प्र॑थस्व प्रथस्व वरि॒णा व॑रि॒णा प्र॑थस्व ।
47) प्र॒थ॒स्वेति॑ प्रथस्व ।
48) शर्म॑ च च॒ शर्म॒ शर्म॑ च ।
49) च॒ स्थ॒-स्स्थ॒ श्च॒ च॒ स्थः॒ ।
50) स्थो॒ वर्म॒ वर्म॑ स्थ-स्स्थो॒ वर्म॑ ।
॥ 10 ॥ (50/57)

1) वर्म॑ च च॒ वर्म॒ वर्म॑ च ।
2) च॒ स्थ॒-स्स्थ॒ श्च॒ च॒ स्थः॒ ।
3) स्थो॒ अच्छि॑द्रे॒ अच्छि॑द्रे स्थ-स्स्थो॒ अच्छि॑द्रे ।
4) अच्छि॑द्रे बहु॒ले ब॑हु॒ले अच्छि॑द्रे॒ अच्छि॑द्रे बहु॒ले ।
4) अच्छि॑द्रे॒ इत्यच्छि॑द्रे ।
5) ब॒हु॒ले उ॒भे उ॒भे ब॑हु॒ले ब॑हु॒ले उ॒भे ।
5) ब॒हु॒ले इति॑ बहु॒ले ।
6) उ॒भे इत्यु॒भे ।
7) व्यच॑स्वती॒ सग्ं सं-व्यँच॑स्वती॒ व्यच॑स्वती॒ सम् ।
7) व्यच॑स्वती॒ इति॒ व्यच॑स्वती ।
8) सं-वँ॑साथां-वँसाथा॒ग्ं॒ सग्ं सं-वँ॑साथाम् ।
9) व॒सा॒था॒-म्भ॒र्त-म्भ॒र्तं-वँ॑साथां-वँसाथा-म्भ॒र्तम् ।
10) भ॒र्त म॒ग्नि म॒ग्नि-म्भ॒र्त-म्भ॒र्त म॒ग्निम् ।
11) अ॒ग्नि-म्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ म॒ग्नि म॒ग्नि-म्पु॑री॒ष्य᳚म् ।
12) पु॒री॒ष्य॑मिति॑ पुरी॒ष्य᳚म् ।
13) सं-वँ॑साथां-वँसाथा॒ग्ं॒ सग्ं सं-वँ॑साथाम् ।
14) व॒सा॒था॒ग्ं॒ सु॒व॒र्विदा॑ सुव॒र्विदा॑ वसाथां-वँसाथाग्ं सुव॒र्विदा᳚ ।
15) सु॒व॒र्विदा॑ स॒मीची॑ स॒मीची॑ सुव॒र्विदा॑ सुव॒र्विदा॑ स॒मीची᳚ ।
15) सु॒व॒र्विदेति॑ सुवः - विदा᳚ ।
16) स॒मीची॒ उर॒सोर॑सा स॒मीची॑ स॒मीची॒ उर॑सा ।
16) स॒मीची॒ इति॑ स॒मीची᳚ ।
17) उर॑सा॒ त्मना॒ त्मनो र॒सोर॑सा॒ त्मना᳚ ।
18) त्मनेति॒त्मना᳚ ।
19) अ॒ग्नि म॒न्त र॒न्त र॒ग्नि म॒ग्नि म॒न्तः ।
20) अ॒न्त-र्भ॑रि॒ष्यन्ती॑ भरि॒ष्यन्ती॑ अ॒न्त र॒न्त-र्भ॑रि॒ष्यन्ती᳚ ।
21) भ॒रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त-म्भरि॒ष्यन्ती॑ भरि॒ष्यन्ती॒ ज्योति॑ष्मन्तम् ।
21) भ॒रि॒ष्यन्ती॒ इति॑ भरि॒ष्यन्ती᳚ ।
22) ज्योति॑ष्मन्त॒ मज॑स्र॒ मज॑स्र॒-ञ्ज्योति॑ष्मन्त॒-ञ्ज्योति॑ष्मन्त॒ मज॑स्रम् ।
23) अज॑स्र॒ मिदि दज॑स्र॒ मज॑स्र॒ मित् ।
24) इदितीत् ।
25) पु॒री॒ष्यो᳚ ऽस्यसि पुरी॒ष्यः॑ पुरी॒ष्यो॑ ऽसि ।
26) अ॒सि॒ वि॒श्वभ॑रा वि॒श्वभ॑रा अस्यसि वि॒श्वभ॑राः ।
27) वि॒श्वभ॑रा॒ इति॑ वि॒श्व - भ॒राः॒ ।
28) अथ॑र्वा त्वा॒ त्वा ऽथ॒र्वा ऽथ॑र्वा त्वा ।
29) त्वा॒ प्र॒थ॒मः प्र॑थ॒म स्त्वा᳚ त्वा प्रथ॒मः ।
30) प्र॒थ॒मो नि-र्णिष् प्र॑थ॒मः प्र॑थ॒मो निः ।
31) निर॑मन्थ दमन्थ॒-न्नि-र्णिर॑मन्थत् ।
32) अ॒म॒न्थ॒ द॒ग्ने॒ अ॒ग्ने॒ ऽम॒न्थ॒ द॒म॒न्थ॒ द॒ग्ने॒ ।
33) अ॒ग्न॒ इत्य॑ग्ने ।
34) त्वा म॑ग्ने अग्ने॒ त्वा-न्त्वा म॑ग्ने ।
35) अ॒ग्ने॒ पुष्क॑रा॒-त्पुष्क॑रादग्ने अग्ने॒ पुष्क॑रात् ।
36) पुष्क॑रा॒ दध्यधि॒ पुष्क॑रा॒-त्पुष्क॑रा॒ दधि॑ ।
37) अध्यथ॒र्वा ऽथ॒र्वा ऽध्यध्य थ॑र्वा ।
38) अथ॑र्वा॒ नि-र्णिरथ॒र्वा ऽथ॑र्वा॒ निः ।
39) निर॑मन्थता मन्थत॒ नि-र्णिर॑मन्थत ।
40) अ॒म॒न्थ॒तेत्य॑मन्थत ।
41) मू॒र्ध्नो विश्व॑स्य॒ विश्व॑स्य मू॒र्ध्नो मू॒र्ध्नो विश्व॑स्य ।
42) विश्व॑स्य वा॒घतो॑ वा॒घतो॒ विश्व॑स्य॒ विश्व॑स्य वा॒घतः॑ ।
43) वा॒घत॒ इति॑ वा॒घतः॑ ।
44) त मु॒ त-न्त मु॑ ।
45) उ॒ त्वा॒ त्व॒ वु॒ त्वा॒ ।
46) त्वा॒ द॒द्ध्य-न्द॒द्ध्य-न्त्वा᳚ त्वा द॒द्ध्यम् ।
47) द॒द्ध्यं ंऋषि॒र्॒ ऋषि॑-र्द॒द्ध्य-न्द॒द्ध्यं ंऋषिः॑ ।
48) ऋषिः॑ पु॒त्रः पु॒त्र ऋषि॒र्॒ ऋषिः॑ पु॒त्रः ।
49) पु॒त्र ई॑ध ईधे पु॒त्रः पु॒त्र ई॑धे ।
50) ई॒धे॒ अथ॑र्वणो॒ अथ॑र्वण ईध ईधे॒ अथ॑र्वणः ।
॥ 11 ॥ (50/56)

1) अथ॑र्वण॒ इत्यथ॑र्वणः ।
2) वृ॒त्र॒हण॑-म्पुरन्द॒र-म्पु॑रन्द॒रं-वृँ॑त्र॒हणं॑-वृँत्र॒हण॑-म्पुरन्द॒रम् ।
2) वृ॒त्र॒हण॒मिति॑ वृत्र - हन᳚म् ।
3) पु॒र॒न्द॒रमिति॑ पुरं - द॒रम् ।
4) त मु॒ त-न्त मु॑ ।
5) उ॒ त्वा॒ त्व॒ वु॒ त्वा॒ ।
6) त्वा॒ पा॒थ्यः पा॒थ्य स्त्वा᳚ त्वा पा॒थ्यः ।
7) पा॒थ्यो वृषा॒ वृषा॑ पा॒थ्यः पा॒थ्यो वृषा᳚ ।
8) वृषा॒ सग्ं सं-वृँषा॒ वृषा॒ सम् ।
9) स मी॑ध ईधे॒ सग्ं स मी॑धे ।
10) ई॒धे॒ द॒स्यु॒हन्त॑म-न्दस्यु॒हन्त॑म मीध ईधे दस्यु॒हन्त॑मम् ।
11) द॒स्यु॒हन्त॑म॒मिति॑ दस्यु - हन्त॑मम् ।
12) ध॒न॒ञ्ज॒यग्ं रणे॑रणे॒ रणे॑रणे धनञ्ज॒य-न्ध॑नञ्ज॒यग्ं रणे॑रणे ।
12) ध॒न॒ञ्ज॒यमिति॑ धनं - ज॒यम् ।
13) रणे॑रण॒ इति॒ रणे᳚ - र॒णे॒ ।
14) सीद॑ होतर्-होत॒-स्सीद॒ सीद॑ होतः ।
15) हो॒त॒-स्स्वे स्वे हो॑तो होत॒-स्स्वे ।
16) स्व उ॑ वु॒ स्वे स्व उ॑ ।
17) उ॒ लो॒के लो॒क उ॑ वु लो॒के ।
18) लो॒के चि॑कि॒त्वाग्​ श्चि॑कि॒त्वान् ँलो॒के लो॒के चि॑कि॒त्वान् ।
19) चि॒कि॒त्वा-न्थ्सा॒दय॑ सा॒दय॑ चिकि॒त्वाग्​ श्चि॑कि॒त्वा-न्थ्सा॒दय॑ ।
20) सा॒दया॑ य॒ज्ञं-यँ॒ज्ञग्ं सा॒दय॑ सा॒दया॑ य॒ज्ञम् ।
21) य॒ज्ञग्ं सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ य॒ज्ञं-यँ॒ज्ञग्ं सु॑कृ॒तस्य॑ ।
22) सु॒कृ॒तस्य॒ योनौ॒ योनौ॑ सुकृ॒तस्य॑ सुकृ॒तस्य॒ योनौ᳚ ।
22) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ ।
23) योना॒विति॒ योनौ᳚ ।
24) दे॒वा॒वी-र्दे॒वा-न्दे॒वा-न्दे॑वा॒वी-र्दे॑वा॒वी-र्दे॒वान् ।
24) दे॒वा॒वीरिति॑ देव - अ॒वीः ।
25) दे॒वान्. ह॒विषा॑ ह॒विषा॑ दे॒वा-न्दे॒वान्. ह॒विषा᳚ ।
26) ह॒विषा॑ यजासि यजासि ह॒विषा॑ ह॒विषा॑ यजासि ।
27) य॒जा॒स्यग्ने ऽग्ने॑ यजासि यजा॒स्यग्ने᳚ ।
28) अग्ने॑ बृ॒ह-द्बृ॒ह दग्ने ऽग्ने॑ बृ॒हत् ।
29) बृ॒ह-द्यज॑माने॒ यज॑माने बृ॒ह-द्बृ॒ह-द्यज॑माने ।
30) यज॑माने॒ वयो॒ वयो॒ यज॑माने॒ यज॑माने॒ वयः॑ ।
31) वयो॑ धा धा॒ वयो॒ वयो॑ धाः ।
32) धा॒ इति॑ धाः ।
33) नि होता॒ होता॒ नि नि होता᳚ ।
34) होता॑ होतृ॒षद॑ने होतृ॒षद॑ने॒ होता॒ होता॑ होतृ॒षद॑ने ।
35) हो॒तृ॒षद॑ने॒ विदा॑नो॒ विदा॑नो होतृ॒षद॑ने होतृ॒षद॑ने॒ विदा॑नः ।
35) हो॒तृ॒षद॑न॒ इति॑ होतृ - सद॑ने ।
36) विदा॑न स्त्वे॒ष स्त्वे॒षो विदा॑नो॒ विदा॑न स्त्वे॒षः ।
37) त्वे॒षो दी॑दि॒वा-न्दी॑दि॒वा-न्त्वे॒ष स्त्वे॒षो दी॑दि॒वान् ।
38) दी॒दि॒वाग्ं अ॑सद दसद-द्दीदि॒वा-न्दी॑दि॒वाग्ं अ॑सदत् ।
39) अ॒स॒द॒-थ्सु॒दक्ष॑-स्सु॒दक्षो॑ असद दसद-थ्सु॒दक्षः॑ ।
40) सु॒दक्ष॒ इति॑ सु - दक्षः॑ ।
41) अद॑ब्धव्रतप्रमति॒-र्वसि॑ष्ठो॒ वसि॑ष्ठो॒ अद॑ब्धव्रतप्रमति॒ रद॑ब्धव्रतप्रमति॒-र्वसि॑ष्ठः ।
41) अद॑ब्धव्रत प्रमति॒रित्यद॑ब्धव्रत - प्र॒म॒तिः॒ ।
42) वसि॑ष्ठ-स्सहस्रम्भ॒र-स्स॑हस्रम्भ॒रो वसि॑ष्ठो॒ वसि॑ष्ठ-स्सहस्रम्भ॒रः ।
43) स॒ह॒स्र॒म्भ॒र-श्शुचि॑जिह्व॒-श्शुचि॑जिह्व-स्सहस्रम्भ॒र-स्स॑हस्रम्भ॒र-श्शुचि॑जिह्वः ।
43) स॒ह॒स्र॒म्भ॒र इति॑ सहस्रं - भ॒रः ।
44) शुचि॑जिह्वो अ॒ग्नि र॒ग्नि-श्शुचि॑जिह्व॒-श्शुचि॑जिह्वो अ॒ग्निः ।
44) शुचि॑जिह्व॒ इति॒ शुचि॑ - जि॒ह्वः॒ ।
45) अ॒ग्निरित्य॒ग्निः ।
46) सग्ं सी॑दस्व सीदस्व॒ सग्ं सग्ं सी॑दस्व ।
47) सी॒द॒स्व॒ म॒हा-न्म॒हा-न्थ्सी॑दस्व सीदस्व म॒हान् ।
48) म॒हाग्ं अ॑स्यसि म॒हा-न्म॒हाग्ं अ॑सि ।
49) अ॒सि॒ शोच॑स्व॒ शोच॑स्वा स्यसि॒ शोच॑स्व ।
50) शोच॑स्व देव॒वीत॑मो देव॒वीत॑म॒-श्शोच॑स्व॒ शोच॑स्व देव॒वीत॑मः ।
॥ 12 ॥ (50/58)

1) दे॒व॒वीत॑म॒ इति॑ देव - वीत॑मः ।
2) वि धू॒म-न्धू॒मं-विँ वि धू॒मम् ।
3) धू॒म म॑ग्ने अग्ने धू॒म-न्धू॒म म॑ग्ने ।
4) अ॒ग्ने॒ अ॒रु॒ष म॑रु॒ष म॑ग्ने अग्ने अरु॒षम् ।
5) अ॒रु॒ष-म्मि॑येद्ध्य मियेद्ध्यारु॒ष म॑रु॒ष-म्मि॑येद्ध्य ।
6) मि॒ये॒द्ध्य॒ सृ॒ज सृ॒ज मि॑येद्ध्य मियेद्ध्य सृ॒ज ।
7) सृ॒ज प्र॑शस्त प्रशस्त सृ॒ज सृ॒ज प्र॑शस्त ।
8) प्र॒श॒स्त॒ द॒र्॒श॒त-न्द॑र्​श॒त-म्प्र॑शस्त प्रशस्त दर्​श॒तम् ।
8) प्र॒श॒स्तेति॑ प्र - श॒स्त॒ ।
9) द॒र्॒श॒तमिति॑ दर्​श॒तम् ।
10) जनि॑ष्वा॒ हि हि जनि॑ष्व॒ जनि॑ष्वा॒ हि ।
11) हि जेन्यो॒ जेन्यो॒ हि हि जेन्यः॑ ।
12) जेन्यो॒ अग्रे॒ अग्रे॒ जेन्यो॒ जेन्यो॒ अग्रे᳚ ।
13) अग्रे॒ अह्ना॒ मह्ना॒ मग्रे॒ अग्रे॒ अह्ना᳚म् ।
14) अह्नाग्ं॑ हि॒तो हि॒तो अह्ना॒ मह्नाग्ं॑ हि॒तः ।
15) हि॒तो हि॒तेषु॑ हि॒तेषु॑ हि॒तो हि॒तो हि॒तेषु॑ ।
16) हि॒ते ष्व॑रु॒षो अ॑रु॒षो हि॒तेषु॑ हि॒ते ष्व॑रु॒षः ।
17) अ॒रु॒षो वने॑षु॒ वने᳚ ष्वरु॒षो अ॑रु॒षो वने॑षु ।
18) वने॒ष्विति॒ वने॑षु ।
19) दमे॑दमे स॒प्त स॒प्त दमे॑दमे॒ दमे॑दमे स॒प्त ।
19) दमे॑दम॒ इति॒ दमे᳚ - द॒मे॒ ।
20) स॒प्त रत्ना॒ रत्ना॑ स॒प्त स॒प्त रत्ना᳚ ।
21) रत्ना॒ दधा॑नो॒ दधा॑नो॒ रत्ना॒ रत्ना॒ दधा॑नः ।
22) दधा॑नो॒ ऽग्नि र॒ग्नि-र्दधा॑नो॒ दधा॑नो॒ ऽग्निः ।
23) अ॒ग्निर्-होता॒ होता॒ ऽग्नि र॒ग्निर्-होता᳚ ।
24) होता॒ नि नि होता॒ होता॒ नि ।
25) नि ष॑साद ससाद॒ नि नि ष॑साद ।
26) स॒सा॒दा॒ यजी॑या॒न्॒. यजी॑या-न्थ्ससाद ससादा॒ यजी॑यान् ।
27) यजी॑या॒निति॒ यजी॑यान् ।
॥ 13 ॥ (27/29)
॥ अ. 3 ॥

1) स-न्ते॑ ते॒ सग्ं स-न्ते᳚ ।
2) ते॒ वा॒यु-र्वा॒यु स्ते॑ ते वा॒युः ।
3) वा॒यु-र्मा॑त॒रिश्वा॑ मात॒रिश्वा॑ वा॒यु-र्वा॒यु-र्मा॑त॒रिश्वा᳚ ।
4) मा॒त॒रिश्वा॑ दधातु दधातु मात॒रिश्वा॑ मात॒रिश्वा॑ दधातु ।
5) द॒धा॒तू॒ त्ता॒नाया॑ उत्ता॒नायै॑ दधातु दधातू त्ता॒नायै᳚ ।
6) उ॒त्ता॒नायै॒ हृद॑य॒ग्ं॒ हृद॑य मुत्ता॒नाया॑ उत्ता॒नायै॒ हृद॑यम् ।
6) उ॒त्ता॒नाया॒ इत्यु॑त् - ता॒नायै᳚ ।
7) हृद॑यं॒-यँ-द्यद्धृद॑य॒ग्ं॒ हृद॑यं॒-यँत् ।
8) य-द्विलि॑ष्टं॒-विँलि॑ष्टं॒-यँ-द्य-द्विलि॑ष्टम् ।
9) विलि॑ष्ट॒मिति॒ वि - लि॒ष्ट॒म् ।
10) दे॒वानां॒-योँ यो दे॒वाना᳚-न्दे॒वानां॒-यः ँ।
11) यश्चर॑ति॒ चर॑ति॒ यो यश्चर॑ति ।
12) चर॑ति प्रा॒णथे॑न प्रा॒णथे॑न॒ चर॑ति॒ चर॑ति प्रा॒णथे॑न ।
13) प्रा॒णथे॑न॒ तस्मै॒ तस्मै᳚ प्रा॒णथे॑न प्रा॒णथे॑न॒ तस्मै᳚ ।
13) प्रा॒णथे॒नेति॑ प्र - अ॒नथे॑न ।
14) तस्मै॑ च च॒ तस्मै॒ तस्मै॑ च ।
15) च॒ दे॒वि॒ दे॒वि॒ च॒ च॒ दे॒वि॒ ।
16) दे॒वि॒ वष॒-ड्वष॑-ड्देवि देवि॒ वष॑ट् ।
17) वष॑ डस्त्वस्तु॒ वष॒-ड्वष॑डस्तु ।
18) अ॒स्तु॒ तुभ्य॒-न्तुभ्य॑ मस्त्वस्तु॒ तुभ्य᳚म् ।
19) तुभ्य॒मिति॒ तुभ्य᳚म् ।
20) सुजा॑तो॒ ज्योति॑षा॒ ज्योति॑षा॒ सुजा॑त॒-स्सुजा॑तो॒ ज्योति॑षा ।
20) सुजा॑त॒ इति॒ सु - जा॒तः॒ ।
21) ज्योति॑षा स॒ह स॒ह ज्योति॑षा॒ ज्योति॑षा स॒ह ।
22) स॒ह शर्म॒ शर्म॑ स॒ह स॒ह शर्म॑ ।
23) शर्म॒ वरू॑थं॒-वँरू॑थ॒ग्ं॒ शर्म॒ शर्म॒ वरू॑थम् ।
24) वरू॑थ॒ मा वरू॑थं॒-वँरू॑थ॒ मा ।
25) आ ऽस॑दो असद॒ आ ऽस॑दः ।
26) अ॒स॒द॒-स्सुव॒-स्सुव॑ रसदो असद॒-स्सुवः॑ ।
27) सुव॒रिति॒ सुवः॑ ।
28) वासो॑ अग्ने अग्ने॒ वासो॒ वासो॑ अग्ने ।
29) अ॒ग्ने॒ वि॒श्वरू॑पं-विँ॒श्वरू॑प मग्ने अग्ने वि॒श्वरू॑पम् ।
30) वि॒श्वरू॑प॒ग्ं॒ सग्ं सं-विँ॒श्वरू॑पं-विँ॒श्वरू॑प॒ग्ं॒ सम् ।
30) वि॒श्वरू॑प॒मिति॑ वि॒श्व - रू॒प॒म् ।
31) सं-व्यँ॑यस्व व्ययस्व॒ सग्ं सं-व्यँ॑यस्व ।
32) व्य॒य॒स्व॒ वि॒भा॒व॒सो॒ वि॒भा॒व॒सो॒ व्य॒य॒स्व॒ व्य॒य॒स्व॒ वि॒भा॒व॒सो॒ ।
33) वि॒भा॒व॒सो॒ इति॑ विभा - व॒सो॒ ।
34) उदु॑ वु॒ वुदुदु॑ ।
35) उ॒ ति॒ष्ठ॒ ति॒ष्ठ॒ वु॒ ति॒ष्ठ॒ ।
36) ति॒ष्ठ॒ स्व॒द्ध्व॒र॒ स्व॒द्ध्व॒र॒ ति॒ष्ठ॒ ति॒ष्ठ॒ स्व॒द्ध्व॒र॒ ।
37) स्व॒द्ध्व॒ रावाव॑ स्वद्ध्वर स्वद्ध्व॒ राव॑ ।
37) स्व॒द्ध्व॒रेति॑ सु - अ॒द्ध्व॒र॒ ।
38) अवा॑ नो॒ नो ऽवावा॑ नः ।
39) नो॒ दे॒व्या दे॒व्या नो॑ नो दे॒व्या ।
40) दे॒व्या कृ॒पा कृ॒पा दे॒व्या दे॒व्या कृ॒पा ।
41) कृ॒पेति॑ कृ॒पा ।
42) दृ॒शे च॑ च दृ॒शे दृ॒शे च॑ ।
43) च॒ भा॒सा भा॒सा च॑ च भा॒सा ।
44) भा॒सा बृ॑ह॒ता बृ॑ह॒ता भा॒सा भा॒सा बृ॑ह॒ता ।
45) बृ॒ह॒ता सु॑शु॒क्वनि॑-स्सुशु॒क्वनि॑-र्बृह॒ता बृ॑ह॒ता सु॑शु॒क्वनिः॑ ।
46) सु॒शु॒क्वनि॒रा सु॑शु॒क्वनि॑-स्सुशु॒क्वनि॒रा ।
46) सु॒शु॒क्वनि॒रिति॑ सु - शु॒क्वनिः॑ ।
47) आ ऽग्ने॑ अग्न॒ आ ऽग्ने᳚ ।
48) अ॒ग्ने॒ या॒हि॒ या॒ह्य॒ग्ने॒ अ॒ग्ने॒ या॒हि॒ ।
49) या॒हि॒ सु॒श॒स्तिभि॑-स्सुश॒स्तिभि॑-र्याहि याहि सुश॒स्तिभिः॑ ।
50) सु॒श॒स्तिभि॒रिति॑ सुश॒स्ति - भिः॒ ।
॥ 14 ॥ (50/56)

1) ऊ॒र्ध्व उ॑ वु वू॒र्ध्व ऊ॒र्ध्व उ॑ ।
2) ऊ॒ षु णो॑ न॒-स्सू॑ षु णः॑ ।
3) सु नो॑ न॒-स्सु सु नः॑ ।
4) न॒ ऊ॒तय॑ ऊ॒तये॑ नो न ऊ॒तये᳚ ।
5) ऊ॒तये॒ तिष्ठ॒ तिष्ठो॒तय॑ ऊ॒तये॒ तिष्ठ॑ ।
6) तिष्ठा॑ दे॒वो दे॒व स्तिष्ठ॒ तिष्ठा॑ दे॒वः ।
7) दे॒वो न न दे॒वो दे॒वो न ।
8) न स॑वि॒ता स॑वि॒ता न न स॑वि॒ता ।
9) स॒वि॒तेति॑ सवि॒ता ।
10) ऊ॒र्ध्वो वाज॑स्य॒ वाज॑ स्यो॒र्ध्व ऊ॒र्ध्वो वाज॑स्य ।
11) वाज॑स्य॒ सनि॑ता॒ सनि॑ता॒ वाज॑स्य॒ वाज॑स्य॒ सनि॑ता ।
12) सनि॑ता॒ य-द्य-थ्सनि॑ता॒ सनि॑ता॒ यत् ।
13) यद॒ञ्जिभि॑ र॒ञ्जिभि॒-र्य-द्यद॒ञ्जिभिः॑ ।
14) अ॒ञ्जिभि॑-र्वा॒घद्भि॑-र्वा॒घद्भि॑ र॒ञ्जिभि॑ र॒ञ्जिभि॑-र्वा॒घद्भिः॑ ।
14) अ॒ञ्जिभि॒रित्य॒ञ्जि - भिः॒ ।
15) वा॒घद्भि॑-र्वि॒ह्वया॑महे वि॒ह्वया॑महे वा॒घद्भि॑-र्वा॒घद्भि॑-र्वि॒ह्वया॑महे ।
15) वा॒घद्भि॒रिति॑ वा॒घत् - भिः॒ ।
16) वि॒ह्वया॑मह॒ इति॑ वि - ह्वया॑महे ।
17) स जा॒तो जा॒त-स्स स जा॒तः ।
18) जा॒तो गर्भो॒ गर्भो॑ जा॒तो जा॒तो गर्भः॑ ।
19) गर्भो॑ अस्यसि॒ गर्भो॒ गर्भो॑ असि ।
20) अ॒सि॒ रोद॑स्यो॒ रोद॑स्यो रस्यसि॒ रोद॑स्योः ।
21) रोद॑स्यो॒ रग्ने ऽग्ने॒ रोद॑स्यो॒ रोद॑स्यो॒ रग्ने᳚ ।
22) अग्ने॒ चारु॒ श्चारु॒ रग्ने ऽग्ने॒ चारुः॑ ।
23) चारु॒-र्विभृ॑तो॒ विभृ॑त॒ श्चारु॒ श्चारु॒-र्विभृ॑तः ।
24) विभृ॑त॒ ओष॑धी॒ ष्वोष॑धीषु॒ विभृ॑तो॒ विभृ॑त॒ ओष॑धीषु ।
24) विभृ॑त॒ इति॒ वि - भृ॒तः॒ ।
25) ओष॑धी॒ष्वित्योष॑धीषु ।
26) चि॒त्र-श्शिशु॒-श्शिशु॑ श्चि॒त्र श्चि॒त्र-श्शिशुः॑ ।
27) शिशुः॒ परि॒ परि॒ शिशु॒-श्शिशुः॒ परि॑ ।
28) परि॒ तमाग्ं॑सि॒ तमाग्ं॑सि॒ परि॒ परि॒ तमाग्ं॑सि ।
29) तमाग्॑ स्य॒क्तो अ॒क्त स्तमाग्ं॑सि॒ तमाग्॑ स्य॒क्तः ।
30) अ॒क्तः प्र प्राक्तो अ॒क्तः प्र ।
31) प्र मा॒तृभ्यो॑ मा॒तृभ्यः॒ प्र प्र मा॒तृभ्यः॑ ।
32) मा॒तृभ्यो॒ अध्यधि॑ मा॒तृभ्यो॑ मा॒तृभ्यो॒ अधि॑ ।
32) मा॒तृभ्य॒ इति॑ मा॒तृ - भ्यः॒ ।
33) अधि॒ कनि॑क्रद॒-त्कनि॑क्र द॒दध्यधि॒ कनि॑क्रदत् ।
34) कनि॑क्रद-द्गा गाः॒ कनि॑क्रद॒-त्कनि॑क्रद-द्गाः ।
35) गा॒ इति॑ गाः ।
36) स्थि॒रो भ॑व भव स्थि॒र-स्स्थि॒रो भ॑व ।
37) भ॒व॒ वी॒ड्व॑ङ्गो वी॒ड्व॑ङ्गो भव भव वी॒ड्व॑ङ्गः ।
38) वी॒ड्व॑ङ्ग आ॒शु रा॒शु-र्वी॒ड्व॑ङ्गो वी॒ड्व॑ङ्ग आ॒शुः ।
38) वी॒ड्व॑ङ्ग॒ इति॑ वी॒डु - अ॒ङ्गः॒ ।
39) आ॒शु-र्भ॑व भवा॒शु रा॒शु-र्भ॑व ।
40) भ॒व॒ वा॒जी वा॒जी भ॑व भव वा॒जी ।
41) वा॒ज्य॑र्व-न्नर्वन्. वा॒जी वा॒ज्य॑र्वन्न् ।
42) अ॒र्व॒न्नित्य॑र्वन्न् ।
43) पृ॒थु-र्भ॑व भव पृ॒थुः पृ॒थु-र्भ॑व ।
44) भ॒व॒ सु॒षद॑-स्सु॒षदो॑ भव भव सु॒षदः॑ ।
45) सु॒षद॒ स्त्व-न्त्वग्ं सु॒षद॑-स्सु॒षद॒ स्त्वम् ।
45) सु॒षद॒ इति॑ सु - सदः॑ ।
46) त्व म॒ग्ने र॒ग्ने स्त्व-न्त्व म॒ग्नेः ।
47) अ॒ग्नेः पु॑रीष॒वाह॑नः पुरीष॒वाह॑नो अ॒ग्ने र॒ग्नेः पु॑रीष॒वाह॑नः ।
48) पु॒री॒ष॒वाह॑न॒ इति॑ पुरीष - वाह॑नः ।
49) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व ।
50) भ॒व॒ प्र॒जाभ्यः॑ प्र॒जाभ्यो॑ भव भव प्र॒जाभ्यः॑ ।
॥ 15 ॥ (50/56)

1) प्र॒जाभ्यो॒ मानु॑षीभ्यो॒ मानु॑षीभ्यः प्र॒जाभ्यः॑ प्र॒जाभ्यो॒ मानु॑षीभ्यः ।
1) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
2) मानु॑षीभ्य॒ स्त्व-न्त्व-म्मानु॑षीभ्यो॒ मानु॑षीभ्य॒ स्त्वम् ।
3) त्व म॑ङ्गिरो अङ्गिर॒ स्त्व-न्त्व म॑ङ्गिरः ।
4) अ॒ङ्गि॒र॒ इत्य॑ङ्गिरः ।
5) मा द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी मा मा द्यावा॑पृथि॒वी ।
6) द्यावा॑पृथि॒वी अ॒भ्य॑भि द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॒भि ।
6) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी ।
7) अ॒भि शू॑शुच-श्शूशुचो अ॒भ्य॑भि शू॑शुचः ।
8) शू॒शु॒चो॒ मा मा शू॑शुच-श्शूशुचो॒ मा ।
9) मा ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒-म्मा मा ऽन्तरि॑क्षम् ।
10) अ॒न्तरि॑क्ष॒-म्मा मा ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒-म्मा ।
11) मा वन॒स्पती॒न्॒. वन॒स्पती॒-न्मा मा वन॒स्पतीन्॑ ।
12) वन॒स्पती॒निति॑ वन॒स्पतीन्॑ ।
13) प्रैत्वे॑तु॒ प्र प्रैतु॑ ।
14) ए॒तु॒ वा॒जी वा॒ज्ये᳚त्वेतु वा॒जी ।
15) वा॒जी कनि॑क्रद॒-त्कनि॑क्रद-द्वा॒जी वा॒जी कनि॑क्रदत् ।
16) कनि॑क्रद॒-न्नान॑द॒-न्नान॑द॒-त्कनि॑क्रद॒-त्कनि॑क्रद॒-न्नान॑दत् ।
17) नान॑द॒-द्रास॑भो॒ रास॑भो॒ नान॑द॒-न्नान॑द॒-द्रास॑भः ।
18) रास॑भः॒ पत्वा॒ पत्वा॒ रास॑भो॒ रास॑भः॒ पत्वा᳚ ।
19) पत्वेति॒ पत्वा᳚ ।
20) भर॑-न्न॒ग्नि म॒ग्नि-म्भर॒-न्भर॑-न्न॒ग्निम् ।
21) अ॒ग्नि-म्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ म॒ग्नि म॒ग्नि-म्पु॑री॒ष्य᳚म् ।
22) पु॒री॒ष्य॑-म्मा मा पु॑री॒ष्य॑-म्पुरी॒ष्य॑-म्मा ।
23) मा पा॑दि पादि॒ मा मा पा॑दि ।
24) पा॒द्यायु॑ष॒ आयु॑षः पादि पा॒द्यायु॑षः ।
25) आयु॑षः पु॒रा पु॒रा ऽऽयु॑ष॒ आयु॑षः पु॒रा ।
26) पु॒रेति॑ पु॒रा ।
27) रास॑भो वां-वाँ॒ग्ं॒ रास॑भो॒ रास॑भो वाम् ।
28) वा॒-ङ्कनि॑क्रद॒-त्कनि॑क्रद-द्वां-वाँ॒-ङ्कनि॑क्रदत् ।
29) कनि॑क्रद॒-थ्सुयु॑क्त॒-स्सुयु॑क्तः॒ कनि॑क्रद॒-त्कनि॑क्रद॒-थ्सुयु॑क्तः ।
30) सुयु॑क्तो वृषणा वृषणा॒ सुयु॑क्त॒-स्सुयु॑क्तो वृषणा ।
30) सुयु॑क्त॒ इति॒ सु - यु॒क्तः॒ ।
31) वृ॒ष॒णा॒ रथे॒ रथे॑ वृषणा वृषणा॒ रथे᳚ ।
32) रथ॒ इति॒ रथे᳚ ।
33) स वां᳚-वाँ॒ग्ं॒ स स वा᳚म् ।
34) वा॒ म॒ग्नि म॒ग्निं-वाँं᳚-वाँ म॒ग्निम् ।
35) अ॒ग्नि-म्पु॑री॒ष्य॑-म्पुरी॒ष्य॑ म॒ग्नि म॒ग्नि-म्पु॑री॒ष्य᳚म् ।
36) पु॒री॒ष्य॑ मा॒शु रा॒शुः पु॑री॒ष्य॑-म्पुरी॒ष्य॑ मा॒शुः ।
37) आ॒शु-र्दू॒तो दू॒त आ॒शु रा॒शु-र्दू॒तः ।
38) दू॒तो व॑हा-द्वहा-द्दू॒तो दू॒तो व॑हात् ।
39) व॒हा॒ दि॒त इ॒तो व॑हा-द्वहा दि॒तः ।
40) इ॒त इती॒तः ।
41) वृषा॒ ऽग्नि म॒ग्निं-वृँषा॒ वृषा॒ ऽग्निम् ।
42) अ॒ग्निं-वृँष॑णं॒-वृँष॑ण म॒ग्नि म॒ग्निं-वृँष॑णम् ।
43) वृष॑ण॒-म्भर॒-न्भर॒न् वृष॑णं॒-वृँष॑ण॒-म्भरन्न्॑ ।
44) भर॑-न्न॒पा म॒पा-म्भर॒-न्भर॑-न्न॒पाम् ।
45) अ॒पा-ङ्गर्भ॒-ङ्गर्भ॑ म॒पा म॒पा-ङ्गर्भ᳚म् ।
46) गर्भग्ं॑ समु॒द्रियग्ं॑ समु॒द्रिय॒-ङ्गर्भ॒-ङ्गर्भग्ं॑ समु॒द्रिय᳚म् ।
47) स॒मु॒द्रिय॒मिति॑ समु॒द्रिय᳚म् ।
48) अग्न॒ आ ऽग्ने॑ ऽग्न॒ आ ।
49) आ या॑हि या॒ह्या या॑हि ।
50) या॒हि॒ वी॒तये॑ वी॒तये॑ याहि याहि वी॒तये᳚ ।
॥ 16 ॥ (50/53)

1) वी॒तय॑ ऋ॒त मृ॒तं-वीँ॒तये॑ वी॒तय॑ ऋ॒तम् ।
2) ऋ॒तग्ं स॒त्यग्ं स॒त्य मृ॒त मृ॒तग्ं स॒त्यम् ।
3) स॒त्यमिति॑ स॒त्यम् ।
4) ओष॑धयः॒ प्रति॒ प्रत्योष॑धय॒ ओष॑धयः॒ प्रति॑ ।
5) प्रति॑ गृह्णीत गृह्णीत॒ प्रति॒ प्रति॑ गृह्णीत ।
6) गृ॒ह्णी॒ता॒ग्नि म॒ग्नि-ङ्गृ॑ह्णीत गृह्णीता॒ग्निम् ।
7) अ॒ग्नि मे॒त मे॒त म॒ग्नि म॒ग्नि मे॒तम् ।
8) ए॒तग्ं शि॒वग्ं शि॒व मे॒त मे॒तग्ं शि॒वम् ।
9) शि॒व मा॒यन्त॑ मा॒यन्तग्ं॑ शि॒वग्ं शि॒व मा॒यन्त᳚म् ।
10) आ॒यन्त॑ म॒भ्या᳚(1॒)भ्या॑यन्त॑ मा॒यन्त॑ म॒भि ।
10) आ॒यन्त॒मित्या᳚ - यन्त᳚म् ।
11) अ॒भ्यत्रात्रा॒ भ्य॑भ्यत्र॑ ।
12) अत्र॑ यु॒ष्मान्. यु॒ष्मा नत्रात्र॑ यु॒ष्मान् ।
13) यु॒ष्मानिति॑ यु॒ष्मान् ।
14) व्यस्य॒न्॒. विश्वा॒ विश्वा॒ व्यस्य॒न् व्यस्य॒न्॒. विश्वाः᳚ ।
14) व्यस्य॒न्निति॑ वि - अस्यन्न्॑ ।
15) विश्वा॒ अम॑ती॒ रम॑ती॒-र्विश्वा॒ विश्वा॒ अम॑तीः ।
16) अम॑ती॒ ररा॑ती॒ ररा॑ती॒ रम॑ती॒ रम॑ती॒ ररा॑तीः ।
17) अरा॑ती-र्नि॒षीद॑-न्नि॒षीद॒-न्नरा॑ती॒ ररा॑ती-र्नि॒षीदन्न्॑ ।
18) नि॒षीद॑-न्नो नो नि॒षीद॑-न्नि॒षीद॑-न्नः ।
18) नि॒षीद॒न्नि ति॑ नि - सीदन्न्॑ ।
19) नो॒ अपाप॑ नो नो॒ अप॑ ।
20) अप॑ दुर्म॒ति-न्दु॑र्म॒ति मपाप॑ दुर्म॒तिम् ।
21) दु॒र्म॒तिग्ं ह॑नद्धन-द्दुर्म॒ति-न्दु॑र्म॒तिग्ं ह॑नत् ।
21) दु॒र्म॒तिमिति॑ दुः - म॒तिम् ।
22) ह॒न॒दिति॑ हनत् ।
23) ओष॑धयः॒ प्रति॒ प्रत्योष॑धय॒ ओष॑धयः॒ प्रति॑ ।
24) प्रति॑ मोदद्ध्व-म्मोदद्ध्व॒-म्प्रति॒ प्रति॑ मोदद्ध्वम् ।
25) मो॒द॒द्ध्व॒ मे॒न॒ मे॒न॒-म्मो॒द॒द्ध्व॒-म्मो॒द॒द्ध्व॒ मे॒न॒म् ।
26) ए॒न॒-म्पुष्पा॑वतीः॒ पुष्पा॑वतीरेन मेन॒-म्पुष्पा॑वतीः ।
27) पुष्पा॑वती-स्सुपिप्प॒ला-स्सु॑पिप्प॒लाः पुष्पा॑वतीः॒ पुष्पा॑वती-स्सुपिप्प॒लाः ।
27) पुष्पा॑वती॒रिति॒ पुष्प॑ - व॒तीः॒ ।
28) सु॒पि॒प्प॒ला इति॑ सु - पि॒प्प॒लाः ।
29) अ॒यं-वोँ॑ वो॒ ऽय म॒यं-वँः॑ ।
30) वो॒ गर्भो॒ गर्भो॑ वो वो॒ गर्भः॑ ।
31) गर्भ॑ ऋ॒त्विय॑ ऋ॒त्वियो॒ गर्भो॒ गर्भ॑ ऋ॒त्वियः॑ ।
32) ऋ॒त्वियः॑ प्र॒त्न-म्प्र॒त्न मृ॒त्विय॑ ऋ॒त्वियः॑ प्र॒त्नम् ।
33) प्र॒त्नग्ं स॒धस्थग्ं॑ स॒धस्थ॑-म्प्र॒त्न-म्प्र॒त्नग्ं स॒धस्थ᳚म् ।
34) स॒धस्थ॒ मा स॒धस्थग्ं॑ स॒धस्थ॒ मा ।
34) स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् ।
35) आ ऽस॑द दसद॒दा ऽस॑दत् ।
36) अ॒स॒द॒दित्य॑सदत् ।
॥ 17 ॥ (36/42)
॥ अ. 4 ॥

1) वि पाज॑सा॒ पाज॑सा॒ वि वि पाज॑सा ।
2) पाज॑सा पृ॒थुना॑ पृ॒थुना॒ पाज॑सा॒ पाज॑सा पृ॒थुना᳚ ।
3) पृ॒थुना॒ शोशु॑चान॒-श्शोशु॑चानः पृ॒थुना॑ पृ॒थुना॒ शोशु॑चानः ।
4) शोशु॑चानो॒ बाध॑स्व॒ बाध॑स्व॒ शोशु॑चान॒-श्शोशु॑चानो॒ बाध॑स्व ।
5) बाध॑स्व द्वि॒षो द्वि॒षो बाध॑स्व॒ बाध॑स्व द्वि॒षः ।
6) द्वि॒षो र॒क्षसो॑ र॒क्षसो᳚ द्वि॒षो द्वि॒षो र॒क्षसः॑ ।
7) र॒क्षसो॒ अमी॑वा॒ अमी॑वा र॒क्षसो॑ र॒क्षसो॒ अमी॑वाः ।
8) अमी॑वा॒ इत्यमी॑वाः ।
9) सु॒शर्म॑णो बृह॒तो बृ॑ह॒त-स्सु॒शर्म॑ण-स्सु॒शर्म॑णो बृह॒तः ।
9) सु॒शर्म॑ण॒ इति॑ सु - शर्म॑णः ।
10) बृ॒ह॒त-श्शर्म॑णि॒ शर्म॑णि बृह॒तो बृ॑ह॒त-श्शर्म॑णि ।
11) शर्म॑णि स्याग्​ स्या॒ग्ं॒ शर्म॑णि॒ शर्म॑णि स्याम् ।
12) स्या॒ म॒ग्ने र॒ग्ने-स्स्याग्॑ स्या म॒ग्नेः ।
13) अ॒ग्नेर॒ह म॒ह म॒ग्ने र॒ग्ने र॒हम् ।
14) अ॒हग्ं सु॒हव॑स्य सु॒हव॑स्या॒ह म॒हग्ं सु॒हव॑स्य ।
15) सु॒हव॑स्य॒ प्रणी॑तौ॒ प्रणी॑तौ सु॒हव॑स्य सु॒हव॑स्य॒ प्रणी॑तौ ।
15) सु॒हव॒स्येति॑ सु - हव॑स्य ।
16) प्रणी॑ता॒विति॒ प्र - नी॒तौ॒ ।
17) आपो॒ हि ह्याप॒ आपो॒ हि ।
18) हि ष्ठ स्थ हि हि ष्ठ ।
19) स्था म॑यो॒भुवो॑ मयो॒भुव॒-स्स्थ स्था म॑यो॒भुवः॑ ।
20) म॒यो॒भुव॒ स्ता स्ता म॑यो॒भुवो॑ मयो॒भुव॒ स्ताः ।
20) म॒यो॒भुव॒ इति॑ मयः - भुवः॑ ।
21) ता नो॑ न॒ स्ता स्ता नः॑ ।
22) न॒ ऊ॒र्ज ऊ॒र्जे नो॑ न ऊ॒र्जे ।
23) ऊ॒र्जे द॑धातन दधातनो॒र्ज ऊ॒र्जे द॑धातन ।
24) द॒धा॒त॒नेति॑ दधातन ।
25) म॒हे रणा॑य॒ रणा॑य म॒हे म॒हे रणा॑य ।
26) रणा॑य॒ चक्ष॑से॒ चक्ष॑से॒ रणा॑य॒ रणा॑य॒ चक्ष॑से ।
27) चक्ष॑स॒ इति॒ चक्ष॑से ।
28) यो वो॑ वो॒ यो यो वः॑ ।
29) व॒-श्शि॒वत॑म-श्शि॒वत॑मो वो व-श्शि॒वत॑मः ।
30) शि॒वत॑मो॒ रसो॒ रस॑-श्शि॒वत॑म-श्शि॒वत॑मो॒ रसः॑ ।
30) शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ ।
31) रस॒ स्तस्य॒ तस्य॒ रसो॒ रस॒ स्तस्य॑ ।
32) तस्य॑ भाजयत भाजयत॒ तस्य॒ तस्य॑ भाजयत ।
33) भा॒ज॒य॒ते॒ हेह भा॑जयत भाजयते॒ह ।
34) इ॒ह नो॑ न इ॒हेह नः॑ ।
35) न॒ इति॑ नः ।
36) उ॒श॒ती रि॑वे वोश॒ती रु॑श॒ती रि॑व ।
37) इ॒व॒ मा॒तरो॑ मा॒तर॑ इवे व मा॒तरः॑ ।
38) मा॒तर॒ इति॑ मा॒तरः॑ ।
39) तस्मा॒ अर॒ मर॒-न्तस्मै॒ तस्मा॒ अर᳚म् ।
40) अर॑-ङ्गमाम गमा॒मा र॒ मर॑-ङ्गमाम ।
41) ग॒मा॒म॒ वो॒ वो॒ ग॒मा॒म॒ ग॒मा॒म॒ वः॒ ।
42) वो॒ यस्य॒ यस्य॑ वो वो॒ यस्य॑ ।
43) यस्य॒ क्षया॑य॒ क्षया॑य॒ यस्य॒ यस्य॒ क्षया॑य ।
44) क्षया॑य॒ जिन्व॑थ॒ जिन्व॑थ॒ क्षया॑य॒ क्षया॑य॒ जिन्व॑थ ।
45) जिन्व॒थेति॒ जिन्व॑थ ।
46) आपो॑ ज॒नय॑थ ज॒नय॒थाप॒ आपो॑ ज॒नय॑थ ।
47) ज॒नय॑था च च ज॒नय॑थ ज॒नय॑था च ।
48) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
49) न॒ इति॑ नः ।
50) मि॒त्र-स्स॒ग्ं॒सृज्य॑ स॒ग्ं॒सृज्य॑ मि॒त्रो मि॒त्र-स्स॒ग्ं॒सृज्य॑ ।
॥ 18 ॥ (50/54)

1) स॒ग्ं॒सृज्य॑ पृथि॒वी-म्पृ॑थि॒वीग्ं स॒ग्ं॒सृज्य॑ स॒ग्ं॒सृज्य॑ पृथि॒वीम् ।
1) स॒ग्ं॒सृज्येति॑ सं - सृज्य॑ ।
2) पृ॒थि॒वी-म्भूमि॒-म्भूमि॑-म्पृथि॒वी-म्पृ॑थि॒वी-म्भूमि᳚म् ।
3) भूमि॑-ञ्च च॒ भूमि॒-म्भूमि॑-ञ्च ।
4) च॒ ज्योति॑षा॒ ज्योति॑षा च च॒ ज्योति॑षा ।
5) ज्योति॑षा स॒ह स॒ह ज्योति॑षा॒ ज्योति॑षा स॒ह ।
6) स॒हेति॑ स॒ह ।
7) सुजा॑त-ञ्जा॒तवे॑दस-ञ्जा॒तवे॑दस॒ग्ं॒ सुजा॑त॒ग्ं॒ सुजा॑त-ञ्जा॒तवे॑दसम् ।
7) सुजा॑त॒मिति॒ सु - जा॒त॒म् ।
8) जा॒तवे॑दस म॒ग्नि म॒ग्नि-ञ्जा॒तवे॑दस-ञ्जा॒तवे॑दस म॒ग्निम् ।
8) जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् ।
9) अ॒ग्निं-वैँ᳚श्वान॒रं-वैँ᳚श्वान॒र म॒ग्नि म॒ग्निं-वैँ᳚श्वान॒रम् ।
10) वै॒श्वा॒न॒रं-विँ॒भुं-विँ॒भुं-वैँ᳚श्वान॒रं-वैँ᳚श्वान॒रं-विँ॒भुम् ।
11) वि॒भुमिति॑ वि - भुम् ।
12) अ॒य॒क्ष्माय॑ त्वा त्वा ऽय॒क्ष्माया॑ य॒क्ष्माय॑ त्वा ।
13) त्वा॒ सग्ं स-न्त्वा᳚ त्वा॒ सम् ।
14) सग्ं सृ॑जामि सृजामि॒ सग्ं सग्ं सृ॑जामि ।
15) सृ॒जा॒मि॒ प्र॒जाभ्यः॑ प्र॒जाभ्य॑-स्सृजामि सृजामि प्र॒जाभ्यः॑ ।
16) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ ।
17) विश्वे᳚ त्वा त्वा॒ विश्वे॒ विश्वे᳚ त्वा ।
18) त्वा॒ दे॒वा दे॒वा स्त्वा᳚ त्वा दे॒वाः ।
19) दे॒वा वै᳚श्वान॒रा वै᳚श्वान॒रा दे॒वा दे॒वा वै᳚श्वान॒राः ।
20) वै॒श्वा॒न॒रा-स्सग्ं सं-वैँ᳚श्वान॒रा वै᳚श्वान॒रा-स्सम् ।
21) सग्ं सृ॑जन्तु सृजन्तु॒ सग्ं सग्ं सृ॑जन्तु ।
22) सृ॒ज॒ न्त्वानु॑ष्टुभे॒ना नु॑ष्टुभेन सृजन्तु सृज॒ न्त्वानु॑ष्टुभेन ।
23) आनु॑ष्टुभेन॒ छन्द॑सा॒ छन्द॒सा ऽऽनु॑ष्टुभे॒ना नु॑ष्टुभेन॒ छन्द॑सा ।
23) आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ ।
24) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्वच् छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
25) अ॒ङ्गि॒र॒स्वदित्य॑ङ्गिर॒स्वत् ।
26) रु॒द्रा-स्स॒म्भृत्य॑ स॒म्भृत्य॑ रु॒द्रा रु॒द्रा-स्स॒म्भृत्य॑ ।
27) स॒म्भृत्य॑ पृथि॒वी-म्पृ॑थि॒वीग्ं स॒म्भृत्य॑ स॒म्भृत्य॑ पृथि॒वीम् ।
27) स॒म्भृत्येति॑ सं - भृत्य॑ ।
28) पृ॒थि॒वी-म्बृ॒ह-द्बृ॒ह-त्पृ॑थि॒वी-म्पृ॑थि॒वी-म्बृ॒हत् ।
29) बृ॒हज् ज्योति॒-र्ज्योति॑-र्बृ॒ह-द्बृ॒हज् ज्योतिः॑ ।
30) ज्योति॒-स्सग्ं स-ञ्ज्योति॒-र्ज्योति॒-स्सम् ।
31) स मी॑धिर ईधिरे॒ सग्ं स मी॑धिरे ।
32) ई॒धि॒र॒ इती॑धिरे ।
33) तेषा᳚-म्भा॒नु-र्भा॒नु स्तेषा॒-न्तेषा᳚-म्भा॒नुः ।
34) भा॒नु रज॒स्रो ऽज॑स्रो भा॒नु-र्भा॒नु रज॑स्रः ।
35) अज॑स्र॒ इदि दज॒स्रो ऽज॑स्र॒ इत् ।
36) इच्छु॒क्र-श्शु॒क्र इदिच्छु॒क्रः ।
37) शु॒क्रो दे॒वेषु॑ दे॒वेषु॑ शु॒क्र-श्शु॒क्रो दे॒वेषु॑ ।
38) दे॒वेषु॑ रोचते रोचते दे॒वेषु॑ दे॒वेषु॑ रोचते ।
39) रो॒च॒त॒ इति॑ रोचते ।
40) सग्ंसृ॑ष्टां॒-वँसु॑भि॒-र्वसु॑भि॒-स्सग्ंसृ॑ष्टा॒ग्ं॒ सग्ंसृ॑ष्टां॒-वँसु॑भिः ।
40) सग्ंसृ॑ष्टा॒मिति॒ सं - सृ॒ष्टा॒म् ।
41) वसु॑भी रु॒द्रै रु॒द्रै-र्वसु॑भि॒-र्वसु॑भी रु॒द्रैः ।
41) वसु॑भि॒रिति॒ वसु॑ - भिः॒ ।
42) रु॒द्रै-र्धीरै॒-र्धीरै॑ रु॒द्रै रु॒द्रै-र्धीरैः᳚ ।
43) धीरैः᳚ कर्म॒ण्या᳚-ङ्कर्म॒ण्या᳚-न्धीरै॒-र्धीरैः᳚ कर्म॒ण्या᳚म् ।
44) क॒र्म॒ण्या᳚-म्मृद॒-म्मृद॑-ङ्कर्म॒ण्या᳚-ङ्कर्म॒ण्या᳚-म्मृद᳚म् ।
45) मृद॒मिति॒ मृद᳚म् ।
46) हस्ता᳚भ्या-म्मृ॒द्वी-म्मृ॒द्वीग्ं हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्मृ॒द्वीम् ।
47) मृ॒द्वी-ङ्कृ॒त्वा कृ॒त्वा मृ॒द्वी-म्मृ॒द्वी-ङ्कृ॒त्वा ।
48) कृ॒त्वा सि॑नीवा॒ली सि॑नीवा॒ली कृ॒त्वा कृ॒त्वा सि॑नीवा॒ली ।
49) सि॒नी॒वा॒ली क॑रोतु करोतु सिनीवा॒ली सि॑नीवा॒ली क॑रोतु ।
50) क॒रो॒तु॒ ता-न्ता-ङ्क॑रोतु करोतु॒ ताम् ।
॥ 19 ॥ (50/57)

1) तामिति॒ ताम् ।
2) सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कप॒र्दा सि॑नीवा॒ली सि॑नीवा॒ली सु॑कप॒र्दा ।
3) सु॒क॒प॒र्दा सु॑कुरी॒रा सु॑कुरी॒रा सु॑कप॒र्दा सु॑कप॒र्दा सु॑कुरी॒रा ।
3) सु॒क॒प॒र्देति॑ सु - क॒प॒र्दा ।
4) सु॒कु॒री॒रा स्वौ॑प॒शा स्वौ॑प॒शा सु॑कुरी॒रा सु॑कुरी॒रा स्वौ॑प॒शा ।
4) सु॒कु॒री॒रेति॑ सु - कु॒री॒रा ।
5) स्वौ॒प॒शेति॑ सु - औ॒प॒शा ।
6) सा तुभ्य॒-न्तुभ्य॒ग्ं॒ सा सा तुभ्य᳚म् ।
7) तुभ्य॑ मदिते अदिते॒ तुभ्य॒-न्तुभ्य॑ मदिते ।
8) अ॒दि॒ते॒ म॒हे॒ म॒हे॒ अ॒दि॒ते॒ अ॒दि॒ते॒ म॒हे॒ ।
9) म॒ह॒ आ म॑हे मह॒ आ ।
10) ओखा मु॒खा मोखाम् ।
11) उ॒खा-न्द॑धातु दधातू॒खा मु॒खा-न्द॑धातु ।
12) द॒धा॒तु॒ हस्त॑यो॒र्॒ हस्त॑यो-र्दधातु दधातु॒ हस्त॑योः ।
13) हस्त॑यो॒रिति॒ हस्त॑योः ।
14) उ॒खा-ङ्क॑रोतु करोतू॒खा मु॒खा-ङ्क॑रोतु ।
15) क॒रो॒तु॒ शक्त्या॒ शक्त्या॑ करोतु करोतु॒ शक्त्या᳚ ।
16) शक्त्या॑ बा॒हुभ्या᳚-म्बा॒हुभ्या॒ग्ं॒ शक्त्या॒ शक्त्या॑ बा॒हुभ्या᳚म् ।
17) बा॒हुभ्या॒ मदि॑ति॒ रदि॑ति-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॒ मदि॑तिः ।
17) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् ।
18) अदि॑ति-र्धि॒या धि॒या ऽदि॑ति॒ रदि॑ति-र्धि॒या ।
19) धि॒येति॑ धि॒या ।
20) मा॒ता पु॒त्र-म्पु॒त्र-म्मा॒ता मा॒ता पु॒त्रम् ।
21) पु॒त्रं-यँथा॒ यथा॑ पु॒त्र-म्पु॒त्रं-यँथा᳚ ।
22) यथो॒पस्थ॑ उ॒पस्थे॒ यथा॒ यथो॒पस्थे᳚ ।
23) उ॒पस्थे॒ सा सोपस्थ॑ उ॒पस्थे॒ सा ।
23) उ॒पस्थ॒ इत्यु॒प - स्थे॒ ।
24) सा ऽग्नि म॒ग्निग्ं सा सा ऽग्निम् ।
25) अ॒ग्नि-म्बि॑भर्तु बिभर्त्व॒ग्नि म॒ग्नि-म्बि॑भर्तु ।
26) बि॒भ॒र्तु॒ गर्भे॒ गर्भे॑ बिभर्तु बिभर्तु॒ गर्भे᳚ ।
27) गर्भ॒ आ गर्भे॒ गर्भ॒ आ ।
28) एत्या ।
29) म॒खस्य॒ शिर॒-श्शिरो॑ म॒खस्य॑ म॒खस्य॒ शिरः॑ ।
30) शिरो᳚ ऽस्यसि॒ शिर॒-श्शिरो॑ ऽसि ।
31) अ॒सि॒ य॒ज्ञस्य॑ य॒ज्ञस्या᳚ स्यसि य॒ज्ञस्य॑ ।
32) य॒ज्ञस्य॑ प॒दे प॒दे य॒ज्ञस्य॑ य॒ज्ञस्य॑ प॒दे ।
33) प॒दे स्थ॑-स्स्थः प॒दे प॒दे स्थः॑ ।
33) प॒दे इति॑ प॒दे ।
34) स्थ॒ इति॑ स्थः ।
35) वस॑व स्त्वा त्वा॒ वस॑वो॒ वस॑व स्त्वा ।
36) त्वा॒ कृ॒ण्व॒न्तु॒ कृ॒ण्व॒न्तु॒ त्वा॒ त्वा॒ कृ॒ण्व॒न्तु॒ ।
37) कृ॒ण्व॒न्तु॒ गा॒य॒त्रेण॑ गाय॒त्रेण॑ कृण्वन्तु कृण्वन्तु गाय॒त्रेण॑ ।
38) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा ।
39) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्वच् छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
40) अ॒ङ्गि॒र॒स्व-त्पृ॑थि॒वी पृ॑थि॒ व्य॑ङ्गिर॒स्व द॑ङ्गिर॒स्व-त्पृ॑थि॒वी ।
41) पृ॒थि॒ व्य॑स्यसि पृथि॒वी पृ॑थि॒व्य॑सि ।
42) अ॒सि॒ रु॒द्रा रु॒द्रा अ॑स्यसि रु॒द्राः ।
43) रु॒द्रा स्त्वा᳚ त्वा रु॒द्रा रु॒द्रा स्त्वा᳚ ।
44) त्वा॒ कृ॒ण्व॒न्तु॒ कृ॒ण्व॒न्तु॒ त्वा॒ त्वा॒ कृ॒ण्व॒न्तु॒ ।
45) कृ॒ण्व॒न्तु॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन कृण्वन्तु कृण्वन्तु॒ त्रैष्टु॑भेन ।
46) त्रैष्टु॑भेन॒ छन्द॑सा॒ छन्द॑सा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
47) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्वच् छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
48) अ॒ङ्गि॒र॒स्व द॒न्तरि॑क्ष म॒न्तरि॑क्ष मङ्गिर॒स्व द॑ङ्गिर॒स्व द॒न्तरि॑क्षम् ।
49) अ॒न्तरि॑क्ष मस्य स्य॒न्तरि॑क्ष म॒न्तरि॑क्ष मसि ।
50) अ॒स्या॒दि॒त्या आ॑दि॒त्या अ॑स्य स्यादि॒त्याः ।
॥ 20 ॥ (50/55)

1) आ॒दि॒त्या स्त्वा᳚ त्वा ऽऽदि॒त्या आ॑दि॒त्या स्त्वा᳚ ।
2) त्वा॒ कृ॒ण्व॒न्तु॒ कृ॒ण्व॒न्तु॒ त्वा॒ त्वा॒ कृ॒ण्व॒न्तु॒ ।
3) कृ॒ण्व॒न्तु॒ जाग॑तेन॒ जाग॑तेन कृण्वन्तु कृण्वन्तु॒ जाग॑तेन ।
4) जाग॑तेन॒ छन्द॑सा॒ छन्द॑सा॒ जाग॑तेन॒ जाग॑तेन॒ छन्द॑सा ।
5) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्वच् छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
6) अ॒ङ्गि॒र॒स्व-द्द्यौ-र्द्यौ र॑ङ्गिर॒स्व द॑ङ्गिर॒स्व-द्द्यौः ।
7) द्यौ र॑स्यसि॒ द्यौ-र्द्यौ र॑सि ।
8) अ॒सि॒ विश्वे॒ विश्वे᳚ ऽस्यसि॒ विश्वे᳚ ।
9) विश्वे᳚ त्वा त्वा॒ विश्वे॒ विश्वे᳚ त्वा ।
10) त्वा॒ दे॒वा दे॒वा स्त्वा᳚ त्वा दे॒वाः ।
11) दे॒वा वै᳚श्वान॒रा वै᳚श्वान॒रा दे॒वा दे॒वा वै᳚श्वान॒राः ।
12) वै॒श्वा॒न॒राः कृ॑ण्वन्तु कृण्वन्तु वैश्वान॒रा वै᳚श्वान॒राः कृ॑ण्वन्तु ।
13) कृ॒ण्व॒ न्त्वानु॑ष्टुभे॒ना नु॑ष्टुभेन कृण्वन्तु कृण्व॒ न्त्वानु॑ष्टुभेन ।
14) आनु॑ष्टुभेन॒ छन्द॑सा॒ छन्द॒सा ऽऽनु॑ष्टुभे॒ना नु॑ष्टुभेन॒ छन्द॑सा ।
14) आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ ।
15) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्वच् छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
16) अ॒ङ्गि॒र॒स्व-द्दिशो॒ दिशो᳚ ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्दिशः॑ ।
17) दिशो᳚ ऽस्यसि॒ दिशो॒ दिशो॑ ऽसि ।
18) अ॒सि॒ ध्रु॒वा ध्रु॒वा ऽस्य॑सि ध्रु॒वा ।
19) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ ।
20) अ॒सि॒ धा॒रय॑ धा॒रया᳚ स्यसि धा॒रय॑ ।
21) धा॒रया॒ मयि॒ मयि॑ धा॒रय॑ धा॒रया॒ मयि॑ ।
22) मयि॑ प्र॒जा-म्प्र॒जा-म्मयि॒ मयि॑ प्र॒जाम् ।
23) प्र॒जाग्ं रा॒यो रा॒यः प्र॒जा-म्प्र॒जाग्ं रा॒यः ।
23) प्र॒जामिति॑ प्र - जाम् ।
24) रा॒य स्पोष॒-म्पोषग्ं॑ रा॒यो रा॒य स्पोष᳚म् ।
25) पोष॑-ङ्गौप॒त्य-ङ्गौ॑प॒त्य-म्पोष॒-म्पोष॑-ङ्गौप॒त्यम् ।
26) गौ॒प॒त्यग्ं सु॒वीर्यग्ं॑ सु॒वीर्य॑-ङ्गौप॒त्य-ङ्गौ॑प॒त्यग्ं सु॒वीर्य᳚म् ।
27) सु॒वीर्यग्ं॑ सजा॒ता-न्थ्स॑जा॒ता-न्थ्सु॒वीर्यग्ं॑ सु॒वीर्यग्ं॑ सजा॒तान् ।
27) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् ।
28) स॒जा॒तान्. यज॑मानाय॒ यज॑मानाय सजा॒ता-न्थ्स॑जा॒तान्. यज॑मानाय ।
28) स॒जा॒तानिति॑ स - जा॒तान् ।
29) यज॑माना॒या दि॑त्या॒ अदि॑त्यै॒ यज॑मानाय॒ यज॑माना॒या दि॑त्यै ।
30) अदि॑त्यै॒ रास्ना॒ रास्ना ऽदि॑त्या॒ अदि॑त्यै॒ रास्ना᳚ ।
31) रास्ना᳚ ऽस्यसि॒ रास्ना॒ रास्ना॑ ऽसि ।
32) अ॒स्यदि॑ति॒ रदि॑ति रस्य॒ स्यदि॑तिः ।
33) अदि॑ति स्ते ते॒ अदि॑ति॒ रदि॑ति स्ते ।
34) ते॒ बिल॒-म्बिल॑-न्ते ते॒ बिल᳚म् ।
35) बिल॑-ङ्गृह्णातु गृह्णातु॒ बिल॒-म्बिल॑-ङ्गृह्णातु ।
36) गृ॒ह्णा॒तु॒ पाङ्क्ते॑न॒ पाङ्क्ते॑न गृह्णातु गृह्णातु॒ पाङ्क्ते॑न ।
37) पाङ्क्ते॑न॒ छन्द॑सा॒ छन्द॑सा॒ पाङ्क्ते॑न॒ पाङ्क्ते॑न॒ छन्द॑सा ।
38) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्वच् छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
39) अ॒ङ्गि॒र॒स्व दित्य॑ङ्गिर॒स्वत् ।
40) कृ॒त्वाय॒ सा सा कृ॒त्वाय॑ कृ॒त्वाय॒ सा ।
41) सा म॒ही-म्म॒हीग्ं सा सा म॒हीम् ।
42) म॒ही मु॒खा मु॒खा-म्म॒ही-म्म॒ही मु॒खाम् ।
43) उ॒खा-म्मृ॒न्मयी᳚-म्मृ॒न्मयी॑ मु॒खा मु॒खा-म्मृ॒न्मयी᳚म् ।
44) मृ॒न्मयीं॒-योँनिं॒-योँनि॑-म्मृ॒न्मयी᳚-म्मृ॒न्मयीं॒-योँनि᳚म् ।
44) मृ॒न्मयी॒मिति॑ मृत् - मयी᳚म् ।
45) योनि॑ म॒ग्नये॑ अ॒ग्नये॒ योनिं॒-योँनि॑ म॒ग्नये᳚ ।
46) अ॒ग्नय॒ इत्य॒ग्नये᳚ ।
47) ता-म्पु॒त्रेभ्यः॑ पु॒त्रेभ्य॒ स्ता-न्ता-म्पु॒त्रेभ्यः॑ ।
48) पु॒त्रेभ्य॒-स्सग्ं स-म्पु॒त्रेभ्यः॑ पु॒त्रेभ्य॒-स्सम् ।
49) स-म्प्र प्र सग्ं स-म्प्र ।
50) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
51) अ॒य॒च्छ॒ ददि॑ति॒ रदि॑ति रयच्छ दयच्छ॒ ददि॑तिः ।
52) अदि॑ति-श्श्र॒पया᳚-ञ्छ्र॒पया॒ नदि॑ति॒ रदि॑ति-श्श्र॒पयान्॑ ।
53) श्र॒पया॒ नितीति॑ श्र॒पया᳚-ञ्छ्र॒पया॒ निति॑ ।
54) इतीतीति॑ ।
॥ 21 ॥ (54/59)
॥ अ. 5 ॥

1) वस॑व स्त्वा त्वा॒ वस॑वो॒ वस॑व स्त्वा ।
2) त्वा॒ धू॒प॒य॒न्तु॒ धू॒प॒य॒न्तु॒ त्वा॒ त्वा॒ धू॒प॒य॒न्तु॒ ।
3) धू॒प॒य॒न्तु॒ गा॒य॒त्रेण॑ गाय॒त्रेण॑ धूपयन्तु धूपयन्तु गाय॒त्रेण॑ ।
4) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा ।
5) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्व च्छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
6) अ॒ङ्गि॒र॒स्व-द्रु॒द्रा रु॒द्रा अ॑ङ्गिर॒स्व द॑ङ्गिर॒स्व-द्रु॒द्राः ।
7) रु॒द्रा स्त्वा᳚ त्वा रु॒द्रा रु॒द्रा स्त्वा᳚ ।
8) त्वा॒ धू॒प॒य॒न्तु॒ धू॒प॒य॒न्तु॒ त्वा॒ त्वा॒ धू॒प॒य॒न्तु॒ ।
9) धू॒प॒य॒न्तु॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन धूपयन्तु धूपयन्तु॒ त्रैष्टु॑भेन ।
10) त्रैष्टु॑भेन॒ छन्द॑सा॒ छन्द॑सा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
11) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्वच् छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
12) अ॒ङ्गि॒र॒स्व दा॑दि॒त्या आ॑दि॒त्या अ॑ङ्गिर॒स्व द॑ङ्गिर॒स्व दा॑दि॒त्याः ।
13) आ॒दि॒त्या स्त्वा᳚ त्वा ऽऽदि॒त्या आ॑दि॒त्या स्त्वा᳚ ।
14) त्वा॒ धू॒प॒य॒न्तु॒ धू॒प॒य॒न्तु॒ त्वा॒ त्वा॒ धू॒प॒य॒न्तु॒ ।
15) धू॒प॒य॒न्तु॒ जाग॑तेन॒ जाग॑तेन धूपयन्तु धूपयन्तु॒ जाग॑तेन ।
16) जाग॑तेन॒ छन्द॑सा॒ छन्द॑सा॒ जाग॑तेन॒ जाग॑तेन॒ छन्द॑सा ।
17) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्वच् छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
18) अ॒ङ्गि॒र॒स्व-द्विश्वे॒ विश्वे᳚ ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्विश्वे᳚ ।
19) विश्वे᳚ त्वा त्वा॒ विश्वे॒ विश्वे᳚ त्वा ।
20) त्वा॒ दे॒वा दे॒वा स्त्वा᳚ त्वा दे॒वाः ।
21) दे॒वा वै᳚श्वान॒रा वै᳚श्वान॒रा दे॒वा दे॒वा वै᳚श्वान॒राः ।
22) वै॒श्वा॒न॒रा धू॑पयन्तु धूपयन्तु वैश्वान॒रा वै᳚श्वान॒रा धू॑पयन्तु ।
23) धू॒प॒य॒ न्त्वानु॑ष्टुभे॒ना नु॑ष्टुभेन धूपयन्तु धूपय॒ न्त्वानु॑ष्टुभेन ।
24) आनु॑ष्टुभेन॒ छन्द॑सा॒ छन्द॒सा ऽऽनु॑ष्टुभे॒ना नु॑ष्टुभेन॒ छन्द॑सा ।
24) आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ ।
25) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्व च्छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
26) अ॒ङ्गि॒र॒स्व दिन्द्र॒ इन्द्रो᳚ ऽङ्गिर॒स्व द॑ङ्गिर॒स्व दिन्द्रः॑ ।
27) इन्द्र॑ स्त्वा॒ त्वेन्द्र॒ इन्द्र॑ स्त्वा ।
28) त्वा॒ धू॒प॒य॒तु॒ धू॒प॒य॒तु॒ त्वा॒ त्वा॒ धू॒प॒य॒तु॒ ।
29) धू॒प॒य॒ त्व॒ङ्गि॒र॒स्व द॑ङ्गिर॒स्व-द्धू॑पयतु धूपय त्वङ्गिर॒स्वत् ।
30) अ॒ङ्गि॒र॒स्व-द्विष्णु॒-र्विष्णु॑ रङ्गिर॒स्व द॑ङ्गिर॒स्व-द्विष्णुः॑ ।
31) विष्णु॑ स्त्वा त्वा॒ विष्णु॒-र्विष्णु॑ स्त्वा ।
32) त्वा॒ धू॒प॒य॒तु॒ धू॒प॒य॒तु॒ त्वा॒ त्वा॒ धू॒प॒य॒तु॒ ।
33) धू॒प॒य॒ त्व॒ङ्गि॒र॒स्व द॑ङ्गिर॒स्व-द्धू॑पयतु धूपय त्वङ्गिर॒स्वत् ।
34) अ॒ङ्गि॒र॒स्व-द्वरु॑णो॒ वरु॑णो ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्वरु॑णः ।
35) वरु॑ण स्त्वा त्वा॒ वरु॑णो॒ वरु॑ण स्त्वा ।
36) त्वा॒ धू॒प॒य॒तु॒ धू॒प॒य॒तु॒ त्वा॒ त्वा॒ धू॒प॒य॒तु॒ ।
37) धू॒प॒य॒ त्व॒ङ्गि॒र॒स्व द॑ङ्गिर॒स्व-द्धू॑पयतु धूपय त्वङ्गिर॒स्वत् ।
38) अ॒ङ्गि॒र॒स्व ददि॑ति॒ रदि॑ति रङ्गिर॒स्व द॑ङ्गिर॒स्व ददि॑तिः ।
39) अदि॑ति स्त्वा॒ त्वा ऽदि॑ति॒ रदि॑ति स्त्वा ।
40) त्वा॒ दे॒वी दे॒वी त्वा᳚ त्वा दे॒वी ।
41) दे॒वी वि॒श्वदे᳚व्यावती वि॒श्वदे᳚व्यावती दे॒वी दे॒वी वि॒श्वदे᳚व्यावती ।
42) वि॒श्वदे᳚व्यावती पृथि॒व्याः पृ॑थि॒व्या वि॒श्वदे᳚व्यावती वि॒श्वदे᳚व्यावती पृथि॒व्याः ।
42) वि॒श्वदे᳚व्याव॒तीति॑ वि॒श्वदे᳚व्य - व॒ती॒ ।
43) पृ॒थि॒व्या-स्स॒धस्थे॑ स॒धस्थे॑ पृथि॒व्याः पृ॑थि॒व्या-स्स॒धस्थे᳚ ।
44) स॒धस्थे᳚ ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-थ्स॒धस्थे॑ स॒धस्थे᳚ ऽङ्गिर॒स्वत् ।
44) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ।
45) अ॒ङ्गि॒र॒स्व-त्ख॑नतु खनत्वङ्गिर॒स्व द॑ङ्गिर॒स्व-त्ख॑नतु ।
46) ख॒न॒ त्व॒व॒टा॒ व॒ट॒ ख॒न॒तु॒ ख॒न॒त्व॒ व॒ट॒ ।
47) अ॒व॒ट॒ दे॒वाना᳚-न्दे॒वाना॑ मवटा वट दे॒वाना᳚म् ।
48) दे॒वाना᳚-न्त्वा त्वा दे॒वाना᳚-न्दे॒वाना᳚-न्त्वा ।
49) त्वा॒ पत्नीः॒ पत्नी᳚ स्त्वा त्वा॒ पत्नीः᳚ ।
50) पत्नी᳚-र्दे॒वी-र्दे॒वीः पत्नीः॒ पत्नी᳚-र्दे॒वीः ।
॥ 22 ॥ (50/53)

1) दे॒वी-र्वि॒श्वदे᳚व्यावती-र्वि॒श्वदे᳚व्यावती-र्दे॒वी-र्दे॒वी-र्वि॒श्वदे᳚व्यावतीः ।
2) वि॒श्वदे᳚व्यावतीः पृथि॒व्याः पृ॑थि॒व्या वि॒श्वदे᳚व्यावती-र्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः ।
2) वि॒श्वदे᳚व्यावती॒रिति॑ वि॒श्वदे᳚व्य - व॒तीः॒ ।
3) पृ॒थि॒व्या-स्स॒धस्थे॑ स॒धस्थे॑ पृथि॒व्याः पृ॑थि॒व्या-स्स॒धस्थे᳚ ।
4) स॒धस्थे᳚ ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-थ्स॒धस्थे॑ स॒धस्थे᳚ ऽङ्गिर॒स्वत् ।
4) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ।
5) अ॒ङ्गि॒र॒स्व-द्द॑धतु दधत्वङ्गिर॒स्व द॑ङ्गिर॒स्व-द्द॑धतु ।
6) द॒ध॒तू॒ख॒ उ॒खे॒ द॒ध॒तु॒ द॒ध॒तू॒खे॒ ।
7) उ॒खे॒ धि॒षणा॑ धि॒षणा॑ उख उखे धि॒षणाः᳚ ।
8) धि॒षणा᳚ स्त्वा त्वा धि॒षणा॑ धि॒षणा᳚ स्त्वा ।
9) त्वा॒ दे॒वी-र्दे॒वी स्त्वा᳚ त्वा दे॒वीः ।
10) दे॒वी-र्वि॒श्वदे᳚व्यावती-र्वि॒श्वदे᳚व्यावती-र्दे॒वी-र्दे॒वी-र्वि॒श्वदे᳚व्यावतीः ।
11) वि॒श्वदे᳚व्यावतीः पृथि॒व्याः पृ॑थि॒व्या वि॒श्वदे᳚व्यावती-र्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः ।
11) वि॒श्वदे᳚व्यावती॒रिति॑ वि॒श्वदे᳚व्य - व॒तीः॒ ।
12) पृ॒थि॒व्या-स्स॒धस्थे॑ स॒धस्थे॑ पृथि॒व्याः पृ॑थि॒व्या-स्स॒धस्थे᳚ ।
13) स॒धस्थे᳚ ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-थ्स॒धस्थे॑ स॒धस्थे᳚ ऽङ्गिर॒स्वत् ।
13) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ।
14) अ॒ङ्गि॒र॒स्व द॒भ्या᳚(1॒)भ्य॑ङ्गिर॒स्व द॑ङ्गिर॒स्व द॒भि ।
15) अ॒भीन्ध॑ता मिन्धता म॒भ्य॑भी न्ध॑ताम् ।
16) इ॒न्ध॒ता॒ मु॒ख॒ उ॒ख॒ इ॒न्ध॒ता॒ मि॒न्ध॒ता॒ मु॒खे॒ ।
17) उ॒खे॒ ग्ना ग्ना उ॑ख उखे॒ ग्नाः ।
18) ग्ना स्त्वा᳚ त्वा॒ ग्ना ग्ना स्त्वा᳚ ।
19) त्वा॒ दे॒वी-र्दे॒वी स्त्वा᳚ त्वा दे॒वीः ।
20) दे॒वी-र्वि॒श्वदे᳚व्यावती-र्वि॒श्वदे᳚व्यावती-र्दे॒वी-र्दे॒वी-र्वि॒श्वदे᳚व्यावतीः ।
21) वि॒श्वदे᳚व्यावतीः पृथि॒व्याः पृ॑थि॒व्या वि॒श्वदे᳚व्यावती-र्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः ।
21) वि॒श्वदे᳚व्यावती॒रिति॑ वि॒श्वदे᳚व्य - व॒तीः॒ ।
22) पृ॒थि॒व्या-स्स॒धस्थे॑ स॒धस्थे॑ पृथि॒व्याः पृ॑थि॒व्या-स्स॒धस्थे᳚ ।
23) स॒धस्थे᳚ ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-थ्स॒धस्थे॑ स॒धस्थे᳚ ऽङ्गिर॒स्वत् ।
23) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ।
24) अ॒ङ्गि॒र॒स्व च्छ्र॑पयन्तु श्रपय न्त्वङ्गिर॒स्व द॑ङ्गिर॒स्व च्छ्र॑पयन्तु ।
25) श्र॒प॒य॒न्तू॒ख॒ उ॒खे॒ श्र॒प॒य॒न्तु॒ श्र॒प॒य॒न्तू॒खे॒ ।
26) उ॒खे॒ वरू᳚त्रयो॒ वरू᳚त्रय उख उखे॒ वरू᳚त्रयः ।
27) वरू᳚त्रयो॒ जन॑यो॒ जन॑यो॒ वरू᳚त्रयो॒ वरू᳚त्रयो॒ जन॑यः ।
28) जन॑य स्त्वा त्वा॒ जन॑यो॒ जन॑य स्त्वा ।
29) त्वा॒ दे॒वी-र्दे॒वी स्त्वा᳚ त्वा दे॒वीः ।
30) दे॒वी-र्वि॒श्वदे᳚व्यावती-र्वि॒श्वदे᳚व्यावती-र्दे॒वी-र्दे॒वी-र्वि॒श्वदे᳚व्यावतीः ।
31) वि॒श्वदे᳚व्यावतीः पृथि॒व्याः पृ॑थि॒व्या वि॒श्वदे᳚व्यावती-र्वि॒श्वदे᳚व्यावतीः पृथि॒व्याः ।
31) वि॒श्वदे᳚व्यावती॒रिति॑ वि॒श्वदे᳚व्य - व॒तीः॒ ।
32) पृ॒थि॒व्या-स्स॒धस्थे॑ स॒धस्थे॑ पृथि॒व्याः पृ॑थि॒व्या-स्स॒धस्थे᳚ ।
33) स॒धस्थे᳚ ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-थ्स॒धस्थे॑ स॒धस्थे᳚ ऽङ्गिर॒स्वत् ।
33) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ ।
34) अ॒ङ्गि॒र॒स्व-त्प॑चन्तु पचन्त्वङ्गिर॒स्व द॑ङ्गिर॒स्व-त्प॑चन्तु ।
35) प॒च॒न्तू॒खे॒ उ॒खे॒ प॒च॒न्तु॒ प॒च॒न्तू॒खे॒ ।
36) उ॒ख॒ इत्यु॑खे ।
37) मित्रै॒ता मे॒ता-म्मित्र॒ मित्रै॒ताम् ।
38) ए॒ता मु॒खा मु॒खा मे॒ता मे॒ता मु॒खाम् ।
39) उ॒खा-म्प॑च पचो॒खा मु॒खा-म्प॑च ।
40) प॒चै॒षैषा प॑च पचै॒षा ।
41) ए॒षा मा मैषैषा मा ।
42) मा भे॑दि भेदि॒ मा मा भे॑दि ।
43) भे॒दीति॑ भेदि ।
44) ए॒ता-न्ते॑ त ए॒ता मे॒ता-न्ते᳚ ।
45) ते॒ परि॒ परि॑ ते ते॒ परि॑ ।
46) परि॑ ददामि ददामि॒ परि॒ परि॑ ददामि ।
47) द॒दा॒ म्यभि॑त्त्या॒ अभि॑त्त्यै ददामि ददा॒ म्यभि॑त्त्यै ।
48) अभि॑त्या॒ इत्यभि॑त्यै ।
49) अ॒भीमा मि॒मा म॒भ्य॑भीमाम् ।
50) इ॒मा-म्म॑हि॒ना म॑हि॒नेमा मि॒मा-म्म॑हि॒ना ।
॥ 23 ॥ (50/58)

1) म॒हि॒ना दिव॒-न्दिव॑-म्महि॒ना म॑हि॒ना दिव᳚म् ।
2) दिव॑-म्मि॒त्रो मि॒त्रो दिव॒-न्दिव॑-म्मि॒त्रः ।
3) मि॒त्रो ब॑भूव बभूव मि॒त्रो मि॒त्रो ब॑भूव ।
4) ब॒भू॒व॒ स॒प्रथा᳚-स्स॒प्रथा॑ बभूव बभूव स॒प्रथाः᳚ ।
5) स॒प्रथा॒ इति॑ स - प्रथाः᳚ ।
6) उ॒त श्रव॑सा॒ श्रव॑सो॒तोत श्रव॑सा ।
7) श्रव॑सा पृथि॒वी-म्पृ॑थि॒वीग्​ श्रव॑सा॒ श्रव॑सा पृथि॒वीम् ।
8) पृ॒थि॒वीमिति॑ पृथि॒वीम् ।
9) मि॒त्रस्य॑ चर्​षणी॒धृत॑ श्चर्​षणी॒धृतो॑ मि॒त्रस्य॑ मि॒त्रस्य॑ चर्​षणी॒धृतः॑ ।
10) च॒र्॒ष॒णी॒धृत॒-श्श्रव॒-श्श्रव॑श्चर्​षणी॒धृत॑ श्चर्​षणी॒धृत॒-श्श्रवः॑ ।
10) च॒र्॒ष॒णी॒धृत॒ इति॑ चर्​षणि - धृतः॑ ।
11) श्रवो॑ दे॒वस्य॑ दे॒वस्य॒ श्रव॒-श्श्रवो॑ दे॒वस्य॑ ।
12) दे॒वस्य॑ सान॒सिग्ं सा॑न॒सि-न्दे॒वस्य॑ दे॒वस्य॑ सान॒सिम् ।
13) सा॒न॒सिमिति॑ सान॒सिम् ।
14) द्यु॒म्न-ञ्चि॒त्रश्र॑वस्तम-ञ्चि॒त्रश्र॑वस्तम-न्द्यु॒म्न-न्द्यु॒म्न-ञ्चि॒त्रश्र॑वस्तमम् ।
15) चि॒त्रश्र॑वस्तम॒मिति॑ चि॒त्रश्र॑वः - त॒म॒म् ।
16) दे॒व स्त्वा᳚ त्वा दे॒वो दे॒व स्त्वा᳚ ।
17) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता ।
18) स॒वि॒तोदु-थ्स॑वि॒ता स॑वि॒तोत् ।
19) उ-द्व॑पतु वप॒तू दु-द्व॑पतु ।
20) व॒प॒तु॒ सु॒पा॒णि-स्सु॑पा॒णि-र्व॑पतु वपतु सुपा॒णिः ।
21) सु॒पा॒णि-स्स्व॑ङ्गु॒रि-स्स्व॑ङ्गु॒रि-स्सु॑पा॒णि-स्सु॑पा॒णि-स्स्व॑ङ्गु॒रिः ।
21) सु॒पा॒णिरिति॑ सु - पा॒णिः ।
22) स्व॒ङ्गु॒रिरिति॑ सु - अ॒ङ्गु॒रिः ।
23) सु॒बा॒हु रु॒तोत सु॑बा॒हु-स्सु॑बा॒हु रु॒त ।
23) सु॒बा॒हुरिति॑ सु - बा॒हुः ।
24) उ॒त शक्त्या॒ शक्त्यो॒तोत शक्त्या᳚ ।
25) शक्त्येति॒ शक्त्या᳚ ।
26) अप॑द्यमाना पृथिवि पृथि॒व्यप॑द्यमा॒ना ऽप॑द्यमाना पृथिवि ।
27) पृ॒थि॒व्याशा॒ आशाः᳚ पृथिवि पृथि॒व्याशाः᳚ ।
28) आशा॒ दिशो॒ दिश॒ आशा॒ आशा॒ दिशः॑ ।
29) दिश॒ आ दिशो॒ दिश॒ आ ।
30) आ पृ॑ण पृ॒णा पृ॑ण ।
31) पृ॒णेति॑ पृण ।
32) उ-त्ति॑ष्ठ ति॒ष्ठोदु-त्ति॑ष्ठ ।
33) ति॒ष्ठ॒ बृ॒ह॒ती बृ॑ह॒ती ति॑ष्ठ तिष्ठ बृह॒ती ।
34) बृ॒ह॒ती भ॑व भव बृह॒ती बृ॑ह॒ती भ॑व ।
35) भ॒वो॒र्ध्वो र्ध्वा भ॑व भवो॒र्ध्वा ।
36) ऊ॒र्ध्वा ति॑ष्ठ तिष्ठो॒र्ध्वो र्ध्वा ति॑ष्ठ ।
37) ति॒ष्ठ॒ ध्रु॒वा ध्रु॒वा ति॑ष्ठ तिष्ठ ध्रु॒वा ।
38) ध्रु॒वा त्व-न्त्व-न्ध्रु॒वा ध्रु॒वा त्वम् ।
39) त्वमिति॒ त्वम् ।
40) वस॑व स्त्वा त्वा॒ वस॑वो॒ वस॑व स्त्वा ।
41) त्वा ऽऽत्वा॒ त्वा ।
42) आ च्छृ॑न्दन्तु छृन्द॒-न्त्वा छृ॑न्दन्तु ।
43) छृ॒न्द॒न्तु॒ गा॒य॒त्रेण॑ गाय॒त्रेण॑ छृन्दन्तु छृन्दन्तु गाय॒त्रेण॑ ।
44) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा ।
45) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्व च्छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
46) अ॒ङ्गि॒र॒स्व-द्रु॒द्रा रु॒द्रा अ॑ङ्गिर॒स्व द॑ङ्गिर॒स्व-द्रु॒द्राः ।
47) रु॒द्रा स्त्वा᳚ त्वा रु॒द्रा रु॒द्रा स्त्वा᳚ ।
48) त्वा ऽऽत्वा॒ त्वा ।
49) आ च्छृ॑न्दन्तु छृन्द॒-न्त्वा छृ॑न्दन्तु ।
50) छृ॒न्द॒न्तु॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन छृन्दन्तु छृन्दन्तु॒ त्रैष्टु॑भेन ।
51) त्रैष्टु॑भेन॒ छन्द॑सा॒ छन्द॑सा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
52) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्वच् छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
53) अ॒ङ्गि॒र॒स्व दा॑दि॒त्या आ॑दि॒त्या अ॑ङ्गिर॒स्व द॑ङ्गिर॒स्व दा॑दि॒त्याः ।
54) आ॒दि॒त्या स्त्वा᳚ त्वा ऽऽदि॒त्या आ॑दि॒त्या स्त्वा᳚ ।
55) त्वा ऽऽत्वा॒ त्वा ।
56) आ च्छृ॑न्दन्तु छृन्द॒न्त्वा च्छृ॑न्दन्तु ।
57) छृ॒न्द॒न्तु॒ जाग॑तेन॒ जाग॑तेन छृन्दन्तु छृन्दन्तु॒ जाग॑तेन ।
58) जाग॑तेन॒ छन्द॑सा॒ छन्द॑सा॒ जाग॑तेन॒ जाग॑तेन॒ छन्द॑सा ।
59) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्वच् छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
60) अ॒ङ्गि॒र॒स्व-द्विश्वे॒ विश्वे᳚ ऽङ्गिर॒स्व द॑ङ्गिर॒स्व-द्विश्वे᳚ ।
61) विश्वे᳚ त्वा त्वा॒ विश्वे॒ विश्वे᳚ त्वा ।
62) त्वा॒ दे॒वा दे॒वा स्त्वा᳚ त्वा दे॒वाः ।
63) दे॒वा वै᳚श्वान॒रा वै᳚श्वान॒रा दे॒वा दे॒वा वै᳚श्वान॒राः ।
64) वै॒श्वा॒न॒रा आ वै᳚श्वान॒रा वै᳚श्वान॒रा आ ।
65) आ च्छृ॑न्दन्तु छृन्द॒-न्त्वा छृ॑न्दन्तु ।
66) छृ॒न्द॒-न्त्वानु॑ष्टुभे॒ना नु॑ष्टुभेन छृन्दन्तु छृन्द॒-न्त्वानु॑ष्टुभेन ।
67) आनु॑ष्टुभेन॒ छन्द॑सा॒ छन्द॒सा ऽऽनु॑ष्टुभे॒ना नु॑ष्टुभेन॒ छन्द॑सा ।
67) आनु॑ष्टुभे॒नेत्यानु॑ - स्तु॒भे॒न॒ ।
68) छन्द॑सा ऽङ्गिर॒स्व द॑ङ्गिर॒स्वच् छन्द॑सा॒ छन्द॑सा ऽङ्गिर॒स्वत् ।
69) अ॒ङ्गि॒र॒स्व दित्य॑ङ्गिर॒स्वत् ।
॥ 24 ॥ (69/73)
॥ अ. 6 ॥

1) समा᳚ स्त्वा त्वा॒ समा॒-स्समा᳚ स्त्वा ।
2) त्वा॒ ऽग्ने॒ अ॒ग्ने॒ त्वा॒ त्वा॒ ऽग्ने॒ ।
3) अ॒ग्न॒ ऋ॒तव॑ ऋ॒तवो॑ अग्ने अग्न ऋ॒तवः॑ ।
4) ऋ॒तवो॑ वर्धयन्तु वर्धय-न्त्वृ॒तव॑ ऋ॒तवो॑ वर्धयन्तु ।
5) व॒र्ध॒य॒न्तु॒ सं॒​वँ॒थ्स॒रा-स्सं॑​वँथ्स॒रा व॑र्धयन्तु वर्धयन्तु सं​वँथ्स॒राः ।
6) सं॒​वँ॒थ्स॒रा ऋष॑य॒ ऋष॑य-स्सं​वँथ्स॒रा-स्सं॑​वँथ्स॒रा ऋष॑यः ।
6) सं॒​वँ॒थ्स॒रा इति॑ सं - व॒थ्स॒राः ।
7) ऋष॑यो॒ यानि॒ यान्यृष॑य॒ ऋष॑यो॒ यानि॑ ।
8) यानि॑ स॒त्या स॒त्या यानि॒ यानि॑ स॒त्या ।
9) स॒त्येति॑ स॒त्या ।
10) स-न्दि॒व्येन॑ दि॒व्येन॒ सग्ं स-न्दि॒व्येन॑ ।
11) दि॒व्येन॑ दीदिहि दीदिहि दि॒व्येन॑ दि॒व्येन॑ दीदिहि ।
12) दी॒दि॒हि॒ रो॒च॒नेन॑ रोच॒नेन॑ दीदिहि दीदिहि रोच॒नेन॑ ।
13) रो॒च॒नेन॒ विश्वा॒ विश्वा॑ रोच॒नेन॑ रोच॒नेन॒ विश्वाः᳚ ।
14) विश्वा॒ आ विश्वा॒ विश्वा॒ आ ।
15) आ भा॑हि भा॒ह्या भा॑हि ।
16) भा॒हि॒ प्र॒दिशः॑ प्र॒दिशो॑ भाहि भाहि प्र॒दिशः॑ ।
17) प्र॒दिशः॑ पृथि॒व्याः पृ॑थि॒व्याः प्र॒दिशः॑ प्र॒दिशः॑ पृथि॒व्याः ।
17) प्र॒दिश॒ इति॑ प्र - दिशः॑ ।
18) पृ॒थि॒व्या इति॑ पृथि॒व्याः ।
19) स-ञ्च॑ च॒ सग्ं स-ञ्च॑ ।
20) चे॒ द्ध्यस्वे॒ द्ध्यस्व॑ च चे॒ द्ध्यस्व॑ ।
21) इ॒द्ध्यस्वा᳚ग्ने अग्न इ॒द्ध्यस्वे॒ द्ध्यस्वा᳚ग्ने ।
22) अ॒ग्ने॒ प्र प्राग्ने॑ अग्ने॒ प्र ।
23) प्र च॑ च॒ प्र प्र च॑ ।
24) च॒ बो॒ध॒य॒ बो॒ध॒य॒ च॒ च॒ बो॒ध॒य॒ ।
25) बो॒ध॒यै॒न॒ मे॒न॒-म्बो॒ध॒य॒ बो॒ध॒यै॒न॒म् ।
26) ए॒न॒ मुदुदे॑न मेन॒ मुत् ।
27) उच् च॒ चोदुच् च॑ ।
28) च॒ ति॒ष्ठ॒ ति॒ष्ठ॒ च॒ च॒ ति॒ष्ठ॒ ।
29) ति॒ष्ठ॒ म॒ह॒ते म॑ह॒ते ति॑ष्ठ तिष्ठ मह॒ते ।
30) म॒ह॒ते सौभ॑गाय॒ सौभ॑गाय मह॒ते म॑ह॒ते सौभ॑गाय ।
31) सौभ॑गा॒येति॒ सौभ॑गाय ।
32) मा च॑ च॒ मा मा च॑ ।
33) च॒ रि॒ष॒-द्रि॒ष॒च् च॒ च॒ रि॒ष॒त् ।
34) रि॒ष॒ दु॒प॒स॒त्तो प॑स॒त्ता रि॑ष-द्रिष दुपस॒त्ता ।
35) उ॒प॒स॒त्ता ते॑ त उपस॒त्तो प॑स॒त्ता ते᳚ ।
35) उ॒प॒स॒त्तेत्यु॑प - स॒त्ता ।
36) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
37) अ॒ग्ने॒ ब्र॒ह्माणो᳚ ब्र॒ह्माणो॑ अग्ने अग्ने ब्र॒ह्माणः॑ ।
38) ब्र॒ह्माण॑ स्ते ते ब्र॒ह्माणो᳚ ब्र॒ह्माण॑ स्ते ।
39) ते॒ य॒शसो॑ य॒शस॑ स्ते ते य॒शसः॑ ।
40) य॒शस॑-स्सन्तु सन्तु य॒शसो॑ य॒शस॑-स्सन्तु ।
41) स॒न्तु॒ मा मा स॑न्तु सन्तु॒ मा ।
42) मा ऽन्ये अ॒न्ये मा मा ऽन्ये ।
43) अ॒न्य इत्य॒न्ये ।
44) त्वा म॑ग्ने अग्ने॒ त्वा-न्त्वा म॑ग्ने ।
45) अ॒ग्ने॒ वृ॒ण॒ते॒ वृ॒ण॒ते॒ अ॒ग्ने॒ अ॒ग्ने॒ वृ॒ण॒ते॒ ।
46) वृ॒ण॒ते॒ ब्रा॒ह्म॒णा ब्रा᳚ह्म॒णा वृ॑णते वृणते ब्राह्म॒णाः ।
47) ब्रा॒ह्म॒णा इ॒म इ॒मे ब्रा᳚ह्म॒णा ब्रा᳚ह्म॒णा इ॒मे ।
48) इ॒मे शि॒व-श्शि॒व इ॒म इ॒मे शि॒वः ।
49) शि॒वो अ॑ग्ने अग्ने शि॒व-श्शि॒वो अ॑ग्ने ।
50) अ॒ग्ने॒ सं॒​वँर॑णे सं॒​वँर॑णे अग्ने अग्ने सं॒​वँर॑णे ।
॥ 25 ॥ (50/53)

1) सं॒​वँर॑णे भव भव सं॒​वँर॑णे सं॒​वँर॑णे भव ।
1) सं॒​वँर॑ण॒ इति॑ सं - वर॑णे ।
2) भ॒वा॒ नो॒ नो॒ भ॒व॒ भ॒वा॒ नः॒ ।
3) न॒ इति॑ नः ।
4) स॒प॒त्न॒हा नो॑ न-स्सपत्न॒हा स॑पत्न॒हा नः॑ ।
4) स॒प॒त्न॒हेति॑ सपत्न - हा ।
5) नो॒ अ॒भि॒मा॒ति॒जि द॑भिमाति॒जि-न्नो॑ नो अभिमाति॒जित् ।
6) अ॒भि॒मा॒ति॒जिच् च॑ चाभिमाति॒जि द॑भिमाति॒जिच् च॑ ।
6) अ॒भि॒मा॒ति॒जिदित्य॑भिमाति - जित् ।
7) च॒ स्वे स्वे च॑ च॒ स्वे ।
8) स्वे गये॒ गये॒ स्वे स्वे गये᳚ ।
9) गये॑ जागृहि जागृहि॒ गये॒ गये॑ जागृहि ।
10) जा॒गृ॒ ह्यप्र॑युच्छ॒-न्नप्र॑युच्छन् जागृहि जागृ॒ ह्यप्र॑युच्छन्न् ।
11) अप्र॑युच्छ॒न्नित्यप्र॑ - यु॒च्छ॒न्न् ।
12) इ॒हैवैवेहे हैव ।
13) ए॒वाग्ने॑ अग्न ए॒वैवाग्ने᳚ ।
14) अ॒ग्ने॒ अध्यध्य॑ग्ने अग्ने॒ अधि॑ ।
15) अधि॑ धारय धार॒या ध्यधि॑ धारय ।
16) धा॒र॒या॒ र॒यिग्ं र॒यि-न्धा॑रय धारया र॒यिम् ।
17) र॒यि-म्मा मा र॒यिग्ं र॒यि-म्मा ।
18) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ ।
19) त्वा॒ नि नि त्वा᳚ त्वा॒ नि ।
20) नि क्र॑न् क्र॒-न्नि नि क्रन्न्॑ ।
21) क्र॒-न्पू॒र्व॒चितः॑ पूर्व॒चितः॑ क्रन् क्र-न्पूर्व॒चितः॑ ।
22) पू॒र्व॒चितो॑ निका॒रिणो॑ निका॒रिणः॑ पूर्व॒चितः॑ पूर्व॒चितो॑ निका॒रिणः॑ ।
22) पू॒र्व॒चित॒ इति॑ पूर्व - चितः॑ ।
23) नि॒का॒रिण॒ इति॑ नि - का॒रिणः॑ ।
24) क्ष॒त्र म॑ग्ने अग्ने क्ष॒त्र-ङ्क्ष॒त्र म॑ग्ने ।
25) अ॒ग्ने॒ सु॒यमग्ं॑ सु॒यम॑ मग्ने अग्ने सु॒यम᳚म् ।
26) सु॒यम॑ मस्त्वस्तु सु॒यमग्ं॑ सु॒यम॑ मस्तु ।
26) सु॒यम॒मिति॑ सु - यम᳚म् ।
27) अ॒स्तु॒ तुभ्य॒-न्तुभ्य॑ मस्त्वस्तु॒ तुभ्य᳚म् ।
28) तुभ्य॑ मुपस॒त्तो प॑स॒त्ता तुभ्य॒-न्तुभ्य॑ मुपस॒त्ता ।
29) उ॒प॒स॒त्ता व॑र्धतां-वँर्धता मुपस॒त्तो प॑स॒त्ता व॑र्धताम् ।
29) उ॒प॒स॒त्तेत्यु॑प - स॒त्ता ।
30) व॒र्ध॒ता॒-न्ते॒ ते॒ व॒र्ध॒तां॒-वँ॒र्ध॒ता॒-न्ते॒ ।
31) ते॒ अनि॑ष्टृतो॒ अनि॑ष्टृत स्ते ते॒ अनि॑ष्टृतः ।
32) अनि॑ष्टृत॒ इत्यनि॑ष्टृतः ।
33) क्ष॒त्रेणा᳚ग्ने अग्ने क्ष॒त्रेण॑ क्ष॒त्रेणा᳚ग्ने ।
34) अ॒ग्ने॒ स्वायु॒-स्स्वायु॑ रग्ने अग्ने॒ स्वायुः॑ ।
35) स्वायु॒-स्सग्ं सग्ग्​ स्वायु॒-स्स्वायु॒-स्सम् ।
35) स्वायु॒रिति॑ सु - आयुः॑ ।
36) सग्ं र॑भस्व रभस्व॒ सग्ं सग्ं र॑भस्व ।
37) र॒भ॒स्व॒ मि॒त्रेण॑ मि॒त्रेण॑ रभस्व रभस्व मि॒त्रेण॑ ।
38) मि॒त्रेणा᳚ग्ने अग्ने मि॒त्रेण॑ मि॒त्रेणा᳚ग्ने ।
39) अ॒ग्ने॒ मि॒त्र॒धेये॑ मित्र॒धेये॑ अग्ने अग्ने मित्र॒धेये᳚ ।
40) मि॒त्र॒धेये॑ यतस्व यतस्व मित्र॒धेये॑ मित्र॒धेये॑ यतस्व ।
40) मि॒त्र॒धेय॒ इति॑ मित्र - धेये᳚ ।
41) य॒त॒स्वेति॑ यतस्व ।
42) स॒जा॒ताना᳚-म्मद्ध्यम॒स्था म॑द्ध्यम॒स्था-स्स॑जा॒तानाग्ं॑ सजा॒ताना᳚-म्मद्ध्यम॒स्थाः ।
42) स॒जा॒ताना॒मिति॑ स - जा॒ताना᳚म् ।
43) म॒द्ध्य॒म॒स्था ए᳚ध्येधि मद्ध्यम॒स्था म॑द्ध्यम॒स्था ए॑धि ।
43) म॒द्ध्य॒म॒स्था इति॑ मद्ध्यम - स्थाः ।
44) ए॒धि॒ राज्ञा॒ग्ं॒ राज्ञा॑ मेध्येधि॒ राज्ञा᳚म् ।
45) राज्ञा॑ मग्ने अग्ने॒ राज्ञा॒ग्ं॒ राज्ञा॑ मग्ने ।
46) अ॒ग्ने॒ वि॒ह॒व्यो॑ विह॒व्यो॑ अग्ने अग्ने विह॒व्यः॑ ।
47) वि॒ह॒व्यो॑ दीदिहि दीदिहि विह॒व्यो॑ विह॒व्यो॑ दीदिहि ।
47) वि॒ह॒व्य॑ इति॑ वि - ह॒व्यः॑ ।
48) दी॒दि॒ही॒हे ह दी॑दिहि दीदिही॒ह ।
49) इ॒हेती॒ह ।
50) अति॒ निहो॒ निहो॒ अत्यति॒ निहः॑ ।
॥ 26 ॥ (50/61)

1) निहो॒ अत्यति॒ निहो॒ निहो॒ अति॑ ।
2) अति॒ स्रिध॒-स्स्रिधो ऽत्यति॒ स्रिधः॑ ।
3) स्रिधो ऽत्यति॒ स्रिध॒-स्स्रिधो ऽति॑ ।
4) अत्यचि॑त्ति॒ मचि॑त्ति॒ मत्य त्यचि॑त्तिम् ।
5) अचि॑त्ति॒ मत्य त्यचि॑त्ति॒ मचि॑त्ति॒ मति॑ ।
6) अत्यरा॑ति॒ मरा॑ति॒ मत्य त्यरा॑तिम् ।
7) अरा॑ति मग्ने अग्ने॒ अरा॑ति॒ मरा॑ति मग्ने ।
8) अ॒ग्न॒ इत्य॑ग्ने ।
9) विश्वा॒ हि हि विश्वा॒ विश्वा॒ हि ।
10) ह्य॑ग्ने अग्ने॒ हि ह्य॑ग्ने ।
11) अ॒ग्ने॒ दु॒रि॒ता दु॑रि॒ता ऽग्ने॑ अग्ने दुरि॒ता ।
12) दु॒रि॒ता सह॑स्व॒ सह॑स्व दुरि॒ता दु॑रि॒ता सह॑स्व ।
12) दु॒रि॒तेति॑ दुः - इ॒ता ।
13) सह॒स्वा थाथ॒ सह॑स्व॒ सह॒स्वाथ॑ ।
14) अथा॒ स्मभ्य॑ म॒स्मभ्य॒ मथाथा॒ स्मभ्य᳚म् ।
15) अ॒स्मभ्यग्ं॑ स॒हवी॑राग्ं स॒हवी॑रा म॒स्मभ्य॑ म॒स्मभ्यग्ं॑ स॒हवी॑राम् ।
15) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् ।
16) स॒हवी॑राग्ं र॒यिग्ं र॒यिग्ं स॒हवी॑राग्ं स॒हवी॑राग्ं र॒यिम् ।
16) स॒हवी॑रा॒मिति॑ स॒ह - वी॒रा॒म् ।
17) र॒यि-न्दा॑ दा र॒यिग्ं र॒यि-न्दाः᳚ ।
18) दा॒ इति॑ दाः ।
19) अ॒ना॒धृ॒ष्यो जा॒तवे॑दा जा॒तवे॑दा अनाधृ॒ष्यो॑ ऽनाधृ॒ष्यो जा॒तवे॑दाः ।
19) अ॒ना॒धृ॒ष्य इत्य॑ना - धृ॒ष्यः ।
20) जा॒तवे॑दा॒ अनि॑ष्टृतो॒ अनि॑ष्टृतो जा॒तवे॑दा जा॒तवे॑दा॒ अनि॑ष्टृतः ।
20) जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ ।
21) अनि॑ष्टृतो वि॒रा-ड्वि॒रा डनि॑ष्टृतो॒ अनि॑ष्टृतो वि॒राट् ।
22) वि॒रा ड॑ग्ने अग्ने वि॒रा-ड्वि॒रा ड॑ग्ने ।
22) वि॒राडिति॑ वि - राट् ।
23) अ॒ग्ने॒ क्ष॒त्र॒भृ-त्क्ष॑त्र॒भृ द॑ग्ने अग्ने क्षत्र॒भृत् ।
24) क्ष॒त्र॒भृ-द्दी॑दिहि दीदिहि क्षत्र॒भृ-त्क्ष॑त्र॒भृ-द्दी॑दिहि ।
24) क्ष॒त्र॒भृदिति॑ क्षत्र - भृत् ।
25) दी॒दि॒ही॒हेह दी॑दिहि दीदिही॒ह ।
26) इ॒हेती॒ह ।
27) विश्वा॒ आशा॒ आशा॒ विश्वा॒ विश्वा॒ आशाः᳚ ।
28) आशाः᳚ प्रमु॒ञ्च-न्प्र॑मु॒ञ्च-न्नाशा॒ आशाः᳚ प्रमु॒ञ्चन्न् ।
29) प्र॒मु॒ञ्च-न्मानु॑षी॒-र्मानु॑षीः प्रमु॒ञ्च-न्प्र॑मु॒ञ्च-न्मानु॑षीः ।
29) प्र॒मु॒ञ्चन्निति॑ प्र - मु॒ञ्चन्न् ।
30) मानु॑षी-र्भि॒यो भि॒यो मानु॑षी॒-र्मानु॑षी-र्भि॒यः ।
31) भि॒य-श्शि॒वाभि॑-श्शि॒वाभि॑-र्भि॒यो भि॒य-श्शि॒वाभिः॑ ।
32) शि॒वाभि॑ र॒द्याद्य शि॒वाभि॑-श्शि॒वाभि॑ र॒द्य ।
33) अ॒द्य परि॒ पर्य॒द्याद्य परि॑ ।
34) परि॑ पाहि पाहि॒ परि॒ परि॑ पाहि ।
35) पा॒हि॒ नो॒ नः॒ पा॒हि॒ पा॒हि॒ नः॒ ।
36) नो॒ वृ॒धे वृ॒धे नो॑ नो वृ॒धे ।
37) वृ॒ध इति॑ वृ॒धे ।
38) बृह॑स्पते सवित-स्सवित॒-र्बृह॑स्पते॒ बृह॑स्पते सवितः ।
39) स॒वि॒त॒-र्बो॒धय॑ बो॒धय॑ सवित-स्सवित-र्बो॒धय॑ ।
40) बो॒ध यै॑न मेन-म्बो॒धय॑ बो॒ध यै॑नम् ।
41) ए॒न॒ग्ं॒ सग्ंशि॑त॒ग्ं॒ सग्ंशि॑त मेन मेन॒ग्ं॒ सग्ंशि॑तम् ।
42) सग्ंशि॑त-ञ्चिच् चि॒-थ्सग्ंशि॑त॒ग्ं॒ सग्ंशि॑त-ञ्चित् ।
42) सग्ंशि॑त॒मिति॒ सं - शि॒त॒म् ।
43) चि॒-थ्स॒न्त॒राग्ं स॑न्त॒रा-ञ्चि॑च् चि-थ्सन्त॒राम् ।
44) स॒न्त॒राग्ं सग्ं सग्ं स॑न्त॒राग्ं स॑न्त॒राग्ं सम् ।
44) स॒न्त॒रामिति॑ सं - त॒राम् ।
45) सग्ं शि॑शाधि शिशाधि॒ सग्ं सग्ं शि॑शाधि ।
46) शि॒शा॒धीति॑ शिशाधि ।
47) व॒र्ध यै॑न मेनं-वँ॒र्धय॑ व॒र्ध यै॑नम् ।
48) ए॒न॒-म्म॒ह॒ते म॑ह॒त ए॑न मेन-म्मह॒ते ।
49) म॒ह॒ते सौभ॑गाय॒ सौभ॑गाय मह॒ते म॑ह॒ते सौभ॑गाय ।
50) सौभ॑गाय॒ विश्वे॒ विश्वे॒ सौभ॑गाय॒ सौभ॑गाय॒ विश्वे᳚ ।
॥ 27 ॥ (50/60)

1) विश्व॑ एन मेनं॒-विँश्वे॒ विश्व॑ एनम् ।
2) ए॒न॒ मन्वन्वे॑न मेन॒ मनु॑ ।
3) अनु॑ मदन्तु मद॒-न्त्वन्वनु॑ मदन्तु ।
4) म॒द॒न्तु॒ दे॒वा दे॒वा म॑दन्तु मदन्तु दे॒वाः ।
5) दे॒वा इति॑ दे॒वाः ।
6) अ॒मु॒त्र॒भूया॒ दधाधा॑ मुत्र॒भूया॑ दमुत्र॒भूया॒ दध॑ ।
6) अ॒मु॒त्र॒भूया॒दित्य॑मुत्र - भूया᳚त् ।
7) अध॒ य-द्यदधाध॒ यत् ।
8) य-द्य॒मस्य॑ य॒मस्य॒ य-द्य-द्य॒मस्य॑ ।
9) य॒मस्य॒ बृह॑स्पते॒ बृह॑स्पते य॒मस्य॑ य॒मस्य॒ बृह॑स्पते ।
10) बृह॑स्पते अ॒भिश॑स्ते र॒भिश॑स्ते॒-र्बृह॑स्पते॒ बृह॑स्पते अ॒भिश॑स्तेः ।
11) अ॒भिश॑स्ते॒ रमु॑ञ्चो॒ अमु॑ञ्चो अ॒भिश॑स्ते र॒भिश॑स्ते॒ रमु॑ञ्चः ।
11) अ॒भिश॑स्ते॒रित्य॒भि - श॒स्तेः॒ ।
12) अमु॑ञ्च॒ इत्यमु॑ञ्चः ।
13) प्रत्यौ॑हता मौहता॒-म्प्रति॒ प्रत्यौ॑हताम् ।
14) औ॒ह॒ता॒ म॒श्विना॒ ऽश्विनौ॑हता मौहता म॒श्विना᳚ ।
15) अ॒श्विना॑ मृ॒त्यु-म्मृ॒त्यु म॒श्विना॒ ऽश्विना॑ मृ॒त्युम् ।
16) मृ॒त्यु म॑स्मा दस्मा-न्मृ॒त्यु-म्मृ॒त्यु म॑स्मात् ।
17) अ॒स्मा॒-द्दे॒वाना᳚-न्दे॒वाना॑ मस्मा दस्मा-द्दे॒वाना᳚म् ।
18) दे॒वाना॑ मग्ने अग्ने दे॒वाना᳚-न्दे॒वाना॑ मग्ने ।
19) अ॒ग्ने॒ भि॒षजा॑ भि॒षजा᳚ ऽग्ने अग्ने भि॒षजा᳚ ।
20) भि॒षजा॒ शची॑भि॒-श्शची॑भि-र्भि॒षजा॑ भि॒षजा॒ शची॑भिः ।
21) शची॑भि॒रिति॒ शचि॑ - भिः॒ ।
22) उ-द्व॒यं-वँ॒य मुदु-द्व॒यम् ।
23) व॒य-न्तम॑स॒ स्तम॑सो व॒यं-वँ॒य-न्तम॑सः ।
24) तम॑स॒ स्परि॒ परि॒ तम॑स॒ स्तम॑स॒ स्परि॑ ।
25) परि॒ पश्य॑न्तः॒ पश्य॑न्तः॒ परि॒ परि॒ पश्य॑न्तः ।
26) पश्य॑न्तो॒ ज्योति॒-र्ज्योतिः॒ पश्य॑न्तः॒ पश्य॑न्तो॒ ज्योतिः॑ ।
27) ज्योति॒ रुत्त॑र॒ मुत्त॑र॒-ञ्ज्योति॒-र्ज्योति॒ रुत्त॑रम् ।
28) उत्त॑र॒मित्युत् - त॒र॒म् ।
29) दे॒व-न्दे॑व॒त्रा दे॑व॒त्रा दे॒व-न्दे॒व-न्दे॑व॒त्रा ।
30) दे॒व॒त्रा सूर्य॒ग्ं॒ सूर्य॑-न्देव॒त्रा दे॑व॒त्रा सूर्य᳚म् ।
30) दे॒व॒त्रेति॑ देव - त्रा ।
31) सूर्य॒ मग॒न्माग॑न्म॒ सूर्य॒ग्ं॒ सूर्य॒ मग॑न्म ।
32) अग॑न्म॒ ज्योति॒-र्ज्योति॒ रग॒न्मा ग॑न्म॒ ज्योतिः॑ ।
33) ज्योति॑ रुत्त॒म मु॑त्त॒म-ञ्ज्योति॒-र्ज्योति॑ रुत्त॒मम् ।
34) उ॒त्त॒ममित्यु॑त् - त॒मम् ।
॥ 28 ॥ (34/37)
॥ अ. 7 ॥

1) ऊ॒र्ध्वा अ॑स्या स्यो॒र्ध्वा ऊ॒र्ध्वा अ॑स्य ।
2) अ॒स्य॒ स॒मिध॑-स्स॒मिधो॑ अस्यास्य स॒मिधः॑ ।
3) स॒मिधो॑ भवन्ति भवन्ति स॒मिध॑-स्स॒मिधो॑ भवन्ति ।
3) स॒मिध॒ इति॑ सं - इधः॑ ।
4) भ॒व॒ न्त्यू॒र्ध्वो र्ध्वा भ॑वन्ति भव न्त्यू॒र्ध्वा ।
5) ऊ॒र्ध्वा शु॒क्रा शु॒क्रोर्ध्वो र्ध्वा शु॒क्रा ।
6) शु॒क्रा शो॒चीग्ंषि॑ शो॒चीग्ंषि॑ शु॒क्रा शु॒क्रा शो॒चीग्ंषि॑ ।
7) शो॒चीग्​ ष्य॒ग्ने र॒ग्ने-श्शो॒चीग्ंषि॑ शो॒चीग्​ ष्य॒ग्नेः ।
8) अ॒ग्नेरित्य॒ग्नेः ।
9) द्यु॒मत्त॑मा सु॒प्रती॑कस्य सु॒प्रती॑कस्य द्यु॒मत्त॑मा द्यु॒मत्त॑मा सु॒प्रती॑कस्य ।
9) द्यु॒मत्त॒मेति॑ द्यु॒मत् - त॒मा॒ ।
10) सु॒प्रती॑कस्य सू॒नो-स्सू॒नो-स्सु॒प्रती॑कस्य सु॒प्रती॑कस्य सू॒नोः ।
10) सु॒प्रती॑क॒स्येति॑ सु - प्रती॑कस्य ।
11) सू॒नोरिति॑ सू॒नोः ।
12) तनू॒नपा॒ दसु॑रो॒ असु॑र॒ स्तनू॒नपा॒-त्तनू॒नपा॒ दसु॑रः ।
12) तनू॒नपा॒दिति॒ तनू᳚ - नपा᳚त् ।
13) असु॑रो वि॒श्ववे॑दा वि॒श्ववे॑दा॒ असु॑रो॒ असु॑रो वि॒श्ववे॑दाः ।
14) वि॒श्ववे॑दा दे॒वो दे॒वो वि॒श्ववे॑दा वि॒श्ववे॑दा दे॒वः ।
14) वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ ।
15) दे॒वो दे॒वेषु॑ दे॒वेषु॑ दे॒वो दे॒वो दे॒वेषु॑ ।
16) दे॒वेषु॑ दे॒वो दे॒वो दे॒वेषु॑ दे॒वेषु॑ दे॒वः ।
17) दे॒व इति॑ दे॒वः ।
18) प॒थ आ प॒थः प॒थ आ ।
19) आ ऽन॑क्त्य न॒क्त्या ऽन॑क्ति ।
20) अ॒न॒क्ति॒ मद्ध्वा॒ मद्ध्वा॑ ऽनक्त्यनक्ति॒ मद्ध्वा᳚ ।
21) मद्ध्वा॑ घृ॒तेन॑ घृ॒तेन॒ मद्ध्वा॒ मद्ध्वा॑ घृ॒तेन॑ ।
22) घृ॒तेनेति॑ घृ॒तेन॑ ।
23) मद्ध्वा॑ य॒ज्ञं-यँ॒ज्ञ-म्मद्ध्वा॒ मद्ध्वा॑ य॒ज्ञम् ।
24) य॒ज्ञ-न्न॑क्षसे नक्षसे य॒ज्ञं-यँ॒ज्ञ-न्न॑क्षसे ।
25) न॒क्ष॒से॒ प्री॒णा॒नः प्री॑णा॒नो न॑क्षसे नक्षसे प्रीणा॒नः ।
26) प्री॒णा॒नो नरा॒शग्ंसो॒ नरा॒शग्ंसः॑ प्रीणा॒नः प्री॑णा॒नो नरा॒शग्ंसः॑ ।
27) नरा॒शग्ंसो॑ अग्ने अग्ने॒ नरा॒शग्ंसो॒ नरा॒शग्ंसो॑ अग्ने ।
28) अ॒ग्न॒ इत्य॑ग्ने ।
29) सु॒कृ-द्दे॒वो दे॒व-स्सु॒कृ-थ्सु॒कृ-द्दे॒वः ।
29) सु॒कृदिति॑ सु - कृत् ।
30) दे॒व-स्स॑वि॒ता स॑वि॒ता दे॒वो दे॒व-स्स॑वि॒ता ।
31) स॒वि॒ता वि॒श्ववा॑रो वि॒श्ववा॑र-स्सवि॒ता स॑वि॒ता वि॒श्ववा॑रः ।
32) वि॒श्ववा॑र॒ इति॑ वि॒श्व - वा॒रः॒ ।
33) अच्छा॒य म॒य मच्छा च्छा॒यम् ।
34) अ॒य मे᳚त्ये त्य॒य म॒य मे॑ति ।
35) ए॒ति॒ शव॑सा॒ शव॑ सैत्येति॒ शव॑सा ।
36) शव॑सा घृ॒तेन॑ घृ॒तेन॒ शव॑सा॒ शव॑सा घृ॒तेन॑ ।
37) घृ॒तेने॑डा॒न ई॑डा॒नो घृ॒तेन॑ घृ॒तेने॑डा॒नः ।
38) ई॒डा॒नो वह्नि॒-र्वह्नि॑ रीडा॒न ई॑डा॒नो वह्निः॑ ।
39) वह्नि॒-र्नम॑सा॒ नम॑सा॒ वह्नि॒-र्वह्नि॒-र्नम॑सा ।
40) नम॒सेति॒ नम॑सा ।
41) अ॒ग्निग्ग्​ स्रुच॒-स्स्रुचो॑ अ॒ग्नि म॒ग्निग्ग्​ स्रुचः॑ ।
42) स्रुचो॑ अद्ध्व॒रे ष्व॑द्ध्व॒रेषु॒ स्रुच॒-स्स्रुचो॑ अद्ध्व॒रेषु॑ ।
43) अ॒द्ध्व॒रेषु॑ प्र॒यथ्सु॑ प्र॒य थ्स्व॑द्ध्व॒रे ष्व॑द्ध्व॒रेषु॑ प्र॒यथ्सु॑ ।
44) प्र॒यथ्स्विति॑ प्र॒यत् - सु॒ ।
45) स य॑क्ष-द्यक्ष॒-थ्स स य॑क्षत् ।
46) य॒क्ष॒ द॒स्या॒स्य॒ य॒क्ष॒-द्य॒क्ष॒ द॒स्य॒ ।
47) अ॒स्य॒ म॒हि॒मान॑-म्महि॒मान॑ मस्यास्य महि॒मान᳚म् ।
48) म॒हि॒मान॑ म॒ग्ने र॒ग्ने-र्म॑हि॒मान॑-म्महि॒मान॑ म॒ग्नेः ।
49) अ॒ग्ने-स्स सो अ॒ग्ने र॒ग्ने-स्सः ।
50) स ई॑ मी॒ग्ं॒ स स ई᳚म् ।
॥ 29 ॥ (50/56)

1) ई॒ म॒न्द्रासु॑ म॒न्द्रास्वी॑ मीम॒न्द्रासु॑ ।
2) म॒न्द्रासु॑ प्र॒यसः॑ प्र॒यसो॑ म॒न्द्रासु॑ म॒न्द्रासु॑ प्र॒यसः॑ ।
3) प्र॒यस॒ इति॑ प्र॒यसः॑ ।
4) वसु॒ श्चेति॑ष्ठ॒ श्चेति॑ष्ठो॒ वसु॒-र्वसु॒ श्चेति॑ष्ठः ।
5) चेति॑ष्ठो वसु॒धात॑मो वसु॒धात॑म॒ श्चेति॑ष्ठ॒ श्चेति॑ष्ठो वसु॒धात॑मः ।
6) व॒सु॒धात॑मश्च च वसु॒धात॑मो वसु॒धात॑मश्च ।
6) व॒सु॒धात॑म॒ इति॑ वसु - धात॑मः ।
7) चेति॑ च ।
8) द्वारो॑ दे॒वी-र्दे॒वी-र्द्वारो॒ द्वारो॑ दे॒वीः ।
9) दे॒वी रन्वनु॑ दे॒वी-र्दे॒वी रनु॑ ।
10) अन्व॑स्या॒ स्या न्वन् व॑स्य ।
11) अ॒स्य॒ विश्वे॒ विश्वे॑ अस्यास्य॒ विश्वे᳚ ।
12) विश्वे᳚ व्र॒ता व्र॒ता विश्वे॒ विश्वे᳚ व्र॒ता ।
13) व्र॒ता द॑दन्ते ददन्ते व्र॒ता व्र॒ता द॑दन्ते ।
14) द॒द॒न्ते॒ अ॒ग्ने र॒ग्ने-र्द॑दन्ते ददन्ते अ॒ग्नेः ।
15) अ॒ग्नेरित्य॒ग्नेः ।
16) उ॒रु॒व्यच॑सो॒ धाम्ना॒ धाम्नो॑ रु॒व्यच॑स उरु॒व्यच॑सो॒ धाम्ना᳚ ।
16) उ॒रु॒व्यच॑स॒ इत्यु॑रु - व्यच॑सः ।
17) धाम्ना॒ पत्य॑मानाः॒ पत्य॑माना॒ धाम्ना॒ धाम्ना॒ पत्य॑मानाः ।
18) पत्य॑माना॒ इति॒ पत्य॑मानाः ।
19) ते अ॑स्यास्य॒ ते ते अ॑स्य ।
19) ते इति॒ ते ।
20) अ॒स्य॒ योष॑णे॒ योष॑णे अस्यास्य॒ योष॑णे ।
21) योष॑णे दि॒व्ये दि॒व्ये योष॑णे॒ योष॑णे दि॒व्ये ।
21) योष॑णे॒ इति॒ योष॑णे ।
22) दि॒व्ये न न दि॒व्ये दि॒व्ये न ।
22) दि॒व्ये इति॑ दि॒व्ये ।
23) न योनौ॒ योनौ॒ न न योनौ᳚ ।
24) योना॑ वु॒षासा॒नक्तो॒ षासा॒नक्ता॒ योनौ॒ योना॑ वु॒षासा॒नक्ता᳚ ।
25) उ॒षासा॒नक्ते त्यु॒षासा॒नक्ता᳚ ।
26) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् ।
27) य॒ज्ञ म॑वता मवतां-यँ॒ज्ञं-यँ॒ज्ञ म॑वताम् ।
28) अ॒व॒ता॒ म॒द्ध्व॒र म॑द्ध्व॒र म॑वता मवता मद्ध्व॒रम् ।
29) अ॒द्ध्व॒र-न्नो॑ नो अद्ध्व॒र म॑द्ध्व॒र-न्नः॑ ।
30) न॒ इति॑ नः ।
31) दैव्या॑ होतारौ होतारौ॒ दैव्या॒ दैव्या॑ होतारौ ।
32) हो॒ता॒रा॒ वू॒र्ध्व मू॒र्ध्वग्ं हो॑तारौ होतारा वू॒र्ध्वम् ।
33) ऊ॒र्ध्व म॑द्ध्व॒र म॑द्ध्व॒र मू॒र्ध्व मू॒र्ध्व म॑द्ध्व॒रम् ।
34) अ॒द्ध्व॒र-न्नो॑ नो अद्ध्व॒र म॑द्ध्व॒र-न्नः॑ ।
35) नो॒ ऽग्ने र॒ग्ने-र्नो॑ नो॒ ऽग्नेः ।
36) अ॒ग्ने-र्जि॒ह्वा-ञ्जि॒ह्वा म॒ग्ने र॒ग्ने-र्जि॒ह्वाम् ।
37) जि॒ह्वा म॒भ्य॑भि जि॒ह्वा-ञ्जि॒ह्वा म॒भि ।
38) अ॒भि गृ॑णीत-ङ्गृणीत म॒भ्य॑भि गृ॑णीतम् ।
39) गृ॒णी॒त॒मिति॑ गृणीतम् ।
40) कृ॒णु॒त-न्नो॑ नः कृणु॒त-ङ्कृ॑णु॒त-न्नः॑ ।
41) न॒-स्स्वि॑ष्टि॒ग्ग्॒ स्वि॑ष्टि-न्नो न॒-स्स्वि॑ष्टिम् ।
42) स्वि॑ष्टि॒मिति॒ सु - इ॒ष्टि॒म् ।
43) ति॒स्रो दे॒वी-र्दे॒वी स्ति॒स्र स्ति॒स्रो दे॒वीः ।
44) दे॒वी-र्ब॒र्॒हि-र्ब॒र्॒हि-र्दे॒वी-र्दे॒वी-र्ब॒र्॒हिः ।
45) ब॒र्॒हिरा ब॒र्॒हि-र्ब॒र्॒हिरा ।
46) एद मि॒द मेदम् ।
47) इ॒दग्ं स॑दन्तु सदन्त्वि॒द मि॒दग्ं स॑दन्तु ।
48) स॒द॒न्त्विडेडा॑ सदन्तु सद॒न्त्विडा᳚ ।
49) इडा॒ सर॑स्वती॒ सर॑स्व॒ती डेडा॒ सर॑स्वती ।
50) सर॑स्वती॒ भार॑ती॒ भार॑ती॒ सर॑स्वती॒ सर॑स्वती॒ भार॑ती ।
॥ 30 ॥ (50/55)

1) भार॒तीति॒ भार॑ती ।
2) म॒ही गृ॑णा॒ना गृ॑णा॒ना म॒ही म॒ही गृ॑णा॒ना ।
3) गृ॒णा॒नेति॑ गृणा॒ना ।
4) त-न्नो॑ न॒ स्त-त्त-न्नः॑ ।
5) न॒ स्तु॒रीप॑-न्तु॒रीप॑-न्नो न स्तु॒रीप᳚म् ।
6) तु॒रीप॒ मद्भु॑त॒ मद्भु॑त-न्तु॒रीप॑-न्तु॒रीप॒ मद्भु॑तम् ।
7) अद्भु॑त-म्पुरु॒क्षु पु॑रु॒ क्ष्वद्भु॑त॒ मद्भु॑त-म्पुरु॒क्षु ।
8) पु॒रु॒क्षु त्वष्टा॒ त्वष्टा॑ पुरु॒क्षु पु॑रु॒क्षु त्वष्टा᳚ ।
9) त्वष्टा॑ सु॒वीरग्ं॑ सु॒वीर॒-न्त्वष्टा॒ त्वष्टा॑ सु॒वीर᳚म् ।
10) सु॒वीर॒मिति॑ सु - वीर᳚म् ।
11) रा॒य स्पोष॒-म्पोषग्ं॑ रा॒यो रा॒य स्पोष᳚म् ।
12) पोषं॒-विँ वि पोष॒-म्पोषं॒-विँ ।
13) वि ष्य॑तु स्यतु॒ वि वि ष्य॑तु ।
14) स्य॒तु॒ नाभि॒-न्नाभिग्ग्॑ स्यतु स्यतु॒ नाभि᳚म् ।
15) नाभि॑ म॒स्मे अ॒स्मे नाभि॒-न्नाभि॑ म॒स्मे ।
16) अ॒स्मे इत्य॒स्मे ।
17) वन॑स्प॒ते ऽवाव॒ वन॑स्पते॒ वन॑स्प॒ते ऽव॑ ।
18) अव॑ सृज सृ॒जा वाव॑ सृज ।
19) सृ॒जा॒ ररा॑णो॒ ररा॑ण-स्सृज सृजा॒ ररा॑णः ।
20) ररा॑ण॒ स्त्मना॒ त्मना॒ ररा॑णो॒ ररा॑ण॒ स्त्मना᳚ ।
21) त्मना॑ दे॒वेषु॑ दे॒वेषु॒ त्मना॒ त्मना॑ दे॒वेषु॑ ।
22) दे॒वेष्विति॑ दे॒वेषु॑ ।
23) अ॒ग्निर्-ह॒व्यग्ं ह॒व्य म॒ग्नि र॒ग्निर्-ह॒व्यम् ।
24) ह॒व्यग्ं श॑मि॒ता श॑मि॒ता ह॒व्यग्ं ह॒व्यग्ं श॑मि॒ता ।
25) श॒मि॒ता सू॑दयाति सूदयाति शमि॒ता श॑मि॒ता सू॑दयाति ।
26) सू॒द॒या॒तीति॑ सूदयाति ।
27) अग्ने॒ स्वाहा॒ स्वाहा ऽग्ने ऽग्ने॒ स्वाहा᳚ ।
28) स्वाहा॑ कृणुहि कृणुहि॒ स्वाहा॒ स्वाहा॑ कृणुहि ।
29) कृ॒णु॒हि॒ जा॒त॒वे॒दो॒ जा॒त॒वे॒दः॒ कृ॒णु॒हि॒ कृ॒णु॒हि॒ जा॒त॒वे॒दः॒ ।
30) जा॒त॒वे॒द॒ इन्द्रा॒ येन्द्रा॑य जातवेदो जातवेद॒ इन्द्रा॑य ।
30) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ ।
31) इन्द्रा॑य ह॒व्यग्ं ह॒व्य मिन्द्रा॒ येन्द्रा॑य ह॒व्यम् ।
32) ह॒व्यमिति॑ ह॒व्यम् ।
33) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
34) दे॒वा ह॒विर्-ह॒वि-र्दे॒वा दे॒वा ह॒विः ।
35) ह॒वि रि॒द मि॒दग्ं ह॒विर्-ह॒वि रि॒दम् ।
36) इ॒द-ञ्जु॑षन्ता-ञ्जुषन्ता मि॒द मि॒द-ञ्जु॑षन्ताम् ।
37) जु॒ष॒न्ता॒मिति॑ जुषन्ताम् ।
38) हि॒र॒ण्य॒ग॒र्भ-स्सग्ं सग्ं हि॑रण्यग॒र्भो हि॑रण्यग॒र्भ-स्सम् ।
38) हि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्य - ग॒र्भः ।
39) स म॑वर्तता वर्तत॒ सग्ं स म॑वर्तत ।
40) अ॒व॒र्त॒ताग्रे॒ अग्रे॑ ऽवर्तता वर्त॒ताग्रे᳚ ।
41) अग्रे॑ भू॒तस्य॑ भू॒तस्याग्रे॒ अग्रे॑ भू॒तस्य॑ ।
42) भू॒तस्य॑ जा॒तो जा॒तो भू॒तस्य॑ भू॒तस्य॑ जा॒तः ।
43) जा॒तः पति॒ष् पति॑-र्जा॒तो जा॒तः पतिः॑ ।
44) पति॒ रेक॒ एक॒ स्पति॒ष् पति॒ रेकः॑ ।
45) एक॑ आसी दासी॒ देक॒ एक॑ आसीत् ।
46) आ॒सी॒दित्या॑सीत् ।
47) स दा॑धार दाधार॒ स स दा॑धार ।
48) दा॒धा॒र॒ पृ॒थि॒वी-म्पृ॑थि॒वी-न्दा॑धार दाधार पृथि॒वीम् ।
49) पृ॒थि॒वी-न्द्या-न्द्या-म्पृ॑थि॒वी-म्पृ॑थि॒वी-न्द्याम् ।
50) द्या मु॒तोत द्या-न्द्या मु॒त ।
॥ 31 ॥ (50/52)

1) उ॒ते मा मि॒मा मु॒तोते माम् ।
2) इ॒मा-ङ्कस्मै॒ कस्मा॑ इ॒मा मि॒मा-ङ्कस्मै᳚ ।
3) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ ।
4) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ ।
5) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम ।
6) वि॒धे॒मेति॑ विधेम ।
7) यः प्रा॑ण॒तः प्रा॑ण॒तो यो यः प्रा॑ण॒तः ।
8) प्रा॒ण॒तो नि॑मिष॒तो नि॑मिष॒तः प्रा॑ण॒तः प्रा॑ण॒तो नि॑मिष॒तः ।
8) प्रा॒ण॒त इति॑ प्र - अ॒न॒तः ।
9) नि॒मि॒ष॒तो म॑हि॒त्वा म॑हि॒त्वा नि॑मिष॒तो नि॑मिष॒तो म॑हि॒त्वा ।
9) नि॒मि॒ष॒त इति॑ नि - मि॒ष॒तः ।
10) म॒हि॒त्वैक॒ एको॑ महि॒त्वा म॑हि॒त्वैकः॑ ।
10) म॒हि॒त्वेति॑ महि - त्वा ।
11) एक॒ इदिदेक॒ एक॒ इत् ।
12) इ-द्राजा॒ राजेदि-द्राजा᳚ ।
13) राजा॒ जग॑तो॒ जग॑तो॒ राजा॒ राजा॒ जग॑तः ।
14) जग॑तो ब॒भूव॑ ब॒भूव॒ जग॑तो॒ जग॑तो ब॒भूव॑ ।
15) ब॒भूवेति॑ ब॒भूव॑ ।
16) य ईश॒ ईशे॒ यो य ईशे᳚ ।
17) ईशे॑ अ॒स्या स्येश॒ ईशे॑ अ॒स्य ।
18) अ॒स्य द्वि॒पदो᳚ द्वि॒पदो॑ अ॒स्यास्य द्वि॒पदः॑ ।
19) द्वि॒पद॒ श्चतु॑ष्पद॒ श्चतु॑ष्पदो द्वि॒पदो᳚ द्वि॒पद॒ श्चतु॑ष्पदः ।
19) द्वि॒पद॒ इति॑ द्वि - पदः॑ ।
20) चतु॑ष्पदः॒ कस्मै॒ कस्मै॒ चतु॑ष्पद॒ श्चतु॑ष्पदः॒ कस्मै᳚ ।
20) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ ।
21) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ ।
22) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ ।
23) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम ।
24) वि॒धे॒मेति॑ विधेम ।
25) य आ᳚त्म॒दा आ᳚त्म॒दा यो य आ᳚त्म॒दाः ।
26) आ॒त्म॒दा ब॑ल॒दा ब॑ल॒दा आ᳚त्म॒दा आ᳚त्म॒दा ब॑ल॒दाः ।
26) आ॒त्म॒दा इत्या᳚त्म - दाः ।
27) ब॒ल॒दा यस्य॒ यस्य॑ बल॒दा ब॑ल॒दा यस्य॑ ।
27) ब॒ल॒दा इति॑ बल - दाः ।
28) यस्य॒ विश्वे॒ विश्वे॒ यस्य॒ यस्य॒ विश्वे᳚ ।
29) विश्व॑ उ॒पास॑त उ॒पास॑ते॒ विश्वे॒ विश्व॑ उ॒पास॑ते ।
30) उ॒पास॑ते प्र॒शिष॑-म्प्र॒शिष॑ मु॒पास॑त उ॒पास॑ते प्र॒शिष᳚म् ।
30) उ॒पास॑त॒ इत्यु॑प - आस॑ते ।
31) प्र॒शिषं॒-यँस्य॒ यस्य॑ प्र॒शिष॑-म्प्र॒शिषं॒-यँस्य॑ ।
31) प्र॒शिष॒मिति॑ प्र - शिष᳚म् ।
32) यस्य॑ दे॒वा दे॒वा यस्य॒ यस्य॑ दे॒वाः ।
33) दे॒वा इति॑ दे॒वाः ।
34) यस्य॑ छा॒या छा॒या यस्य॒ यस्य॑ छा॒या ।
35) छा॒या ऽमृत॑ म॒मृत॑-ञ्छा॒या छा॒या ऽमृत᳚म् ।
36) अ॒मृतं॒-यँस्य॒ यस्या॒ मृत॑ म॒मृतं॒-यँस्य॑ ।
37) यस्य॑ मृ॒त्यु-र्मृ॒त्यु-र्यस्य॒ यस्य॑ मृ॒त्युः ।
38) मृ॒त्युः कस्मै॒ कस्मै॑ मृ॒त्यु-र्मृ॒त्युः कस्मै᳚ ।
39) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ ।
40) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ ।
41) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम ।
42) वि॒धे॒मेति॑ विधेम ।
43) यस्ये॒म इ॒मे यस्य॒ यस्ये॒मे ।
44) इ॒मे हि॒मव॑न्तो हि॒मव॑न्त इ॒म इ॒मे हि॒मव॑न्तः ।
45) हि॒मव॑न्तो महि॒त्वा म॑हि॒त्वा हि॒मव॑न्तो हि॒मव॑न्तो महि॒त्वा ।
45) हि॒मव॑न्त॒ इति॑ हि॒म - व॒न्तः॒ ।
46) म॒हि॒त्वा यस्य॒ यस्य॑ महि॒त्वा म॑हि॒त्वा यस्य॑ ।
46) म॒हि॒त्वेति॑ महि - त्वा ।
47) यस्य॑ समु॒द्रग्ं स॑मु॒द्रं-यँस्य॒ यस्य॑ समु॒द्रम् ।
48) स॒मु॒द्रग्ं र॒सया॑ र॒सया॑ समु॒द्रग्ं स॑मु॒द्रग्ं र॒सया᳚ ।
49) र॒सया॑ स॒ह स॒ह र॒सया॑ र॒सया॑ स॒ह ।
50) स॒हाहु रा॒हु-स्स॒ह स॒हाहुः ।
॥ 32 ॥ (50/61)

1) आ॒हुरित्या॒हुः ।
2) यस्ये॒ मा इ॒मा यस्य॒ यस्ये॒ माः ।
3) इ॒माः प्र॒दिशः॑ प्र॒दिश॑ इ॒मा इ॒माः प्र॒दिशः॑ ।
4) प्र॒दिशो॒ यस्य॒ यस्य॑ प्र॒दिशः॑ प्र॒दिशो॒ यस्य॑ ।
4) प्र॒दिश॒ इति॑ प्र - दिशः॑ ।
5) यस्य॑ बा॒हू बा॒हू यस्य॒ यस्य॑ बा॒हू ।
6) बा॒हू कस्मै॒ कस्मै॑ बा॒हू बा॒हू कस्मै᳚ ।
6) बा॒हू इति॑ बा॒हू ।
7) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ ।
8) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ ।
9) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम ।
10) वि॒धे॒मेति॑ विधेम ।
11) य-ङ्क्रन्द॑सी॒ क्रन्द॑सी॒ यं-यँ-ङ्क्रन्द॑सी ।
12) क्रन्द॑सी॒ अव॒सा ऽव॑सा॒ क्रन्द॑सी॒ क्रन्द॑सी॒ अव॑सा ।
12) क्रन्द॑सी॒ इति॒ क्रन्द॑सी ।
13) अव॑सा तस्तभा॒ने त॑स्तभा॒ने अव॒सा ऽव॑सा तस्तभा॒ने ।
14) त॒स्त॒भा॒ने अ॒भ्यैक्षे॑ता म॒भ्यैक्षे॑ता-न्तस्तभा॒ने त॑स्तभा॒ने अ॒भ्यैक्षे॑ताम् ।
14) त॒स्त॒भा॒ने इति॑ तस्तभा॒ने ।
15) अ॒भ्यैक्षे॑ता॒-म्मन॑सा॒ मन॑सा॒ ऽभ्यैक्षे॑ता म॒भ्यैक्षे॑ता॒-म्मन॑सा ।
15) अ॒भ्यैक्षे॑ता॒मित्य॑भि - ऐक्षे॑ताम् ।
16) मन॑सा॒ रेज॑माने॒ रेज॑माने॒ मन॑सा॒ मन॑सा॒ रेज॑माने ।
17) रेज॑माने॒ इति॒ रेज॑माने ।
18) यत्रा ऽध्यधि॒ यत्र॒ यत्रा ऽधि॑ ।
19) अधि॒ सूर॒-स्सूरो॒ अध्यधि॒ सूरः॑ ।
20) सूर॒ उदि॑ता॒ वुदि॑तौ॒ सूर॒-स्सूर॒ उदि॑तौ ।
21) उदि॑तौ॒ व्येति॒ व्येत्युदि॑ता॒ वुदि॑तौ॒ व्येति॑ ।
21) उदि॑ता॒वित्युत् - इ॒तौ॒ ।
22) व्येति॒ कस्मै॒ कस्मै॒ व्येति॒ व्येति॒ कस्मै᳚ ।
22) व्येतीति॑ वि - एति॑ ।
23) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ ।
24) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ ।
25) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम ।
26) वि॒धे॒मेति॑ विधेम ।
27) येन॒ द्यौ-र्द्यौ-र्येन॒ येन॒ द्यौः ।
28) द्यौ रु॒ग्रोग्रा द्यौ-र्द्यौ रु॒ग्रा ।
29) उ॒ग्रा पृ॑थि॒वी पृ॑थि॒ व्यु॑ग्रोग्रा पृ॑थि॒वी ।
30) पृ॒थि॒वी च॑ च पृथि॒वी पृ॑थि॒वी च॑ ।
31) च॒ दृ॒ढे दृ॒ढे च॑ च दृ॒ढे ।
32) दृ॒ढे येन॒ येन॑ दृ॒ढे दृ॒ढे येन॑ ।
32) दृ॒ढे इति॑ दृ॒ढे ।
33) येन॒ सुव॒-स्सुव॒-र्येन॒ येन॒ सुवः॑ ।
34) सुव॑-स्स्तभि॒तग्ग्​ स्त॑भि॒तग्ं सुव॒-स्सुव॑-स्स्तभि॒तम् ।
35) स्त॒भि॒तं-येँन॒ येन॑ स्तभि॒तग्ग्​ स्त॑भि॒तं-येँन॑ ।
36) येन॒ नाको॒ नाको॒ येन॒ येन॒ नाकः॑ ।
37) नाक॒ इति॒ नाकः॑ ।
38) यो अ॒न्तरि॑क्षे अ॒न्तरि॑क्षे॒ यो यो अ॒न्तरि॑क्षे ।
39) अ॒न्तरि॑क्षे॒ रज॑सो॒ रज॑सो अ॒न्तरि॑क्षे अ॒न्तरि॑क्षे॒ रज॑सः ।
40) रज॑सो वि॒मानो॑ वि॒मानो॒ रज॑सो॒ रज॑सो वि॒मानः॑ ।
41) वि॒मानः॒ कस्मै॒ कस्मै॑ वि॒मानो॑ वि॒मानः॒ कस्मै᳚ ।
41) वि॒मान॒ इति॑ वि - मानः॑ ।
42) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ ।
43) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ ।
44) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम ।
45) वि॒धे॒मेति॑ विधेम ।
46) आपो॑ ह॒ हा प॒ आपो॑ ह ।
47) ह॒ य-द्यद्ध॑ ह॒ यत् ।
48) य-न्म॑ह॒ती-र्म॑ह॒ती-र्य-द्य-न्म॑ह॒तीः ।
49) म॒ह॒ती-र्विश्वं॒-विँश्व॑-म्मह॒ती-र्म॑ह॒ती-र्विश्व᳚म् ।
50) विश्व॒ माय॒-न्नाय॒न्॒. विश्वं॒-विँश्व॒ मायन्न्॑ ।
॥ 33 ॥ (50/59)

1) आय॒-न्दक्ष॒-न्दक्ष॒ माय॒-न्नाय॒-न्दक्ष᳚म् ।
2) दक्ष॒-न्दधा॑ना॒ दधा॑ना॒ दक्ष॒-न्दक्ष॒-न्दधा॑नाः ।
3) दधा॑ना ज॒नय॑न्ती-र्ज॒नय॑न्ती॒-र्दधा॑ना॒ दधा॑ना ज॒नय॑न्तीः ।
4) ज॒नय॑न्ती र॒ग्नि म॒ग्नि-ञ्ज॒नय॑न्ती-र्ज॒नय॑न्ती र॒ग्निम् ।
5) अ॒ग्निमित्य॒ग्निम् ।
6) ततो॑ दे॒वाना᳚-न्दे॒वाना॒-न्तत॒ स्ततो॑ दे॒वाना᳚म् ।
7) दे॒वाना॒-न्नि-र्णि-र्दे॒वाना᳚-न्दे॒वाना॒-न्निः ।
8) निर॑वर्तता वर्तत॒ नि-र्णि र॑वर्तत ।
9) अ॒व॒र्त॒ता सु॒ रसु॑रवर्तता वर्त॒ता सुः॑ ।
10) असु॒ रेक॒ एको॒ असु॒ रसु॒ रेकः॑ ।
11) एकः॒ कस्मै॒ कस्मा॒ एक॒ एकः॒ कस्मै᳚ ।
12) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ ।
13) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ ।
14) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम ।
15) वि॒धे॒मेति॑ विधेम ।
16) यश्चि॑च् चि॒-द्यो यश्चि॑त् ।
17) चि॒दाप॒ आप॑ श्चिच् चि॒दापः॑ ।
18) आपो॑ महि॒ना म॑हि॒ना ऽऽप॒ आपो॑ महि॒ना ।
19) म॒हि॒ना प॒र्यप॑श्य-त्प॒र्यप॑श्य-न्महि॒ना म॑हि॒ना प॒र्यप॑श्यत् ।
20) प॒र्यप॑श्य॒-द्दक्ष॒-न्दक्ष॑-म्प॒र्यप॑श्य-त्प॒र्यप॑श्य॒-द्दक्ष᳚म् ।
20) प॒र्यप॑श्य॒दिति॑ परि - अप॑श्यत् ।
21) दक्ष॒-न्दधा॑ना॒ दधा॑ना॒ दक्ष॒-न्दक्ष॒-न्दधा॑नाः ।
22) दधा॑ना ज॒नय॑न्ती-र्ज॒नय॑न्ती॒-र्दधा॑ना॒ दधा॑ना ज॒नय॑न्तीः ।
23) ज॒नय॑न्ती र॒ग्नि म॒ग्नि-ञ्ज॒नय॑न्ती-र्ज॒नय॑न्ती र॒ग्निम् ।
24) अ॒ग्निमित्य॒ग्निम् ।
25) यो दे॒वेषु॑ दे॒वेषु॒ यो यो दे॒वेषु॑ ।
26) दे॒वे ष्वध्यधि॑ दे॒वेषु॑ दे॒वे ष्वधि॑ ।
27) अधि॑ दे॒वो दे॒वो अध्यधि॑ दे॒वः ।
28) दे॒व एक॒ एको॑ दे॒वो दे॒व एकः॑ ।
29) एक॒ आसी॒ दासी॒ देक॒ एक॒ आसी᳚त् ।
30) आसी॒-त्कस्मै॒ कस्मा॒ आसी॒ दासी॒-त्कस्मै᳚ ।
31) कस्मै॑ दे॒वाय॑ दे॒वाय॒ कस्मै॒ कस्मै॑ दे॒वाय॑ ।
32) दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ दे॒वाय॑ दे॒वाय॑ ह॒विषा᳚ ।
33) ह॒विषा॑ विधेम विधेम ह॒विषा॑ ह॒विषा॑ विधेम ।
34) वि॒धे॒मेति॑ विधेम ।
॥ 34 ॥ (34/35)
॥ अ. 8 ॥

1) आकू॑ति म॒ग्नि म॒ग्नि माकू॑ति॒ माकू॑ति म॒ग्निम् ।
1) आकू॑ति॒मित्या - कू॒ति॒म् ।
2) अ॒ग्नि-म्प्र॒युज॑-म्प्र॒युज॑ म॒ग्नि म॒ग्नि-म्प्र॒युज᳚म् ।
3) प्र॒युज॒ग्ग्॒ स्वाहा॒ स्वाहा᳚ प्र॒युज॑-म्प्र॒युज॒ग्ग्॒ स्वाहा᳚ ।
3) प्र॒युज॒मिति॑ प्र - युज᳚म् ।
4) स्वाहा॒ मनो॒ मन॒-स्स्वाहा॒ स्वाहा॒ मनः॑ ।
5) मनो॑ मे॒धा-म्मे॒धा-म्मनो॒ मनो॑ मे॒धाम् ।
6) मे॒धा म॒ग्नि म॒ग्नि-म्मे॒धा-म्मे॒धा म॒ग्निम् ।
7) अ॒ग्नि-म्प्र॒युज॑-म्प्र॒युज॑ म॒ग्नि म॒ग्नि-म्प्र॒युज᳚म् ।
8) प्र॒युज॒ग्ग्॒ स्वाहा॒ स्वाहा᳚ प्र॒युज॑-म्प्र॒युज॒ग्ग्॒ स्वाहा᳚ ।
8) प्र॒युज॒मिति॑ प्र - युज᳚म् ।
9) स्वाहा॑ चि॒त्त-ञ्चि॒त्तग्ग्​ स्वाहा॒ स्वाहा॑ चि॒त्तम् ।
10) चि॒त्तं-विँज्ञा॑तं॒-विँज्ञा॑त-ञ्चि॒त्त-ञ्चि॒त्तं-विँज्ञा॑तम् ।
11) विज्ञा॑त म॒ग्नि म॒ग्निं-विँज्ञा॑तं॒-विँज्ञा॑त म॒ग्निम् ।
11) विज्ञा॑त॒मिति॒ वि - ज्ञा॒त॒म् ।
12) अ॒ग्नि-म्प्र॒युज॑-म्प्र॒युज॑ म॒ग्नि म॒ग्नि-म्प्र॒युज᳚म् ।
13) प्र॒युज॒ग्ग्॒ स्वाहा॒ स्वाहा᳚ प्र॒युज॑-म्प्र॒युज॒ग्ग्॒ स्वाहा᳚ ।
13) प्र॒युज॒मिति॑ प्र - युज᳚म् ।
14) स्वाहा॑ वा॒चो वा॒च-स्स्वाहा॒ स्वाहा॑ वा॒चः ।
15) वा॒चो विधृ॑तिं॒-विँधृ॑तिं-वाँ॒चो वा॒चो विधृ॑तिम् ।
16) विधृ॑ति म॒ग्नि म॒ग्निं-विँधृ॑तिं॒-विँधृ॑ति म॒ग्निम् ।
16) विधृ॑ति॒मिति॒ वि - धृ॒ति॒म् ।
17) अ॒ग्नि-म्प्र॒युज॑-म्प्र॒युज॑ म॒ग्नि म॒ग्नि-म्प्र॒युज᳚म् ।
18) प्र॒युज॒ग्ग्॒ स्वाहा॒ स्वाहा᳚ प्र॒युज॑-म्प्र॒युज॒ग्ग्॒ स्वाहा᳚ ।
18) प्र॒युज॒मिति॑ प्र - युज᳚म् ।
19) स्वाहा᳚ प्र॒जाप॑तये प्र॒जाप॑तये॒ स्वाहा॒ स्वाहा᳚ प्र॒जाप॑तये ।
20) प्र॒जाप॑तये॒ मन॑वे॒ मन॑वे प्र॒जाप॑तये प्र॒जाप॑तये॒ मन॑वे ।
20) प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ ।
21) मन॑वे॒ स्वाहा॒ स्वाहा॒ मन॑वे॒ मन॑वे॒ स्वाहा᳚ ।
22) स्वाहा॒ ऽग्नये॑ अ॒ग्नये॒ स्वाहा॒ स्वाहा॒ ऽग्नये᳚ ।
23) अ॒ग्नये॑ वैश्वान॒राय॑ वैश्वान॒राया॒ ग्नये॑ अ॒ग्नये॑ वैश्वान॒राय॑ ।
24) वै॒श्वा॒न॒राय॒ स्वाहा॒ स्वाहा॑ वैश्वान॒राय॑ वैश्वान॒राय॒ स्वाहा᳚ ।
25) स्वाहा॒ विश्वे॒ विश्वे॒ स्वाहा॒ स्वाहा॒ विश्वे᳚ ।
26) विश्वे॑ दे॒वस्य॑ दे॒वस्य॒ विश्वे॒ विश्वे॑ दे॒वस्य॑ ।
27) दे॒वस्य॑ ने॒तु-र्ने॒तु-र्दे॒वस्य॑ दे॒वस्य॑ ने॒तुः ।
28) ने॒तु-र्मर्तो॒ मर्तो॑ ने॒तु-र्ने॒तु-र्मर्तः॑ ।
29) मर्तो॑ वृणीत वृणीत॒ मर्तो॒ मर्तो॑ वृणीत ।
30) वृ॒णी॒त॒ स॒ख्यग्ं स॒ख्यं-वृँ॑णीत वृणीत स॒ख्यम् ।
31) स॒ख्यं-विँश्वे॒ विश्वे॑ स॒ख्यग्ं स॒ख्यं-विँश्वे᳚ ।
32) विश्वे॑ रा॒यो रा॒यो विश्वे॒ विश्वे॑ रा॒यः ।
33) रा॒य इ॑षुद्ध्यसी षुद्ध्यसि रा॒यो रा॒य इ॑षुद्ध्यसि ।
34) इ॒षु॒द्ध्य॒सि॒ द्यु॒म्न-न्द्यु॒म्न मि॑षुद्ध्यसी षुद्ध्यसि द्यु॒म्नम् ।
35) द्यु॒म्नं-वृँ॑णीत वृणीत द्यु॒म्न-न्द्यु॒म्नं-वृँ॑णीत ।
36) वृ॒णी॒त॒ पु॒ष्यसे॑ पु॒ष्यसे॑ वृणीत वृणीत पु॒ष्यसे᳚ ।
37) पु॒ष्यसे॒ स्वाहा॒ स्वाहा॑ पु॒ष्यसे॑ पु॒ष्यसे॒ स्वाहा᳚ ।
38) स्वाहा॒ मा मा स्वाहा॒ स्वाहा॒ मा ।
39) मा सु सु मा मा सु ।
40) सु भि॑त्था भित्था॒-स्सु सु भि॑त्थाः ।
41) भि॒त्था॒ मा मा भि॑त्था भित्था॒ मा ।
42) मा सु सु मा मा सु ।
43) सु रि॑षो रिष॒-स्सु सु रि॑षः ।
44) रि॒षो॒ दृग्ंह॑स्व॒ दृग्ंह॑स्व रिषो रिषो॒ दृग्ंह॑स्व ।
45) दृग्ंह॑स्व वी॒डय॑स्व वी॒डय॑स्व॒ दृग्ंह॑स्व॒ दृग्ंह॑स्व वी॒डय॑स्व ।
46) वी॒डय॑स्व॒ सु सु वी॒डय॑स्व वी॒डय॑स्व॒ सु ।
47) स्विति॒ सु ।
48) अम्ब॑ धृष्णु धृ॒ष्ण्वम्बाम्ब॑ धृष्णु ।
49) धृ॒ष्णु॒ वी॒रय॑स्व वी॒रय॑स्व धृष्णु धृष्णु वी॒रय॑स्व ।
50) वी॒रय॑स्वा॒ ग्नि र॒ग्नि-र्वी॒रय॑स्व वी॒रय॑स्वा॒ग्निः ।
॥ 35 ॥ (50/58)

1) अ॒ग्निश्च॑ चा॒ग्नि र॒ग्निश्च॑ ।
2) चे॒ द मि॒द-ञ्च॑ चे॒ दम् ।
3) इ॒द-ङ्क॑रिष्यथः करिष्यथ इ॒द मि॒द-ङ्क॑रिष्यथः ।
4) क॒रि॒ष्य॒थ॒ इति॑ करिष्यथः ।
5) दृग्ंह॑स्व देवि देवि॒ दृग्ंह॑स्व॒ दृग्ंह॑स्व देवि ।
6) दे॒वि॒ पृ॒थि॒वि॒ पृ॒थि॒वि॒ दे॒वि॒ दे॒वि॒ पृ॒थि॒वि॒ ।
7) पृ॒थि॒वि॒ स्व॒स्तये᳚ स्व॒स्तये॑ पृथिवि पृथिवि स्व॒स्तये᳚ ।
8) स्व॒स्तय॑ आसु॒र्या॑सु॒री स्व॒स्तये᳚ स्व॒स्तय॑ आसु॒री ।
9) आ॒सु॒री मा॒या मा॒या ऽऽसु॒र्या॑सु॒री मा॒या ।
10) मा॒या स्व॒धया᳚ स्व॒धया॑ मा॒या मा॒या स्व॒धया᳚ ।
11) स्व॒धया॑ कृ॒ता कृ॒ता स्व॒धया᳚ स्व॒धया॑ कृ॒ता ।
11) स्व॒धयेति॑ स्व - धया᳚ ।
12) कृ॒ता ऽस्य॑सि कृ॒ता कृ॒ता ऽसि॑ ।
13) अ॒सीत्य॑सि ।
14) जुष्ट॑-न्दे॒वाना᳚-न्दे॒वाना॒-ञ्जुष्ट॒-ञ्जुष्ट॑-न्दे॒वाना᳚म् ।
15) दे॒वाना॑ मि॒द मि॒द-न्दे॒वाना᳚-न्दे॒वाना॑ मि॒दम् ।
16) इ॒द म॑स्त्व स्त्वि॒द मि॒द म॑स्तु ।
17) अ॒स्तु॒ ह॒व्यग्ं ह॒व्य म॑स्त्वस्तु ह॒व्यम् ।
18) ह॒व्य मरि॒ष्टा ऽरि॑ष्टा ह॒व्यग्ं ह॒व्य मरि॑ष्टा ।
19) अरि॑ष्टा॒ त्व-न्त्व मरि॒ष्टा ऽरि॑ष्टा॒ त्वम् ।
20) त्व मुदु-त्त्व-न्त्व मुत् ।
21) उदि॑ही॒ ह्युदु दि॑हि ।
22) इ॒हि॒ य॒ज्ञे य॒ज्ञ इ॑हीहि य॒ज्ञे ।
23) य॒ज्ञे अ॒स्मि-न्न॒स्मिन्. य॒ज्ञे य॒ज्ञे अ॒स्मिन्न् ।
24) अ॒स्मिन्नित्य॒स्मिन्न् ।
25) मित्रै॒ता मे॒ता-म्मित्र॒ मित्रै॒ताम् ।
26) ए॒ता मु॒खा मु॒खा मे॒ता मे॒ता मु॒खाम् ।
27) उ॒खा-न्त॑प तपो॒खा मु॒खा-न्त॑प ।
28) त॒पै॒षैषा त॑प तपै॒षा ।
29) ए॒षा मा मैषैषा मा ।
30) मा भे॑दि भेदि॒ मा मा भे॑दि ।
31) भे॒दीति॑ भेदि ।
32) ए॒ता-न्ते॑ त ए॒ता मे॒ता-न्ते᳚ ।
33) ते॒ परि॒ परि॑ ते ते॒ परि॑ ।
34) परि॑ ददामि ददामि॒ परि॒ परि॑ ददामि ।
35) द॒दा॒ म्यभि॑त्त्या॒ अभि॑त्त्यै ददामि ददा॒ म्यभि॑त्त्यै ।
36) अभि॑त्त्या॒ इत्यभि॑त्त्यै ।
37) द्र्व॑न्न-स्स॒र्पिरा॑सुति-स्स॒र्पिरा॑सुति॒-र्द्र्व॑न्नो॒ द्र्व॑न्न-स्स॒र्पिरा॑सुतिः ।
37) द्र्व॑न्न॒ इति॒ द्रु - अ॒न्नः॒ ।
38) स॒र्पिरा॑सुतिः प्र॒त्नः प्र॒त्न-स्स॒र्पिरा॑सुति-स्स॒र्पिरा॑सुतिः प्र॒त्नः ।
38) स॒र्पिरा॑सुति॒रिति॑ स॒र्पिः - आ॒सु॒तिः॒ ।
39) प्र॒त्नो होता॒ होता᳚ प्र॒त्नः प्र॒त्नो होता᳚ ।
40) होता॒ वरे᳚ण्यो॒ वरे᳚ण्यो॒ होता॒ होता॒ वरे᳚ण्यः ।
41) वरे᳚ण्य॒ इति॒ वरे᳚ण्यः ।
42) सह॑स स्पु॒त्रः पु॒त्र-स्सह॑स॒-स्सह॑स स्पु॒त्रः ।
43) पु॒त्रो अद्भु॑तो॒ अद्भु॑तः पु॒त्रः पु॒त्रो अद्भु॑तः ।
44) अद्भु॑त॒ इत्यद्भु॑तः ।
45) पर॑स्या॒ अध्यधि॒ पर॑स्याः॒ पर॑स्या॒ अधि॑ ।
46) अधि॑ सं॒​वँत॑-स्सं॒​वँतो॒ अध्यधि॑ सं॒​वँतः॑ ।
47) सं॒​वँतो ऽव॑रा॒ग्ं॒ अव॑रा-न्थ्सं॒​वँत॑-स्सं॒​वँतो ऽव॑रान् ।
47) सं॒​वँत॒ इति॑ सं - वतः॑ ।
48) अव॑राग्ं अ॒भ्य॑भ्यव॑रा॒ग्ं॒ अव॑राग्ं अ॒भि ।
49) अ॒भ्या ऽभ्य॑भ्या ।
50) आ त॑र त॒रा त॑र ।
॥ 36 ॥ (50/54)

1) त॒रेति॑ तर ।
2) यत्रा॒ ऽह म॒हं-यँत्र॒ यत्रा॒ ऽहम् ।
3) अ॒ह मस्म्य स्म्य॒ह म॒ह मस्मि॑ ।
4) अस्मि॒ ताग्​ स्ताग्ं अस्म्यस्मि॒ तान् ।
5) ताग्ं अ॑वाव॒ ताग्​ स्ताग्ं अ॑व ।
6) अ॒वेत्य॑व ।
7) प॒र॒मस्याः᳚ परा॒वतः॑ परा॒वतः॑ पर॒मस्याः᳚ पर॒मस्याः᳚ परा॒वतः॑ ।
8) प॒रा॒वतो॑ रो॒हिद॑श्वो रो॒हिद॑श्वः परा॒वतः॑ परा॒वतो॑ रो॒हिद॑श्वः ।
8) प॒रा॒वत॒ इति॑ परा - वतः॑ ।
9) रो॒हिद॑श्व इ॒हे ह रो॒हिद॑श्वो रो॒हिद॑श्व इ॒ह ।
9) रो॒हिद॑श्व॒ इति॑ रो॒हित् - अ॒श्वः॒ ।
10) इ॒हेहे हा ।
11) आ ग॑हि ग॒ह्या ग॑हि ।
12) ग॒हीति॑ गहि ।
13) पु॒री॒ष्यः॑ पुरुप्रि॒यः पु॑रुप्रि॒यः पु॑री॒ष्यः॑ पुरी॒ष्यः॑ पुरुप्रि॒यः ।
14) पु॒रु॒प्रि॒यो ऽग्ने ऽग्ने॑ पुरुप्रि॒यः पु॑रुप्रि॒यो ऽग्ने᳚ ।
14) पु॒रु॒प्रि॒य इति॑ पुरु - प्रि॒यः ।
15) अग्ने॒ त्व-न्त्व मग्ने ऽग्ने॒ त्वम् ।
16) त्व-न्त॑र तर॒ त्व-न्त्व-न्त॑र ।
17) त॒रा॒ मृधो॒ मृध॑ स्तर तरा॒ मृधः॑ ।
18) मृध॒ इति॒ मृधः॑ ।
19) सीद॒ त्व-न्त्वग्ं सीद॒ सीद॒ त्वम् ।
20) त्व-म्मा॒तु-र्मा॒तु स्त्व-न्त्व-म्मा॒तुः ।
21) मा॒तु र॒स्या अ॒स्या मा॒तु-र्मा॒तु र॒स्याः ।
22) अ॒स्या उ॒पस्थ॑ उ॒पस्थे॑ अ॒स्या अ॒स्या उ॒पस्थे᳚ ।
23) उ॒पस्थे॒ विश्वा॑नि॒ विश्वा᳚ न्यु॒पस्थ॑ उ॒पस्थे॒ विश्वा॑नि ।
23) उ॒पस्थ॒ इत्यु॒प - स्थे॒ ।
24) विश्वा᳚ न्यग्ने अग्ने॒ विश्वा॑नि॒ विश्वा᳚ न्यग्ने ।
25) अ॒ग्ने॒ व॒युना॑नि व॒युना᳚ न्यग्ने अग्ने व॒युना॑नि ।
26) व॒युना॑नि वि॒द्वान्. वि॒द्वान्. व॒युना॑नि व॒युना॑नि वि॒द्वान् ।
27) वि॒द्वानिति॑ वि॒द्वान् ।
28) मैना॑ मेना॒-म्मा मैना᳚म् ।
29) ए॒ना॒ म॒र्चिषा॒ ऽर्चिषै॑ना मेना म॒र्चिषा᳚ ।
30) अ॒र्चिषा॒ मा मा ऽर्चिषा॒ ऽर्चिषा॒ मा ।
31) मा तप॑सा॒ तप॑सा॒ मा मा तप॑सा ।
32) तप॑सा॒ ऽभ्य॑भि तप॑सा॒ तप॑सा॒ ऽभि ।
33) अ॒भि शू॑शुच-श्शूशुचो अ॒भ्य॑भि शू॑शुचः ।
34) शू॒शु॒चो॒ ऽन्त र॒न्त-श्शू॑शुच-श्शूशुचो॒ ऽन्तः ।
35) अ॒न्त र॑स्या मस्या म॒न्त र॒न्त र॑स्याम् ।
36) अ॒स्या॒ग्ं॒ शु॒क्रज्यो॑ति-श्शु॒क्रज्यो॑ति रस्या मस्याग्ं शु॒क्रज्यो॑तिः ।
37) शु॒क्रज्यो॑ति॒-र्वि वि शु॒क्रज्यो॑ति-श्शु॒क्रज्यो॑ति॒-र्वि ।
37) शु॒क्रज्यो॑ति॒रिति॑ शु॒क्र - ज्यो॒तिः॒ ।
38) वि भा॑हि भाहि॒ वि वि भा॑हि ।
39) भा॒हीति॑ भाहि ।
40) अ॒न्त र॑ग्ने अग्ने॑ अ॒न्त र॒न्त र॑ग्ने ।
41) अ॒ग्ने॒ रु॒चा रु॒चा ऽग्ने॑ अग्ने रु॒चा ।
42) रु॒चा त्व-न्त्वग्ं रु॒चा रु॒चा त्वम् ।
43) त्व मु॒खाया॑ उ॒खायै॒ त्व-न्त्व मु॒खायै᳚ ।
44) उ॒खायै॒ सद॑ने॒ सद॑न उ॒खाया॑ उ॒खायै॒ सद॑ने ।
45) सद॑ने॒ स्वे स्वे सद॑ने॒ सद॑ने॒ स्वे ।
46) स्व इति॒ स्वे ।
47) तस्या॒ स्त्व-न्त्व-न्तस्या॒ स्तस्या॒ स्त्वम् ।
48) त्वग्ं हर॑सा॒ हर॑सा॒ त्व-न्त्वग्ं हर॑सा ।
49) हर॑सा॒ तप॒-न्तप॒न्॒. हर॑सा॒ हर॑सा॒ तपन्न्॑ ।
50) तप॒न् जात॑वेदो॒ जात॑वेद॒ स्तप॒-न्तप॒न् जात॑वेदः ।
51) जात॑वेद-श्शि॒व-श्शि॒वो जात॑वेदो॒ जात॑वेद-श्शि॒वः ।
51) जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ ।
52) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व ।
53) भ॒वेति॑ भव ।
54) शि॒वो भू॒त्वा भू॒त्वा शि॒व-श्शि॒वो भू॒त्वा ।
55) भू॒त्वा मह्य॒-म्मह्य॑-म्भू॒त्वा भू॒त्वा मह्य᳚म् ।
56) मह्य॑ मग्ने अग्ने॒ मह्य॒-म्मह्य॑ मग्ने ।
57) अ॒ग्ने ऽथो॒ अथो॑ अग्ने अ॒ग्ने ऽथो᳚ ।
58) अथो॑ सीद सी॒दाथो॒ अथो॑ सीद ।
58) अथो॒ इत्यथो᳚ ।
59) सी॒द॒ शि॒व-श्शि॒व-स्सी॑द सीद शि॒वः ।
60) शि॒व स्त्व-न्त्वग्ं शि॒व-श्शि॒व स्त्वम् ।
61) त्वमिति॒ त्वम् ।
62) शि॒वाः कृ॒त्वा कृ॒त्वा शि॒वा-श्शि॒वाः कृ॒त्वा ।
63) कृ॒त्वा दिशो॒ दिशः॑ कृ॒त्वा कृ॒त्वा दिशः॑ ।
64) दिश॒-स्सर्वा॒-स्सर्वा॒ दिशो॒ दिश॒-स्सर्वाः᳚ ।
65) सर्वा॒-स्स्वाग्​ स्वाग्ं सर्वा॒-स्सर्वा॒-स्स्वाम् ।
66) स्वां-योँनिं॒-योँनि॒ग्ग्॒ स्वाग्​ स्वां-योँनि᳚म् ।
67) योनि॑ मि॒हेह योनिं॒-योँनि॑ मि॒ह ।
68) इ॒हेहे हा ।
69) आ ऽस॑दो असद॒ आ ऽस॑दः ।
70) अ॒स॒द॒ इत्य॑सदः ।
॥ 37 ॥ (70/77)
॥ अ. 9 ॥

1) यद॑ग्ने अग्ने॒ य-द्यद॑ग्ने ।
2) अ॒ग्ने॒ यानि॒ यान्य॑ग्ने अग्ने॒ यानि॑ ।
3) यानि॒ कानि॒ कानि॒ यानि॒ यानि॒ कानि॑ ।
4) कानि॑ च च॒ कानि॒ कानि॑ च ।
5) चा च॒ चा ।
6) आ ते॑ त॒ आ ते᳚ ।
7) ते॒ दारू॑णि॒ दारू॑णि ते ते॒ दारू॑णि ।
8) दारू॑णि द॒द्ध्मसि॑ द॒द्ध्मसि॒ दारू॑णि॒ दारू॑णि द॒द्ध्मसि॑ ।
9) द॒द्ध्मसीति॑ द॒द्ध्मसि॑ ।
10) तद॑स्त्वस्तु॒ त-त्तद॑स्तु ।
11) अ॒स्तु॒ तुभ्य॒-न्तुभ्य॑ मस्त्वस्तु॒ तुभ्य᳚म् ।
12) तुभ्य॒ मिदि-त्तुभ्य॒-न्तुभ्य॒ मित् ।
13) इ-द्घृ॒त-ङ्घृ॒त मिदि-द्घृ॒तम् ।
14) घृ॒त-न्त-त्त-द्घृ॒त-ङ्घृ॒त-न्तत् ।
15) तज् जु॑षस्व जुषस्व॒ त-त्तज् जु॑षस्व ।
16) जु॒ष॒स्व॒ य॒वि॒ष्ठ्य॒ य॒वि॒ष्ठ्य॒ जु॒ष॒स्व॒ जु॒ष॒स्व॒ य॒वि॒ष्ठ्य॒ ।
17) य॒वि॒ष्ठ्येति॑ यविष्ठ्य ।
18) यदत्त्यत्ति॒ य-द्यदत्ति॑ ।
19) अत्त्यु॑प॒जिह्वि॑ कोप॒जिह्वि॒का ऽत्त्य त्त्यु॑प॒जिह्वि॑का ।
20) उ॒प॒जिह्वि॑का॒ य-द्यदु॑प॒जिह्वि॑ कोप॒जिह्वि॑का॒ यत् ।
20) उ॒प॒जिह्वि॒केत्यु॑प - जिह्वि॑का ।
21) य-द्व॒म्रो व॒म्रो य-द्य-द्व॒म्रः ।
22) व॒म्रो अ॑ति॒सर्प॑ त्यति॒सर्प॑ति व॒म्रो व॒म्रो अ॑ति॒सर्प॑ति ।
23) अ॒ति॒सर्प॒तीत्य॑ति - सर्प॑ति ।
24) सर्व॒-न्त-त्त-थ्सर्व॒ग्ं॒ सर्व॒-न्तत् ।
25) तद॑स्त्वस्तु॒ त-त्तद॑स्तु ।
26) अ॒स्तु॒ ते॒ ते॒ अ॒स्त्व॒स्तु॒ ते॒ ।
27) ते॒ घृ॒त-ङ्घृ॒त-न्ते॑ ते घृ॒तम् ।
28) घृ॒त-न्त-त्त-द्घृ॒त-ङ्घृ॒त-न्तत् ।
29) तज् जु॑षस्व जुषस्व॒ त-त्तज् जु॑षस्व ।
30) जु॒ष॒स्व॒ य॒वि॒ष्ठ्य॒ य॒वि॒ष्ठ्य॒ जु॒ष॒स्व॒ जु॒ष॒स्व॒ य॒वि॒ष्ठ्य॒ ।
31) य॒वि॒ष्ठ्येति॑ यविष्ठ्य ।
32) रात्रिग्ं॑रात्रि॒ मप्र॑याव॒ मप्र॑याव॒ग्ं॒ रात्रिग्ं॑रात्रि॒ग्ं॒ रात्रिग्ं॑रात्रि॒ मप्र॑यावम् ।
32) रात्रिग्ं॑रात्रि॒मिति॒ रात्रि᳚म् - रा॒त्रि॒म् ।
33) अप्र॑याव॒-म्भर॑न्तो॒ भर॑न्तो॒ अप्र॑याव॒ मप्र॑याव॒-म्भर॑न्तः ।
33) अप्र॑याव॒मित्यप्र॑ - या॒व॒म् ।
34) भर॒न्तो ऽश्वा॒या श्वा॑य॒ भर॑न्तो॒ भर॒न्तो ऽश्वा॑य ।
35) अश्वा॑ये वे॒ वाश्वा॒या श्वा॑ये व ।
36) इ॒व॒ तिष्ठ॑ते॒ तिष्ठ॑त इवे व॒ तिष्ठ॑ते ।
37) तिष्ठ॑ते घा॒स-ङ्घा॒स-न्तिष्ठ॑ते॒ तिष्ठ॑ते घा॒सम् ।
38) घा॒स म॑स्मा अस्मै घा॒स-ङ्घा॒स म॑स्मै ।
39) अ॒स्मा॒ इत्य॑स्मै ।
40) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण ।
41) पोषे॑ण॒ सग्ं स-म्पोषे॑ण॒ पोषे॑ण॒ सम् ।
42) स मि॒षेषा सग्ं स मि॒षा ।
43) इ॒षा मद॑न्तो॒ मद॑न्त इ॒षेषा मद॑न्तः ।
44) मद॒न्तो ऽग्ने ऽग्ने॒ मद॑न्तो॒ मद॒न्तो ऽग्ने᳚ ।
45) अग्ने॒ मा मा ऽग्ने ऽग्ने॒ मा ।
46) मा ते॑ ते॒ मा मा ते᳚ ।
47) ते॒ प्रति॑वेशाः॒ प्रति॑वेशा स्ते ते॒ प्रति॑वेशाः ।
48) प्रति॑वेशा रिषाम रिषाम॒ प्रति॑वेशाः॒ प्रति॑वेशा रिषाम ।
48) प्रति॑वेशा॒ इति॒ प्रति॑ - वे॒शाः॒ ।
49) रि॒षा॒मेति॑ रिषाम ।
50) नाभा॑ पृथि॒व्याः पृ॑थि॒व्या नाभा॒ नाभा॑ पृथि॒व्याः ।
॥ 38 ॥ (50/54)

1) पृ॒थि॒व्या-स्स॑मिधा॒नग्ं स॑मिधा॒न-म्पृ॑थि॒व्याः पृ॑थि॒व्या-स्स॑मिधा॒नम् ।
2) स॒मि॒धा॒न म॒ग्नि म॒ग्निग्ं स॑मिधा॒नग्ं स॑मिधा॒न म॒ग्निम् ।
2) स॒मि॒धा॒नमिति॑ सं - इ॒धा॒नम् ।
3) अ॒ग्निग्ं रा॒यो रा॒यो अ॒ग्नि म॒ग्निग्ं रा॒यः ।
4) रा॒य स्पोषा॑य॒ पोषा॑य रा॒यो रा॒य स्पोषा॑य ।
5) पोषा॑य बृह॒ते बृ॑ह॒ते पोषा॑य॒ पोषा॑य बृह॒ते ।
6) बृ॒ह॒ते ह॑वामहे हवामहे बृह॒ते बृ॑ह॒ते ह॑वामहे ।
7) ह॒वा॒म॒ह॒ इति॑ हवामहे ।
8) इ॒र॒म्म॒द-म्बृ॒हदु॑क्थ-म्बृ॒हदु॑क्थ मिरम्म॒द मि॑रम्म॒द-म्बृ॒हदु॑क्थम् ।
8) इ॒र॒म्म॒दमिती॑रं - म॒दम् ।
9) बृ॒हदु॑क्थं॒-यँज॑त्रं॒-यँज॑त्र-म्बृ॒हदु॑क्थ-म्बृ॒हदु॑क्थं॒-यँज॑त्रम् ।
9) बृ॒हदु॑क्थ॒मिति॑ बृ॒हत् - उ॒क्थ॒म् ।
10) यज॑त्र॒-ञ्जेता॑र॒-ञ्जेता॑रं॒-यँज॑त्रं॒-यँज॑त्र॒-ञ्जेता॑रम् ।
11) जेता॑र म॒ग्नि म॒ग्नि-ञ्जेता॑र॒-ञ्जेता॑र म॒ग्निम् ।
12) अ॒ग्नि-म्पृत॑नासु॒ पृत॑ना स्व॒ग्नि म॒ग्नि-म्पृत॑नासु ।
13) पृत॑नासु सास॒हिग्ं सा॑स॒हि-म्पृत॑नासु॒ पृत॑नासु सास॒हिम् ।
14) सा॒स॒हिमिति॑ सास॒हिम् ।
15) या-स्सेना॒-स्सेना॒ या या-स्सेनाः᳚ ।
16) सेना॑ अ॒भीत्व॑री र॒भीत्व॑री॒-स्सेना॒-स्सेना॑ अ॒भीत्व॑रीः ।
17) अ॒भीत्व॑री राव्या॒धिनी॑ राव्या॒धिनी॑ र॒भीत्व॑री र॒भीत्व॑री राव्या॒धिनीः᳚ ।
17) अ॒भीत्व॑री॒रित्य॑भि - इत्व॑रीः ।
18) आ॒व्या॒धिनी॒ रुग॑णा॒ उग॑णा आव्या॒धिनी॑ राव्या॒धिनी॒ रुग॑णाः ।
18) आ॒व्या॒धिनी॒रित्या᳚ - व्या॒धिनीः᳚ ।
19) उग॑णा उ॒तोतोग॑णा॒ उग॑णा उ॒त ।
20) उ॒तेत्यु॒त ।
21) ये स्ते॒ना-स्स्ते॒ना ये ये स्ते॒नाः ।
22) स्ते॒ना ये ये स्ते॒ना-स्स्ते॒ना ये ।
23) ये च॑ च॒ ये ये च॑ ।
24) च॒ तस्क॑रा॒ स्तस्क॑राश्च च॒ तस्क॑राः ।
25) तस्क॑रा॒ स्ताग्​ स्ताग्​ स्तस्क॑रा॒ स्तस्क॑रा॒ स्तान् ।
26) ताग्​ स्ते॑ ते॒ ताग्​ स्ताग्​ स्ते᳚ ।
27) ते॒ अ॒ग्ने॒ अ॒ग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
28) अ॒ग्ने ऽप्यप्य॑ग्ने अ॒ग्ने ऽपि॑ ।
29) अपि॑ दधामि दधा॒ म्यप्यपि॑ दधामि ।
30) द॒धा॒ म्या॒स्य॑ आ॒स्ये॑ दधामि दधा म्या॒स्ये᳚ ।
31) आ॒स्य॑ इत्या॒स्ये᳚ ।
32) दग्ग्​ष्ट्रा᳚भ्या-म्म॒लिम्लू᳚-न्म॒लिम्लू॒-न्दग्ग्​ष्ट्रा᳚भ्या॒-न्दग्ग्​ष्ट्रा᳚भ्या-म्म॒लिम्लून्॑ ।
33) म॒लिम्लू॒न् जम्भ्यै॒-र्जम्भ्यै᳚-र्म॒लिम्लू᳚-न्म॒लिम्लू॒न् जम्भ्यैः᳚ ।
34) जम्भ्यै॒ स्तस्क॑रा॒-न्तस्क॑रा॒न् जम्भ्यै॒-र्जम्भ्यै॒ स्तस्क॑रान् ।
35) तस्क॑राग्ं उ॒तोत तस्क॑रा॒-न्तस्क॑राग्ं उ॒त ।
36) उ॒तेत्यु॒त ।
37) हनू᳚भ्याग्​ स्ते॒ना-न्थ्स्ते॒नान्. हनू᳚भ्या॒ग्ं॒ हनू᳚भ्याग्​ स्ते॒नान् ।
37) हनू᳚भ्या॒मिति॒ हनु॑ - भ्या॒म् ।
38) स्ते॒ना-न्भ॑गवो भगव॒-स्स्ते॒ना-न्थ्स्ते॒ना-न्भ॑गवः ।
39) भ॒ग॒व॒ स्ताग्​ स्ता-न्भ॑गवो भगव॒ स्तान् ।
39) भ॒ग॒व॒ इति॑ भग - वः॒ ।
40) ताग्​ स्त्व-न्त्व-न्ताग्​ स्ताग्​ स्त्वम् ।
41) त्व-ङ्खा॑द खाद॒ त्व-न्त्व-ङ्खा॑द ।
42) खा॒द॒ सुखा॑दिता॒-न्थ्सुखा॑दिता-न्खाद खाद॒ सुखा॑दितान् ।
43) सुखा॑दिता॒निति॒ सु - खा॒दि॒ता॒न् ।
44) ये जने॑षु॒ जने॑षु॒ ये ये जने॑षु ।
45) जने॑षु म॒लिम्ल॑वो म॒लिम्ल॑वो॒ जने॑षु॒ जने॑षु म॒लिम्ल॑वः ।
46) म॒लिम्ल॑व-स्स्ते॒नास॑-स्स्ते॒नासो॑ म॒लिम्ल॑वो म॒लिम्ल॑व-स्स्ते॒नासः॑ ।
47) स्ते॒नास॒ स्तस्क॑रा॒ स्तस्क॑रा-स्स्ते॒नास॑-स्स्ते॒नास॒ स्तस्क॑राः ।
48) तस्क॑रा॒ वने॒ वने॒ तस्क॑रा॒ स्तस्क॑रा॒ वने᳚ ।
49) वन॒ इति॒ वने᳚ ।
50) ये कक्षे॑षु॒ कक्षे॑षु॒ ये ये कक्षे॑षु ।
॥ 39 ॥ (50/57)

1) कक्षे᳚ ष्वघा॒यवो॑ अघा॒यवः॒ कक्षे॑षु॒ कक्षे᳚ ष्वघा॒यवः॑ ।
2) अ॒घा॒यव॒ स्ताग्​ स्ता न॑घा॒यवो॑ अघा॒यव॒ स्तान् ।
2) अ॒घा॒यव॒ इत्य॑घ - यवः॑ ।
3) ताग्​ स्ते॑ ते॒ ताग्​ स्ताग्​ स्ते᳚ ।
4) ते॒ द॒धा॒मि॒ द॒धा॒मि॒ ते॒ ते॒ द॒धा॒मि॒ ।
5) द॒धा॒मि॒ जम्भ॑यो॒-र्जम्भ॑यो-र्दधामि दधामि॒ जम्भ॑योः ।
6) जम्भ॑यो॒रिति॒ जम्भ॑योः ।
7) यो अ॒स्मभ्य॑ म॒स्मभ्यं॒-योँ यो अ॒स्मभ्य᳚म् ।
8) अ॒स्मभ्य॑ मराती॒या द॑राती॒या द॒स्मभ्य॑ म॒स्मभ्य॑ मराती॒यात् ।
8) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् ।
9) अ॒रा॒ती॒या-द्यो यो अ॑राती॒या द॑राती॒या-द्यः ।
10) यश्च॑ च॒ यो यश्च॑ ।
11) च॒ नो॒ न॒श्च॒ च॒ नः॒ ।
12) नो॒ द्वेष॑ते॒ द्वेष॑ते नो नो॒ द्वेष॑ते ।
13) द्वेष॑ते॒ जनो॒ जनो॒ द्वेष॑ते॒ द्वेष॑ते॒ जनः॑ ।
14) जन॒ इति॒ जनः॑ ।
15) निन्दा॒-द्यो यो निन्दा॒-न्निन्दा॒-द्यः ।
16) यो अ॒स्मा न॒स्मान्. यो यो अ॒स्मान् ।
17) अ॒स्मा-न्दिफ्सा॒-द्दिफ्सा॑ द॒स्मा न॒स्मा-न्दिफ्सा᳚त् ।
18) दिफ्सा᳚च् च च॒ दिफ्सा॒-द्दिफ्सा᳚च् च ।
19) च॒ सर्व॒ग्ं॒ सर्व॑-ञ्च च॒ सर्व᳚म् ।
20) सर्व॒-न्त-न्तग्ं सर्व॒ग्ं॒ सर्व॒-न्तम् ।
21) त-म्म॑स्म॒सा म॑स्म॒सा त-न्त-म्म॑स्म॒सा ।
22) म॒स्म॒सा कु॑रु कुरु मस्म॒सा म॑स्म॒सा कु॑रु ।
23) कु॒र्विति॑ कुरु ।
24) सग्ंशि॑त-म्मे मे॒ सग्ंशि॑त॒ग्ं॒ सग्ंशि॑त-म्मे ।
24) सग्ंशि॑त॒मिति॒ सं - शि॒त॒म् ।
25) मे॒ ब्रह्म॒ ब्रह्म॑ मे मे॒ ब्रह्म॑ ।
26) ब्रह्म॒ सग्ंशि॑त॒ग्ं॒ सग्ंशि॑त॒-म्ब्रह्म॒ ब्रह्म॒ सग्ंशि॑तम् ।
27) सग्ंशि॑तं-वीँ॒र्यं॑-वीँ॒र्यग्ं॑ सग्ंशि॑त॒ग्ं॒ सग्ंशि॑तं-वीँ॒र्य᳚म् ।
27) सग्ंशि॑त॒मिति॒ सं - शि॒त॒म् ।
28) वी॒र्य॑-म्बल॒-म्बलं॑-वीँ॒र्यं॑-वीँ॒र्य॑-म्बल᳚म् ।
29) बल॒मिति॒ बल᳚म् ।
30) सग्ंशि॑त-ङ्क्ष॒त्र-ङ्क्ष॒त्रग्ं सग्ंशि॑त॒ग्ं॒ सग्ंशि॑त-ङ्क्ष॒त्रम् ।
30) सग्ंशि॑त॒मिति॒ सं - शि॒त॒म् ।
31) क्ष॒त्र-ञ्जि॒ष्णु जि॒ष्णु क्ष॒त्र-ङ्क्ष॒त्र-ञ्जि॒ष्णु ।
32) जि॒ष्णु यस्य॒ यस्य॑ जि॒ष्णु जि॒ष्णु यस्य॑ ।
33) यस्या॒ह म॒हं-यँस्य॒ यस्या॒हम् ।
34) अ॒ह मस्म्य स्म्य॒ह म॒ह मस्मि॑ ।
35) अस्मि॑ पु॒रोहि॑तः पु॒रोहि॑तो॒ अस्म्यस्मि॑ पु॒रोहि॑तः ।
36) पु॒रोहि॑त॒ इति॑ पु॒रः - हि॒तः॒ ।
37) उदे॑षा मेषा॒ मुदु दे॑षाम् ।
38) ए॒षा॒-म्बा॒हू बा॒हू ए॑षा मेषा-म्बा॒हू ।
39) बा॒हू अ॑तिर मतिर-म्बा॒हू बा॒हू अ॑तिरम् ।
39) बा॒हू इति॑ बा॒हू ।
40) अ॒ति॒र॒ मुदु द॑तिर मतिर॒ मुत् ।
41) उ-द्वर्चो॒ वर्च॒ उदु-द्वर्चः॑ ।
42) वर्च॒ उदु-द्वर्चो॒ वर्च॒ उत् ।
43) उदु॑ वु॒ वुदुदु॑ ।
44) ऊ॒ बल॒-म्बल॑ मु वू॒ बल᳚म् ।
45) बल॒मिति॒ बल᳚म् ।
46) क्षि॒णोमि॒ ब्रह्म॑णा॒ ब्रह्म॑णा क्षि॒णोमि॑ क्षि॒णोमि॒ ब्रह्म॑णा ।
47) ब्रह्म॑णा॒ ऽमित्रा॑ न॒मित्रा॒-न्ब्रह्म॑णा॒ ब्रह्म॑णा॒ ऽमित्रान्॑ ।
48) अ॒मित्रा॒ नुदु द॒मित्रा॑ न॒मित्रा॒ नुत् ।
49) उ-न्न॑यामि नया॒ म्युदु-न्न॑यामि ।
50) न॒या॒मि॒ स्वा-न्थ्स्वा-न्न॑यामि नयामि॒ स्वान् ।
॥ 40 ॥ (50/56)

1) स्वाग्ं अ॒ह म॒हग्ग्​ स्वा-न्थ्स्वाग्ं अ॒हम् ।
2) अ॒हमित्य॒हम् ।
3) दृ॒शा॒नो रु॒क्मो रु॒क्मो दृ॑शा॒नो दृ॑शा॒नो रु॒क्मः ।
4) रु॒क्म उ॒र्व्योर्व्या रु॒क्मो रु॒क्म उ॒र्व्या ।
5) उ॒र्व्या वि व्यु॑र्व्यो र्व्या वि ।
6) व्य॑द्यौ दद्यौ॒-द्वि व्य॑द्यौत् ।
7) अ॒द्यौ॒-द्दु॒र्मर्​ष॑-न्दु॒र्मर्​ष॑ मद्यौ दद्यौ-द्दु॒र्मर्​ष᳚म् ।
8) दु॒र्मर्​ष॒ मायु॒ रायु॑-र्दु॒र्मर्​ष॑-न्दु॒र्मर्​ष॒ मायुः॑ ।
8) दु॒र्मर्​ष॒मिति॑ दुः - मर्​ष᳚म् ।
9) आयु॑-श्श्रि॒ये श्रि॒य आयु॒ रायु॑-श्श्रि॒ये ।
10) श्रि॒ये रु॑चा॒नो रु॑चा॒न-श्श्रि॒ये श्रि॒ये रु॑चा॒नः ।
11) रु॒चा॒न इति॑ रुचा॒नः ।
12) अ॒ग्नि र॒मृतो॑ अ॒मृतो॑ अ॒ग्नि र॒ग्नि र॒मृतः॑ ।
13) अ॒मृतो॑ अभव दभव द॒मृतो॑ अ॒मृतो॑ अभवत् ।
14) अ॒भ॒व॒-द्वयो॑भि॒-र्वयो॑भि रभव दभव॒-द्वयो॑भिः ।
15) वयो॑भि॒-र्य-द्य-द्वयो॑भि॒-र्वयो॑भि॒-र्यत् ।
15) वयो॑भि॒रिति॒ वयः॑ - भिः॒ ।
16) यदे॑न मेनं॒-यँ-द्यदे॑नम् ।
17) ए॒न॒-न्द्यौ-र्द्यौ रे॑न मेन॒-न्द्यौः ।
18) द्यौ रज॑नय॒ दज॑नय॒-द्द्यौ-र्द्यौ रज॑नयत् ।
19) अज॑नय-थ्सु॒रेता᳚-स्सु॒रेता॒ अज॑नय॒ दज॑नय-थ्सु॒रेताः᳚ ।
20) सु॒रेता॒ इति॑ सु - रेताः᳚ ।
21) विश्वा॑ रू॒पाणि॑ रू॒पाणि॒ विश्वा॒ विश्वा॑ रू॒पाणि॑ ।
22) रू॒पाणि॒ प्रति॒ प्रति॑ रू॒पाणि॑ रू॒पाणि॒ प्रति॑ ।
23) प्रति॑ मुञ्चते मुञ्चते॒ प्रति॒ प्रति॑ मुञ्चते ।
24) मु॒ञ्च॒ते॒ क॒विः क॒वि-र्मु॑ञ्चते मुञ्चते क॒विः ।
25) क॒विः प्र प्र क॒विः क॒विः प्र ।
26) प्रासा॑वी दसावी॒-त्प्र प्रासा॑वीत् ।
27) अ॒सा॒वी॒-द्भ॒द्र-म्भ॒द्र म॑सावी दसावी-द्भ॒द्रम् ।
28) भ॒द्र-न्द्वि॒पदे᳚ द्वि॒पदे॑ भ॒द्र-म्भ॒द्र-न्द्वि॒पदे᳚ ।
29) द्वि॒पदे॒ चतु॑ष्पदे॒ चतु॑ष्पदे द्वि॒पदे᳚ द्वि॒पदे॒ चतु॑ष्पदे ।
29) द्वि॒पद॒ इति॑ द्वि - पदे᳚ ।
30) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ ।
31) वि नाक॒-न्नाकं॒-विँ वि नाक᳚म् ।
32) नाक॑ मख्य दख्य॒-न्नाक॒-न्नाक॑ मख्यत् ।
33) अ॒ख्य॒-थ्स॒वि॒ता स॑वि॒ता ऽख्य॑ दख्य-थ्सवि॒ता ।
34) स॒वि॒ता वरे᳚ण्यो॒ वरे᳚ण्य-स्सवि॒ता स॑वि॒ता वरे᳚ण्यः ।
35) वरे॒ण्यो ऽन्वनु॒ वरे᳚ण्यो॒ वरे॒ण्यो ऽनु॑ ।
36) अनु॑ प्र॒याण॑-म्प्र॒याण॒ मन्वनु॑ प्र॒याण᳚म् ।
37) प्र॒याण॑ मु॒षस॑ उ॒षसः॑ प्र॒याण॑-म्प्र॒याण॑ मु॒षसः॑ ।
37) प्र॒याण॒मिति॑ प्र - यान᳚म् ।
38) उ॒षसो॒ वि व्यु॑षस॑ उ॒षसो॒ वि ।
39) वि रा॑जति राजति॒ वि वि रा॑जति ।
40) रा॒ज॒तीति॑ राजति ।
41) नक्तो॒षासा॒ सम॑नसा॒ सम॑नसा॒ नक्तो॒षासा॒ नक्तो॒षासा॒ सम॑नसा ।
42) सम॑नसा॒ विरू॑पे॒ विरू॑पे॒ सम॑नसा॒ सम॑नसा॒ विरू॑पे ।
42) सम॑न॒सेति॒ स - म॒न॒सा॒ ।
43) विरू॑पे धा॒पये॑ते धा॒पये॑ते॒ विरू॑पे॒ विरू॑पे धा॒पये॑ते ।
43) विरू॑पे॒ इति॒ वि - रू॒पे॒ ।
44) धा॒पये॑ते॒ शिशु॒ग्ं॒ शिशु॑-न्धा॒पये॑ते धा॒पये॑ते॒ शिशु᳚म् ।
44) धा॒पये॑ते॒ इति॑ धा॒पये॑ते ।
45) शिशु॒ मेक॒ मेक॒ग्ं॒ शिशु॒ग्ं॒ शिशु॒ मेक᳚म् ।
46) एकग्ं॑ स॒मीची॑ स॒मीची॒ एक॒ मेकग्ं॑ स॒मीची᳚ ।
47) स॒मीची॒ इति॑ स॒मीची᳚ ।
48) द्यावा॒ क्षाम॒ क्षाम॒ द्यावा॒ द्यावा॒ क्षाम॑ ।
49) क्षामा॑ रु॒क्मो रु॒क्मः, क्षाम॒ क्षामा॑ रु॒क्मः ।
50) रु॒क्मो अ॒न्त र॒न्ता रु॒क्मो रु॒क्मो अ॒न्तः ।
॥ 41 ॥ (50/57)

1) अ॒न्त-र्वि व्य॑न्त र॒न्त-र्वि ।
2) वि भा॑ति भाति॒ वि वि भा॑ति ।
3) भा॒ति॒ दे॒वा दे॒वा भा॑ति भाति दे॒वाः ।
4) दे॒वा अ॒ग्नि म॒ग्नि-न्दे॒वा दे॒वा अ॒ग्निम् ।
5) अ॒ग्नि-न्धा॑रय-न्धारय-न्न॒ग्नि म॒ग्नि-न्धा॑रयन्न् ।
6) धा॒र॒य॒-न्द्र॒वि॒णो॒दा द्र॑विणो॒दा धा॑रय-न्धारय-न्द्रविणो॒दाः ।
7) द्र॒वि॒णो॒दा इति॑ द्रविणः - दाः ।
8) सु॒प॒र्णो᳚ ऽस्यसि सुप॒र्ण-स्सु॑प॒र्णो॑ ऽसि ।
8) सु॒प॒र्ण इति॑ सु - प॒र्णः ।
9) अ॒सि॒ ग॒रुत्मा᳚-न्ग॒रुत्मा॑ नस्यसि ग॒रुत्मान्॑ ।
10) ग॒रुत्मा᳚-न्त्रि॒वृ-त्त्रि॒वृ-द्ग॒रुत्मा᳚-न्ग॒रुत्मा᳚-न्त्रि॒वृत् ।
11) त्रि॒वृ-त्ते॑ ते त्रि॒वृ-त्त्रि॒वृ-त्ते᳚ ।
11) त्रि॒वृदिति॑ त्रि - वृत् ।
12) ते॒ शिर॒-श्शिर॑ स्ते ते॒ शिरः॑ ।
13) शिरो॑ गाय॒त्र-ङ्गा॑य॒त्रग्ं शिर॒-श्शिरो॑ गाय॒त्रम् ।
14) गा॒य॒त्र-ञ्चक्षु॒ श्चक्षु॑-र्गाय॒त्र-ङ्गा॑य॒त्र-ञ्चक्षुः॑ ।
15) चक्षु॒-स्स्तोम॒-स्स्तोम॒ श्चक्षु॒ श्चक्षु॒-स्स्तोमः॑ ।
16) स्तोम॑ आ॒त्मा ऽऽत्मा स्तोम॒-स्स्तोम॑ आ॒त्मा ।
17) आ॒त्मा साम॒ सामा॒त्मा ऽऽत्मा साम॑ ।
18) साम॑ ते ते॒ साम॒ साम॑ ते ।
19) ते॒ त॒नू स्त॒नू स्ते॑ ते त॒नूः ।
20) त॒नू-र्वा॑मदे॒व्यं-वाँ॑मदे॒व्य-न्त॒नू स्त॒नू-र्वा॑मदे॒व्यम् ।
21) वा॒म॒दे॒व्य-म्बृ॑हद्रथन्त॒रे बृ॑हद्रथन्त॒रे वा॑मदे॒व्यं-वाँ॑मदे॒व्य-म्बृ॑हद्रथन्त॒रे ।
21) वा॒म॒दे॒व्यमिति॑ वाम - दे॒व्यम् ।
22) बृ॒ह॒द्र॒थ॒न्त॒रे प॒क्षौ प॒क्षौ बृ॑हद्रथन्त॒रे बृ॑हद्रथन्त॒रे प॒क्षौ ।
22) बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत् - र॒थ॒न्त॒रे ।
23) प॒क्षौ य॑ज्ञाय॒ज्ञियं॑-यँज्ञाय॒ज्ञिय॑-म्प॒क्षौ प॒क्षौ य॑ज्ञाय॒ज्ञिय᳚म् ।
24) य॒ज्ञा॒य॒ज्ञिय॒-म्पुच्छ॒-म्पुच्छं॑-यँज्ञाय॒ज्ञियं॑-यँज्ञाय॒ज्ञिय॒-म्पुच्छ᳚म् ।
25) पुच्छ॒-ञ्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ पुच्छ॒-म्पुच्छ॒-ञ्छन्दाग्ं॑सि ।
26) छन्दा॒ग्॒ स्यङ्गा॒ न्यङ्गा॑नि॒ छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्यङ्गा॑नि ।
27) अङ्गा॑नि॒ धिष्णि॑या॒ धिष्णि॑या॒ अङ्गा॒ न्यङ्गा॑नि॒ धिष्णि॑याः ।
28) धिष्णि॑या-श्श॒फा-श्श॒फा धिष्णि॑या॒ धिष्णि॑या-श्श॒फाः ।
29) श॒फा यजूग्ं॑षि॒ यजूग्ं॑षि श॒फा-श्श॒फा यजूग्ं॑षि ।
30) यजूग्ं॑षि॒ नाम॒ नाम॒ यजूग्ं॑षि॒ यजूग्ं॑षि॒ नाम॑ ।
31) नामेति॒ नाम॑ ।
32) सु॒प॒र्णो᳚ ऽस्यसि सुप॒र्ण-स्सु॑प॒र्णो॑ ऽसि ।
32) सु॒प॒र्ण इति॑ सु - प॒र्णः ।
33) अ॒सि॒ ग॒रुत्मा᳚-न्ग॒रुत्मा॑ नस्यसि ग॒रुत्मान्॑ ।
34) ग॒रुत्मा॒-न्दिव॒-न्दिव॑-ङ्ग॒रुत्मा᳚-न्ग॒रुत्मा॒-न्दिव᳚म् ।
35) दिव॑-ङ्गच्छ गच्छ॒ दिव॒-न्दिव॑-ङ्गच्छ ।
36) ग॒च्छ॒ सुव॒-स्सुव॑-र्गच्छ गच्छ॒ सुवः॑ ।
37) सुवः॑ पत पत॒ सुव॒-स्सुवः॑ पत ।
38) प॒तेति॑ पत ।
॥ 42 ॥ (38/43)
॥ अ. 10 ॥

1) अग्ने॒ यं-यँ मग्ने ऽग्ने॒ यम् ।
2) यं-यँ॒ज्ञं-यँ॒ज्ञं-यंँ यं-यँ॒ज्ञम् ।
3) य॒ज्ञ म॑द्ध्व॒र म॑द्ध्व॒रं-यँ॒ज्ञं-यँ॒ज्ञ म॑द्ध्व॒रम् ।
4) अ॒द्ध्व॒रं-विँ॒श्वतो॑ वि॒श्वतो॑ अद्ध्व॒र म॑द्ध्व॒रं-विँ॒श्वतः॑ ।
5) वि॒श्वतः॑ परि॒भूः प॑रि॒भू-र्वि॒श्वतो॑ वि॒श्वतः॑ परि॒भूः ।
6) प॒रि॒भू रस्यसि॑ परि॒भूः प॑रि॒भू रसि॑ ।
6) प॒रि॒भूरिति॑ परि - भूः ।
7) असीत्यसि॑ ।
8) स इदि-थ्स स इत् ।
9) इ-द्दे॒वेषु॑ दे॒वे ष्विदि-द्दे॒वेषु॑ ।
10) दे॒वेषु॑ गच्छति गच्छति दे॒वेषु॑ दे॒वेषु॑ गच्छति ।
11) ग॒च्छ॒तीति॑ गच्छति ।
12) सोम॒ या या-स्सोम॒ सोम॒ याः ।
13) या स्ते॑ ते॒ या या स्ते᳚ ।
14) ते॒ म॒यो॒भुवो॑ मयो॒भुव॑ स्ते ते मयो॒भुवः॑ ।
15) म॒यो॒भुव॑ ऊ॒तय॑ ऊ॒तयो॑ मयो॒भुवो॑ मयो॒भुव॑ ऊ॒तयः॑ ।
15) म॒यो॒भुव॒ इति॑ मयः - भुवः॑ ।
16) ऊ॒तय॒-स्सन्ति॒ सन्त्यू॒तय॑ ऊ॒तय॒-स्सन्ति॑ ।
17) सन्ति॑ दा॒शुषे॑ दा॒शुषे॒ सन्ति॒ सन्ति॑ दा॒शुषे᳚ ।
18) दा॒शुष॒ इति॑ दा॒शुषे᳚ ।
19) ताभि॑-र्नो न॒ स्ताभि॒ स्ताभि॑-र्नः ।
20) नो॒ ऽवि॒ता ऽवि॒ता नो॑ नो ऽवि॒ता ।
21) अ॒वि॒ता भ॑व भवावि॒ता ऽवि॒ता भ॑व ।
22) भ॒वेति॑ भव ।
23) अ॒ग्नि-र्मू॒र्धा मू॒र्धा ऽग्नि र॒ग्नि-र्मू॒र्धा ।
24) मू॒र्धा भुवो॒ भुवो॑ मू॒र्धा मू॒र्धा भुवः॑ ।
25) भुव॒ इति॒ भुवः॑ ।
26) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ ।
27) न॒-स्सो॒म॒ सो॒म॒ नो॒ न॒-स्सो॒म॒ ।
28) सो॒म॒ या या सो॑म सोम॒ या ।
29) या ते॑ ते॒ या या ते᳚ ।
30) ते॒ धामा॑नि॒ धामा॑नि ते ते॒ धामा॑नि ।
31) धामा॒नीति॒ धामा॑नि ।
32) त-थ्स॑वि॒तु-स्स॑वि॒तु स्त-त्त-थ्स॑वि॒तुः ।
33) स॒वि॒तु-र्वरे᳚ण्यं॒-वँरे᳚ण्यग्ं सवि॒तु-स्स॑वि॒तु-र्वरे᳚ण्यम् ।
34) वरे᳚ण्य॒-म्भर्गो॒ भर्गो॒ वरे᳚ण्यं॒-वँरे᳚ण्य॒-म्भर्गः॑ ।
35) भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ ।
36) दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि ।
37) धी॒म॒हीति॑ धीमहि ।
38) धियो॒ यो यो धियो॒ धियो॒ यः ।
39) यो नो॑ नो॒ यो यो नः॑ ।
40) नः॒ प्र॒चो॒दया᳚-त्प्रचो॒दया᳚-न्नो नः प्रचो॒दया᳚त् ।
41) प्र॒चो॒दया॒दिति॑ प्र - चो॒दया᳚त् ।
42) अचि॑त्ती॒ य-द्यदचि॒ त्त्यचि॑त्ती॒ यत् ।
43) यच् च॑कृ॒म च॑कृ॒म य-द्यच् च॑कृ॒म ।
44) च॒कृ॒मा दैव्ये॒ दैव्ये॑ चकृ॒म च॑कृ॒मा दैव्ये᳚ ।
45) दैव्ये॒ जने॒ जने॒ दैव्ये॒ दैव्ये॒ जने᳚ ।
46) जने॑ दी॒नै-र्दी॒नै-र्जने॒ जने॑ दी॒नैः ।
47) दी॒नै-र्दक्षै॒-र्दक्षै᳚-र्दी॒नै-र्दी॒नै-र्दक्षैः᳚ ।
48) दक्षैः॒ प्रभू॑ती॒ प्रभू॑ती॒ दक्षै॒-र्दक्षैः॒ प्रभू॑ती ।
49) प्रभू॑ती पूरुष॒त्वता॑ पूरुष॒त्वता॒ प्रभू॑ती॒ प्रभू॑ती पूरुष॒त्वता᳚ ।
49) प्रभू॒तीति॒ प्र - भू॒ती॒ ।
50) पू॒रु॒ष॒त्वतेति॑ पूरुष - त्वता᳚ ।
॥ 43 ॥ (50/53)

1) दे॒वेषु॑ च च दे॒वेषु॑ दे॒वेषु॑ च ।
2) च॒ स॒वि॒त॒-स्स॒वि॒त॒श्च॒ च॒ स॒वि॒तः॒ ।
3) स॒वि॒त॒-र्मानु॑षेषु॒ मानु॑षेषु सवित-स्सवित॒-र्मानु॑षेषु ।
4) मानु॑षेषु च च॒ मानु॑षेषु॒ मानु॑षेषु च ।
5) च॒ त्व-न्त्व-ञ्च॑ च॒ त्वम् ।
6) त्व-न्नो॑ न॒ स्त्व-न्त्व-न्नः॑ ।
7) नो॒ अत्रात्र॑ नो नो॒ अत्र॑ ।
8) अत्र॑ सुवता-थ्सुवता॒ दत्रात्र॑ सुवतात् ।
9) सु॒व॒ता॒ दना॑ग॒सो ऽना॑गस-स्सुवता-थ्सुवता॒ दना॑गसः ।
10) अना॑गस॒ इत्यना॑गसः ।
11) चो॒द॒यि॒त्री सू॒नृता॑नाग्ं सू॒नृता॑ना-ञ्चोदयि॒त्री चो॑दयि॒त्री सू॒नृता॑नाम् ।
12) सू॒नृता॑ना॒-ञ्चेत॑न्ती॒ चेत॑न्ती सू॒नृता॑नाग्ं सू॒नृता॑ना॒-ञ्चेत॑न्ती ।
13) चेत॑न्ती सुमती॒नाग्ं सु॑मती॒ना-ञ्चेत॑न्ती॒ चेत॑न्ती सुमती॒नाम् ।
14) सु॒म॒ती॒नामिति॑ सु - म॒ती॒नाम् ।
15) य॒ज्ञ-न्द॑धे दधे य॒ज्ञं-यँ॒ज्ञ-न्द॑धे ।
16) द॒धे॒ सर॑स्वती॒ सर॑स्वती दधे दधे॒ सर॑स्वती ।
17) सर॑स्व॒तीति॒ सर॑स्वती ।
18) पावी॑रवी क॒न्या॑ क॒न्या॑ पावी॑रवी॒ पावी॑रवी क॒न्या᳚ ।
19) क॒न्या॑ चि॒त्रायु॑ श्चि॒त्रायुः॑ क॒न्या॑ क॒न्या॑ चि॒त्रायुः॑ ।
20) चि॒त्रायु॒-स्सर॑स्वती॒ सर॑स्वती चि॒त्रायु॑ श्चि॒त्रायु॒-स्सर॑स्वती ।
20) चि॒त्रायु॒रिति॑ चि॒त्र - आ॒युः॒ ।
21) सर॑स्वती वी॒रप॑त्नी वी॒रप॑त्नी॒ सर॑स्वती॒ सर॑स्वती वी॒रप॑त्नी ।
22) वी॒रप॑त्नी॒ धिय॒-न्धियं॑-वीँ॒रप॑त्नी वी॒रप॑त्नी॒ धिय᳚म् ।
22) वी॒रप॒त्नीति॑ वी॒र - प॒त्नी॒ ।
23) धिय॑-न्धा-द्धा॒-द्धिय॒-न्धिय॑-न्धात् ।
24) धा॒दिति॑ धात् ।
25) ग्नाभि॒ रच्छि॑द्र॒ मच्छि॑द्र॒-ङ्ग्नाभि॒-र्ग्नाभि॒ रच्छि॑द्रम् ।
26) अच्छि॑द्रग्ं शर॒णग्ं श॑र॒ण मच्छि॑द्र॒ मच्छि॑द्रग्ं शर॒णम् ।
27) श॒र॒णग्ं स॒जोषा᳚-स्स॒जोषा᳚-श्शर॒णग्ं श॑र॒णग्ं स॒जोषाः᳚ ।
28) स॒जोषा॑ दुरा॒धर्​ष॑-न्दुरा॒धर्​षग्ं॑ स॒जोषा᳚-स्स॒जोषा॑ दुरा॒धर्​ष᳚म् ।
28) स॒जोषा॒ इति॑ स - जोषाः᳚ ।
29) दु॒रा॒धर्​ष॑-ङ्गृण॒ते गृ॑ण॒ते दु॑रा॒धर्​ष॑-न्दुरा॒धर्​ष॑-ङ्गृण॒ते ।
29) दु॒रा॒धर्​ष॒मिति॑ दुः - आ॒धर्​ष᳚म् ।
30) गृ॒ण॒ते शर्म॒ शर्म॑ गृण॒ते गृ॑ण॒ते शर्म॑ ।
31) शर्म॑ यग्ंस-द्यग्ंस॒ च्छर्म॒ शर्म॑ यग्ंसत् ।
32) य॒ग्ं॒स॒दिति॑ यग्ंसत् ।
33) पू॒षा गा गाः पू॒षा पू॒षा गाः ।
34) गा अन्वनु॒ गा गा अनु॑ ।
35) अन्वे᳚ त्वे॒त्वन् वन् वे॑तु ।
36) ए॒तु॒ नो॒ न॒ ए॒त्वे॒तु॒ नः॒ ।
37) नः॒ पू॒षा पू॒षा नो॑ नः पू॒षा ।
38) पू॒षा र॑क्षतु रक्षतु पू॒षा पू॒षा र॑क्षतु ।
39) र॒क्ष॒त्वर्व॑तो॒ अर्व॑तो रक्षतु रक्ष॒त्वर्व॑तः ।
40) अर्व॑त॒ इत्यर्व॑तः ।
41) पू॒षा वाजं॒-वाँज॑-म्पू॒षा पू॒षा वाज᳚म् ।
42) वाजग्ं॑ सनोतु सनोतु॒ वाजं॒-वाँजग्ं॑ सनोतु ।
43) स॒नो॒तु॒ नो॒ न॒-स्स॒नो॒तु॒ स॒नो॒तु॒ नः॒ ।
44) न॒ इति॑ नः ।
45) शु॒क्र-न्ते॑ ते शु॒क्रग्ं शु॒क्र-न्ते᳚ ।
46) ते॒ अ॒न्य द॒न्य-त्ते॑ ते अ॒न्यत् ।
47) अ॒न्य-द्य॑ज॒तं-यँ॑ज॒त म॒न्य द॒न्य-द्य॑ज॒तम् ।
48) य॒ज॒त-न्ते॑ ते यज॒तं-यँ॑ज॒त-न्ते᳚ ।
49) ते॒ अ॒न्य द॒न्य-त्ते॑ ते अ॒न्यत् ।
50) अ॒न्य-द्विषु॑रूपे॒ विषु॑रूपे अ॒न्य द॒न्य-द्विषु॑रूपे ।
॥ 44 ॥ (50/54)

1) विषु॑रूपे॒ अह॑नी॒ अह॑नी॒ विषु॑रूपे॒ विषु॑रूपे॒ अह॑नी ।
1) विषु॑रूपे॒ इति॒ विषु॑ - रू॒पे॒ ।
2) अह॑नी॒ द्यौ-र्द्यौ रह॑नी॒ अह॑नी॒ द्यौः ।
2) अह॑नी॒ इत्यह॑नी ।
3) द्यौ रि॑वे व॒ द्यौ-र्द्यौ रि॑व ।
4) इ॒वा॒स्य॒ सी॒वे॒ वा॒सि॒ ।
5) अ॒सीत्य॑सि ।
6) विश्वा॒ हि हि विश्वा॒ विश्वा॒ हि ।
7) हि मा॒या मा॒या हि हि मा॒याः ।
8) मा॒या अव॒स्य व॑सि मा॒या मा॒या अव॑सि ।
9) अव॑सि स्वधाव-स्स्वधा॒वो ऽव॒ स्यव॑सि स्वधावः ।
10) स्व॒धा॒वो॒ भ॒द्रा भ॒द्रा स्व॑धाव-स्स्वधावो भ॒द्रा ।
10) स्व॒धा॒व॒ इति॑ स्वधा - वः॒ ।
11) भ॒द्रा ते॑ ते भ॒द्रा भ॒द्रा ते᳚ ।
12) ते॒ पू॒ष॒-न्पू॒ष॒-न्ते॒ ते॒ पू॒ष॒न्न् ।
13) पू॒ष॒-न्नि॒हे ह पू॑ष-न्पूष-न्नि॒ह ।
14) इ॒ह रा॒ती रा॒ति रि॒हे ह रा॒तिः ।
15) रा॒ति र॑स्त्वस्तु रा॒ती रा॒ति र॑स्तु ।
16) अ॒स्त्वित्य॑स्तु ।
17) ते॑ ऽवर्धन्ता वर्धन्त॒ ते ते॑ ऽवर्धन्त ।
18) अ॒व॒र्ध॒न्त॒ स्वत॑वस॒-स्स्वत॑वसो ऽवर्धन्ता वर्धन्त॒ स्वत॑वसः ।
19) स्वत॑वसो महित्व॒ना म॑हित्व॒ना स्वत॑वस॒-स्स्वत॑वसो महित्व॒ना ।
19) स्वत॑वस॒ इति॒ स्व - त॒व॒सः॒ ।
20) म॒हि॒त्व॒ना ऽऽ नाक॒-न्नाक॒ मा म॑हित्व॒ना म॑हित्व॒ना ऽऽ नाक᳚म् ।
20) म॒हि॒त्व॒नेति॑ महि - त्व॒ना ।
21) आ नाक॒-न्नाक॒ मा नाक᳚म् ।
22) नाक॑-न्त॒स्थु स्त॒स्थु-र्नाक॒-न्नाक॑-न्त॒स्थुः ।
23) त॒स्थु रु॒रू॑रु त॒स्थु स्त॒स्थु रु॒रु ।
24) उ॒रु च॑क्रिरे चक्रिर उ॒रू॑रु च॑क्रिरे ।
25) च॒क्रि॒रे॒ सद॒-स्सद॑ श्चक्रिरे चक्रिरे॒ सदः॑ ।
26) सद॒ इति॒ सदः॑ ।
27) विष्णु॒-र्य-द्य-द्विष्णु॒-र्विष्णु॒-र्यत् ।
28) यद्ध॑ ह॒ य-द्यद्ध॑ ।
29) हाव॒ दाव॑ द्ध॒ हाव॑त् ।
30) आव॒-द्वृष॑णं॒-वृँष॑ण॒ माव॒ दाव॒-द्वृष॑णम् ।
31) वृष॑ण-म्मद॒च्युत॑-म्मद॒च्युतं॒-वृँष॑णं॒-वृँष॑ण-म्मद॒च्युत᳚म् ।
32) म॒द॒च्युतं॒-वँयो॒ वयो॑ मद॒च्युत॑-म्मद॒च्युतं॒-वँयः॑ ।
32) म॒द॒च्युत॒मिति॑ मद - च्युत᳚म् ।
33) वयो॒ न न वयो॒ वयो॒ न ।
34) न सी॑द-न्थ्सीद॒-न्न न सी॑दन्न् ।
35) सी॒द॒-न्नध्यधि॑ षीद-न्थ्सीद॒-न्नधि॑ ।
36) अधि॑ ब॒र्॒हिषि॑ ब॒र्॒हि ष्यध्यधि॑ ब॒र्॒हिषि॑ ।
37) ब॒र्॒हिषि॑ प्रि॒ये प्रि॒ये ब॒र्॒हिषि॑ ब॒र्॒हिषि॑ प्रि॒ये ।
38) प्रि॒य इति॑ प्रि॒ये ।
39) प्र चि॒त्र-ञ्चि॒त्र-म्प्र प्र चि॒त्रम् ।
40) चि॒त्र म॒र्क म॒र्क-ञ्चि॒त्र-ञ्चि॒त्र म॒र्कम् ।
41) अ॒र्क-ङ्गृ॑ण॒ते गृ॑ण॒ते अ॒र्क म॒र्क-ङ्गृ॑ण॒ते ।
42) गृ॒ण॒ते तु॒राय॑ तु॒राय॑ गृण॒ते गृ॑ण॒ते तु॒राय॑ ।
43) तु॒राय॒ मारु॑ताय॒ मारु॑ताय तु॒राय॑ तु॒राय॒ मारु॑ताय ।
44) मारु॑ताय॒ स्वत॑वसे॒ स्वत॑वसे॒ मारु॑ताय॒ मारु॑ताय॒ स्वत॑वसे ।
45) स्वत॑वसे भरद्ध्व-म्भरद्ध्व॒ग्ग्॒ स्वत॑वसे॒ स्वत॑वसे भरद्ध्वम् ।
45) स्वत॑वस॒ इति॒ स्व - त॒व॒से॒ ।
46) भ॒र॒द्ध्व॒मिति॑ भरद्ध्वम् ।
47) ये सहाग्ं॑सि॒ सहाग्ं॑सि॒ ये ये सहाग्ं॑सि ।
48) सहाग्ं॑सि॒ सह॑सा॒ सह॑सा॒ सहाग्ं॑सि॒ सहाग्ं॑सि॒ सह॑सा ।
49) सह॑सा॒ सह॑न्ते॒ सह॑न्ते॒ सह॑सा॒ सह॑सा॒ सह॑न्ते ।
50) सह॑न्ते॒ रेज॑ते॒ रेज॑ते॒ सह॑न्ते॒ सह॑न्ते॒ रेज॑ते ।
॥ 45 ॥ (50/57)

1) रेज॑ते अग्ने अग्ने॒ रेज॑ते॒ रेज॑ते अग्ने ।
2) अ॒ग्ने॒ पृ॒थि॒वी पृ॑थि॒ व्य॑ग्ने अग्ने पृथि॒वी ।
3) पृ॒थि॒वी म॒खेभ्यो॑ म॒खेभ्यः॑ पृथि॒वी पृ॑थि॒वी म॒खेभ्यः॑ ।
4) म॒खेभ्य॒ इति॑ म॒खेभ्यः॑ ।
5) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः ।
6) दे॒वा विश्वे॒ विश्वे॑ दे॒वा दे॒वा विश्वे᳚ ।
7) विश्वे॑ देवा देवा॒ विश्वे॒ विश्वे॑ देवाः ।
8) दे॒वा॒ इति॑ देवाः ।
9) द्यावा॑ नो नो॒ द्यावा॒ द्यावा॑ नः ।
10) नः॒ पृ॒थि॒वी पृ॑थि॒वी नो॑ नः पृथि॒वी ।
11) पृ॒थि॒वी इ॒म मि॒म-म्पृ॑थि॒वी पृ॑थि॒वी इ॒मम् ।
11) पृ॒थि॒वी इति॑ पृथि॒वी ।
12) इ॒मग्ं सि॒द्ध्रग्ं सि॒द्ध्र मि॒म मि॒मग्ं सि॒द्ध्रम् ।
13) सि॒द्ध्र म॒द्याद्य सि॒द्ध्रग्ं सि॒द्ध्र म॒द्य ।
14) अ॒द्य दि॑वि॒स्पृश॑-न्दिवि॒स्पृश॑ म॒द्याद्य दि॑वि॒स्पृश᳚म् ।
15) दि॒वि॒स्पृश॒मिति॑ दिवि - स्पृश᳚म् ।
16) य॒ज्ञ-न्दे॒वेषु॑ दे॒वेषु॑ य॒ज्ञं-यँ॒ज्ञ-न्दे॒वेषु॑ ।
17) दे॒वेषु॑ यच्छतां-यँच्छता-न्दे॒वेषु॑ दे॒वेषु॑ यच्छताम् ।
18) य॒च्छ॒ता॒मिति॑ यच्छताम् ।
19) प्र पू᳚र्व॒जे पू᳚र्व॒जे प्र प्र पू᳚र्व॒जे ।
20) पू॒र्व॒जे पि॒तरा॑ पि॒तरा॑ पूर्व॒जे पू᳚र्व॒जे पि॒तरा᳚ ।
20) पू॒र्व॒जे इति॑ पूर्व - जे ।
21) पि॒तरा॒ नव्य॑सीभि॒-र्नव्य॑सीभिः पि॒तरा॑ पि॒तरा॒ नव्य॑सीभिः ।
22) नव्य॑सीभि-र्गी॒र्भि-र्गी॒र्भि-र्नव्य॑सीभि॒-र्नव्य॑सीभि-र्गी॒र्भिः ।
23) गी॒र्भिः कृ॑णुद्ध्व-ङ्कृणुद्ध्व-ङ्गी॒र्भि-र्गी॒र्भिः कृ॑णुद्ध्वम् ।
24) कृ॒णु॒द्ध्व॒ग्ं॒ सद॑ने॒ सद॑ने कृणुद्ध्व-ङ्कृणुद्ध्व॒ग्ं॒ सद॑ने ।
25) सद॑ने ऋ॒तस्य॒ र्​तस्य॒ सद॑ने॒ सद॑ने ऋ॒तस्य॑ ।
25) सद॑ने॒ इति॒ सद॑ने ।
26) ऋ॒तस्ये त्यृ॒तस्य॑ ।
27) आ नो॑ न॒ आ नः॑ ।
28) नो॒ द्या॒वा॒पृ॒थि॒वी॒ द्या॒वा॒पृ॒थि॒वी॒ नो॒ नो॒ द्या॒वा॒पृ॒थि॒वी॒ ।
29) द्या॒वा॒पृ॒थि॒वी॒ दैव्ये॑न॒ दैव्ये॑न द्यावापृथिवी द्यावापृथिवी॒ दैव्ये॑न ।
29) द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा - पृ॒थि॒वी॒ ।
30) दैव्ये॑न॒ जने॑न॒ जने॑न॒ दैव्ये॑न॒ दैव्ये॑न॒ जने॑न ।
31) जने॑न यातं-याँत॒-ञ्जने॑न॒ जने॑न यातम् ।
32) या॒त॒-म्महि॒ महि॑ यातं-याँत॒-म्महि॑ ।
33) महि॑ वां-वाँ॒-म्महि॒ महि॑ वाम् ।
34) वां॒-वँरू॑थं॒-वँरू॑थं-वांँ वां॒-वँरू॑थम् ।
35) वरू॑थ॒मिति॒ वरू॑थम् ।
36) अ॒ग्निग्ग्​ स्तोमे॑न॒ स्तोमे॑ना॒ग्नि म॒ग्निग्ग्​ स्तोमे॑न ।
37) स्तोमे॑न बोधय बोधय॒ स्तोमे॑न॒ स्तोमे॑न बोधय ।
38) बो॒ध॒य॒ स॒मि॒धा॒न-स्स॑मिधा॒नो बो॑धय बोधय समिधा॒नः ।
39) स॒मि॒धा॒नो अम॑र्त्य॒ मम॑र्त्यग्ं समिधा॒न-स्स॑मिधा॒नो अम॑र्त्यम् ।
39) स॒मि॒धा॒न इति॑ सं - इ॒धा॒नः ।
40) अम॑र्त्य॒ मित्यम॑र्त्यम् ।
41) ह॒व्या दे॒वेषु॑ दे॒वेषु॑ ह॒व्या ह॒व्या दे॒वेषु॑ ।
42) दे॒वेषु॑ नो नो दे॒वेषु॑ दे॒वेषु॑ नः ।
43) नो॒ द॒ध॒-द्द॒ध॒-न्नो॒ नो॒ द॒ध॒त् ।
44) द॒ध॒दिति॑ दधत् ।
45) स ह॑व्य॒वा ड्ढ॑व्य॒वा-ट्थ्स स ह॑व्य॒वाट् ।
46) ह॒व्य॒वा डम॑र्त्यो॒ अम॑र्त्यो हव्य॒वा ड्ढ॑व्य॒वा डम॑र्त्यः ।
46) ह॒व्य॒वाडिति॑ हव्य - वाट् ।
47) अम॑र्त्य उ॒शि गु॒शि गम॑र्त्यो॒ अम॑र्त्य उ॒शिक् ।
48) उ॒शिग् दू॒तो दू॒त उ॒शि गु॒शिग् दू॒तः ।
49) दू॒त श्चनो॑हित॒ श्चनो॑हितो दू॒तो दू॒त श्चनो॑हितः ।
50) चनो॑हित॒ इति॒ चनो॑हितः ।
51) अ॒ग्नि-र्धि॒या धि॒या ऽग्नि र॒ग्नि-र्धि॒या ।
52) धि॒या सग्ं स-न्धि॒या धि॒या सम् ।
53) स मृ॑ण्व त्यृण्वति॒ सग्ं स मृ॑ण्वति ।
54) ऋ॒ण्व॒ती त्यृ॑ण्वति ।
55) श-न्नो॑ न॒-श्शग्ं श-न्नः॑ ।
56) नो॒ भ॒व॒न्तु॒ भ॒व॒न्तु॒ नो॒ नो॒ भ॒व॒न्तु॒ ।
57) भ॒व॒न्तु॒ वाजे॑वाजे॒ वाजे॑वाजे भवन्तु भवन्तु॒ वाजे॑वाजे ।
58) वाजे॑वाज॒ इति॒ वाजे᳚ - वा॒जे॒ ।
॥ 46 ॥ (58, 64)

॥ अ. 11 ॥




Browse Related Categories: