View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

6.6 जटापाठ - सुवर्गाय वा एतानि लोकाय - कृष्ण यजुर्वेद तैत्तिरीय संहिता

1) सु॒व॒र्गाय॒ वै वै सु॑व॒र्गाय॑ सुव॒र्गाय॒ वै ।
1) सु॒व॒र्गायेति॑ सुवः - गाय॑ ।
2) वा ए॒ता न्ये॒तानि॒ वै वा ए॒तानि॑ ।
3) ए॒तानि॑ लो॒काय॑ लो॒का यै॒ता न्ये॒तानि॑ लो॒काय॑ ।
4) लो॒काय॑ हूयन्ते हूयन्ते लो॒काय॑ लो॒काय॑ हूयन्ते ।
5) हू॒य॒न्ते॒ य-द्यद्धू॑यन्ते हूयन्ते॒ यत् ।
6) य-द्दा᳚क्षि॒णानि॑ दाक्षि॒णानि॒ य-द्य-द्दा᳚क्षि॒णानि॑ ।
7) दा॒क्षि॒णानि॒ द्वाभ्या॒-न्द्वाभ्या᳚-न्दाक्षि॒णानि॑ दाक्षि॒णानि॒ द्वाभ्या᳚म् ।
8) द्वाभ्या॒-ङ्गार्​ह॑पत्ये॒ गार्​ह॑पत्ये॒ द्वाभ्या॒-न्द्वाभ्या॒-ङ्गार्​ह॑पत्ये ।
9) गार्​ह॑पत्ये जुहोति जुहोति॒ गार्​ह॑पत्ये॒ गार्​ह॑पत्ये जुहोति ।
9) गार्​ह॑पत्य॒ इति॒ गार्​ह॑ - प॒त्ये॒ ।
10) जु॒हो॒ति॒ द्वि॒पा-द्द्वि॒पाज् जु॑होति जुहोति द्वि॒पात् ।
11) द्वि॒पा-द्यज॑मानो॒ यज॑मानो द्वि॒पा-द्द्वि॒पा-द्यज॑मानः ।
11) द्वि॒पादिति॑ द्वि - पात् ।
12) यज॑मानः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यज॑मानो॒ यज॑मानः॒ प्रति॑ष्ठित्यै ।
13) प्रति॑ष्ठित्या॒ आग्नी᳚द्ध्र॒ आग्नी᳚द्ध्रे॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ आग्नी᳚द्ध्रे ।
13) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
14) आग्नी᳚द्ध्रे जुहोति जुहो॒ त्याग्नी᳚द्ध्र॒ आग्नी᳚द्ध्रे जुहोति ।
14) आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ ।
15) जु॒हो॒ त्य॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे जुहोति जुहो त्य॒न्तरि॑क्षे ।
16) अ॒न्तरि॑क्ष ए॒वैवान्तरि॑क्षे॒ ऽन्तरि॑क्ष ए॒व ।
17) ए॒वै वैवा ।
18) आ क्र॑मते क्रमत॒ आ क्र॑मते ।
19) क्र॒म॒ते॒ सद॒-स्सदः॑ क्रमते क्रमते॒ सदः॑ ।
20) सदो॒ ऽभ्य॑भि सद॒-स्सदो॒ ऽभि ।
21) अ॒भ्या ऽभ्य॑भ्या ।
22) ऐत्ये॒ त्यैति॑ ।
23) ए॒ति॒ सु॒व॒र्गग्ं सु॑व॒र्ग मे᳚त्येति सुव॒र्गम् ।
24) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
24) सु॒व॒र्गमिति॑ सुवः - गम् ।
25) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
26) ए॒न॒म् ँलो॒कम् ँलो॒क मे॑न मेनम् ँलो॒कम् ।
27) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
28) ग॒म॒य॒ति॒ सौ॒रीभ्याग्ं॑ सौ॒रीभ्या᳚-ङ्गमयति गमयति सौ॒रीभ्या᳚म् ।
29) सौ॒रीभ्या॑ मृ॒ग्भ्या मृ॒ग्भ्याग्ं सौ॒रीभ्याग्ं॑ सौ॒रीभ्या॑ मृ॒ग्भ्याम् ।
30) ऋ॒ग्भ्या-ङ्गार्​ह॑पत्ये॒ गार्​ह॑पत्य ऋ॒ग्भ्या मृ॒ग्भ्या-ङ्गार्​ह॑पत्ये ।
30) ऋ॒ग्भ्यामित्यृ॑क् - भ्याम् ।
31) गार्​ह॑पत्ये जुहोति जुहोति॒ गार्​ह॑पत्ये॒ गार्​ह॑पत्ये जुहोति ।
31) गार्​ह॑पत्य॒ इति॒ गार्​ह॑ - प॒त्ये॒ ।
32) जु॒हो॒ त्य॒मु म॒मु-ञ्जु॑होति जुहो त्य॒मुम् ।
33) अ॒मु मे॒वै वामु म॒मु मे॒व ।
34) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
35) ए॒न॒म् ँलो॒कम् ँलो॒क मे॑न मेनम् ँलो॒कम् ।
36) लो॒कग्ं स॒मारो॑हयति स॒मारो॑हयति लो॒कम् ँलो॒कग्ं स॒मारो॑हयति ।
37) स॒मारो॑हयति॒ नय॑वत्या॒ नय॑वत्या स॒मारो॑हयति स॒मारो॑हयति॒ नय॑वत्या ।
37) स॒मारो॑हय॒तीति॑ सं - आरो॑हयति ।
38) नय॑वत्य॒ र्​च र्​चा नय॑वत्या॒ नय॑वत्य॒ र्​चा ।
38) नय॑व॒त्येति॒ नय॑ - व॒त्या॒ ।
39) ऋ॒चा ऽऽग्नी᳚द्ध्र॒ आग्नी᳚द्ध्र ऋ॒च र्​चा ऽऽग्नी᳚द्ध्रे ।
40) आग्नी᳚द्ध्रे जुहोति जुहो॒ त्याग्नी᳚द्ध्र॒ आग्नी᳚द्ध्रे जुहोति ।
40) आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ ।
41) जु॒हो॒ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ जुहोति जुहोति सुव॒र्गस्य॑ ।
42) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
42) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
43) लो॒कस्या॒ भिनी᳚त्या अ॒भिनी᳚त्यै लो॒कस्य॑ लो॒कस्या॒ भिनी᳚त्यै ।
44) अ॒भिनी᳚त्यै॒ दिव॒-न्दिव॑ म॒भिनी᳚त्या अ॒भिनी᳚त्यै॒ दिव᳚म् ।
44) अ॒भिनी᳚त्या॒ इत्य॒भि - नी॒त्यै॒ ।
45) दिव॑-ङ्गच्छ गच्छ॒ दिव॒-न्दिव॑-ङ्गच्छ ।
46) ग॒च्छ॒ सुव॒-स्सुव॑-र्गच्छ गच्छ॒ सुवः॑ ।
47) सुवः॑ पत पत॒ सुव॒-स्सुवः॑ पत ।
48) प॒तेतीति॑ पत प॒तेति॑ ।
49) इति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒ मितीति॒ हिर॑ण्यम् ।
50) हिर॑ण्यग्ं हु॒त्वा हु॒त्वा हिर॑ण्य॒ग्ं॒ हिर॑ण्यग्ं हु॒त्वा ।
॥ 1 ॥ (50/63)

1) हु॒त्वो दुद्धु॒त्वा हु॒त्वोत् ।
2) उ-द्गृ॑ह्णाति गृह्णा॒ त्युदु-द्गृ॑ह्णाति ।
3) गृ॒ह्णा॒ति॒ सु॒व॒र्गग्ं सु॑व॒र्ग-ङ्गृ॑ह्णाति गृह्णाति सुव॒र्गम् ।
4) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
4) सु॒व॒र्गमिति॑ सुवः - गम् ।
5) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
6) ए॒न॒म् ँलो॒कम् ँलो॒क मे॑न मेनम् ँलो॒कम् ।
7) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
8) ग॒म॒य॒ति॒ रू॒पेण॑ रू॒पेण॑ गमयति गमयति रू॒पेण॑ ।
9) रू॒पेण॑ वो वो रू॒पेण॑ रू॒पेण॑ वः ।
10) वो॒ रू॒पग्ं रू॒पं-वोँ॑ वो रू॒पम् ।
11) रू॒प म॒भ्य॑भि रू॒पग्ं रू॒प म॒भि ।
12) अ॒भ्या ऽभ्य॑भ्या ।
13) ऐम्ये॒ म्यैमि॑ ।
14) ए॒मीती त्ये᳚म्ये॒ मीति॑ ।
15) इत्या॑हा॒हे तीत्या॑ह ।
16) आ॒ह॒ रू॒पेण॑ रू॒पेणा॑ हाह रू॒पेण॑ ।
17) रू॒पेण॒ हि हि रू॒पेण॑ रू॒पेण॒ हि ।
18) ह्या॑सा मासा॒ग्ं॒ हि ह्या॑साम् ।
19) आ॒सा॒ग्ं॒ रू॒पग्ं रू॒प मा॑सा मासाग्ं रू॒पम् ।
20) रू॒प म॒भ्य॑भि रू॒पग्ं रू॒प म॒भि ।
21) अ॒भ्या ऽभ्य॑भ्या ।
22) ऐत्ये त्यैति॑ ।
23) एति॒ य-द्यदे त्येति॒ यत् ।
24) यद्धिर॑ण्येन॒ हिर॑ण्येन॒ य-द्यद्धिर॑ण्येन ।
25) हिर॑ण्येन तु॒थ स्तु॒थो हिर॑ण्येन॒ हिर॑ण्येन तु॒थः ।
26) तु॒थो वो॑ व स्तु॒थ स्तु॒थो वः॑ ।
27) वो॒ वि॒श्ववे॑दा वि॒श्ववे॑दा वो वो वि॒श्ववे॑दाः ।
28) वि॒श्ववे॑दा॒ वि वि वि॒श्ववे॑दा वि॒श्ववे॑दा॒ वि ।
28) वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ ।
29) वि भ॑जतु भजतु॒ वि वि भ॑जतु ।
30) भ॒ज॒त्वितीति॑ भजतु भज॒त्विति॑ ।
31) इत्या॑हा॒हे तीत्या॑ह ।
32) आ॒ह॒ तु॒थ स्तु॒थ आ॑हाह तु॒थः ।
33) तु॒थो ह॑ ह तु॒थ स्तु॒थो ह॑ ।
34) ह॒ स्म॒ स्म॒ ह॒ ह॒ स्म॒ ।
35) स्म॒ वै वै स्म॑ स्म॒ वै ।
36) वै वि॒श्ववे॑दा वि॒श्ववे॑दा॒ वै वै वि॒श्ववे॑दाः ।
37) वि॒श्ववे॑दा दे॒वाना᳚-न्दे॒वानां᳚-विँ॒श्ववे॑दा वि॒श्ववे॑दा दे॒वाना᳚म् ।
37) वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ ।
38) दे॒वाना॒-न्दक्षि॑णा॒ दक्षि॑णा दे॒वाना᳚-न्दे॒वाना॒-न्दक्षि॑णाः ।
39) दक्षि॑णा॒ वि वि दक्षि॑णा॒ दक्षि॑णा॒ वि ।
40) वि भ॑जति भजति॒ वि वि भ॑जति ।
41) भ॒ज॒ति॒ तेन॒ तेन॑ भजति भजति॒ तेन॑ ।
42) तेनै॒ वैव तेन॒ तेनै॒व ।
43) ए॒वैना॑ एना ए॒वै वैनाः᳚ ।
44) ए॒ना॒ वि व्ये॑ना एना॒ वि ।
45) वि भ॑जति भजति॒ वि वि भ॑जति ।
46) भ॒ज॒ त्ये॒त दे॒त-द्भ॑जति भज त्ये॒तत् ।
47) ए॒त-त्ते॑ त ए॒त दे॒त-त्ते᳚ ।
48) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ ।
49) अ॒ग्ने॒ राधो॒ राधो᳚ ऽग्ने ऽग्ने॒ राधः॑ ।
50) राध॒ आ राधो॒ राध॒ आ ।
॥ 2 ॥ (50/53)

1) ऐत्ये॒ त्यैति॑ ।
2) ए॒ति॒ सोम॑च्युत॒ग्ं॒ सोम॑च्युत मेत्येति॒ सोम॑च्युतम् ।
3) सोम॑च्युत॒ मितीति॒ सोम॑च्युत॒ग्ं॒ सोम॑च्युत॒ मिति॑ ।
3) सोम॑च्युत॒मिति॒ सोम॑ - च्यु॒त॒म् ।
4) इत्या॑हा॒हे तीत्या॑ह ।
5) आ॒ह॒ सोम॑च्युत॒ग्ं॒ सोम॑च्युत माहाह॒ सोम॑च्युतम् ।
6) सोम॑च्युत॒ग्ं॒ हि हि सोम॑च्युत॒ग्ं॒ सोम॑च्युत॒ग्ं॒ हि ।
6) सोम॑च्युत॒मिति॒ सोम॑ - च्यु॒त॒म् ।
7) ह्य॑स्यास्य॒ हि ह्य॑स्य ।
8) अ॒स्य॒ राधो॒ राधो᳚ ऽस्यास्य॒ राधः॑ ।
9) राध॒ आ राधो॒ राध॒ आ ।
10) ऐत्ये त्यैति॑ ।
11) एति॒ त-त्तदे त्येति॒ तत् ।
12) त-न्मि॒त्रस्य॑ मि॒त्रस्य॒ त-त्त-न्मि॒त्रस्य॑ ।
13) मि॒त्रस्य॑ प॒था प॒था मि॒त्रस्य॑ मि॒त्रस्य॑ प॒था ।
14) प॒था न॑य नय प॒था प॒था न॑य ।
15) न॒येतीति॑ नय न॒येति॑ ।
16) इत्या॑हा॒हे तीत्या॑ह ।
17) आ॒ह॒ शान्त्यै॒ शान्त्या॑ आहाह॒ शान्त्यै᳚ ।
18) शान्त्या॑ ऋ॒तस्य॒ र्​तस्य॒ शान्त्यै॒ शान्त्या॑ ऋ॒तस्य॑ ।
19) ऋ॒तस्य॑ प॒था प॒थ र्​तस्य॒ र्​तस्य॑ प॒था ।
20) प॒था प्र प्र प॒था प॒था प्र ।
21) प्रेते॑त॒ प्र प्रेत॑ ।
22) इ॒त॒ च॒न्द्रद॑क्षिणा श्च॒न्द्रद॑क्षिणा इतेत च॒न्द्रद॑क्षिणाः ।
23) च॒न्द्रद॑क्षिणा॒ इतीति॑ च॒न्द्रद॑क्षिणा श्च॒न्द्रद॑क्षिणा॒ इति॑ ।
23) च॒न्द्रद॑क्षिणा॒ इति॑ च॒न्द्र - द॒क्षि॒णाः॒ ।
24) इत्या॑हा॒हे तीत्या॑ह ।
25) आ॒ह॒ स॒त्यग्ं स॒त्य मा॑हाह स॒त्यम् ।
26) स॒त्यं-वैँ वै स॒त्यग्ं स॒त्यं-वैँ ।
27) वा ऋ॒त मृ॒तं-वैँ वा ऋ॒तम् ।
28) ऋ॒तग्ं स॒त्येन॑ स॒त्येन॒ र्​त मृ॒तग्ं स॒त्येन॑ ।
29) स॒त्येनै॒वैव स॒त्येन॑ स॒त्येनै॒व ।
30) ए॒वैना॑ एना ए॒वै वैनाः᳚ ।
31) ए॒ना॒ ऋ॒तेन॒ र्​तेनै॑ना एना ऋ॒तेन॑ ।
32) ऋ॒तेन॒ वि व्यृ॑तेन॒ र्​तेन॒ वि ।
33) वि भ॑जति भजति॒ वि वि भ॑जति ।
34) भ॒ज॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ भजति भजति य॒ज्ञस्य॑ ।
35) य॒ज्ञस्य॑ प॒था प॒था य॒ज्ञस्य॑ य॒ज्ञस्य॑ प॒था ।
36) प॒था सु॑वि॒ता सु॑वि॒ता प॒था प॒था सु॑वि॒ता ।
37) सु॒वि॒ता नय॑न्ती॒-र्नय॑न्ती-स्सुवि॒ता सु॑वि॒ता नय॑न्तीः ।
38) नय॑न्ती॒ रितीति॒ नय॑न्ती॒-र्नय॑न्ती॒ रिति॑ ।
39) इत्या॑हा॒हे तीत्या॑ह ।
40) आ॒ह॒ य॒ज्ञस्य॑ य॒ज्ञ स्या॑हाह य॒ज्ञस्य॑ ।
41) य॒ज्ञस्य॒ हि हि य॒ज्ञस्य॑ य॒ज्ञस्य॒ हि ।
42) ह्ये॑ता ए॒ता हि ह्ये॑ताः ।
43) ए॒ताः प॒था प॒थैता ए॒ताः प॒था ।
44) प॒था यन्ति॒ यन्ति॑ प॒था प॒था यन्ति॑ ।
45) यन्ति॒ य-द्य-द्यन्ति॒ यन्ति॒ यत् ।
46) य-द्दक्षि॑णा॒ दक्षि॑णा॒ य-द्य-द्दक्षि॑णाः ।
47) दक्षि॑णा ब्राह्म॒ण-म्ब्रा᳚ह्म॒ण-न्दक्षि॑णा॒ दक्षि॑णा ब्राह्म॒णम् ।
48) ब्रा॒ह्म॒ण म॒द्याद्य ब्रा᳚ह्म॒ण-म्ब्रा᳚ह्म॒ण म॒द्य ।
49) अ॒द्य रा᳚द्ध्यासग्ं राद्ध्यास म॒द्याद्य रा᳚द्ध्यासम् ।
50) रा॒द्ध्या॒स॒ मृषि॒ मृषिग्ं॑ राद्ध्यासग्ं राद्ध्यास॒ मृषि᳚म् ।
॥ 3 ॥ (50/53)

1) ऋषि॑ मार्​षे॒य मा॑र्​षे॒य मृषि॒ मृषि॑ मार्​षे॒यम् ।
2) आ॒र्॒षे॒य मितीत्या॑र्​षे॒य मा॑र्​षे॒य मिति॑ ।
3) इत्या॑हा॒हे तीत्या॑ह ।
4) आ॒है॒ष ए॒ष आ॑हा है॒षः ।
5) ए॒ष वै वा ए॒ष ए॒ष वै ।
6) वै ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो वै वै ब्रा᳚ह्म॒णः ।
7) ब्रा॒ह्म॒ण ऋषि॒र्॒ ऋषि॑-र्ब्राह्म॒णो ब्रा᳚ह्म॒ण ऋषिः॑ ।
8) ऋषि॑ रार्​षे॒य आ॑र्​षे॒य ऋषि॒र्॒ ऋषि॑ रार्​षे॒यः ।
9) आ॒र्॒षे॒यो यो य आ॑र्​षे॒य आ॑र्​षे॒यो यः ।
10) य-श्शु॑श्रु॒वा-ञ्छु॑श्रु॒वान्. यो य-श्शु॑श्रु॒वान् ।
11) शु॒श्रु॒वा-न्तस्मा॒-त्तस्मा᳚च् छुश्रु॒वा-ञ्छु॑श्रु॒वा-न्तस्मा᳚त् ।
12) तस्मा॑ दे॒व मे॒व-न्तस्मा॒-त्तस्मा॑ दे॒वम् ।
13) ए॒व मा॑हा है॒व मे॒व मा॑ह ।
14) आ॒ह॒ वि व्या॑हाह॒ वि ।
15) वि सुव॒-स्सुव॒-र्वि वि सुवः॑ ।
16) सुवः॒ पश्य॒ पश्य॒ सुव॒-स्सुवः॒ पश्य॑ ।
17) पश्य॒ वि वि पश्य॒ पश्य॒ वि ।
18) व्य॑न्तरि॑क्ष म॒न्तरि॑क्षं॒-विँ व्य॑न्तरि॑क्षम् ।
19) अ॒न्तरि॑क्ष॒ मिती त्य॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मिति॑ ।
20) इत्या॑हा॒हे तीत्या॑ह ।
21) आ॒ह॒ सु॒व॒र्गग्ं सु॑व॒र्ग मा॑हाह सुव॒र्गम् ।
22) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व ।
22) सु॒व॒र्गमिति॑ सुवः - गम् ।
23) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
24) ए॒न॒म् ँलो॒कम् ँलो॒क मे॑न मेनम् ँलो॒कम् ।
25) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
26) ग॒म॒य॒ति॒ यत॑स्व॒ यत॑स्व गमयति गमयति॒ यत॑स्व ।
27) यत॑स्व सद॒स्यै᳚-स्सद॒स्यै᳚-र्यत॑स्व॒ यत॑स्व सद॒स्यैः᳚ ।
28) स॒द॒स्यै॑ रितीति॑ सद॒स्यै᳚-स्सद॒स्यै॑ रिति॑ ।
29) इत्या॑हा॒हे तीत्या॑ह ।
30) आ॒ह॒ मि॒त्र॒त्वाय॑ मित्र॒त्वा या॑हाह मित्र॒त्वाय॑ ।
31) मि॒त्र॒त्वा या॒स्मद्दा᳚त्रा अ॒स्मद्दा᳚त्रा मित्र॒त्वाय॑ मित्र॒त्वा या॒स्मद्दा᳚त्राः ।
31) मि॒त्र॒त्वायेति॑ मित्र - त्वाय॑ ।
32) अ॒स्मद्दा᳚त्रा देव॒त्रा दे॑व॒त्रा ऽस्मद्दा᳚त्रा अ॒स्मद्दा᳚त्रा देव॒त्रा ।
32) अ॒स्मद्दा᳚त्रा॒ इत्य॒स्मत् - दा॒त्राः॒ ।
33) दे॒व॒त्रा ग॑च्छत गच्छत देव॒त्रा दे॑व॒त्रा ग॑च्छत ।
33) दे॒व॒त्रेति॑ देव - त्रा ।
34) ग॒च्छ॒त॒ मधु॑मती॒-र्मधु॑मती-र्गच्छत गच्छत॒ मधु॑मतीः ।
35) मधु॑मतीः प्रदा॒तार॑-म्प्रदा॒तार॒-म्मधु॑मती॒-र्मधु॑मतीः प्रदा॒तार᳚म् ।
35) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ ।
36) प्र॒दा॒तार॒ मा प्र॑दा॒तार॑-म्प्रदा॒तार॒ मा ।
36) प्र॒दा॒तार॒मिति॑ प्र - दा॒तार᳚म् ।
37) आ वि॑शत विश॒ता वि॑शत ।
38) वि॒श॒तेतीति॑ विशत विश॒तेति॑ ।
39) इत्या॑हा॒हे तीत्या॑ह ।
40) आ॒ह॒ व॒यं-वँ॒य मा॑हाह व॒यम् ।
41) व॒य मि॒हेह व॒यं-वँ॒य मि॒ह ।
42) इ॒ह प्र॑दा॒तारः॑ प्रदा॒तार॑ इ॒हेह प्र॑दा॒तारः॑ ।
43) प्र॒दा॒तार॒-स्स्म-स्स्मः प्र॑दा॒तारः॑ प्रदा॒तार॒-स्स्मः ।
43) प्र॒दा॒तार॒ इति॑ प्र - दा॒तारः॑ ।
44) स्मो᳚ ऽस्मा न॒स्मा-न्थ्स्म-स्स्मो᳚ ऽस्मान् ।
45) अ॒स्मा न॒मुत्रा॒ मुत्रा॒ स्मान॒स्मा न॒मुत्र॑ ।
46) अ॒मुत्र॒ मधु॑मती॒-र्मधु॑मती र॒मुत्रा॒ मुत्र॒ मधु॑मतीः ।
47) मधु॑मती॒रा मधु॑मती॒-र्मधु॑मती॒रा ।
47) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ ।
48) आ वि॑शत विश॒ता वि॑शत ।
49) वि॒श॒तेतीति॑ विशत विश॒तेति॑ ।
50) इति॒ वाव वावे तीति॒ वाव ।
॥ 4 ॥ (50/58)

1) वावैत दे॒त-द्वाव वावैतत् ।
2) ए॒त दा॑हा है॒त दे॒त दा॑ह ।
3) आ॒ह॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य माहाह॒ हिर॑ण्यम् ।
4) हिर॑ण्य-न्ददाति ददाति॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य-न्ददाति ।
5) द॒दा॒ति॒ ज्योति॒-र्ज्योति॑-र्ददाति ददाति॒ ज्योतिः॑ ।
6) ज्योति॒-र्वै वै ज्योति॒-र्ज्योति॒-र्वै ।
7) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-वैँ वै हिर॑ण्यम् ।
8) हिर॑ण्य॒-ञ्ज्योति॒-र्ज्योति॒र्॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-ञ्ज्योतिः॑ ।
9) ज्योति॑ रे॒वैव ज्योति॒-र्ज्योति॑ रे॒व ।
10) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् ।
11) पु॒रस्ता᳚-द्धत्ते धत्ते पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्धत्ते ।
12) ध॒त्ते॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ धत्ते धत्ते सुव॒र्गस्य॑ ।
13) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
13) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
14) लो॒कस्यानु॑ ख्यात्या॒ अनु॑ख्यात्यै लो॒कस्य॑ लो॒कस्या नु॑ख्यात्यै ।
15) अनु॑ख्यात्या अ॒ग्नीधे॒ ऽग्नीधे ऽनु॑ख्यात्या॒ अनु॑ख्यात्या अ॒ग्नीधे᳚ ।
15) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ ।
16) अ॒ग्नीधे॑ ददाति ददा त्य॒ग्नीधे॒ ऽग्नीधे॑ ददाति ।
16) अ॒ग्नीध॒ इत्य॑ग्नि - इधे᳚ ।
17) द॒दा॒ त्य॒ग्निमु॑खा न॒ग्निमु॑खा-न्ददाति ददा त्य॒ग्निमु॑खान् ।
18) अ॒ग्निमु॑खा ने॒वै वाग्निमु॑खा न॒ग्निमु॑खा ने॒व ।
18) अ॒ग्निमु॑खा॒नित्य॒ग्नि - मु॒खा॒न् ।
19) ए॒व र्​तू नृ॒तू ने॒वैव र्​तून् ।
20) ऋ॒तू-न्प्री॑णाति प्रीणा त्यृ॒तू नृ॒तू-न्प्री॑णाति ।
21) प्री॒णा॒ति॒ ब्र॒ह्मणे᳚ ब्र॒ह्मणे᳚ प्रीणाति प्रीणाति ब्र॒ह्मणे᳚ ।
22) ब्र॒ह्मणे॑ ददाति ददाति ब्र॒ह्मणे᳚ ब्र॒ह्मणे॑ ददाति ।
23) द॒दा॒ति॒ प्रसू᳚त्यै॒ प्रसू᳚त्यै ददाति ददाति॒ प्रसू᳚त्यै ।
24) प्रसू᳚त्यै॒ होत्रे॒ होत्रे॒ प्रसू᳚त्यै॒ प्रसू᳚त्यै॒ होत्रे᳚ ।
24) प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ ।
25) होत्रे॑ ददाति ददाति॒ होत्रे॒ होत्रे॑ ददाति ।
26) द॒दा॒ त्या॒त्मा ऽऽत्मा द॑दाति ददा त्या॒त्मा ।
27) आ॒त्मा वै वा आ॒त्मा ऽऽत्मा वै ।
28) वा ए॒ष ए॒ष वै वा ए॒षः ।
29) ए॒ष य॒ज्ञस्य॑ य॒ज्ञ स्यै॒ष ए॒ष य॒ज्ञस्य॑ ।
30) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
31) यद्धोता॒ होता॒ य-द्यद्धोता᳚ ।
32) होता॒ ऽऽत्मान॑ मा॒त्मान॒ग्ं॒ होता॒ होता॒ ऽऽत्मान᳚म् ।
33) आ॒त्मान॑ मे॒वै वात्मान॑ मा॒त्मान॑ मे॒व ।
34) ए॒व य॒ज्ञस्य॑ य॒ज्ञ स्यै॒वैव य॒ज्ञस्य॑ ।
35) य॒ज्ञस्य॒ दक्षि॑णाभि॒-र्दक्षि॑णाभि-र्य॒ज्ञस्य॑ य॒ज्ञस्य॒ दक्षि॑णाभिः ।
36) दक्षि॑णाभि॒-स्सग्ं स-न्दक्षि॑णाभि॒-र्दक्षि॑णाभि॒-स्सम् ।
37) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति ।
38) अ॒र्ध॒य॒तीत्य॑र्धयति ।
॥ 5 ॥ (38/43)
॥ अ. 1 ॥

1) स॒मि॒ष्ट॒य॒जूग्ंषि॑ जुहोति जुहोति समिष्टय॒जूग्ंषि॑ समिष्टय॒जूग्ंषि॑ जुहोति ।
1) स॒मि॒ष्ट॒य॒जूग्ंषीति॑ समिष्ट - य॒जूग्ंषि॑ ।
2) जु॒हो॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ जुहोति जुहोति य॒ज्ञस्य॑ ।
3) य॒ज्ञस्य॒ समि॑ष्ट्यै॒ समि॑ष्ट्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ समि॑ष्ट्यै ।
4) समि॑ष्ट्यै॒ य-द्य-थ्समि॑ष्ट्यै॒ समि॑ष्ट्यै॒ यत् ।
4) समि॑ष्ट्या॒ इति॒ सं - इ॒ष्ट्यै॒ ।
5) य-द्वै वै य-द्य-द्वै ।
6) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ ।
7) य॒ज्ञस्य॑ क्रू॒र-ङ्क्रू॒रं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ क्रू॒रम् ।
8) क्रू॒रं-यँ-द्य-त्क्रू॒र-ङ्क्रू॒रं-यँत् ।
9) य-द्विलि॑ष्टं॒-विँलि॑ष्टं॒-यँ-द्य-द्विलि॑ष्टम् ।
10) विलि॑ष्टं॒-यँ-द्य-द्विलि॑ष्टं॒-विँलि॑ष्टं॒-यँत् ।
10) विलि॑ष्ट॒मिति॒ वि - लि॒ष्ट॒म् ।
11) यद॒त्ये त्य॒त्येति॒ य-द्यद॒त्येति॑ ।
12) अ॒त्येति॒ य-द्यद॒त्ये त्य॒त्येति॒ यत् ।
12) अ॒त्येतीत्य॑ति - एति॑ ।
13) य-न्न न य-द्य-न्न ।
14) नात्येत्य॒ त्येति॒ न नात्येति॑ ।
15) अ॒त्येति॒ य-द्यद॒त्ये त्य॒त्येति॒ यत् ।
15) अ॒त्येतीत्य॑ति - एति॑ ।
16) यद॑तिक॒रो त्य॑तिक॒रोति॒ य-द्यद॑तिक॒रोति॑ ।
17) अ॒ति॒क॒रोति॒ य-द्यद॑तिक॒रो त्य॑तिक॒रोति॒ यत् ।
17) अ॒ति॒क॒रोतीत्य॑ति - क॒रोति॑ ।
18) य-न्न न य-द्य-न्न ।
19) नाप्यपि॒ न नापि॑ ।
20) अपि॑ क॒रोति॑ क॒रो त्यप्यपि॑ क॒रोति॑ ।
21) क॒रोति॒ त-त्त-त्क॒रोति॑ क॒रोति॒ तत् ।
22) तदे॒ वैव त-त्तदे॒व ।
23) ए॒व तै स्तै रे॒वैव तैः ।
24) तैः प्री॑णाति प्रीणाति॒ तै स्तैः प्री॑णाति ।
25) प्री॒णा॒ति॒ नव॒ नव॑ प्रीणाति प्रीणाति॒ नव॑ ।
26) नव॑ जुहोति जुहोति॒ नव॒ नव॑ जुहोति ।
27) जु॒हो॒ति॒ नव॒ नव॑ जुहोति जुहोति॒ नव॑ ।
28) नव॒ वै वै नव॒ नव॒ वै ।
29) वै पुरु॑षे॒ पुरु॑षे॒ वै वै पुरु॑षे ।
30) पुरु॑षे प्रा॒णाः प्रा॒णाः पुरु॑षे॒ पुरु॑षे प्रा॒णाः ।
31) प्रा॒णाः पुरु॑षेण॒ पुरु॑षेण प्रा॒णाः प्रा॒णाः पुरु॑षेण ।
31) प्रा॒णा इति॑ प्र - अ॒नाः ।
32) पुरु॑षेण य॒ज्ञो य॒ज्ञः पुरु॑षेण॒ पुरु॑षेण य॒ज्ञः ।
33) य॒ज्ञ-स्सम्मि॑त॒-स्सम्मि॑तो य॒ज्ञो य॒ज्ञ-स्सम्मि॑तः ।
34) सम्मि॑तो॒ यावा॒न्॒. यावा॒-न्थ्सम्मि॑त॒-स्सम्मि॑तो॒ यावान्॑ ।
34) सम्मि॑त॒ इति॒ सं - मि॒तः॒ ।
35) यावा॑ने॒ वैव यावा॒न्॒. यावा॑ने॒व ।
36) ए॒व य॒ज्ञो य॒ज्ञ ए॒वैव य॒ज्ञः ।
37) य॒ज्ञ स्त-न्तं-यँ॒ज्ञो य॒ज्ञ स्तम् ।
38) त-म्प्री॑णाति प्रीणाति॒ त-न्त-म्प्री॑णाति ।
39) प्री॒णा॒ति॒ ष-ट्थ्षट् प्री॑णाति प्रीणाति॒ षट् ।
40) षडृग्मि॑या॒ ण्यृग्मि॑याणि॒ ष-ट्थ्षडृग्मि॑याणि ।
41) ऋग्मि॑याणि जुहोति जुहो॒ त्यृग्मि॑या॒ ण्यृग्मि॑याणि जुहोति ।
42) जु॒हो॒ति॒ ष-ट्थ्ष-ड्जु॑होति जुहोति॒ षट् ।
43) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
44) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
45) ऋ॒तव॑ ऋ॒तू नृ॒तू नृ॒तव॑ ऋ॒तव॑ ऋ॒तून् ।
46) ऋ॒तू ने॒वैव र्तू नृ॒तू ने॒व ।
47) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति ।
48) प्री॒णा॒ति॒ त्रीणि॒ त्रीणि॑ प्रीणाति प्रीणाति॒ त्रीणि॑ ।
49) त्रीणि॒ यजूग्ं॑षि॒ यजूग्ं॑षि॒ त्रीणि॒ त्रीणि॒ यजूग्ं॑षि ।
50) यजूग्ं॑षि॒ त्रय॒ स्त्रयो॒ यजूग्ं॑षि॒ यजूग्ं॑षि॒ त्रयः॑ ।
॥ 6 ॥ (50/58)

1) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
2) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
3) लो॒का इ॒मा नि॒मान् ँलो॒का लो॒का इ॒मान् ।
4) इ॒मा ने॒वैवे मा नि॒मा ने॒व ।
5) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् ।
6) लो॒का-न्प्री॑णाति प्रीणाति लो॒कान् ँलो॒का-न्प्री॑णाति ।
7) प्री॒णा॒ति॒ यज्ञ॒ यज्ञ॑ प्रीणाति प्रीणाति॒ यज्ञ॑ ।
8) यज्ञ॑ य॒ज्ञं-यँ॒ज्ञं-यँज्ञ॒ यज्ञ॑ य॒ज्ञम् ।
9) य॒ज्ञ-ङ्ग॑च्छ गच्छ य॒ज्ञं-यँ॒ज्ञ-ङ्ग॑च्छ ।
10) ग॒च्छ॒ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-ङ्गच्छ गच्छ य॒ज्ञप॑तिम् ।
11) य॒ज्ञप॑ति-ङ्गच्छ गच्छ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-ङ्गच्छ ।
11) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् ।
12) ग॒च्छेतीति॑ गच्छ ग॒च्छेति॑ ।
13) इत्या॑हा॒हे तीत्या॑ह ।
14) आ॒ह॒ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति माहाह य॒ज्ञप॑तिम् ।
15) य॒ज्ञप॑ति मे॒वैव य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति मे॒व ।
15) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् ।
16) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
17) ए॒न॒-ङ्ग॒म॒य॒ति॒ ग॒म॒य॒ त्ये॒न॒ मे॒न॒-ङ्ग॒म॒य॒ति॒ ।
18) ग॒म॒य॒ति॒ स्वाग्​ स्वा-ङ्ग॑मयति गमयति॒ स्वाम् ।
19) स्वां-योँनिं॒-योँनि॒ग्ग्॒ स्वाग्​ स्वां-योँनि᳚म् ।
20) योनि॑-ङ्गच्छ गच्छ॒ योनिं॒-योँनि॑-ङ्गच्छ ।
21) ग॒च्छेतीति॑ गच्छ ग॒च्छेति॑ ।
22) इत्या॑हा॒हे तीत्या॑ह ।
23) आ॒ह॒ स्वाग्​ स्वा मा॑हाह॒ स्वाम् ।
24) स्वा मे॒वैव स्वाग्​ स्वा मे॒व ।
25) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
26) ए॒नं॒-योँनिं॒-योँनि॑ मेन मेनं॒-योँनि᳚म् ।
27) योनि॑-ङ्गमयति गमयति॒ योनिं॒-योँनि॑-ङ्गमयति ।
28) ग॒म॒य॒ त्ये॒ष ए॒ष ग॑मयति गमय त्ये॒षः ।
29) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ ।
30) ते॒ य॒ज्ञो य॒ज्ञ स्ते॑ ते य॒ज्ञः ।
31) य॒ज्ञो य॑ज्ञपते यज्ञपते य॒ज्ञो य॒ज्ञो य॑ज्ञपते ।
32) य॒ज्ञ॒प॒ते॒ स॒हसू᳚क्तवाक-स्स॒हसू᳚क्तवाको यज्ञपते यज्ञपते स॒हसू᳚क्तवाकः ।
32) य॒ज्ञ॒प॒त॒ इति॑ यज्ञ - प॒ते॒ ।
33) स॒हसू᳚क्तवाक-स्सु॒वीर॑-स्सु॒वीर॑-स्स॒हसू᳚क्तवाक-स्स॒हसू᳚क्तवाक-स्सु॒वीरः॑ ।
33) स॒हसू᳚क्तवाक॒ इति॑ स॒हसू᳚क्त - वा॒कः॒ ।
34) सु॒वीर॒ इतीति॑ सु॒वीर॑-स्सु॒वीर॒ इति॑ ।
34) सु॒वीर॒ इति॑ सु - वीरः॑ ।
35) इत्या॑हा॒हे तीत्या॑ह ।
36) आ॒ह॒ यज॑माने॒ यज॑मान आहाह॒ यज॑माने ।
37) यज॑मान ए॒वैव यज॑माने॒ यज॑मान ए॒व ।
38) ए॒व वी॒र्यं॑-वीँ॒र्य॑ मे॒वैव वी॒र्य᳚म् ।
39) वी॒र्य॑-न्दधाति दधाति वी॒र्यं॑-वीँ॒र्य॑-न्दधाति ।
40) द॒धा॒ति॒ वा॒सि॒ष्ठो वा॑सि॒ष्ठो द॑धाति दधाति वासि॒ष्ठः ।
41) वा॒सि॒ष्ठो ह॑ ह वासि॒ष्ठो वा॑सि॒ष्ठो ह॑ ।
42) ह॒ सा॒त्य॒ह॒व्य-स्सा᳚त्यह॒व्यो ह॑ ह सात्यह॒व्यः ।
43) सा॒त्य॒ह॒व्यो दे॑वभा॒ग-न्दे॑वभा॒गग्ं सा᳚त्यह॒व्य-स्सा᳚त्यह॒व्यो दे॑वभा॒गम् ।
43) सा॒त्य॒ह॒व्य इति॑ सात्य - ह॒व्यः ।
44) दे॒व॒भा॒ग-म्प॑प्रच्छ पप्रच्छ देवभा॒ग-न्दे॑वभा॒ग-म्प॑प्रच्छ ।
44) दे॒व॒भा॒गमिति॑ देव - भा॒गम् ।
45) प॒प्र॒च्छ॒ य-द्य-त्प॑प्रच्छ पप्रच्छ॒ यत् ।
46) य-थ्सृञ्ज॑या॒-न्थ्सृञ्ज॑या॒न्॒. य-द्य-थ्सृञ्ज॑यान् ।
47) सृञ्ज॑या-न्बहुया॒जिनो॑ बहुया॒जिन॒-स्सृञ्ज॑या॒-न्थ्सृञ्ज॑या-न्बहुया॒जिनः॑ ।
48) ब॒हु॒या॒जिनो ऽयी॑य॒जो ऽयी॑यजो बहुया॒जिनो॑ बहुया॒जिनो ऽयी॑यजः ।
48) ब॒हु॒या॒जिन॒ इति॑ बहु - या॒जिनः॑ ।
49) अयी॑यजो य॒ज्ञे य॒ज्ञे ऽयी॑य॒जो ऽयी॑यजो य॒ज्ञे ।
50) य॒ज्ञे य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञे य॒ज्ञे य॒ज्ञम् ।
॥ 7 ॥ (50/58)

1) य॒ज्ञ-म्प्रति॒ प्रति॑ य॒ज्ञं-यँ॒ज्ञ-म्प्रति॑ ।
2) प्रत्य॑तिष्ठि॒पा(3) अ॑तिष्ठि॒पा(3)ः प्रति॒ प्रत्य॑तिष्ठि॒पा(3)ः ।
3) अ॒ति॒ष्ठि॒पा(3) य॒ज्ञप॒ता(3)​उ य॒ज्ञप॒ता(3)​व॑तिष्ठि॒पा(3) अ॑तिष्ठि॒पा(3) य॒ज्ञप॒ता(3)​उ ।
4) य॒ज्ञप॒ता(3)​वितीति॑ य॒ज्ञप॒ता(3)​उ य॒ज्ञप॒ता(3)​विति॑ ।
4) य॒ज्ञप॒ता(3)विति॑ य॒ज्ञ - प॒ता(3)उ ।
5) इति॒ स स इतीति॒ सः ।
6) स ह॑ ह॒ स स ह॑ ।
7) हो॒वा॒चो॒ वा॒च॒ ह॒ हो॒वा॒च॒ ।
8) उ॒वा॒च॒ य॒ज्ञप॑तौ य॒ज्ञप॑ता वुवा चोवाच य॒ज्ञप॑तौ ।
9) य॒ज्ञप॑ता॒ वितीति॑ य॒ज्ञप॑तौ य॒ज्ञप॑ता॒ विति॑ ।
9) य॒ज्ञप॑ता॒विति॑ य॒ज्ञ - प॒तौ॒ ।
10) इति॑ स॒त्या-थ्स॒त्या दितीति॑ स॒त्यात् ।
11) स॒त्या-द्वै वै स॒त्या-थ्स॒त्या-द्वै ।
12) वै सृञ्ज॑या॒-स्सृञ्ज॑या॒ वै वै सृञ्ज॑याः ।
13) सृञ्ज॑याः॒ परा॒ परा॒ सृञ्ज॑या॒-स्सृञ्ज॑याः॒ परा᳚ ।
14) परा॑ बभूवु-र्बभूवुः॒ परा॒ परा॑ बभूवुः ।
15) ब॒भू॒वु॒ रितीति॑ बभूवु-र्बभूवु॒ रिति॑ ।
16) इति॑ ह॒ हेतीति॑ ह ।
17) हो॒वा॒ चो॒वा॒च॒ ह॒ हो॒वा॒च॒ ।
18) उ॒वा॒च॒ य॒ज्ञे य॒ज्ञ उ॑वा चोवाच य॒ज्ञे ।
19) य॒ज्ञे वाव वाव य॒ज्ञे य॒ज्ञे वाव ।
20) वाव य॒ज्ञो य॒ज्ञो वाव वाव य॒ज्ञः ।
21) य॒ज्ञः प्र॑ति॒ष्ठाप्यः॑ प्रति॒ष्ठाप्यो॑ य॒ज्ञो य॒ज्ञः प्र॑ति॒ष्ठाप्यः॑ ।
22) प्र॒ति॒ष्ठाप्य॑ आसीदासी-त्प्रति॒ष्ठाप्यः॑ प्रति॒ष्ठाप्य॑ आसीत् ।
22) प्र॒ति॒ष्ठाप्य॒ इति॑ प्रति - स्थाप्यः॑ ।
23) आ॒सी॒-द्यज॑मानस्य॒ यज॑मान स्यासी दासी॒-द्यज॑मानस्य ।
24) यज॑मान॒स्या प॑राभावा॒या प॑राभावाय॒ यज॑मानस्य॒ यज॑मान॒स्या प॑राभावाय ।
25) अप॑राभावा॒ये तीत्यप॑राभावा॒या प॑राभावा॒येति॑ ।
25) अप॑राभावा॒येत्यप॑रा - भा॒वा॒य॒ ।
26) इति॒ देवा॒ देवा॒ इतीति॒ देवाः᳚ ।
27) देवा॑ गातुविदो गातुविदो॒ देवा॒ देवा॑ गातुविदः ।
28) गा॒तु॒वि॒दो॒ गा॒तु-ङ्गा॒तु-ङ्गा॑तुविदो गातुविदो गा॒तुम् ।
28) गा॒तु॒वि॒द॒ इति॑ गातु - वि॒दः॒ ।
29) गा॒तुं-विँ॒त्त्वा वि॒त्त्वा गा॒तु-ङ्गा॒तुं-विँ॒त्त्वा ।
30) वि॒त्त्वा गा॒तु-ङ्गा॒तुं-विँ॒त्त्वा वि॒त्त्वा गा॒तुम् ।
31) गा॒तु मि॑तेत गा॒तु-ङ्गा॒तु मि॑त ।
32) इ॒ते तीती॑ते॒ तेति॑ ।
33) इत्या॑हा॒हे तीत्या॑ह ।
34) आ॒ह॒ य॒ज्ञे य॒ज्ञ आ॑हाह य॒ज्ञे ।
35) य॒ज्ञ ए॒वैव य॒ज्ञे य॒ज्ञ ए॒व ।
36) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् ।
37) य॒ज्ञ-म्प्रति॒ प्रति॑ य॒ज्ञं-यँ॒ज्ञ-म्प्रति॑ ।
38) प्रति॑ ष्ठापयति स्थापयति॒ प्रति॒ प्रति॑ ष्ठापयति ।
39) स्था॒प॒य॒ति॒ यज॑मानस्य॒ यज॑मानस्य स्थापयति स्थापयति॒ यज॑मानस्य ।
40) यज॑मान॒स्या प॑राभावा॒या प॑राभावाय॒ यज॑मानस्य॒ यज॑मान॒स्या प॑राभावाय ।
41) अप॑राभावा॒येत्यप॑रा - भा॒वा॒य॒ ।
॥ 8 ॥ (41/46)
॥ अ. 2 ॥

1) अ॒व॒भृ॒थ॒य॒जूग्ंषि॑ जुहोति जुहो त्यवभृथय॒जूग्​ ष्य॑वभृथय॒जूग्ंषि॑ जुहोति ।
1) अ॒व॒भृ॒थ॒य॒जूग्ंषीत्य॑वभृथ - य॒जूग्ंषि॑ ।
2) जु॒हो॒ति॒ य-द्यज् जु॑होति जुहोति॒ यत् ।
3) यदे॒ वैव य-द्यदे॒व ।
4) ए॒वार्वा॒चीन॑ मर्वा॒चीन॑ मे॒वै वार्वा॒चीन᳚म् ।
5) अ॒र्वा॒चीन॒ मेक॑हायना॒ देक॑हायना दर्वा॒चीन॑ मर्वा॒चीन॒ मेक॑हायनात् ।
6) एक॑हायना॒ देन॒ एन॒ एक॑हायना॒ देक॑हायना॒ देनः॑ ।
6) एक॑हायना॒दित्येक॑ - हा॒य॒ना॒त् ।
7) एनः॑ क॒रोति॑ क॒रो त्येन॒ एनः॑ क॒रोति॑ ।
8) क॒रोति॒ त-त्त-त्क॒रोति॑ क॒रोति॒ तत् ।
9) तदे॒ वैव त-त्तदे॒व ।
10) ए॒व तै स्तै रे॒वैव तैः ।
11) तैर वाव॒ तै स्तै रव॑ ।
12) अव॑ यजते यज॒ते ऽवाव॑ यजते ।
13) य॒ज॒ते॒ ऽपो॑ ऽपो य॑जते यजते॒ ऽपः ।
14) अ॒पो॑ ऽवभृ॒थ म॑वभृ॒थ म॒पो᳚(1॒) ऽपो॑ ऽवभृ॒थम् ।
15) अ॒व॒भृ॒थ मवावा॑ वभृ॒थ म॑वभृ॒थ मव॑ ।
15) अ॒व॒भृ॒थमित्य॑व - भृ॒थम् ।
16) अवै᳚त्ये॒ त्यवा वै॑ति ।
17) ए॒त्य॒ फ्स्वा᳚(1॒) फ्स्वे᳚ त्येत्य॒फ्सु ।
18) अ॒फ्सु वै वा अ॒फ्स्व॑फ्सु वै ।
18) अ॒फ्स्वित्य॑प् - सु ।
19) वै वरु॑णो॒ वरु॑णो॒ वै वै वरु॑णः ।
20) वरु॑ण-स्सा॒क्षा-थ्सा॒क्षा-द्वरु॑णो॒ वरु॑ण-स्सा॒क्षात् ।
21) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
21) सा॒क्षादिति॑ स - अ॒क्षात् ।
22) ए॒व वरु॑णं॒-वँरु॑ण मे॒वैव वरु॑णम् ।
23) वरु॑ण॒ मवाव॒ वरु॑णं॒-वँरु॑ण॒ मव॑ ।
24) अव॑ यजते यज॒ते ऽवाव॑ यजते ।
25) य॒ज॒ते॒ वर्त्म॑ना॒ वर्त्म॑ना यजते यजते॒ वर्त्म॑ना ।
26) वर्त्म॑ना॒ वै वै वर्त्म॑ना॒ वर्त्म॑ना॒ वै ।
27) वा अ॒न्वित्या॒ न्वित्य॒ वै वा अ॒न्वित्य॑ ।
28) अ॒न्वित्य॑ य॒ज्ञं-यँ॒ज्ञ म॒न्वित्या॒ न्वित्य॑ य॒ज्ञम् ।
28) अ॒न्वित्येत्य॑नु - इत्य॑ ।
29) य॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि ।
30) रक्षाग्ं॑सि जिघाग्ंसन्ति जिघाग्ंसन्ति॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि जिघाग्ंसन्ति ।
31) जि॒घा॒ग्ं॒स॒न्ति॒ साम्ना॒ साम्ना॑ जिघाग्ंसन्ति जिघाग्ंसन्ति॒ साम्ना᳚ ।
32) साम्ना᳚ प्रस्तो॒ता प्र॑स्तो॒ता साम्ना॒ साम्ना᳚ प्रस्तो॒ता ।
33) प्र॒स्तो॒ता ऽन्ववै᳚ त्य॒न्ववै॑ति प्रस्तो॒ता प्र॑स्तो॒ता ऽन्ववै॑ति ।
33) प्र॒स्तो॒तेति॑ प्र - स्तो॒ता ।
34) अ॒न्ववै॑ति॒ साम॒ सामा॒न्ववै᳚ त्य॒न्ववै॑ति॒ साम॑ ।
34) अ॒न्ववै॒तीत्य॑नु - अवै॑ति ।
35) साम॒ वै वै साम॒ साम॒ वै ।
36) वै र॑क्षो॒हा र॑क्षो॒हा वै वै र॑क्षो॒हा ।
37) र॒क्षो॒हा रक्ष॑सा॒ग्ं॒ रक्ष॑साग्ं रक्षो॒हा र॑क्षो॒हा रक्ष॑साम् ।
37) र॒क्षो॒हेति॑ रक्षः - हा ।
38) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
39) अप॑हत्यै॒ त्रि स्त्रि रप॑हत्या॒ अप॑हत्यै॒ त्रिः ।
39) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
40) त्रि-र्नि॒धन॑-न्नि॒धन॒-न्त्रि स्त्रि-र्नि॒धन᳚म् ।
41) नि॒धन॒ मुपोप॑ नि॒धन॑-न्नि॒धन॒ मुप॑ ।
41) नि॒धन॒मिति॑ नि - धन᳚म् ।
42) उपै᳚त्ये॒ त्युपोपै॑ति ।
43) ए॒ति॒ त्रय॒ स्त्रय॑ एत्येति॒ त्रयः॑ ।
44) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे ।
45) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
46) लो॒का ए॒भ्य ए॒भ्यो लो॒का लो॒का ए॒भ्यः ।
47) ए॒भ्य ए॒वै वैभ्य ए॒भ्य ए॒व ।
48) ए॒व लो॒केभ्यो॑ लो॒केभ्य॑ ए॒वैव लो॒केभ्यः॑ ।
49) लो॒केभ्यो॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि लो॒केभ्यो॑ लो॒केभ्यो॒ रक्षाग्ं॑सि ।
50) रक्षा॒ग्॒ स्यपाप॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यप॑ ।
॥ 9 ॥ (50/61)

1) अप॑ हन्ति ह॒न्त्यपाप॑ हन्ति ।
2) ह॒न्ति॒ पुरु॑षःपुरुषः॒ पुरु॑षःपुरुषो हन्ति हन्ति॒ पुरु॑षःपुरुषः ।
3) पुरु॑षःपुरुषो नि॒धन॑-न्नि॒धन॒-म्पुरु॑षःपुरुषः॒ पुरु॑षःपुरुषो नि॒धन᳚म् ।
3) पुरु॑षःपुरुष॒ इति॒ पुरु॑षः - पु॒रु॒षः॒ ।
4) नि॒धन॒ मुपोप॑ नि॒धन॑-न्नि॒धन॒ मुप॑ ।
4) नि॒धन॒मिति॑ नि - धन᳚म् ।
5) उपै᳚ त्ये॒त्युपोपै॑ति ।
6) ए॒ति॒ पुरु॑षःपुरुषः॒ पुरु॑षःपुरुष एत्येति॒ पुरु॑षःपुरुषः ।
7) पुरु॑षःपुरुषो॒ हि हि पुरु॑षःपुरुषः॒ पुरु॑षःपुरुषो॒ हि ।
7) पुरु॑षःपुरुष॒ इति॒ पुरु॑षः - पु॒रु॒षः॒ ।
8) हि र॑क्ष॒स्वी र॑क्ष॒स्वी हि हि र॑क्ष॒स्वी ।
9) र॒क्ष॒स्वी रक्ष॑सा॒ग्ं॒ रक्ष॑साग्ं रक्ष॒स्वी र॑क्ष॒स्वी रक्ष॑साम् ।
10) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै ।
11) अप॑हत्या उ॒रु मु॒रु मप॑हत्या॒ अप॑हत्या उ॒रुम् ।
11) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
12) उ॒रुग्ं हि ह्यु॑रु मु॒रुग्ं हि ।
13) हि राजा॒ राजा॒ हि हि राजा᳚ ।
14) राजा॒ वरु॑णो॒ वरु॑णो॒ राजा॒ राजा॒ वरु॑णः ।
15) वरु॑ण श्च॒कार॑ च॒कार॒ वरु॑णो॒ वरु॑ण श्च॒कार॑ ।
16) च॒कारेतीति॑ च॒कार॑ च॒कारेति॑ ।
17) इत्या॑हा॒हे तीत्या॑ह ।
18) आ॒ह॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या आहाह॒ प्रति॑ष्ठित्यै ।
19) प्रति॑ष्ठित्यै श॒तग्ं श॒त-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै श॒तम् ।
19) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
20) श॒त-न्ते॑ ते श॒तग्ं श॒त-न्ते᳚ ।
21) ते॒ रा॒ज॒-न्रा॒ज॒-न्ते॒ ते॒ रा॒ज॒न्न् ।
22) रा॒ज॒-न्भि॒षजो॑ भि॒षजो॑ राज-न्राज-न्भि॒षजः॑ ।
23) भि॒षज॑-स्स॒हस्रग्ं॑ स॒हस्र॑-म्भि॒षजो॑ भि॒षज॑-स्स॒हस्र᳚म् ।
24) स॒हस्र॒ मितीति॑ स॒हस्रग्ं॑ स॒हस्र॒ मिति॑ ।
25) इत्या॑हा॒हे तीत्या॑ह ।
26) आ॒ह॒ भे॒ष॒ज-म्भे॑ष॒ज मा॑हाह भेष॒जम् ।
27) भे॒ष॒ज मे॒वैव भे॑ष॒ज-म्भे॑ष॒ज मे॒व ।
28) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
29) अ॒स्मै॒ क॒रो॒ति॒ क॒रो॒ त्य॒स्मा॒ अ॒स्मै॒ क॒रो॒ति॒ ।
30) क॒रो॒ त्य॒भिष्ठि॑तो॒ ऽभिष्ठि॑तः करोति करो त्य॒भिष्ठि॑तः ।
31) अ॒भिष्ठि॑तो॒ वरु॑णस्य॒ वरु॑णस्या॒ भिष्ठि॑तो॒ ऽभिष्ठि॑तो॒ वरु॑णस्य ।
31) अ॒भिष्ठि॑त॒ इत्य॒भि - स्थि॒तः॒ ।
32) वरु॑णस्य॒ पाशः॒ पाशो॒ वरु॑णस्य॒ वरु॑णस्य॒ पाशः॑ ।
33) पाश॒ इतीति॒ पाशः॒ पाश॒ इति॑ ।
34) इत्या॑हा॒हे तीत्या॑ह ।
35) आ॒ह॒ व॒रु॒ण॒पा॒शं-वँ॑रुणपा॒श मा॑हाह वरुणपा॒शम् ।
36) व॒रु॒ण॒पा॒श मे॒वैव व॑रुणपा॒शं-वँ॑रुणपा॒श मे॒व ।
36) व॒रु॒ण॒पा॒शमिति॑ वरुण - पा॒शम् ।
37) ए॒वाभ्या᳚(1॒)भ्ये॑ वैवाभि ।
38) अ॒भि ति॑ष्ठति तिष्ठ त्य॒भ्य॑भि ति॑ष्ठति ।
39) ति॒ष्ठ॒ति॒ ब॒र्॒हि-र्ब॒र्॒हि स्ति॑ष्ठति तिष्ठति ब॒र्॒हिः ।
40) ब॒र्॒हि र॒भ्य॑भि ब॒र्॒हि-र्ब॒र्॒हि र॒भि ।
41) अ॒भि जु॑होति जुहो त्य॒भ्य॑भि जु॑होति ।
42) जु॒हो॒ त्याहु॑तीना॒ माहु॑तीना-ञ्जुहोति जुहो॒ त्याहु॑तीनाम् ।
43) आहु॑तीना॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ आहु॑तीना॒ माहु॑तीना॒-म्प्रति॑ष्ठित्यै ।
43) आहु॑तीना॒मित्या - हु॒ती॒ना॒म् ।
44) प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो᳚ ।
44) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
45) अथो॑ अग्नि॒व त्य॑ग्नि॒व त्यथो॒ अथो॑ अग्नि॒वति॑ ।
45) अथो॒ इत्यथो᳚ ।
46) अ॒ग्नि॒व त्ये॒वै वाग्नि॒व त्य॑ग्नि॒व त्ये॒व ।
46) अ॒ग्नि॒वतीत्य॑ग्नि - वति॑ ।
47) ए॒व जु॑होति जुहो त्ये॒वैव जु॑होति ।
48) जु॒हो॒ त्यप॑बर्​हि॒षो ऽप॑बर्​हिषो जुहोति जुहो॒ त्यप॑बर्​हिषः ।
49) अप॑बर्​हिषः प्रया॒जा-न्प्र॑या॒जा नप॑बर्​हि॒षो ऽप॑बर्​हिषः प्रया॒जान् ।
49) अप॑बर्​हिष॒ इत्यप॑ - ब॒र॒ःइ॒षः॒ ।
50) प्र॒या॒जान्. य॑जति यजति प्रया॒जा-न्प्र॑या॒जान्. य॑जति ।
50) प्र॒या॒जानिति॑ प्र - या॒जान् ।
॥ 10 ॥ (50/63)

1) य॒ज॒ति॒ प्र॒जाः प्र॒जा य॑जति यजति प्र॒जाः ।
2) प्र॒जा वै वै प्र॒जाः प्र॒जा वै ।
2) प्र॒जा इति॑ प्र - जाः ।
3) वै ब॒र्॒हि-र्ब॒र्॒हि-र्वै वै ब॒र्॒हिः ।
4) ब॒र्॒हिः प्र॒जाः प्र॒जा ब॒र्॒हि-र्ब॒र्॒हिः प्र॒जाः ।
5) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व ।
5) प्र॒जा इति॑ प्र - जाः ।
6) ए॒व व॑रुणपा॒शा-द्व॑रुणपा॒शा दे॒वैव व॑रुणपा॒शात् ।
7) व॒रु॒ण॒पा॒शा-न्मु॑ञ्चति मुञ्चति वरुणपा॒शा-द्व॑रुणपा॒शा-न्मु॑ञ्चति ।
7) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
8) मु॒ञ्च॒ त्याज्य॑भागा॒ वाज्य॑भागौ मुञ्चति मुञ्च॒ त्याज्य॑भागौ ।
9) आज्य॑भागौ यजति यज॒ त्याज्य॑भागा॒ वाज्य॑भागौ यजति ।
9) आज्य॑भागा॒वित्याज्य॑ - भा॒गौ॒ ।
10) य॒ज॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ यजति यजति य॒ज्ञस्य॑ ।
11) य॒ज्ञ स्यै॒वैव य॒ज्ञस्य॑ य॒ज्ञ स्यै॒व ।
12) ए॒व चक्षु॑षी॒ चक्षु॑षी ए॒वैव चक्षु॑षी ।
13) चक्षु॑षी॒ न न चक्षु॑षी॒ चक्षु॑षी॒ न ।
13) चक्षु॑षी॒ इति॒ चक्षु॑षी ।
14) नान्त र॒न्त-र्न नान्तः ।
15) अ॒न्त रे᳚त्ये त्य॒न्त र॒न्त रे॑ति ।
16) ए॒ति॒ वरु॑णं॒-वँरु॑ण मेत्येति॒ वरु॑णम् ।
17) वरु॑णं-यँजति यजति॒ वरु॑णं॒-वँरु॑णं-यँजति ।
18) य॒ज॒ति॒ व॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शा-द्य॑जति यजति वरुणपा॒शात् ।
19) व॒रु॒ण॒पा॒शा दे॒वैव व॑रुणपा॒शा-द्व॑रुणपा॒शा दे॒व ।
19) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
20) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
21) ए॒न॒-म्मु॒ञ्च॒ति॒ मु॒ञ्च॒ त्ये॒न॒ मे॒न॒-म्मु॒ञ्च॒ति॒ ।
22) मु॒ञ्च॒ त्य॒ग्नीवरु॑णा व॒ग्नीवरु॑णौ मुञ्चति मुञ्च त्य॒ग्नीवरु॑णौ ।
23) अ॒ग्नीवरु॑णौ यजति यज त्य॒ग्नीवरु॑णा व॒ग्नीवरु॑णौ यजति ।
23) अ॒ग्नीवरु॑णा॒वित्य॒ग्नी - वरु॑णौ ।
24) य॒ज॒ति॒ सा॒क्षा-थ्सा॒क्षा-द्य॑जति यजति सा॒क्षात् ।
25) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
25) सा॒क्षादिति॑ स - अ॒क्षात् ।
26) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
27) ए॒नं॒-वँ॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शा दे॑न मेनं-वँरुणपा॒शात् ।
28) व॒रु॒ण॒पा॒शा-न्मु॑ञ्चति मुञ्चति वरुणपा॒शा-द्व॑रुणपा॒शा-न्मु॑ञ्चति ।
28) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
29) मु॒ञ्च॒ त्यप॑बर्​हिषा॒ वप॑बर्​हिषौ मुञ्चति मुञ्च॒ त्यप॑बर्​हिषौ ।
30) अप॑बर्​हिषा वनूया॒जा व॑नूया॒जा वप॑बर्​हिषा॒ वप॑बर्​हिषा वनूया॒जौ ।
30) अप॑बर्​हिषा॒वित्यप॑ - ब॒र्॒हि॒षौ॒ ।
31) अ॒नू॒या॒जौ य॑जति यज त्यनूया॒जा व॑नूया॒जौ य॑जति ।
31) अ॒नू॒या॒जावित्य॑नु - या॒जौ ।
32) य॒ज॒ति॒ प्र॒जाः प्र॒जा य॑जति यजति प्र॒जाः ।
33) प्र॒जा वै वै प्र॒जाः प्र॒जा वै ।
33) प्र॒जा इति॑ प्र - जाः ।
34) वै ब॒र्॒हि-र्ब॒र्॒हि-र्वै वै ब॒र्॒हिः ।
35) ब॒र्॒हिः प्र॒जाः प्र॒जा ब॒र्॒हि-र्ब॒र्॒हिः प्र॒जाः ।
36) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व ।
36) प्र॒जा इति॑ प्र - जाः ।
37) ए॒व व॑रुणपा॒शा-द्व॑रुणपा॒शा दे॒वैव व॑रुणपा॒शात् ।
38) व॒रु॒ण॒पा॒शा-न्मु॑ञ्चति मुञ्चति वरुणपा॒शा-द्व॑रुणपा॒शा-न्मु॑ञ्चति ।
38) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
39) मु॒ञ्च॒ति॒ च॒तुर॑ श्च॒तुरो॑ मुञ्चति मुञ्चति च॒तुरः॑ ।
40) च॒तुरः॑ प्रया॒जा-न्प्र॑या॒जाग्​ श्च॒तुर॑ श्च॒तुरः॑ प्रया॒जान् ।
41) प्र॒या॒जान्. य॑जति यजति प्रया॒जा-न्प्र॑या॒जान्. य॑जति ।
41) प्र॒या॒जानिति॑ प्र - या॒जान् ।
42) य॒ज॒ति॒ द्वौ द्वौ य॑जति यजति॒ द्वौ ।
43) द्वा व॑नूया॒जा व॑नूया॒जौ द्वौ द्वा व॑नूया॒जौ ।
44) अ॒नू॒या॒जौ ष-ट्थ्षड॑नूया॒जा व॑नूया॒जौ षट् ।
44) अ॒नू॒या॒जावित्य॑नु - या॒जौ ।
45) ष-ट्थ्सग्ं सग्ं ष-ट्थ्ष-ट्थ्सम् ।
46) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते ।
47) प॒द्य॒न्ते॒ ष-ट्थ्षट् प॑द्यन्ते पद्यन्ते॒ षट् ।
48) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
49) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
50) ऋ॒तव॑ ऋ॒तुष् वृ॒तुष् वृ॒तव॑ ऋ॒तव॑ ऋ॒तुषु॑ ।
॥ 11 ॥ (50/66)

1) ऋ॒तु ष्वे॒वैव र्​तुष् वृ॒तुष् वे॒व ।
2) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ ।
3) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
4) ति॒ष्ठ॒ त्यव॑भृ॒था व॑भृथ तिष्ठति तिष्ठ॒ त्यव॑भृथ ।
5) अव॑भृथ निचङ्कुण निचङ्कु॒णा व॑भृ॒था व॑भृथ निचङ्कुण ।
5) अव॑भृ॒थेत्यव॑ - भृ॒थ॒ ।
6) नि॒च॒ङ्कु॒ णेतीति॑ निचङ्कुण निचङ्कु॒णेति॑ ।
6) नि॒च॒ङ्कु॒णेति॑ नि - च॒ङ्कु॒ण॒ ।
7) इत्या॑हा॒हे तीत्या॑ह ।
8) आ॒ह॒ य॒थो॒दि॒तं-यँ॑थोदि॒त मा॑हाह यथोदि॒तम् ।
9) य॒थो॒दि॒त मे॒वैव य॑थोदि॒तं-यँ॑थोदि॒त मे॒व ।
9) य॒थो॒दि॒तमिति॑ यथा - उ॒दि॒तम् ।
10) ए॒व वरु॑णं॒-वँरु॑ण मे॒वैव वरु॑णम् ।
11) वरु॑ण॒ मवाव॒ वरु॑णं॒-वँरु॑ण॒ मव॑ ।
12) अव॑ यजते यज॒ते ऽवाव॑ यजते ।
13) य॒ज॒ते॒ स॒मु॒द्रे स॑मु॒द्रे य॑जते यजते समु॒द्रे ।
14) स॒मु॒द्रे ते॑ ते समु॒द्रे स॑मु॒द्रे ते᳚ ।
15) ते॒ हृद॑य॒ग्ं॒ हृद॑य-न्ते ते॒ हृद॑यम् ।
16) हृद॑य म॒फ्स्व॑फ्सु हृद॑य॒ग्ं॒ हृद॑य म॒फ्सु ।
17) अ॒फ्स्व॑न्त र॒न्त र॒फ्स्वा᳚(1॒) फ्स्व॑न्तः ।
17) अ॒फ्स्वित्य॑प् - सु ।
18) अ॒न्त रिती त्य॒न्त र॒न्त रिति॑ ।
19) इत्या॑हा॒हे तीत्या॑ह ।
20) आ॒ह॒ स॒मु॒द्रे स॑मु॒द्र आ॑हाह समु॒द्रे ।
21) स॒मु॒द्रे हि हि स॑मु॒द्रे स॑मु॒द्रे हि ।
22) ह्य॑न्त र॒न्तर्-हि ह्य॑न्तः ।
23) अ॒न्त-र्वरु॑णो॒ वरु॑णो॒ ऽन्त र॒न्त-र्वरु॑णः ।
24) वरु॑ण॒-स्सग्ं सं-वँरु॑णो॒ वरु॑ण॒-स्सम् ।
25) स-न्त्वा᳚ त्वा॒ सग्ं स-न्त्वा᳚ ।
26) त्वा॒ वि॒श॒न्तु॒ वि॒श॒न्तु॒ त्वा॒ त्वा॒ वि॒श॒न्तु॒ ।
27) वि॒श॒ न्त्वोष॑धी॒ रोष॑धी-र्विशन्तु विश॒ न्त्वोष॑धीः ।
28) ओष॑धी रु॒तो तौष॑धी॒ रोष॑धी रु॒त ।
29) उ॒ताप॒ आप॑ उ॒तो तापः॑ ।
30) आप॒ इतीत्याप॒ आप॒ इति॑ ।
31) इत्या॑हा॒हे तीत्या॑ह ।
32) आ॒हा॒द्भि र॒द्भि रा॑हा हा॒द्भिः ।
33) अ॒द्भि रे॒वै वाद्भि र॒द्भि रे॒व ।
33) अ॒द्भिरित्य॑त् - भिः ।
34) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
35) ए॒न॒ मोष॑धीभि॒ रोष॑धीभि रेन मेन॒ मोष॑धीभिः ।
36) ओष॑धीभि-स्स॒म्यञ्चग्ं॑ स॒म्यञ्च॒ मोष॑धीभि॒ रोष॑धीभि-स्स॒म्यञ्च᳚म् ।
36) ओष॑धीभि॒रित्योष॑धि - भिः॒ ।
37) स॒म्यञ्च॑-न्दधाति दधाति स॒म्यञ्चग्ं॑ स॒म्यञ्च॑-न्दधाति ।
38) द॒धा॒ति॒ देवी॒-र्देवी᳚-र्दधाति दधाति॒ देवीः᳚ ।
39) देवी॑ राप आपो॒ देवी॒-र्देवी॑ रापः ।
40) आ॒प॒ ए॒ष ए॒ष आ॑प आप ए॒षः ।
41) ए॒ष वो॑ व ए॒ष ए॒ष वः॑ ।
42) वो॒ गर्भो॒ गर्भो॑ वो वो॒ गर्भः॑ ।
43) गर्भ॒ इतीति॒ गर्भो॒ गर्भ॒ इति॑ ।
44) इत्या॑हा॒हे तीत्या॑ह ।
45) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः ।
46) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व ।
46) य॒था॒य॒जुरिति॑ यथा - य॒जुः ।
47) ए॒वैत दे॒त दे॒वै वैतत् ।
48) ए॒त-त्प॒शवः॑ प॒शव॑ ए॒त दे॒त-त्प॒शवः॑ ।
49) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै ।
50) वै सोम॒-स्सोमो॒ वै वै सोमः॑ ।
॥ 12 ॥ (50/57)

1) सोमो॒ य-द्य-थ्सोम॒-स्सोमो॒ यत् ।
2) य-द्भि॑न्दू॒ना-म्भि॑न्दू॒नां-यँ-द्य-द्भि॑न्दू॒नाम् ।
3) भि॒न्दू॒ना-म्भ॒क्षये᳚-द्भ॒क्षये᳚-द्भिन्दू॒ना-म्भि॑न्दू॒ना-म्भ॒क्षये᳚त् ।
4) भ॒क्षये᳚-त्पशु॒मा-न्प॑शु॒मा-न्भ॒क्षये᳚-द्भ॒क्षये᳚-त्पशु॒मान् ।
5) प॒शु॒मा-न्थ्स्या᳚-थ्स्या-त्पशु॒मा-न्प॑शु॒मा-न्थ्स्या᳚त् ।
5) प॒शु॒मानिति॑ पशु - मान् ।
6) स्या॒-द्वरु॑णो॒ वरु॑ण-स्स्या-थ्स्या॒-द्वरु॑णः ।
7) वरु॑ण॒ स्तु तु वरु॑णो॒ वरु॑ण॒ स्तु ।
8) त्वे॑न मेन॒-न्तु त्वे॑नम् ।
9) ए॒न॒-ङ्गृ॒ह्णी॒या॒-द्गृ॒ह्णी॒या॒ दे॒न॒ मे॒न॒-ङ्गृ॒ह्णी॒या॒त् ।
10) गृ॒ह्णी॒या॒-द्य-द्य-द्गृ॑ह्णीया-द्गृह्णीया॒-द्यत् ।
11) य-न्न न य-द्य-न्न ।
12) न भ॒क्षये᳚-द्भ॒क्षये॒-न्न न भ॒क्षये᳚त् ।
13) भ॒क्षये॑ दप॒शु र॑प॒शु-र्भ॒क्षये᳚-द्भ॒क्षये॑ दप॒शुः ।
14) अ॒प॒शु-स्स्या᳚-थ्स्या दप॒शु र॑प॒शु-स्स्या᳚त् ।
15) स्या॒-न्न न स्या᳚-थ्स्या॒-न्न ।
16) नैन॑ मेन॒-न्न नैन᳚म् ।
17) ए॒नं॒-वँरु॑णो॒ वरु॑ण एन मेनं॒-वँरु॑णः ।
18) वरु॑णो गृह्णीया-द्गृह्णीया॒-द्वरु॑णो॒ वरु॑णो गृह्णीयात् ।
19) गृ॒ह्णी॒या॒ दु॒प॒स्पृश्य॑ मुप॒स्पृश्य॑-ङ्गृह्णीया-द्गृह्णीया दुप॒स्पृश्य᳚म् ।
20) उ॒प॒स्पृश्य॑ मे॒वैवो प॒स्पृश्य॑ मुप॒स्पृश्य॑ मे॒व ।
20) उ॒प॒स्पृश्य॒मित्यु॑प - स्पृश्य᳚म् ।
21) ए॒व प॑शु॒मा-न्प॑शु॒मा ने॒वैव प॑शु॒मान् ।
22) प॒शु॒मा-न्भ॑वति भवति पशु॒मा-न्प॑शु॒मा-न्भ॑वति ।
22) प॒शु॒मानिति॑ पशु - मान् ।
23) भ॒व॒ति॒ न न भ॑वति भवति॒ न ।
24) नैन॑ मेन॒-न्न नैन᳚म् ।
25) ए॒नं॒-वँरु॑णो॒ वरु॑ण एन मेनं॒-वँरु॑णः ।
26) वरु॑णो गृह्णाति गृह्णाति॒ वरु॑णो॒ वरु॑णो गृह्णाति ।
27) गृ॒ह्णा॒ति॒ प्रति॑युतः॒ प्रति॑युतो गृह्णाति गृह्णाति॒ प्रति॑युतः ।
28) प्रति॑युतो॒ वरु॑णस्य॒ वरु॑णस्य॒ प्रति॑युतः॒ प्रति॑युतो॒ वरु॑णस्य ।
28) प्रति॑युत॒ इति॒ प्रति॑ - यु॒तः॒ ।
29) वरु॑णस्य॒ पाशः॒ पाशो॒ वरु॑णस्य॒ वरु॑णस्य॒ पाशः॑ ।
30) पाश॒ इतीति॒ पाशः॒ पाश॒ इति॑ ।
31) इत्या॑हा॒हे तीत्या॑ह ।
32) आ॒ह॒ व॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शा दा॑हाह वरुणपा॒शात् ।
33) व॒रु॒ण॒पा॒शा दे॒वैव व॑रुणपा॒शा-द्व॑रुणपा॒शा दे॒व ।
33) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् ।
34) ए॒व नि-र्णिरे॒वैव निः ।
35) नि-र्मु॑च्यते मुच्यते॒ नि-र्णि-र्मु॑च्यते ।
36) मु॒च्य॒ते ऽप्र॑तीक्ष॒ मप्र॑तीक्ष-म्मुच्यते मुच्य॒ते ऽप्र॑तीक्षम् ।
37) अप्र॑तीक्ष॒ मा ऽप्र॑तीक्ष॒ मप्र॑तीक्ष॒ मा ।
37) अप्र॑तीक्ष॒मित्यप्र॑ति - ई॒क्ष॒म् ।
38) आ य॑न्ति य॒न्त्या य॑न्ति ।
39) य॒न्ति॒ वरु॑णस्य॒ वरु॑णस्य यन्ति यन्ति॒ वरु॑णस्य ।
40) वरु॑ण स्या॒न्तर्​हि॑त्या अ॒न्तर्​हि॑त्यै॒ वरु॑णस्य॒ वरु॑ण स्या॒न्तर्​हि॑त्यै ।
41) अ॒न्तर्​हि॑त्या॒ एध॒ एधो॒ ऽन्तर्​हि॑त्या अ॒न्तर्​हि॑त्या॒ एधः॑ ।
41) अ॒न्तर्​हि॑त्या॒ इत्य॒न्तः - हि॒त्यै॒ ।
42) एधो᳚ ऽस्य॒ स्येध॒ एधो॑ ऽसि ।
43) अ॒स्ये॒धि॒षी॒म ह्ये॑धिषी॒म ह्य॑स्य स्येधिषी॒महि॑ ।
44) ए॒धि॒षी॒म हीती त्ये॑धिषी॒म ह्ये॑धिषी॒म हीति॑ ।
45) इत्या॑हा॒हे तीत्या॑ह ।
46) आ॒ह॒ स॒मिधा॑ स॒मिधा॑ ऽऽहाह स॒मिधा᳚ ।
47) स॒मि धै॒वैव स॒मिधा॑ स॒मिधै॒व ।
47) स॒मिधेति॑ सम् - इधा᳚ ।
48) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् ।
49) अ॒ग्नि-न्न॑म॒स्यन्तो॑ नम॒स्यन्तो॒ ऽग्नि म॒ग्नि-न्न॑म॒स्यन्तः॑ ।
50) न॒म॒स्यन्त॑ उ॒पाय॑ न्त्यु॒पाय॑न्ति नम॒स्यन्तो॑ नम॒स्यन्त॑ उ॒पाय॑न्ति ।
51) उ॒पाय॑न्ति॒ तेज॒ स्तेज॑ उ॒पाय॑ न्त्यु॒पाय॑न्ति॒ तेजः॑ ।
51) उ॒पाय॒न्तीत्यु॑प - आय॑न्ति ।
52) तेजो᳚ ऽस्यसि॒ तेज॒ स्तेजो॑ ऽसि ।
53) अ॒सि॒ तेज॒ स्तेजो᳚ ऽस्यसि॒ तेजः॑ ।
54) तेजो॒ मयि॒ मयि॒ तेज॒ स्तेजो॒ मयि॑ ।
55) मयि॑ धेहि धेहि॒ मयि॒ मयि॑ धेहि ।
56) धे॒हीतीति॑ धेहि धे॒हीति॑ ।
57) इत्या॑हा॒हे तीत्या॑ह ।
58) आ॒ह॒ तेज॒ स्तेज॑ आहाह॒ तेजः॑ ।
59) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व ।
60) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् ।
61) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
62) ध॒त्त॒ इति॑ धत्ते ।
॥ 13 ॥ (62/71)
॥ अ. 3 ॥

1) स्फ्येन॒ वेदिं॒-वेँदि॒ग्ग्॒ स्फ्येन॒ स्फ्येन॒ वेदि᳚म् ।
2) वेदि॒ मुदु-द्वेदिं॒-वेँदि॒ मुत् ।
3) उद्ध॑न्ति ह॒न्त्यु दुद्ध॑न्ति ।
4) ह॒न्ति॒ र॒था॒क्षेण॑ रथा॒क्षेण॑ हन्ति हन्ति रथा॒क्षेण॑ ।
5) र॒था॒क्षेण॒ वि वि र॑था॒क्षेण॑ रथा॒क्षेण॒ वि ।
5) र॒था॒क्षेणेति॑ रथ - अ॒क्षेण॑ ।
6) वि मि॑मीते मिमीते॒ वि वि मि॑मीते ।
7) मि॒मी॒ते॒ यूपं॒-यूँप॑-म्मिमीते मिमीते॒ यूप᳚म् ।
8) यूप॑-म्मिनोति मिनोति॒ यूपं॒-यूँप॑-म्मिनोति ।
9) मि॒नो॒ति॒ त्रि॒वृत॑-न्त्रि॒वृत॑-म्मिनोति मिनोति त्रि॒वृत᳚म् ।
10) त्रि॒वृत॑ मे॒वैव त्रि॒वृत॑-न्त्रि॒वृत॑ मे॒व ।
10) त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् ।
11) ए॒व वज्रं॒-वँज्र॑ मे॒वैव वज्र᳚म् ।
12) वज्रग्ं॑ स॒म्भृत्य॑ स॒म्भृत्य॒ वज्रं॒-वँज्रग्ं॑ स॒म्भृत्य॑ ।
13) स॒म्भृत्य॒ भ्रातृ॑व्याय॒ भ्रातृ॑व्याय स॒म्भृत्य॑ स॒म्भृत्य॒ भ्रातृ॑व्याय ।
13) स॒म्भृत्येति॑ सं - भृत्य॑ ।
14) भ्रातृ॑व्याय॒ प्र प्र भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ प्र ।
15) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
16) ह॒र॒ति॒ स्तृत्यै॒ स्तृत्यै॑ हरति हरति॒ स्तृत्यै᳚ ।
17) स्तृत्यै॒ य-द्य-थ्स्तृत्यै॒ स्तृत्यै॒ यत् ।
18) यद॑न्तर्वे॒ द्य॑न्तर्वे॒दि य-द्यद॑न्तर्वे॒दि ।
19) अ॒न्त॒र्वे॒दि मि॑नु॒या-न्मि॑नु॒या द॑न्तर्वे॒ द्य॑न्तर्वे॒दि मि॑नु॒यात् ।
19) अ॒न्त॒र्वे॒दीत्य॑न्तः - वे॒दि ।
20) मि॒नु॒या-द्दे॑वलो॒क-न्दे॑वलो॒क-म्मि॑नु॒या-न्मि॑नु॒या-द्दे॑वलो॒कम् ।
21) दे॒व॒लो॒क म॒भ्य॑भि दे॑वलो॒क-न्दे॑वलो॒क म॒भि ।
21) दे॒व॒लो॒कमिति॑ देव - लो॒कम् ।
22) अ॒भि ज॑येज् जये द॒भ्य॑भि ज॑येत् ।
23) ज॒ये॒-द्य-द्यज् ज॑येज् जये॒-द्यत् ।
24) य-द्ब॑हिर्वे॒दि ब॑हिर्वे॒दि य-द्य-द्ब॑हिर्वे॒दि ।
25) ब॒हि॒र्वे॒दि म॑नुष्यलो॒क-म्म॑नुष्यलो॒क-म्ब॑हिर्वे॒दि ब॑हिर्वे॒दि म॑नुष्यलो॒कम् ।
25) ब॒हि॒र्वे॒दीति॑ बहिः - वे॒दि ।
26) म॒नु॒ष्य॒लो॒कं-वेँ᳚द्य॒न्तस्य॑ वेद्य॒न्तस्य॑ मनुष्यलो॒क-म्म॑नुष्यलो॒कं-वेँ᳚द्य॒न्तस्य॑ ।
26) म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य - लो॒कम् ।
27) वे॒द्य॒न्तस्य॑ स॒न्धौ स॒न्धौ वे᳚द्य॒न्तस्य॑ वेद्य॒न्तस्य॑ स॒न्धौ ।
27) वे॒द्य॒न्तस्येति॑ वेदि - अ॒न्तस्य॑ ।
28) स॒न्धौ मि॑नोति मिनोति स॒न्धौ स॒न्धौ मि॑नोति ।
28) स॒न्धाविति॑ सं - धौ ।
29) मि॒नो॒ त्यु॒भयो॑ रु॒भयो᳚-र्मिनोति मिनो त्यु॒भयोः᳚ ।
30) उ॒भयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ रु॒भयो॑ रु॒भयो᳚-र्लो॒कयोः᳚ ।
31) लो॒कयो॑ र॒भिजि॑त्या अ॒भिजि॑त्यै लो॒कयो᳚-र्लो॒कयो॑ र॒भिजि॑त्यै ।
32) अ॒भिजि॑त्या॒ उप॑रसम्मिता॒ मुप॑रसम्मिता म॒भिजि॑त्या अ॒भिजि॑त्या॒ उप॑रसम्मिताम् ।
32) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ।
33) उप॑रसम्मिता-म्मिनुया-न्मिनुया॒ दुप॑रसम्मिता॒ मुप॑रसम्मिता-म्मिनुयात् ।
33) उप॑रसम्मिता॒मित्युप॑र - स॒म्मि॒ता॒म् ।
34) मि॒नु॒या॒-त्पि॒तृ॒लो॒कका॑मस्य पितृलो॒कका॑मस्य मिनुया-न्मिनुया-त्पितृलो॒कका॑मस्य ।
35) पि॒तृ॒लो॒कका॑मस्य रश॒नस॑म्मितातग्ं रश॒नस॑म्मितात-म्पितृलो॒कका॑मस्य पितृलो॒कका॑मस्य रश॒नस॑म्मितातम् ।
35) पि॒तृ॒लो॒कका॑म॒स्येति॑ पितृलो॒क - का॒म॒स्य॒ ।
36) र॒श॒नस॑म्मितात-म्मनुष्यलो॒कका॑मस्य मनुष्यलो॒कका॑मस्य रश॒नस॑म्मितातग्ं रश॒नस॑म्मितात-म्मनुष्यलो॒कका॑मस्य ।
36) र॒श॒नस॑म्मिता॒मिति॑ रश॒न - स॒म्मि॒ता॒म् ।
37) म॒नु॒ष्य॒लो॒कका॑मस्य च॒षाल॑सम्मिता-ञ्च॒षाल॑सम्मिता-म्मनुष्यलो॒कका॑मस्य मनुष्यलो॒कका॑मस्य च॒षाल॑सम्मिताम् ।
37) म॒नु॒ष्य॒लो॒कका॑म॒स्येति॑ मनुष्यलो॒क - का॒म॒स्य॒ ।
38) च॒षाल॑सम्मिता मिन्द्रि॒यका॑म स्येन्द्रि॒यका॑मस्य च॒षाल॑सम्मिता-ञ्च॒षाल॑सम्मिता मिन्द्रि॒यका॑मस्य ।
38) च॒षाल॑सम्मिता॒मिति॑ च॒षाल॑ - स॒म्मि॒ता॒म् ।
39) इ॒न्द्रि॒यका॑मस्य॒ सर्वा॒-न्थ्सर्वा॑ निन्द्रि॒यका॑म स्येन्द्रि॒यका॑मस्य॒ सर्वान्॑ ।
39) इ॒न्द्रि॒यका॑म॒स्येती᳚न्द्रि॒य - का॒म॒स्य॒ ।
40) सर्वा᳚-न्थ्स॒मा-न्थ्स॒मा-न्थ्सर्वा॒-न्थ्सर्वा᳚-न्थ्स॒मान् ।
41) स॒मा-न्प्र॑ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्य स॒मा-न्थ्स॒मा-न्प्र॑ति॒ष्ठाका॑मस्य ।
42) प्र॒ति॒ष्ठाका॑मस्य॒ ये ये प्र॑ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑मस्य॒ ये ।
42) प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ ।
43) ये त्रय॒ स्त्रयो॒ ये ये त्रयः॑ ।
44) त्रयो॑ मद्ध्य॒मा म॑द्ध्य॒मा स्त्रय॒ स्त्रयो॑ मद्ध्य॒माः ।
45) म॒द्ध्य॒मा स्ताग्​ स्ता-न्म॑द्ध्य॒मा म॑द्ध्य॒मा स्तान् ।
46) ता-न्थ्स॒मा-न्थ्स॒मा-न्ताग्​ स्ता-न्थ्स॒मान् ।
47) स॒मा-न्प॒शुका॑मस्य प॒शुका॑मस्य स॒मा-न्थ्स॒मा-न्प॒शुका॑मस्य ।
48) प॒शुका॑म स्यै॒ता ने॒ता-न्प॒शुका॑मस्य प॒शुका॑म स्यै॒तान् ।
48) प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ ।
49) ए॒तान्. वै वा ए॒ता ने॒तान्. वै ।
50) वा अन्वनु॒ वै वा अनु॑ ।
॥ 14 ॥ (50/68)

1) अनु॑ प॒शवः॑ प॒शवो ऽन्वनु॑ प॒शवः॑ ।
2) प॒शव॒ उपोप॑ प॒शवः॑ प॒शव॒ उप॑ ।
3) उप॑ तिष्ठन्ते तिष्ठन्त॒ उपोप॑ तिष्ठन्ते ।
4) ति॒ष्ठ॒न्ते॒ प॒शु॒मा-न्प॑शु॒मा-न्ति॑ष्ठन्ते तिष्ठन्ते पशु॒मान् ।
5) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒माने॒व ।
5) प॒शु॒मानिति॑ पशु - मान् ।
6) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
7) भ॒व॒ति॒ व्यति॑षजे॒-द्व्यति॑षजे-द्भवति भवति॒ व्यति॑षजेत् ।
8) व्यति॑षजे॒ दित॑रा॒ नित॑रा॒न् व्यति॑षजे॒-द्व्यति॑षजे॒ दित॑रान् ।
8) व्यति॑षजे॒दिति॑ वि - अति॑षजेत् ।
9) इत॑रा-न्प्र॒जया᳚ प्र॒जये त॑रा॒ नित॑रा-न्प्र॒जया᳚ ।
10) प्र॒जयै॒ वैव प्र॒जया᳚ प्र॒ज यै॒व ।
10) प्र॒जयेति॑ प्र - जया᳚ ।
11) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
12) ए॒न॒-म्प॒शुभिः॑ प॒शुभि॑ रेन मेन-म्प॒शुभिः॑ ।
13) प॒शुभि॒-र्व्यति॑षजति॒ व्यति॑षजति प॒शुभिः॑ प॒शुभि॒-र्व्यति॑षजति ।
13) प॒शुभि॒रिति॑ प॒शु - भिः॒ ।
14) व्यति॑षजति॒ यं-यंँ व्यति॑षजति॒ व्यति॑षजति॒ यम् ।
14) व्यति॑षज॒तीति॑ वि - अति॑षजति ।
15) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
16) का॒मये॑त प्र॒मायु॑कः प्र॒मायु॑कः का॒मये॑त का॒मये॑त प्र॒मायु॑कः ।
17) प्र॒मायु॑क-स्स्या-थ्स्या-त्प्र॒मायु॑कः प्र॒मायु॑क-स्स्यात् ।
17) प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः ।
18) स्या॒ दितीति॑ स्या-थ्स्या॒ दिति॑ ।
19) इति॑ गर्त॒मित॑-ङ्गर्त॒मित॒ मितीति॑ गर्त॒मित᳚म् ।
20) ग॒र्त॒मित॒-न्तस्य॒ तस्य॑ गर्त॒मित॑-ङ्गर्त॒मित॒-न्तस्य॑ ।
20) ग॒र्त॒मित॒मिति॑ गर्त - मित᳚म् ।
21) तस्य॑ मिनुया-न्मिनुया॒-त्तस्य॒ तस्य॑ मिनुयात् ।
22) मि॒नु॒या॒ दु॒त्त॒रा॒र्ध्य॑ मुत्तरा॒र्ध्य॑-म्मिनुया-न्मिनुया दुत्तरा॒र्ध्य᳚म् ।
23) उ॒त्त॒रा॒र्ध्यं॑-वँर्​षि॑ष्ठं॒-वँर्​षि॑ष्ठ मुत्तरा॒र्ध्य॑ मुत्तरा॒र्ध्यं॑-वँर्​षि॑ष्ठम् ।
23) उ॒त्त॒रा॒र्ध्य॑मित्यु॑त्तर - अ॒र्ध्य᳚म् ।
24) वर्​षि॑ष्ठ॒ मथाथ॒ वर्​षि॑ष्ठं॒-वँर्​षि॑ष्ठ॒ मथ॑ ।
25) अथ॒ ह्रसी॑याग्ंस॒ग्ग्॒ ह्रसी॑याग्ंस॒ मथाथ॒ ह्रसी॑याग्ंसम् ।
26) ह्रसी॑याग्ंस मे॒षैषा ह्रसी॑याग्ंस॒ग्ग्॒ ह्रसी॑याग्ंस मे॒षा ।
27) ए॒षा वै वा ए॒षैषा वै ।
28) वै ग॑र्त॒मि-द्ग॑र्त॒मि-द्वै वै ग॑र्त॒मित् ।
29) ग॒र्त॒मि-द्यस्य॒ यस्य॑ गर्त॒मि-द्ग॑र्त॒मि-द्यस्य॑ ।
29) ग॒र्त॒मिदिति॑ गर्त - मित् ।
30) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् ।
31) ए॒व-म्मि॒नोति॑ मि॒नो त्ये॒व मे॒व-म्मि॒नोति॑ ।
32) मि॒नोति॑ ता॒ज-क्ता॒ज-म्मि॒नोति॑ मि॒नोति॑ ता॒जक् ।
33) ता॒ज-क्प्र प्र ता॒ज-क्ता॒ज-क्प्र ।
34) प्र मी॑यते मीयते॒ प्र प्र मी॑यते ।
35) मी॒य॒ते॒ द॒क्षि॒णा॒र्ध्य॑-न्दक्षिणा॒र्ध्य॑-म्मीयते मीयते दक्षिणा॒र्ध्य᳚म् ।
36) द॒क्षि॒णा॒र्ध्यं॑-वँर्​षि॑ष्ठं॒-वँर्​षि॑ष्ठ-न्दक्षिणा॒र्ध्य॑-न्दक्षिणा॒र्ध्यं॑-वँर्​षि॑ष्ठम् ।
36) द॒क्षि॒णा॒र्ध्य॑मिति॑ दक्षिण - अ॒र्ध्य᳚म् ।
37) वर्​षि॑ष्ठ-म्मिनुया-न्मिनुया॒-द्वर्​षि॑ष्ठं॒-वँर्​षि॑ष्ठ-म्मिनुयात् ।
38) मि॒नु॒या॒-थ्सु॒व॒र्गका॑मस्य सुव॒र्गका॑मस्य मिनुया-न्मिनुया-थ्सुव॒र्गका॑मस्य ।
39) सु॒व॒र्गका॑म॒ स्याथाथ॑ सुव॒र्गका॑मस्य सुव॒र्गका॑म॒ स्याथ॑ ।
39) सु॒व॒र्गका॑म॒स्येति॑ सुव॒र्ग - का॒म॒स्य॒ ।
40) अथ॒ ह्रसी॑याग्ंस॒ग्ग्॒ ह्रसी॑याग्ंस॒ मथाथ॒ ह्रसी॑याग्ंसम् ।
41) ह्रसी॑याग्ंस मा॒क्रम॑ण मा॒क्रम॑ण॒ग्ग्॒ ह्रसी॑याग्ंस॒ग्ग्॒ ह्रसी॑याग्ंस मा॒क्रम॑णम् ।
42) आ॒क्रम॑ण मे॒वै वाक्रम॑ण मा॒क्रम॑ण मे॒व ।
42) आ॒क्रम॑ण॒मित्या᳚ - क्रम॑णम् ।
43) ए॒व त-त्तदे॒ वैव तत् ।
44) त-थ्सेतु॒ग्ं॒ सेतु॒-न्त-त्त-थ्सेतु᳚म् ।
45) सेतुं॒-यँज॑मानो॒ यज॑मान॒-स्सेतु॒ग्ं॒ सेतुं॒-यँज॑मानः ।
46) यज॑मानः कुरुते कुरुते॒ यज॑मानो॒ यज॑मानः कुरुते ।
47) कु॒रु॒ते॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ कुरुते कुरुते सुव॒र्गस्य॑ ।
48) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
48) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
49) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
50) सम॑ष्ट्यै॒ य-द्य-थ्सम॑ष्ट्यै॒ सम॑ष्ट्यै॒ यत् ।
50) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ ।
॥ 15 ॥ (50/64)

1) यदेक॑स्मि॒-न्नेक॑स्मि॒न्॒. य-द्यदेक॑स्मिन्न् ।
2) एक॑स्मि॒न्॒. यूपे॒ यूप॒ एक॑स्मि॒-न्नेक॑स्मि॒न्॒. यूपे᳚ ।
3) यूपे॒ द्वे द्वे यूपे॒ यूपे॒ द्वे ।
4) द्वे र॑श॒ने र॑श॒ने द्वे द्वे र॑श॒ने ।
4) द्वे इति॒ द्वे ।
5) र॒श॒ने प॑रि॒व्यय॑ति परि॒व्यय॑ति रश॒ने र॑श॒ने प॑रि॒व्यय॑ति ।
5) र॒श॒ने इति॑ रश॒ने ।
6) प॒रि॒व्यय॑ति॒ तस्मा॒-त्तस्मा᳚-त्परि॒व्यय॑ति परि॒व्यय॑ति॒ तस्मा᳚त् ।
6) प॒रि॒व्यय॒तीति॑ परि - व्यय॑ति ।
7) तस्मा॒ देक॒ एक॒ स्तस्मा॒-त्तस्मा॒ देकः॑ ।
8) एको॒ द्वे द्वे एक॒ एको॒ द्वे ।
9) द्वे जा॒ये जा॒ये द्वे द्वे जा॒ये ।
9) द्वे इति॒ द्वे ।
10) जा॒ये वि॑न्दते विन्दते जा॒ये जा॒ये वि॑न्दते ।
10) जा॒ये इति॑ जा॒ये ।
11) वि॒न्द॒ते॒ य-द्य-द्वि॑न्दते विन्दते॒ यत् ।
12) य-न्न न य-द्य-न्न ।
13) नैका॒ मेका॒-न्न नैका᳚म् ।
14) एकाग्ं॑ रश॒नाग्ं र॑श॒ना मेका॒ मेकाग्ं॑ रश॒नाम् ।
15) र॒श॒ना-न्द्वयो॒-र्द्वयो॑ रश॒नाग्ं र॑श॒ना-न्द्वयोः᳚ ।
16) द्वयो॒-र्यूप॑यो॒-र्यूप॑यो॒-र्द्वयो॒-र्द्वयो॒-र्यूप॑योः ।
17) यूप॑योः परि॒व्यय॑ति परि॒व्यय॑ति॒ यूप॑यो॒-र्यूप॑योः परि॒व्यय॑ति ।
18) प॒रि॒व्यय॑ति॒ तस्मा॒-त्तस्मा᳚-त्परि॒व्यय॑ति परि॒व्यय॑ति॒ तस्मा᳚त् ।
18) प॒रि॒व्यय॒तीति॑ परि - व्यय॑ति ।
19) तस्मा॒-न्न न तस्मा॒-त्तस्मा॒-न्न ।
20) नैकैका॒ न नैका᳚ ।
21) एका॒ द्वौ द्वा वेकैका॒ द्वौ ।
22) द्वौ पती॒ पती॒ द्वौ द्वौ पती᳚ ।
23) पती॑ विन्दते विन्दते॒ पती॒ पती॑ विन्दते ।
23) पती॒ इति॒ पती᳚ ।
24) वि॒न्द॒ते॒ यं-यंँ वि॑न्दते विन्दते॒ यम् ।
25) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
26) का॒मये॑त॒ स्त्री स्त्री का॒मये॑त का॒मये॑त॒ स्त्री ।
27) स्त्र्य॑ स्यास्य॒ स्त्री स्त्र्य॑स्य ।
28) अ॒स्य॒ जा॒ये॒त॒ जा॒ये॒ता॒ स्या॒स्य॒ जा॒ये॒त॒ ।
29) जा॒ये॒तेतीति॑ जायेत जाये॒तेति॑ ।
30) इत्यु॑पा॒न्त उ॑पा॒न्त इतीत्यु॑पा॒न्ते ।
31) उ॒पा॒न्ते तस्य॒ तस्यो॑पा॒न्त उ॑पा॒न्ते तस्य॑ ।
31) उ॒पा॒न्त इत्यु॑प - अ॒न्ते ।
32) तस्य॒ व्यति॑षजे॒-द्व्यति॑षजे॒-त्तस्य॒ तस्य॒ व्यति॑षजेत् ।
33) व्यति॑षजे॒-थ्स्त्री स्त्री व्यति॑षजे॒-द्व्यति॑षजे॒-थ्स्त्री ।
33) व्यति॑षजे॒दिति॑ वि - अति॑षजेत् ।
34) स्त्र्ये॑ वैव स्त्री स्त्र्ये॑व ।
35) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
36) अ॒स्य॒ जा॒य॒ते॒ जा॒य॒ते॒ ऽस्या॒स्य॒ जा॒य॒ते॒ ।
37) जा॒य॒ते॒ यं-यँ-ञ्जा॑यते जायते॒ यम् ।
38) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त ।
39) का॒मये॑त॒ पुमा॒-न्पुमा᳚न् का॒मये॑त का॒मये॑त॒ पुमान्॑ ।
40) पुमा॑ नस्यास्य॒ पुमा॒-न्पुमा॑ नस्य ।
41) अ॒स्य॒ जा॒ये॒त॒ जा॒ये॒ता॒ स्या॒स्य॒ जा॒ये॒त॒ ।
42) जा॒ये॒तेतीति॑ जायेत जाये॒तेति॑ ।
43) इत्या॒न्त मा॒न्त मितीत्या॒न्तम् ।
44) आ॒न्त-न्तस्य॒ तस्या॒न्त मा॒न्त-न्तस्य॑ ।
44) आ॒न्तमित्या᳚ - अ॒न्तम् ।
45) तस्य॒ प्र प्र तस्य॒ तस्य॒ प्र ।
46) प्र वे᳚ष्टये-द्वेष्टये॒-त्प्र प्र वे᳚ष्टयेत् ।
47) वे॒ष्ट॒ये॒-त्पुमा॒-न्पुमान्॑. वेष्टये-द्वेष्टये॒-त्पुमान्॑ ।
48) पुमा॑ ने॒वैव पुमा॒-न्पुमा॑ ने॒व ।
49) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
50) अ॒स्य॒ जा॒य॒ते॒ जा॒य॒ते॒ ऽस्या॒स्य॒ जा॒य॒ते॒ ।
॥ 16 ॥ (50/60)

1) जा॒य॒ते ऽसु॑रा॒ असु॑रा जायते जाय॒ते ऽसु॑राः ।
2) असु॑रा॒ वै वा असु॑रा॒ असु॑रा॒ वै ।
3) वै दे॒वा-न्दे॒वान्. वै वै दे॒वान् ।
4) दे॒वा-न्द॑क्षिण॒तो द॑क्षिण॒तो दे॒वा-न्दे॒वा-न्द॑क्षिण॒तः ।
5) द॒क्षि॒ण॒त उपोप॑ दक्षिण॒तो द॑क्षिण॒त उप॑ ।
6) उपा॑नय-न्ननय॒-न्नुपोपा॑नयन्न् ।
7) अ॒न॒य॒-न्ताग्​ स्तान॑नय-न्ननय॒-न्तान् ।
8) ता-न्दे॒वा दे॒वा स्ताग्​ स्ता-न्दे॒वाः ।
9) दे॒वा उ॑पश॒ये नो॑पश॒येन॑ दे॒वा दे॒वा उ॑पश॒येन॑ ।
10) उ॒प॒श॒ये नै॒वै वोप॑श॒ये नो॑पश॒ये नै॒व ।
10) उ॒प॒श॒येनेत्यु॑प - श॒येन॑ ।
11) ए॒वापा पै॒वै वाप॑ ।
12) अपा॑ नुदन्ता नुद॒न्ता पापा॑ नुदन्त ।
13) अ॒नु॒द॒न्त॒ त-त्तद॑नुदन्ता नुदन्त॒ तत् ।
14) तदु॑पश॒य स्यो॑पश॒यस्य॒ त-त्तदु॑पश॒यस्य॑ ।
15) उ॒प॒श॒य स्यो॑पशय॒त्व मु॑पशय॒त्व मु॑पश॒य स्यो॑पश॒य स्यो॑पशय॒त्वम् ।
15) उ॒प॒श॒यस्येत्यु॑प - श॒यस्य॑ ।
16) उ॒प॒श॒य॒त्वं-यँ-द्यदु॑पशय॒त्व मु॑पशय॒त्वं-यँत् ।
16) उ॒प॒श॒य॒त्वमित्यु॑पशय - त्वम् ।
17) य-द्द॑क्षिण॒तो द॑क्षिण॒तो य-द्य-द्द॑क्षिण॒तः ।
18) द॒क्षि॒ण॒त उ॑पश॒य उ॑पश॒यो द॑क्षिण॒तो द॑क्षिण॒त उ॑पश॒यः ।
19) उ॒प॒श॒य उ॑प॒शय॑ उप॒शय॑ उपश॒य उ॑पश॒य उ॑प॒शये᳚ ।
19) उ॒प॒श॒य इत्यु॑प - श॒यः ।
20) उ॒प॒शये॒ भ्रातृ॑व्यापनुत्त्यै॒ भ्रातृ॑व्यापनुत्त्या उप॒शय॑ उप॒शये॒ भ्रातृ॑व्यापनुत्त्यै ।
20) उ॒प॒शय॒ इत्यु॑प - शये᳚ ।
21) भ्रातृ॑व्यापनुत्त्यै॒ सर्वे॒ सर्वे॒ भ्रातृ॑व्यापनुत्त्यै॒ भ्रातृ॑व्यापनुत्त्यै॒ सर्वे᳚ ।
21) भ्रातृ॑व्यापनुत्त्या॒ इति॒ भ्रातृ॑व्य - अ॒प॒नु॒त्त्यै॒ ।
22) सर्वे॒ वै वै सर्वे॒ सर्वे॒ वै ।
23) वा अ॒न्ये᳚ ऽन्ये वै वा अ॒न्ये ।
24) अ॒न्ये यूपा॒ यूपा॑ अ॒न्ये᳚ ऽन्ये यूपाः᳚ ।
25) यूपाः᳚ पशु॒मन्तः॑ पशु॒मन्तो॒ यूपा॒ यूपाः᳚ पशु॒मन्तः॑ ।
26) प॒शु॒मन्तो ऽथाथ॑ पशु॒मन्तः॑ पशु॒मन्तो ऽथ॑ ।
26) प॒शु॒मन्त॒ इति॑ पशु - मन्तः॑ ।
27) अथो॑पश॒य उ॑पश॒यो ऽथाथो॑पश॒यः ।
28) उ॒प॒श॒य ए॒वैवोप॑श॒य उ॑पश॒य ए॒व ।
28) उ॒प॒श॒य इत्यु॑प - श॒यः ।
29) ए॒वा प॒शु र॑प॒शु रे॒वै वाप॒शुः ।
30) अ॒प॒शु स्तस्य॒ तस्या॑ प॒शु र॑प॒शु स्तस्य॑ ।
31) तस्य॒ यज॑मानो॒ यज॑मान॒ स्तस्य॒ तस्य॒ यज॑मानः ।
32) यज॑मानः प॒शुः प॒शु-र्यज॑मानो॒ यज॑मानः प॒शुः ।
33) प॒शु-र्य-द्य-त्प॒शुः प॒शु-र्यत् ।
34) य-न्न न य-द्य-न्न ।
35) न नि॑र्दि॒शे-न्नि॑र्दि॒शे-न्न न नि॑र्दि॒शेत् ।
36) नि॒र्दि॒शे दार्ति॒ मार्ति॑-न्निर्दि॒शे-न्नि॑र्दि॒शे दार्ति᳚म् ।
36) नि॒र्दि॒शेदिति॑ निः - दि॒शेत् ।
37) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
38) आर्च्छे॑ दृच्छे॒ दार्च्छे᳚त् ।
39) ऋ॒च्छे॒-द्यज॑मानो॒ यज॑मान ऋच्छे दृच्छे॒-द्यज॑मानः ।
40) यज॑मानो॒ ऽसा व॒सौ यज॑मानो॒ यज॑मानो॒ ऽसौ ।
41) अ॒सौ ते॑ ते॒ ऽसा व॒सौ ते᳚ ।
42) ते॒ प॒शुः प॒शु स्ते॑ ते प॒शुः ।
43) प॒शु रितीति॑ प॒शुः प॒शु रिति॑ ।
44) इति॒ नि-र्णि रितीति॒ निः ।
45) नि-र्दि॑शे-द्दिशे॒-न्नि-र्णि-र्दि॑शेत् ।
46) दि॒शे॒-द्यं-यँ-न्दि॑शे-द्दिशे॒-द्यम् ।
47) य-न्द्वि॒ष्या-द्द्वि॒ष्या-द्यं-यँ-न्द्वि॒ष्यात् ।
48) द्वि॒ष्या-द्यं-यँ-न्द्वि॒ष्या-द्द्वि॒ष्या-द्यम् ।
49) य मे॒वैव यं-यँ मे॒व ।
50) ए॒व द्वेष्टि॒ द्वेष्ट्ये॒ वैव द्वेष्टि॑ ।
॥ 17 ॥ (50/59)

1) द्वेष्टि॒ त-न्त-न्द्वेष्टि॒ द्वेष्टि॒ तम् ।
2) त म॑स्मा अस्मै॒ त-न्त म॑स्मै ।
3) अ॒स्मै॒ प॒शु-म्प॒शु म॑स्मा अस्मै प॒शुम् ।
4) प॒शु-न्नि-र्णिष् प॒शु-म्प॒शु-न्निः ।
5) नि-र्दि॑शति दिशति॒ नि-र्णि-र्दि॑शति ।
6) दि॒श॒ति॒ यदि॒ यदि॑ दिशति दिशति॒ यदि॑ ।
7) यदि॒ न न यदि॒ यदि॒ न ।
8) न द्वि॒ष्या-द्द्वि॒ष्या-न्न न द्वि॒ष्यात् ।
9) द्वि॒ष्या दा॒खु रा॒खु-र्द्वि॒ष्या-द्द्वि॒ष्या दा॒खुः ।
10) आ॒खु स्ते॑ त आ॒खु रा॒खु स्ते᳚ ।
11) ते॒ प॒शुः प॒शु स्ते॑ ते प॒शुः ।
12) प॒शु रितीति॑ प॒शुः प॒शु रिति॑ ।
13) इति॑ ब्रूया-द्ब्रूया॒ दितीति॑ ब्रूयात् ।
14) ब्रू॒या॒-न्न न ब्रू॑या-द्ब्रूया॒-न्न ।
15) न ग्रा॒म्या-न्ग्रा॒म्या-न्न न ग्रा॒म्यान् ।
16) ग्रा॒म्या-न्प॒शू-न्प॒शू-न्ग्रा॒म्या-न्ग्रा॒म्या-न्प॒शून् ।
17) प॒शून्. हि॒नस्ति॑ हि॒नस्ति॑ प॒शू-न्प॒शून्. हि॒नस्ति॑ ।
18) हि॒नस्ति॒ न न हि॒नस्ति॑ हि॒नस्ति॒ न ।
19) नार॒ण्या ना॑र॒ण्या-न्न नार॒ण्यान् ।
20) आ॒र॒ण्या-न्प्र॒जाप॑तिः प्र॒जाप॑ति रार॒ण्या ना॑र॒ण्या-न्प्र॒जाप॑तिः ।
21) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः ।
21) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
22) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत ।
22) प्र॒जा इति॑ प्र - जाः ।
23) अ॒सृ॒ज॒त॒ स सो॑ ऽसृजता सृजत॒ सः ।
24) सो᳚ ऽन्नाद्ये॑ना॒ न्नाद्ये॑न॒ स सो᳚ ऽन्नाद्ये॑न ।
25) अ॒न्नाद्ये॑न॒ वि व्य॑न्नाद्ये॑ना॒ न्नाद्ये॑न॒ वि ।
25) अ॒न्नाद्ये॒नेत्य॑न्न - अद्ये॑न ।
26) व्या᳚र्ध्यता र्ध्यत॒ वि व्या᳚र्ध्यत ।
27) आ॒र्ध्य॒त॒ स स आ᳚र्ध्यता र्ध्यत॒ सः ।
28) स ए॒ता मे॒ताग्ं स स ए॒ताम् ।
29) ए॒ता मे॑काद॒शिनी॑ मेकाद॒शिनी॑ मे॒ता मे॒ता मे॑काद॒शिनी᳚म् ।
30) ए॒का॒द॒शिनी॑ मपश्य दपश्य देकाद॒शिनी॑ मेकाद॒शिनी॑ मपश्यत् ।
31) अ॒प॒श्य॒-त्तया॒ तया॑ ऽपश्य दपश्य॒-त्तया᳚ ।
32) तया॒ वै वै तया॒ तया॒ वै ।
33) वै स स वै वै सः ।
34) सो᳚ ऽन्नाद्य॑ म॒न्नाद्य॒ग्ं॒ स सो᳚ ऽन्नाद्य᳚म् ।
35) अ॒न्नाद्य॒ मवा वा॒न्नाद्य॑ म॒न्नाद्य॒ मव॑ ।
35) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
36) अवा॑ रुन्धा रु॒न्धा वावा॑ रुन्ध ।
37) अ॒रु॒न्ध॒ य-द्यद॑रुन्धा रुन्ध॒ यत् ।
38) य-द्दश॒ दश॒ य-द्य-द्दश॑ ।
39) दश॒ यूपा॒ यूपा॒ दश॒ दश॒ यूपाः᳚ ।
40) यूपा॒ भव॑न्ति॒ भव॑न्ति॒ यूपा॒ यूपा॒ भव॑न्ति ।
41) भव॑न्ति॒ दशा᳚क्षरा॒ दशा᳚क्षरा॒ भव॑न्ति॒ भव॑न्ति॒ दशा᳚क्षरा ।
42) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् ।
42) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ ।
43) वि॒रा डन्न॒ मन्नं॑-विँ॒रा-ड्वि॒रा डन्न᳚म् ।
43) वि॒राडिति॑ वि - राट् ।
44) अन्नं॑-विँ॒रा-ड्वि॒रा डन्न॒ मन्नं॑-विँ॒राट् ।
45) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ ।
45) वि॒राडिति॑ वि - राट् ।
46) वि॒राजै॒ वैव वि॒राजा॑ वि॒रा जै॒व ।
46) वि॒राजेति॑ वि - राजा᳚ ।
47) ए॒वान्नाद्य॑ म॒न्नाद्य॑ मे॒वै वान्नाद्य᳚म् ।
48) अ॒न्नाद्य॒ मवा वा॒न्नाद्य॑ म॒न्नाद्य॒ मव॑ ।
48) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
49) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
50) रु॒न्धे॒ यो यो रु॑न्धे रुन्धे॒ यः ।
॥ 18 ॥ (50/59)

1) य ए॑काद॒श ए॑काद॒शो यो य ए॑काद॒शः ।
2) ए॒का॒द॒श-स्स्तन॒-स्स्तन॑ एकाद॒श ए॑काद॒श-स्स्तनः॑ ।
3) स्तन॑ ए॒वैव स्तन॒-स्स्तन॑ ए॒व ।
4) ए॒वास्या॑ अस्या ए॒वै वास्यै᳚ ।
5) अ॒स्यै॒ स सो᳚ ऽस्या अस्यै॒ सः ।
6) स दु॒हे दु॒हे स स दु॒हे ।
7) दु॒ह ए॒वैव दु॒हे दु॒ह ए॒व ।
8) ए॒वैना॑ मेना मे॒वै वैना᳚म् ।
9) ए॒ना॒-न्तेन॒ तेनै॑ना मेना॒-न्तेन॑ ।
10) तेन॒ वज्रो॒ वज्र॒ स्तेन॒ तेन॒ वज्रः॑ ।
11) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
12) वा ए॒षैषा वै वा ए॒षा ।
13) ए॒षा सग्ं स मे॒षैषा सम् ।
14) स-म्मी॑यते मीयते॒ सग्ं स-म्मी॑यते ।
15) मी॒य॒ते॒ य-द्य-न्मी॑यते मीयते॒ यत् ।
16) यदे॑काद॒शि न्ये॑काद॒शिनी॒ य-द्यदे॑काद॒शिनी᳚ ।
17) ए॒का॒द॒शिनी॒ सा सैका॑द॒शि न्ये॑काद॒शिनी॒ सा ।
18) सेश्व॒ रेश्व॒रा सा सेश्व॒रा ।
19) ई॒श्व॒रा पु॒रस्ता᳚-त्पु॒रस्ता॑ दीश्व॒ रेश्व॒रा पु॒रस्ता᳚त् ।
20) पु॒रस्ता᳚-त्प्र॒त्यञ्च॑-म्प्र॒त्यञ्च॑-म्पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्प्र॒त्यञ्च᳚म् ।
21) प्र॒त्यञ्चं॑-यँ॒ज्ञं-यँ॒ज्ञ-म्प्र॒त्यञ्च॑-म्प्र॒त्यञ्चं॑-यँ॒ज्ञम् ।
22) य॒ज्ञग्ं सम्म॑र्दितो॒-स्सम्म॑र्दितो-र्य॒ज्ञं-यँ॒ज्ञग्ं सम्म॑र्दितोः ।
23) सम्म॑र्दितो॒-र्य-द्य-थ्सम्म॑र्दितो॒-स्सम्म॑र्दितो॒-र्यत् ।
23) सम्म॑र्दितो॒रिति॒ सं - म॒र्दि॒तोः॒ ।
24) य-त्पा᳚त्नीव॒त-म्पा᳚त्नीव॒तं-यँ-द्य-त्पा᳚त्नीव॒तम् ।
25) पा॒त्नी॒व॒त-म्मि॒नोति॑ मि॒नोति॑ पात्नीव॒त-म्पा᳚त्नीव॒त-म्मि॒नोति॑ ।
25) पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् ।
26) मि॒नोति॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ मि॒नोति॑ मि॒नोति॑ य॒ज्ञस्य॑ ।
27) य॒ज्ञस्य॒ प्रति॒ प्रति॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ प्रति॑ ।
28) प्रत्युत्त॑ब्ध्या॒ उत्त॑ब्ध्यै॒ प्रति॒ प्रत्युत्त॑ब्ध्यै ।
29) उत्त॑ब्ध्यै सय॒त्वाय॑ सय॒त्वा योत्त॑ब्ध्या॒ उत्त॑ब्ध्यै सय॒त्वाय॑ ।
29) उत्त॑ब्ध्या॒ इत्युत् - स्त॒ब्ध्यै॒ ।
30) स॒य॒त्वायेति॑ सय - त्वाय॑ ।
॥ 19 ॥ (30/33)
॥ अ. 4 ॥

1) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत ।
2) प्र॒जा इति॑ प्र - जाः ।
3) अ॒सृ॒ज॒त॒ स सो॑ ऽसृजता सृजत॒ सः ।
4) स रि॑रिचा॒नो रि॑रिचा॒न-स्स स रि॑रिचा॒नः ।
5) रि॒रि॒चा॒नो॑ ऽमन्यता मन्यत रिरिचा॒नो रि॑रिचा॒नो॑ ऽमन्यत ।
6) अ॒म॒न्य॒त॒ स सो॑ ऽमन्यता मन्यत॒ सः ।
7) स ए॒ता मे॒ताग्ं स स ए॒ताम् ।
8) ए॒ता मे॑काद॒शिनी॑ मेकाद॒शिनी॑ मे॒ता मे॒ता मे॑काद॒शिनी᳚म् ।
9) ए॒का॒द॒शिनी॑ मपश्य दपश्य देकाद॒शिनी॑ मेकाद॒शिनी॑ मपश्यत् ।
10) अ॒प॒श्य॒-त्तया॒ तया॑ ऽपश्य दपश्य॒-त्तया᳚ ।
11) तया॒ वै वै तया॒ तया॒ वै ।
12) वै स स वै वै सः ।
13) स आयु॒ रायु॒-स्स स आयुः॑ ।
14) आयु॑ रिन्द्रि॒य मि॑न्द्रि॒य मायु॒ रायु॑ रिन्द्रि॒यम् ।
15) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
16) वी॒र्य॑ मा॒त्म-न्ना॒त्मन्. वी॒र्यं॑-वीँ॒र्य॑ मा॒त्मन्न् ।
17) आ॒त्म-न्न॑धत्ता धत्ता॒त्म-न्ना॒त्म-न्न॑धत्त ।
18) अ॒ध॒त्त॒ प्र॒जाः प्र॒जा अ॑धत्ता धत्त प्र॒जाः ।
19) प्र॒जा इ॑वेव प्र॒जाः प्र॒जा इ॑व ।
19) प्र॒जा इति॑ प्र - जाः ।
20) इ॒व॒ खलु॒ खल्वि॑वेव॒ खलु॑ ।
21) खलु॒ वै वै खलु॒ खलु॒ वै ।
22) वा ए॒ष ए॒ष वै वा ए॒षः ।
23) ए॒ष सृ॑जते सृजत ए॒ष ए॒ष सृ॑जते ।
24) सृ॒ज॒ते॒ यो य-स्सृ॑जते सृजते॒ यः ।
25) यो यज॑ते॒ यज॑ते॒ यो यो यज॑ते ।
26) यज॑ते॒ स स यज॑ते॒ यज॑ते॒ सः ।
27) स ए॒तर्-ह्ये॒तर्​हि॒ स स ए॒तर्​हि॑ ।
28) ए॒तर्​हि॑ रिरिचा॒नो रि॑रिचा॒न ए॒तर्-ह्ये॒तर्​हि॑ रिरिचा॒नः ।
29) रि॒रि॒चा॒न इ॑वेव रिरिचा॒नो रि॑रिचा॒न इ॑व ।
30) इ॒व॒ य-द्यदि॑वेव॒ यत् ।
31) यदे॒षैषा य-द्यदे॒षा ।
32) ए॒षैका॑द॒शि न्ये॑काद॒शि न्ये॒षै षैका॑द॒शिनी᳚ ।
33) ए॒का॒द॒शिनी॒ भव॑ति॒ भव॑ त्येकाद॒शि न्ये॑काद॒शिनी॒ भव॑ति ।
34) भव॒ त्यायु॒ रायु॒-र्भव॑ति॒ भव॒ त्यायुः॑ ।
35) आयु॑ रे॒वै वायु॒ रायु॑ रे॒व ।
36) ए॒व तया॒ तयै॒ वैव तया᳚ ।
37) तये᳚न्द्रि॒य मि॑न्द्रि॒य-न्तया॒ तये᳚न्द्रि॒यम् ।
38) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
39) वी॒र्यं॑-यँज॑मानो॒ यज॑मानो वी॒र्यं॑-वीँ॒र्यं॑-यँज॑मानः ।
40) यज॑मान आ॒त्म-न्ना॒त्मन्. यज॑मानो॒ यज॑मान आ॒त्मन्न् ।
41) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
42) ध॒त्ते॒ प्र प्र ध॑त्ते धत्ते॒ प्र ।
43) प्रैवैव प्र प्रैव ।
44) ए॒वा ग्ने॒येना᳚ ग्ने॒ये नै॒वैवा ग्ने॒येन॑ ।
45) आ॒ग्ने॒येन॑ वापयति वापय त्याग्ने॒येना᳚ ग्ने॒येन॑ वापयति ।
46) वा॒प॒य॒ति॒ मि॒थु॒न-म्मि॑थु॒नं-वाँ॑पयति वापयति मिथु॒नम् ।
47) मि॒थु॒नग्ं सा॑रस्व॒त्या सा॑रस्व॒त्या मि॑थु॒न-म्मि॑थु॒नग्ं सा॑रस्व॒त्या ।
48) सा॒र॒स्व॒त्या क॑रोति करोति सारस्व॒त्या सा॑रस्व॒त्या क॑रोति ।
49) क॒रो॒ति॒ रेतो॒ रेतः॑ करोति करोति॒ रेतः॑ ।
50) रेत॑-स्सौ॒म्येन॑ सौ॒म्येन॒ रेतो॒ रेत॑-स्सौ॒म्येन॑ ।
॥ 20 ॥ (50/53)

1) सौ॒म्येन॑ दधाति दधाति सौ॒म्येन॑ सौ॒म्येन॑ दधाति ।
2) द॒धा॒ति॒ प्र प्र द॑धाति दधाति॒ प्र ।
3) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
4) ज॒न॒य॒ति॒ पौ॒ष्णेन॑ पौ॒ष्णेन॑ जनयति जनयति पौ॒ष्णेन॑ ।
5) पौ॒ष्णेन॑ बार्​हस्प॒त्यो बा॑र्​हस्प॒त्यः पौ॒ष्णेन॑ पौ॒ष्णेन॑ बार्​हस्प॒त्यः ।
6) बा॒र्॒ह॒स्प॒त्यो भ॑वति भवति बार्​हस्प॒त्यो बा॑र्​हस्प॒त्यो भ॑वति ।
7) भ॒व॒ति॒ ब्रह्म॒ ब्रह्म॑ भवति भवति॒ ब्रह्म॑ ।
8) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै ।
9) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
10) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ ।
11) बृह॒स्पति॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णा ।
12) ब्रह्म॑णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व ।
13) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
14) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः ।
15) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र ।
15) प्र॒जा इति॑ प्र - जाः ।
16) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
17) ज॒न॒य॒ति॒ वै॒श्व॒दे॒वो वै᳚श्वदे॒वो ज॑नयति जनयति वैश्वदे॒वः ।
18) वै॒श्व॒दे॒वो भ॑वति भवति वैश्वदे॒वो वै᳚श्वदे॒वो भ॑वति ।
18) वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः ।
19) भ॒व॒ति॒ वै॒श्व॒दे॒व्यो॑ वैश्वदे॒व्यो॑ भवति भवति वैश्वदे॒व्यः॑ ।
20) वै॒श्व॒दे॒व्यो॑ वै वै वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्यो॑ वै ।
20) वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ ।
21) वै प्र॒जाः प्र॒जा वै वै प्र॒जाः ।
22) प्र॒जाः प्र॒जाः ।
22) प्र॒जा इति॑ प्र - जाः ।
23) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व ।
23) प्र॒जा इति॑ प्र - जाः ।
24) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
25) अ॒स्मै॒ प्र प्रास्मा॑ अस्मै॒ प्र ।
26) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
27) ज॒न॒य॒ ती॒न्द्रि॒य मि॑न्द्रि॒य-ञ्ज॑नयति जनय तीन्द्रि॒यम् ।
28) इ॒न्द्रि॒य मे॒वै वेन्द्रि॒य मि॑न्द्रि॒य मे॒व ।
29) ए॒वैन्द्रे णै॒न्द्रे णै॒वै वैन्द्रेण॑ ।
30) ऐ॒न्द्रेणावा वै॒न्द्रे णै॒न्द्रेणाव॑ ।
31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
32) रु॒न्धे॒ विशं॒-विँशग्ं॑ रुन्धे रुन्धे॒ विश᳚म् ।
33) विश॑-म्मारु॒तेन॑ मारु॒तेन॒ विशं॒-विँश॑-म्मारु॒तेन॑ ।
34) मा॒रु॒ते नौज॒ ओजो॑ मारु॒तेन॑ मारु॒ते नौजः॑ ।
35) ओजो॒ बल॒-म्बल॒ मोज॒ ओजो॒ बल᳚म् ।
36) बल॑ मैन्द्रा॒ग्ने नै᳚न्द्रा॒ग्नेन॒ बल॒-म्बल॑ मैन्द्रा॒ग्नेन॑ ।
37) ऐ॒न्द्रा॒ग्नेन॑ प्रस॒वाय॑ प्रस॒वा यै᳚न्द्रा॒ग्ने नै᳚न्द्रा॒ग्नेन॑ प्रस॒वाय॑ ।
37) ऐ॒न्द्रा॒ग्नेनेत्यै᳚न्द्र - अ॒ग्नेन॑ ।
38) प्र॒स॒वाय॑ सावि॒त्र-स्सा॑वि॒त्रः प्र॑स॒वाय॑ प्रस॒वाय॑ सावि॒त्रः ।
38) प्र॒स॒वायेति॑ प्र - स॒वाय॑ ।
39) सा॒वि॒त्रो नि॑र्वरुण॒त्वाय॑ निर्वरुण॒त्वाय॑ सावि॒त्र-स्सा॑वि॒त्रो नि॑र्वरुण॒त्वाय॑ ।
40) नि॒र्व॒रु॒ण॒त्वाय॑ वारु॒णो वा॑रु॒णो नि॑र्वरुण॒त्वाय॑ निर्वरुण॒त्वाय॑ वारु॒णः ।
40) नि॒र्व॒रु॒ण॒त्वायेति॑ निर्वरुण - त्वाय॑ ।
41) वा॒रु॒णो म॑द्ध्य॒तो म॑द्ध्य॒तो वा॑रु॒णो वा॑रु॒णो म॑द्ध्य॒तः ।
42) म॒द्ध्य॒त ऐ॒न्द्र मै॒न्द्र-म्म॑द्ध्य॒तो म॑द्ध्य॒त ऐ॒न्द्रम् ।
43) ऐ॒न्द्र मैन्द्र मै॒न्द्र मा ।
44) आ ल॑भते लभत॒ आ ल॑भते ।
45) ल॒भ॒ते॒ म॒द्ध्य॒तो म॑द्ध्य॒तो ल॑भते लभते मद्ध्य॒तः ।
46) म॒द्ध्य॒त ए॒वैव म॑द्ध्य॒तो म॑द्ध्य॒त ए॒व ।
47) ए॒वेन्द्रि॒य मि॑न्द्रि॒य मे॒वैवेन्द्रि॒यम् ।
48) इ॒न्द्रि॒यं-यँज॑माने॒ यज॑मान इन्द्रि॒य मि॑न्द्रि॒यं-यँज॑माने ।
49) यज॑माने दधाति दधाति॒ यज॑माने॒ यज॑माने दधाति ।
50) द॒धा॒ति॒ पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्दधाति दधाति पु॒रस्ता᳚त् ।
॥ 21 ॥ (50/58)

1) पु॒रस्ता॑ दै॒न्द्र स्यै॒न्द्रस्य॑ पु॒रस्ता᳚-त्पु॒रस्ता॑ दै॒न्द्रस्य॑ ।
2) ऐ॒न्द्रस्य॑ वैश्वदे॒वं-वैँ᳚श्वदे॒व मै॒न्द्र स्यै॒न्द्रस्य॑ वैश्वदे॒वम् ।
3) वै॒श्व॒दे॒व मा वै᳚श्वदे॒वं-वैँ᳚श्वदे॒व मा ।
3) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
4) आ ल॑भते लभत॒ आ ल॑भते ।
5) ल॒भ॒ते॒ वै॒श्व॒दे॒वं-वैँ᳚श्वदे॒वम् ँल॑भते लभते वैश्वदे॒वम् ।
6) वै॒श्व॒दे॒वं-वैँ वै वै᳚श्वदे॒वं-वैँ᳚श्वदे॒वं-वैँ ।
6) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् ।
7) वा अन्न॒ मन्नं॒-वैँ वा अन्न᳚म् ।
8) अन्न॒ मन्न᳚म् ।
9) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व ।
10) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् ।
11) पु॒रस्ता᳚-द्धत्ते धत्ते पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्धत्ते ।
12) ध॒त्ते॒ तस्मा॒-त्तस्मा᳚-द्धत्ते धत्ते॒ तस्मा᳚त् ।
13) तस्मा᳚-त्पु॒रस्ता᳚-त्पु॒रस्ता॒-त्तस्मा॒-त्तस्मा᳚-त्पु॒रस्ता᳚त् ।
14) पु॒रस्ता॒ दन्न॒ मन्न॑-म्पु॒रस्ता᳚-त्पु॒रस्ता॒ दन्न᳚म् ।
15) अन्न॑ मद्यते ऽद्य॒ते ऽन्न॒ मन्न॑ मद्यते ।
16) अ॒द्य॒त॒ ऐ॒न्द्र मै॒न्द्र म॑द्यते ऽद्यत ऐ॒न्द्रम् ।
17) ऐ॒न्द्र मा॒लभ्या॒ लभ्यै॒न्द्र मै॒न्द्र मा॒लभ्य॑ ।
18) आ॒लभ्य॑ मारु॒त-म्मा॑रु॒त मा॒लभ्या॒ लभ्य॑ मारु॒तम् ।
18) आ॒लभ्येत्या᳚ - लभ्य॑ ।
19) मा॒रु॒त मा मा॑रु॒त-म्मा॑रु॒त मा ।
20) आ ल॑भते लभत॒ आ ल॑भते ।
21) ल॒भ॒ते॒ वि-ड्वि-ल्ल॑भते लभते॒ विट् ।
22) वि-ड्वै वै वि-ड्वि-ड्वै ।
23) वै म॒रुतो॑ म॒रुतो॒ वै वै म॒रुतः॑ ।
24) म॒रुतो॒ विशं॒-विँश॑-म्म॒रुतो॑ म॒रुतो॒ विश᳚म् ।
25) विश॑ मे॒वैव विशं॒-विँश॑ मे॒व ।
26) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
27) अ॒स्मा॒ अन्वन् व॑स्मा अस्मा॒ अनु॑ ।
28) अनु॑ बद्ध्नाति बद्ध्ना॒ त्यन्वनु॑ बद्ध्नाति ।
29) ब॒द्ध्ना॒ति॒ यदि॒ यदि॑ बद्ध्नाति बद्ध्नाति॒ यदि॑ ।
30) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त ।
31) का॒मये॑त॒ यो यः का॒मये॑त का॒मये॑त॒ यः ।
32) यो ऽव॑ग॒तो ऽव॑गतो॒ यो यो ऽव॑गतः ।
33) अव॑गत॒-स्स सो ऽव॑ग॒तो ऽव॑गत॒-स्सः ।
33) अव॑गत॒ इत्यव॑ - ग॒तः॒ ।
34) सो ऽपाप॒ स सो ऽप॑ ।
35) अप॑ रुद्ध्यताग्ं रुद्ध्यता॒ मपाप॑ रुद्ध्यताम् ।
36) रु॒द्ध्य॒तां॒-योँ यो रु॑द्ध्यताग्ं रुद्ध्यतां॒-यः ँ।
37) यो ऽप॑रु॒द्धो ऽप॑रुद्धो॒ यो यो ऽप॑रुद्धः ।
38) अप॑रुद्ध॒-स्स सो ऽप॑रु॒द्धो ऽप॑रुद्ध॒-स्सः ।
38) अप॑रुद्ध॒ इत्यप॑ - रु॒द्धः॒ ।
39) सो ऽवाव॒ स सो ऽव॑ ।
40) अव॑ गच्छतु गच्छ॒ त्ववाव॑ गच्छतु ।
41) ग॒च्छ॒ त्वितीति॑ गच्छतु गच्छ॒ त्विति॑ ।
42) इत्यै॒न्द्र स्यै॒न्द्र स्येती त्यै॒न्द्रस्य॑ ।
43) ऐ॒न्द्रस्य॑ लो॒के लो॒क ऐ॒न्द्र स्यै॒न्द्रस्य॑ लो॒के ।
44) लो॒के वा॑रु॒णं-वाँ॑रु॒णम् ँलो॒के लो॒के वा॑रु॒णम् ।
45) वा॒रु॒ण मा वा॑रु॒णं-वाँ॑रु॒ण मा ।
46) आ ल॑भेत लभे॒ता ल॑भेत ।
47) ल॒भे॒त॒ वा॒रु॒णस्य॑ वारु॒णस्य॑ लभेत लभेत वारु॒णस्य॑ ।
48) वा॒रु॒णस्य॑ लो॒के लो॒के वा॑रु॒णस्य॑ वारु॒णस्य॑ लो॒के ।
49) लो॒क ऐ॒न्द्र मै॒न्द्रम् ँलो॒के लो॒क ऐ॒न्द्रम् ।
50) ऐ॒न्द्रं-योँ य ऐ॒न्द्र मै॒न्द्रं-यः ँ।
॥ 22 ॥ (50/55)

1) य ए॒वैव यो य ए॒व ।
2) ए॒वा व॑ग॒तो ऽव॑गत ए॒वैवा व॑गतः ।
3) अव॑गत॒-स्स सो ऽव॑ग॒तो ऽव॑गत॒-स्सः ।
3) अव॑गत॒ इत्यव॑ - ग॒तः॒ ।
4) सो ऽपाप॒ स सो ऽप॑ ।
5) अप॑ रुद्ध्यते रुद्ध्य॒ते ऽपाप॑ रुद्ध्यते ।
6) रु॒द्ध्य॒ते॒ यो यो रु॑द्ध्यते रुद्ध्यते॒ यः ।
7) यो ऽप॑रु॒द्धो ऽप॑रुद्धो॒ यो यो ऽप॑रुद्धः ।
8) अप॑रुद्ध॒-स्स सो ऽप॑रु॒द्धो ऽप॑रुद्ध॒-स्सः ।
8) अप॑रुद्ध॒ इत्यप॑ - रु॒द्धः॒ ।
9) सो ऽवाव॒ स सो ऽव॑ ।
10) अव॑ गच्छति गच्छ॒ त्यवाव॑ गच्छति ।
11) ग॒च्छ॒ति॒ यदि॒ यदि॑ गच्छति गच्छति॒ यदि॑ ।
12) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त ।
13) का॒मये॑त प्र॒जाः प्र॒जाः का॒मये॑त का॒मये॑त प्र॒जाः ।
14) प्र॒जा मु॑ह्येयु-र्मुह्येयुः प्र॒जाः प्र॒जा मु॑ह्येयुः ।
14) प्र॒जा इति॑ प्र - जाः ।
15) मु॒ह्ये॒यु॒ रितीति॑ मुह्येयु-र्मुह्येयु॒ रिति॑ ।
16) इति॑ प॒शू-न्प॒शू नितीति॑ प॒शून् ।
17) प॒शून् व्यति॑षजे॒-द्व्यति॑षजे-त्प॒शू-न्प॒शून् व्यति॑षजेत् ।
18) व्यति॑षजे-त्प्र॒जाः प्र॒जा व्यति॑षजे॒-द्व्यति॑षजे-त्प्र॒जाः ।
18) व्यति॑षजे॒दिति॑ वि - अति॑षजेत् ।
19) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व ।
19) प्र॒जा इति॑ प्र - जाः ।
20) ए॒व मो॑हयति मोहय त्ये॒वैव मो॑हयति ।
21) मो॒ह॒य॒ति॒ य-द्य-न्मो॑हयति मोहयति॒ यत् ।
22) यद॑भिवाह॒तो॑ ऽभिवाह॒तो य-द्यद॑भिवाह॒तः ।
23) अ॒भि॒वा॒ह॒तो॑ ऽपा म॒पा म॑भिवाह॒तो॑ ऽभिवाह॒तो॑ ऽपाम् ।
23) अ॒भि॒वा॒ह॒त इत्य॑भि - वा॒ह॒तः ।
24) अ॒पां-वाँ॑रु॒णं-वाँ॑रु॒ण म॒पा म॒पां-वाँ॑रु॒णम् ।
25) वा॒रु॒ण मा॒लभे॑ता॒ लभे॑त वारु॒णं-वाँ॑रु॒ण मा॒लभे॑त ।
26) आ॒लभे॑त प्र॒जाः प्र॒जा आ॒लभे॑ता॒ लभे॑त प्र॒जाः ।
26) आ॒लभे॒तेत्या᳚ - लभे॑त ।
27) प्र॒जा वरु॑णो॒ वरु॑णः प्र॒जाः प्र॒जा वरु॑णः ।
27) प्र॒जा इति॑ प्र - जाः ।
28) वरु॑णो गृह्णीया-द्गृह्णीया॒-द्वरु॑णो॒ वरु॑णो गृह्णीयात् ।
29) गृ॒ह्णी॒या॒-द्द॒क्षि॒ण॒तो द॑क्षिण॒तो गृ॑ह्णीया-द्गृह्णीया-द्दक्षिण॒तः ।
30) द॒क्षि॒ण॒त उद॑ञ्च॒ मुद॑ञ्च-न्दक्षिण॒तो द॑क्षिण॒त उद॑ञ्चम् ।
31) उद॑ञ्च॒ मोद॑ञ्च॒ मुद॑ञ्च॒ मा ।
32) आ ल॑भते लभत॒ आ ल॑भते ।
33) ल॒भ॒ते॒ ऽप॒वा॒ह॒तो॑ ऽपवाह॒तो ल॑भते लभते ऽपवाह॒तः ।
34) अ॒प॒वा॒ह॒तो॑ ऽपा म॒पा म॑पवाह॒तो॑ ऽपवाह॒तो॑ ऽपाम् ।
34) अ॒प॒वा॒ह॒त इत्य॑प - वा॒ह॒तः ।
35) अ॒पा-म्प्र॒जाना᳚-म्प्र॒जाना॑ म॒पा म॒पा-म्प्र॒जाना᳚म् ।
36) प्र॒जाना॒ मव॑रुणग्राहा॒या व॑रुणग्राहाय प्र॒जाना᳚-म्प्र॒जाना॒ मव॑रुणग्राहाय ।
36) प्र॒जाना॒मिति॑ प्र - जाना᳚म् ।
37) अव॑रुणग्राहा॒येत्यव॑रुण - ग्रा॒हा॒य॒ ।
॥ 23 ॥ (37/47)
॥ अ. 5 ॥

1) इन्द्रः॒ पत्नि॑या॒ पत्नि॒ येन्द्र॒ इन्द्रः॒ पत्नि॑या ।
2) पत्नि॑या॒ मनु॒-म्मनु॒-म्पत्नि॑या॒ पत्नि॑या॒ मनु᳚म् ।
3) मनु॑ मयाजय दयाजय॒-न्मनु॒-म्मनु॑ मयाजयत् ।
4) अ॒या॒ज॒य॒-त्ता-न्ता म॑याजय दयाजय॒-त्ताम् ।
5) ता-म्पर्य॑ग्निकृता॒-म्पर्य॑ग्निकृता॒-न्ता-न्ता-म्पर्य॑ग्निकृताम् ।
6) पर्य॑ग्निकृता॒ मुदु-त्पर्य॑ग्निकृता॒-म्पर्य॑ग्निकृता॒ मुत् ।
6) पर्य॑ग्निकृता॒मिति॒ पर्य॑ग्नि - कृ॒ता॒म् ।
7) उद॑सृज दसृज॒ दुदु द॑सृजत् ।
8) अ॒सृ॒ज॒-त्तया॒ तया॑ ऽसृज दसृज॒-त्तया᳚ ।
9) तया॒ मनु॒-र्मनु॒ स्तया॒ तया॒ मनुः॑ ।
10) मनु॑ रार्ध्नो दार्ध्नो॒-न्मनु॒-र्मनु॑ रार्ध्नोत् ।
11) आ॒र्ध्नो॒-द्य-द्यदा᳚र्ध्नो दार्ध्नो॒-द्यत् ।
12) य-त्पर्य॑ग्निकृत॒-म्पर्य॑ग्निकृतं॒-यँ-द्य-त्पर्य॑ग्निकृतम् ।
13) पर्य॑ग्निकृत-म्पात्नीव॒त-म्पा᳚त्नीव॒त-म्पर्य॑ग्निकृत॒-म्पर्य॑ग्निकृत-म्पात्नीव॒तम् ।
13) पर्य॑ग्निकृत॒मिति॒ पर्य॑ग्नि - कृ॒त॒म् ।
14) पा॒त्नी॒व॒त मु॑थ्सृ॒ज त्यु॑थ्सृ॒जति॑ पात्नीव॒त-म्पा᳚त्नीव॒त मु॑थ्सृ॒जति॑ ।
14) पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् ।
15) उ॒थ्सृ॒जति॒ यां-याँ मु॑थ्सृ॒ज त्यु॑थ्सृ॒जति॒ याम् ।
15) उ॒थ्सृ॒जतीत्यु॑त् - सृ॒जति॑ ।
16) या मे॒वैव यां-याँ मे॒व ।
17) ए॒व मनु॒-र्मनु॑ रे॒वैव मनुः॑ ।
18) मनु॒र्॒ ऋद्धि॒ मृद्धि॒-म्मनु॒-र्मनु॒र्॒ ऋद्धि᳚म् ।
19) ऋद्धि॒ मार्ध्नो॒ दार्ध्नो॒ दृद्धि॒ मृद्धि॒ मार्ध्नो᳚त् ।
20) आर्ध्नो॒-त्ता-न्ता मार्ध्नो॒ दार्ध्नो॒-त्ताम् ।
21) ता मे॒वैव ता-न्ता मे॒व ।
22) ए॒व यज॑मानो॒ यज॑मान ए॒वैव यज॑मानः ।
23) यज॑मान ऋद्ध्नो त्यृद्ध्नोति॒ यज॑मानो॒ यज॑मान ऋद्ध्नोति ।
24) ऋ॒द्ध्नो॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ र्​द्ध्नो त्यृद्ध्नोति य॒ज्ञस्य॑ ।
25) य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै ।
26) वा अप्र॑तिष्ठिता॒ दप्र॑तिष्ठिता॒-द्वै वा अप्र॑तिष्ठितात् ।
27) अप्र॑तिष्ठिता-द्य॒ज्ञो य॒ज्ञो ऽप्र॑तिष्ठिता॒ दप्र॑तिष्ठिता-द्य॒ज्ञः ।
27) अप्र॑तिष्ठिता॒दित्यप्र॑ति - स्थि॒ता॒त् ।
28) य॒ज्ञः परा॒ परा॑ य॒ज्ञो य॒ज्ञः परा᳚ ।
29) परा॑ भवति भवति॒ परा॒ परा॑ भवति ।
30) भ॒व॒ति॒ य॒ज्ञं-यँ॒ज्ञ-म्भ॑वति भवति य॒ज्ञम् ।
31) य॒ज्ञ-म्प॑रा॒भव॑न्त-म्परा॒भव॑न्तं-यँ॒ज्ञं-यँ॒ज्ञ-म्प॑रा॒भव॑न्तम् ।
32) प॒रा॒भव॑न्तं॒-यँज॑मानो॒ यज॑मानः परा॒भव॑न्त-म्परा॒भव॑न्तं॒-यँज॑मानः ।
32) प॒रा॒भव॑न्त॒मिति॑ परा - भव॑न्तम् ।
33) यज॑मा॒नो ऽन्वनु॒ यज॑मानो॒ यज॑मा॒नो ऽनु॑ ।
34) अनु॒ परा॒ परा ऽन्वनु॒ परा᳚ ।
35) परा॑ भवति भवति॒ परा॒ परा॑ भवति ।
36) भ॒व॒ति॒ य-द्य-द्भ॑वति भवति॒ यत् ।
37) यदाज्ये॒ना ज्ये॑न॒ य-द्यदाज्ये॑न ।
38) आज्ये॑न पात्नीव॒त-म्पा᳚त्नीव॒त माज्ये॒ना ज्ये॑न पात्नीव॒तम् ।
39) पा॒त्नी॒व॒तग्ं सग्ग्॑स्था॒पय॑ति सग्ग्​स्था॒पय॑ति पात्नीव॒त-म्पा᳚त्नीव॒तग्ं सग्ग्॑स्था॒पय॑ति ।
39) पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् ।
40) स॒ग्ग्॒स्था॒पय॑ति य॒ज्ञस्य॑ य॒ज्ञस्य॑ सग्ग्​स्था॒पय॑ति सग्ग्​स्था॒पय॑ति य॒ज्ञस्य॑ ।
40) स॒ग्ग्॒स्था॒पय॒तीति॑ सं - स्था॒पय॑ति ।
41) य॒ज्ञस्य॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ प्रति॑ष्ठित्यै ।
42) प्रति॑ष्ठित्यै य॒ज्ञं-यँ॒ज्ञ-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै य॒ज्ञम् ।
42) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
43) य॒ज्ञ-म्प्र॑ति॒तिष्ठ॑न्त-म्प्रति॒तिष्ठ॑न्तं-यँ॒ज्ञं-यँ॒ज्ञ-म्प्र॑ति॒तिष्ठ॑न्तम् ।
44) प्र॒ति॒तिष्ठ॑न्तं॒-यँज॑मानो॒ यज॑मानः प्रति॒तिष्ठ॑न्त-म्प्रति॒तिष्ठ॑न्तं॒-यँज॑मानः ।
44) प्र॒ति॒तिष्ठ॑न्त॒मिति॑ प्रति - तिष्ठ॑न्तम् ।
45) यज॑मा॒नो ऽन्वनु॒ यज॑मानो॒ यज॑मा॒नो ऽनु॑ ।
46) अनु॒ प्रति॒ प्रत्य न्वनु॒ प्रति॑ ।
47) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
48) ति॒ष्ठ॒ती॒ष्ट मि॒ष्ट-न्ति॑ष्ठति तिष्ठती॒ष्टम् ।
49) इ॒ष्टं-वँ॒पया॑ व॒पये॒ष्ट मि॒ष्टं-वँ॒पया᳚ ।
50) व॒पया॒ भव॑ति॒ भव॑ति व॒पया॑ व॒पया॒ भव॑ति ।
॥ 24 ॥ (50/60)

1) भव॒ त्यनि॑ष्ट॒ मनि॑ष्ट॒-म्भव॑ति॒ भव॒ त्यनि॑ष्टम् ।
2) अनि॑ष्टं-वँ॒शया॑ व॒शया ऽनि॑ष्ट॒ मनि॑ष्टं-वँ॒शया᳚ ।
3) व॒शया ऽथाथ॑ व॒शया॑ व॒शया ऽथ॑ ।
4) अथ॑ पात्नीव॒तेन॑ पात्नीव॒तेना थाथ॑ पात्नीव॒तेन॑ ।
5) पा॒त्नी॒व॒तेन॒ प्र प्र पा᳚त्नीव॒तेन॑ पात्नीव॒तेन॒ प्र ।
5) पा॒त्नी॒व॒तेनेति॑ पात्नी - व॒तेन॑ ।
6) प्र च॑रति चरति॒ प्र प्र च॑रति ।
7) च॒र॒ति॒ ती॒र्थे ती॒र्थे च॑रति चरति ती॒र्थे ।
8) ती॒र्थ ए॒वैव ती॒र्थे ती॒र्थ ए॒व ।
9) ए॒व प्र प्रैवैव प्र ।
10) प्र च॑रति चरति॒ प्र प्र च॑रति ।
11) च॒र॒ त्यथो॒ अथो॑ चरति चर॒ त्यथो᳚ ।
12) अथो॑ ए॒तर्-ह्ये॒तर्-ह्यथो॒ अथो॑ ए॒तर्​हि॑ ।
12) अथो॒ इत्यथो᳚ ।
13) ए॒तर्-ह्ये॒वै वैतर्-ह्ये॒तर्-ह्ये॒व ।
14) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
15) अ॒स्य॒ यामो॒ यामो᳚ ऽस्यास्य॒ यामः॑ ।
16) याम॑ स्त्वा॒ष्ट्र स्त्वा॒ष्ट्रो यामो॒ याम॑ स्त्वा॒ष्ट्रः ।
17) त्वा॒ष्ट्रो भ॑वति भवति त्वा॒ष्ट्र स्त्वा॒ष्ट्रो भ॑वति ।
18) भ॒व॒ति॒ त्वष्टा॒ त्वष्टा॑ भवति भवति॒ त्वष्टा᳚ ।
19) त्वष्टा॒ वै वै त्वष्टा॒ त्वष्टा॒ वै ।
20) वै रेत॑सो॒ रेत॑सो॒ वै वै रेत॑सः ।
21) रेत॑स-स्सि॒क्तस्य॑ सि॒क्तस्य॒ रेत॑सो॒ रेत॑स-स्सि॒क्तस्य॑ ।
22) सि॒क्तस्य॑ रू॒पाणि॑ रू॒पाणि॑ सि॒क्तस्य॑ सि॒क्तस्य॑ रू॒पाणि॑ ।
23) रू॒पाणि॒ वि वि रू॒पाणि॑ रू॒पाणि॒ वि ।
24) वि क॑रोति करोति॒ वि वि क॑रोति ।
25) क॒रो॒ति॒ त-न्त-ङ्क॑रोति करोति॒ तम् ।
26) त मे॒वैव त-न्त मे॒व ।
27) ए॒व वृषा॑णं॒-वृँषा॑ण मे॒वैव वृषा॑णम् ।
28) वृषा॑ण॒-म्पत्नी॑षु॒ पत्नी॑षु॒ वृषा॑णं॒-वृँषा॑ण॒-म्पत्नी॑षु ।
29) पत्नी॒ष् वप्यपि॒ पत्नी॑षु॒ पत्नी॒ ष्वपि॑ ।
30) अपि॑ सृजति सृज॒ त्यप्यपि॑ सृजति ।
31) सृ॒ज॒ति॒ स स सृ॑जति सृजति॒ सः ।
32) सो᳚ ऽस्मा अस्मै॒ स सो᳚ ऽस्मै ।
33) अ॒स्मै॒ रू॒पाणि॑ रू॒पा ण्य॑स्मा अस्मै रू॒पाणि॑ ।
34) रू॒पाणि॒ वि वि रू॒पाणि॑ रू॒पाणि॒ वि ।
35) वि क॑रोति करोति॒ वि वि क॑रोति ।
36) क॒रो॒तीति॑ करोति ।
॥ 25 ॥ (36/38)
॥ अ. 6 ॥

1) घ्नन्ति॒ वै वै घ्नन्ति॒ घ्नन्ति॒ वै ।
2) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
3) ए॒त-थ्सोम॒ग्ं॒ सोम॑ मे॒त दे॒त-थ्सोम᳚म् ।
4) सोमं॒-यँ-द्य-थ्सोम॒ग्ं॒ सोमं॒-यँत् ।
5) यद॑भिषु॒ण्व न्त्य॑भिषु॒ण्वन्ति॒ य-द्यद॑भिषु॒ण्वन्ति॑ ।
6) अ॒भि॒षु॒ण्वन्ति॒ य-द्यद॑भिषु॒ण्व न्त्य॑भिषु॒ण्वन्ति॒ यत् ।
6) अ॒भि॒षु॒ण्वन्तीत्य॑भि - सु॒न्वन्ति॑ ।
7) य-थ्सौ॒म्य-स्सौ॒म्यो य-द्य-थ्सौ॒म्यः ।
8) सौ॒म्यो भव॑ति॒ भव॑ति सौ॒म्य-स्सौ॒म्यो भव॑ति ।
9) भव॑ति॒ यथा॒ यथा॒ भव॑ति॒ भव॑ति॒ यथा᳚ ।
10) यथा॑ मृ॒ताय॑ मृ॒ताय॒ यथा॒ यथा॑ मृ॒ताय॑ ।
11) मृ॒ताया॑ नु॒स्तर॑णी मनु॒स्तर॑णी-म्मृ॒ताय॑ मृ॒ताया॑ नु॒स्तर॑णीम् ।
12) अ॒नु॒स्तर॑णी॒-ङ्घ्नन्ति॒ घ्नन्त्य॑ नु॒स्तर॑णी मनु॒स्तर॑णी॒-ङ्घ्नन्ति॑ ।
12) अ॒नु॒स्तर॑णी॒मित्य॑नु - स्तर॑णीम् ।
13) घ्नन्ति॑ ता॒दृ-क्ता॒दृग् घ्नन्ति॒ घ्नन्ति॑ ता॒दृक् ।
14) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व ।
15) ए॒व त-त्तदे॒ वैव तत् ।
16) त-द्य-द्य-त्त-त्त-द्यत् ।
17) यदु॑त्तरा॒र्ध उ॑त्तरा॒र्धे य-द्यदु॑त्तरा॒र्धे ।
18) उ॒त्त॒रा॒र्धे वा॑ वोत्तरा॒र्ध उ॑त्तरा॒र्धे वा᳚ ।
18) उ॒त्त॒रा॒र्ध इत्यु॑त्तर - अ॒र्धे ।
19) वा॒ मद्ध्ये॒ मद्ध्ये॑ वा वा॒ मद्ध्ये᳚ ।
20) मद्ध्ये॑ वा वा॒ मद्ध्ये॒ मद्ध्ये॑ वा ।
21) वा॒ जु॒हु॒याज् जु॑हु॒या-द्वा॑ वा जुहु॒यात् ।
22) जु॒हु॒या-द्दे॒वता᳚भ्यो दे॒वता᳚भ्यो जुहु॒याज् जु॑हु॒या-द्दे॒वता᳚भ्यः ।
23) दे॒वता᳚भ्य-स्स॒मदग्ं॑ स॒मद॑-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य-स्स॒मद᳚म् ।
24) स॒मद॑-न्दद्ध्या-द्दद्ध्या-थ्स॒मदग्ं॑ स॒मद॑-न्दद्ध्यात् ।
24) स॒मद॒मिति॑ स - मद᳚म् ।
25) द॒द्ध्या॒-द्द॒क्षि॒णा॒र्धे द॑क्षिणा॒र्धे द॑द्ध्या-द्दद्ध्या-द्दक्षिणा॒र्धे ।
26) द॒क्षि॒णा॒र्धे जु॑होति जुहोति दक्षिणा॒र्धे द॑क्षिणा॒र्धे जु॑होति ।
26) द॒क्षि॒णा॒र्ध इति॑ दक्षिण - अ॒र्धे ।
27) जु॒हो॒ त्ये॒षैषा जु॑होति जुहो त्ये॒षा ।
28) ए॒षा वै वा ए॒षैषा वै ।
29) वै पि॑तृ॒णा-म्पि॑तृ॒णां-वैँ वै पि॑तृ॒णाम् ।
30) पि॒तृ॒णा-न्दिग् दि-क्पि॑तृ॒णा-म्पि॑तृ॒णा-न्दिक् ।
31) दि-ख्स्वाया॒ग्॒ स्वाया॒-न्दिग् दि-ख्स्वाया᳚म् ।
32) स्वाया॑ मे॒वैव स्वाया॒ग्॒ स्वाया॑ मे॒व ।
33) ए॒व दि॒शि दि॒श्ये॑ वैव दि॒शि ।
34) दि॒शि पि॒तॄ-न्पि॒तॄ-न्दि॒शि दि॒शि पि॒तॄन् ।
35) पि॒तॄ-न्नि॒रव॑दयते नि॒रव॑दयते पि॒तॄ-न्पि॒तॄ-न्नि॒रव॑दयते ।
36) नि॒रव॑दयत उद्​गा॒तृभ्य॑ उद्​गा॒तृभ्यो॑ नि॒रव॑दयते नि॒रव॑दयत उद्​गा॒तृभ्यः॑ ।
36) नि॒रव॑दयत॒ इति॑ निः - अव॑दयते ।
37) उ॒द्​गा॒तृभ्यो॑ हरन्ति हर न्त्युद्​गा॒तृभ्य॑ उद्​गा॒तृभ्यो॑ हरन्ति ।
37) उ॒द्​गा॒तृभ्य॒ इत्यु॑द्​गा॒तृ - भ्यः॒ ।
38) ह॒र॒न्ति॒ सा॒म॒दे॒व॒त्य॑-स्सामदेव॒त्यो॑ हरन्ति हरन्ति सामदेव॒त्यः॑ ।
39) सा॒म॒दे॒व॒त्यो॑ वै वै सा॑मदेव॒त्य॑-स्सामदेव॒त्यो॑ वै ।
39) सा॒म॒दे॒व॒त्य॑ इति॑ साम - दे॒व॒त्यः॑ ।
40) वै सौ॒म्य-स्सौ॒म्यो वै वै सौ॒म्यः ।
41) सौ॒म्यो य-द्य-थ्सौ॒म्य-स्सौ॒म्यो यत् ।
42) यदे॒वैव य-द्यदे॒व ।
43) ए॒व साम्न॒-स्साम्न॑ ए॒वैव साम्नः॑ ।
44) साम्न॑ श्छम्बट्कु॒र्वन्ति॑ छम्बट्कु॒र्वन्ति॒ साम्न॒-स्साम्न॑ श्छम्बट्कु॒र्वन्ति॑ ।
45) छ॒म्ब॒ट्कु॒र्वन्ति॒ तस्य॒ तस्य॑ छम्बट्कु॒र्वन्ति॑ छम्बट्कु॒र्वन्ति॒ तस्य॑ ।
45) छ॒म्ब॒ट्कु॒र्वन्तीति॑ छम्बट् - कु॒र्वन्ति॑ ।
46) तस्यै॒वैव तस्य॒ तस्यै॒व ।
47) ए॒व स स ए॒वैव सः ।
48) स शान्ति॒-श्शान्ति॒-स्स स शान्तिः॑ ।
49) शान्ति॒ रवाव॒ शान्ति॒-श्शान्ति॒ रव॑ ।
50) अवे᳚क्षन्त ईक्ष॒न्ते ऽवावे᳚क्षन्ते ।
॥ 26 ॥ (50/59)

1) ई॒क्ष॒न्ते॒ प॒वित्र॑-म्प॒वित्र॑ मीक्षन्त ईक्षन्ते प॒वित्र᳚म् ।
2) प॒वित्रं॒-वैँ वै प॒वित्र॑-म्प॒वित्रं॒-वैँ ।
3) वै सौ॒म्य-स्सौ॒म्यो वै वै सौ॒म्यः ।
4) सौ॒म्य आ॒त्मान॑ मा॒त्मानग्ं॑ सौ॒म्य-स्सौ॒म्य आ॒त्मान᳚म् ।
5) आ॒त्मान॑ मे॒वै वात्मान॑ मा॒त्मान॑ मे॒व ।
6) ए॒व प॑वयन्ते पवयन्त ए॒वैव प॑वयन्ते ।
7) प॒व॒य॒न्ते॒ यो यः प॑वयन्ते पवयन्ते॒ यः ।
8) य आ॒त्मान॑ मा॒त्मानं॒-योँ य आ॒त्मान᳚म् ।
9) आ॒त्मान॒-न्न नात्मान॑ मा॒त्मान॒-न्न ।
10) न प॑रि॒पश्ये᳚-त्परि॒पश्ये॒-न्न न प॑रि॒पश्ये᳚त् ।
11) प॒रि॒पश्ये॑ दि॒तासु॑ रि॒तासुः॑ परि॒पश्ये᳚-त्परि॒पश्ये॑ दि॒तासुः॑ ।
11) प॒रि॒पश्ये॒दिति॑ परि - पश्ये᳚त् ।
12) इ॒तासु॑-स्स्या-थ्स्या दि॒तासु॑ रि॒तासु॑-स्स्यात् ।
12) इ॒तासु॒रिती॒त - अ॒सुः॒ ।
13) स्या॒ द॒भि॒द॒दि म॑भिद॒दिग्ग्​ स्या᳚-थ्स्या दभिद॒दिम् ।
14) अ॒भि॒द॒दि-ङ्कृ॒त्वा कृ॒त्वा ऽभि॑द॒दि म॑भिद॒दि-ङ्कृ॒त्वा ।
14) अ॒भि॒द॒दिमित्य॑भि - द॒दिम् ।
15) कृ॒त्वा ऽवाव॑ कृ॒त्वा कृ॒त्वा ऽव॑ ।
16) अवे᳚ क्षेते क्षे॒ता वावे᳚क्षेत ।
17) ई॒क्षे॒त॒ तस्मि॒ग्ग्॒ स्तस्मि॑-न्नीक्षेते क्षेत॒ तस्मिन्न्॑ ।
18) तस्मि॒न्॒. हि हि तस्मि॒ग्ग्॒ स्तस्मि॒न्॒. हि ।
19) ह्या᳚त्मान॑ मा॒त्मान॒ग्ं॒ हि ह्या᳚त्मान᳚म् ।
20) आ॒त्मान॑-म्परि॒पश्य॑ति परि॒पश्य॑ त्या॒त्मान॑ मा॒त्मान॑-म्परि॒पश्य॑ति ।
21) प॒रि॒पश्य॒ त्यथो॒ अथो॑ परि॒पश्य॑ति परि॒पश्य॒ त्यथो᳚ ।
21) प॒रि॒पश्य॒तीति॑ परि - पश्य॑ति ।
22) अथो॑ आ॒त्मान॑ मा॒त्मान॒ मथो॒ अथो॑ आ॒त्मान᳚म् ।
22) अथो॒ इत्यथो᳚ ।
23) आ॒त्मान॑ मे॒वैवात्मान॑ मा॒त्मान॑ मे॒व ।
24) ए॒व प॑वयते पवयत ए॒वैव प॑वयते ।
25) प॒व॒य॒ते॒ यो यः प॑वयते पवयते॒ यः ।
26) यो ग॒तम॑ना ग॒तम॑ना॒ यो यो ग॒तम॑नाः ।
27) ग॒तम॑ना॒-स्स्या-थ्स्या-द्ग॒तम॑ना ग॒तम॑ना॒-स्स्यात् ।
27) ग॒तम॑ना॒ इति॑ ग॒त - म॒नाः॒ ।
28) स्या-थ्स स स्या-थ्स्या-थ्सः ।
29) सो ऽवाव॒ स सो ऽव॑ ।
30) अवे᳚ क्षेते क्षे॒तावा वे᳚क्षेत ।
31) ई॒क्षे॒त॒ य-द्यदी᳚ क्षेते क्षेत॒ यत् ।
32) य-न्मे॑ मे॒ य-द्य-न्मे᳚ ।
33) मे॒ मनो॒ मनो॑ मे मे॒ मनः॑ ।
34) मनः॒ परा॑गत॒-म्परा॑गत॒-म्मनो॒ मनः॒ परा॑गतम् ।
35) परा॑गतं॒-यँ-द्य-त्परा॑गत॒-म्परा॑गतं॒-यँत् ।
35) परा॑गत॒मिति॒ परा᳚ - ग॒त॒म् ।
36) य-द्वा॑ वा॒ य-द्य-द्वा᳚ ।
37) वा॒ मे॒ मे॒ वा॒ वा॒ मे॒ ।
38) मे॒ अप॑रागत॒ मप॑रागत-म्मे मे॒ अप॑रागतम् ।
39) अप॑रागत॒मित्यप॑रा - ग॒त॒म् ।
40) राज्ञा॒ सोमे॑न॒ सोमे॑न॒ राज्ञा॒ राज्ञा॒ सोमे॑न ।
41) सोमे॑न॒ त-त्त-थ्सोमे॑न॒ सोमे॑न॒ तत् ।
42) त-द्व॒यं-वँ॒य-न्त-त्त-द्व॒यम् ।
43) व॒य म॒स्मा स्व॒स्मासु॑ व॒यं-वँ॒य म॒स्मासु॑ ।
44) अ॒स्मासु॑ धारयामसि धारयाम स्य॒स्मा स्व॒स्मासु॑ धारयामसि ।
45) धा॒र॒या॒म॒ सीतीति॑ धारयामसि धारयाम॒ सीति॑ ।
46) इति॒ मनो॒ मन॒ इतीति॒ मनः॑ ।
47) मन॑ ए॒वैव मनो॒ मन॑ ए॒व ।
48) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् ।
49) आ॒त्म-न्दा॑धार दाधा रा॒त्म-न्ना॒त्म-न्दा॑धार ।
50) दा॒धा॒र॒ न न दा॑धार दाधार॒ न ।
॥ 27 ॥ (50/57)

1) न ग॒तम॑ना ग॒तम॑ना॒ न न ग॒तम॑नाः ।
2) ग॒तम॑ना भवति भवति ग॒तम॑ना ग॒तम॑ना भवति ।
2) ग॒तम॑ना॒ इति॑ ग॒त - म॒नाः॒ ।
3) भ॒व॒ त्यपाप॑ भवति भव॒ त्यप॑ ।
4) अप॒ वै वा अपाप॒ वै ।
5) वै तृ॑तीयसव॒ने तृ॑तीयसव॒ने वै वै तृ॑तीयसव॒ने ।
6) तृ॒ती॒य॒स॒व॒ने य॒ज्ञो य॒ज्ञ स्तृ॑तीयसव॒ने तृ॑तीयसव॒ने य॒ज्ञः ।
6) तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने ।
7) य॒ज्ञः क्रा॑मति क्रामति य॒ज्ञो य॒ज्ञः क्रा॑मति ।
8) क्रा॒म॒ ती॒जा॒ना दी॑जा॒ना-त्क्रा॑मति क्राम तीजा॒नात् ।
9) ई॒जा॒ना दनी॑जान॒ मनी॑जान मीजा॒ना दी॑जा॒ना दनी॑जानम् ।
10) अनी॑जान म॒भ्य॑भ्य नी॑जान॒ मनी॑जान म॒भि ।
11) अ॒भ्या᳚ग्नावैष्ण॒व्या ऽऽग्ना॑वैष्ण॒व्या ऽभ्या᳚(1॒)भ्या᳚ ग्नावैष्ण॒व्या ।
12) आ॒ग्ना॒वै॒ष्ण॒व्य र्​च र्​चा ऽऽग्ना॑वैष्ण॒व्या ऽऽग्ना॑वैष्ण॒व्य र्​चा ।
12) आ॒ग्ना॒वै॒ष्ण॒व्येत्या᳚ग्ना - वै॒ष्ण॒व्या ।
13) ऋ॒चा घृ॒तस्य॑ घृ॒तस्य॒ र्​च र्​चा घृ॒तस्य॑ ।
14) घृ॒तस्य॑ यजति यजति घृ॒तस्य॑ घृ॒तस्य॑ यजति ।
15) य॒ज॒ त्य॒ग्नि र॒ग्नि-र्य॑जति यज त्य॒ग्निः ।
16) अ॒ग्नि-स्सर्वा॒-स्सर्वा॑ अ॒ग्नि र॒ग्नि-स्सर्वाः᳚ ।
17) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ ।
18) दे॒वता॒ विष्णु॒-र्विष्णु॑-र्दे॒वता॑ दे॒वता॒ विष्णुः॑ ।
19) विष्णु॑-र्य॒ज्ञो य॒ज्ञो विष्णु॒-र्विष्णु॑-र्य॒ज्ञः ।
20) य॒ज्ञो दे॒वता॑ दे॒वता॑ य॒ज्ञो य॒ज्ञो दे॒वताः᳚ ।
21) दे॒वता᳚ श्च च दे॒वता॑ दे॒वता᳚ श्च ।
22) चै॒वैव च॑ चै॒व ।
23) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् ।
24) य॒ज्ञ-ञ्च॑ च य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ ।
25) च॒ दा॒धा॒र॒ दा॒धा॒र॒ च॒ च॒ दा॒धा॒र॒ ।
26) दा॒धा॒ रो॒पा॒ग्ं॒शू॑ पा॒ग्ं॒शु दा॑धार दाधा रोपा॒ग्ं॒शु ।
27) उ॒पा॒ग्ं॒शु य॑जति यज त्युपा॒ग्ं॒शू॑ पा॒ग्ं॒शु य॑जति ।
27) उ॒पा॒ग्॒श्वित्यु॑प - अ॒ग्ं॒शु ।
28) य॒ज॒ति॒ मि॒थु॒न॒त्वाय॑ मिथुन॒त्वाय॑ यजति यजति मिथुन॒त्वाय॑ ।
29) मि॒थु॒न॒त्वाय॑ ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ मिथुन॒त्वाय॑ मिथुन॒त्वाय॑ ब्रह्मवा॒दिनः॑ ।
29) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ ।
30) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
30) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
31) व॒द॒न्ति॒ मि॒त्रो मि॒त्रो व॑दन्ति वदन्ति मि॒त्रः ।
32) मि॒त्रो य॒ज्ञस्य॑ य॒ज्ञस्य॑ मि॒त्रो मि॒त्रो य॒ज्ञस्य॑ ।
33) य॒ज्ञस्य॒ स्वि॑ष्ट॒ग्ग्॒ स्वि॑ष्टं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ स्वि॑ष्टम् ।
34) स्वि॑ष्टं-युँवते युवते॒ स्वि॑ष्ट॒ग्ग्॒ स्वि॑ष्टं-युँवते ।
34) स्वि॑ष्ट॒मिति॒ सु - इ॒ष्ट॒म् ।
35) यु॒व॒ते॒ वरु॑णो॒ वरु॑णो युवते युवते॒ वरु॑णः ।
36) वरु॑णो॒ दुरि॑ष्ट॒-न्दुरि॑ष्टं॒-वँरु॑णो॒ वरु॑णो॒ दुरि॑ष्टम् ।
37) दुरि॑ष्ट॒-ङ्क्वा᳚(1॒) क्व॑ दुरि॑ष्ट॒-न्दुरि॑ष्ट॒-ङ्क्व॑ ।
37) दुरि॑ष्ट॒मिति॒ दुः - इ॒ष्ट॒म् ।
38) क्व॑ तर्​हि॒ तर्​हि॒ क्वा᳚(1॒) क्व॑ तर्​हि॑ ।
39) तर्​हि॑ य॒ज्ञो य॒ज्ञ स्तर्​हि॒ तर्​हि॑ य॒ज्ञः ।
40) य॒ज्ञः क्वा᳚(1॒) क्व॑ य॒ज्ञो य॒ज्ञः क्व॑ ।
41) क्व॑ यज॑मानो॒ यज॑मानः॒ क्वा᳚(1॒) क्व॑ यज॑मानः ।
42) यज॑मानो भवति भवति॒ यज॑मानो॒ यज॑मानो भवति ।
43) भ॒व॒ती तीति॑ भवति भव॒ तीति॑ ।
44) इति॒ य-द्यदितीति॒ यत् ।
45) य-न्मै᳚त्रावरु॒णी-म्मै᳚त्रावरु॒णीं-यँ-द्य-न्मै᳚त्रावरु॒णीम् ।
46) मै॒त्रा॒व॒रु॒णीं-वँ॒शां-वँ॒शा-म्मै᳚त्रावरु॒णी-म्मै᳚त्रावरु॒णीं-वँ॒शाम् ।
46) मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा - व॒रु॒णीम् ।
47) व॒शा मा॒लभ॑त आ॒लभ॑ते व॒शां-वँ॒शा मा॒लभ॑ते ।
48) आ॒लभ॑ते मि॒त्रेण॑ मि॒त्रेणा॒ लभ॑त आ॒लभ॑ते मि॒त्रेण॑ ।
48) आ॒लभ॑त॒ इत्या᳚ - लभ॑ते ।
49) मि॒त्रे णै॒वैव मि॒त्रेण॑ मि॒त्रे णै॒व ।
50) ए॒व य॒ज्ञस्य॑ य॒ज्ञ स्यै॒वैव य॒ज्ञस्य॑ ।
॥ 28 ॥ (50/60)

1) य॒ज्ञस्य॒ स्वि॑ष्ट॒ग्ग्॒ स्वि॑ष्टं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ स्वि॑ष्टम् ।
2) स्वि॑ष्टग्ं शमयति शमयति॒ स्वि॑ष्ट॒ग्ग्॒ स्वि॑ष्टग्ं शमयति ।
2) स्वि॑ष्ट॒मिति॒ सु - इ॒ष्ट॒म् ।
3) श॒म॒य॒ति॒ वरु॑णेन॒ वरु॑णेन शमयति शमयति॒ वरु॑णेन ।
4) वरु॑णेन॒ दुरि॑ष्ट॒-न्दुरि॑ष्टं॒-वँरु॑णेन॒ वरु॑णेन॒ दुरि॑ष्टम् ।
5) दुरि॑ष्ट॒-न्न न दुरि॑ष्ट॒-न्दुरि॑ष्ट॒-न्न ।
5) दुरि॑ष्ट॒मिति॒ दुः - इ॒ष्ट॒म् ।
6) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् ।
7) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा ।
8) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति ।
9) ऋ॒च्छ॒ति॒ यज॑मानो॒ यज॑मान ऋच्छ त्यृच्छति॒ यज॑मानः ।
10) यज॑मानो॒ यथा॒ यथा॒ यज॑मानो॒ यज॑मानो॒ यथा᳚ ।
11) यथा॒ वै वै यथा॒ यथा॒ वै ।
12) वै लाङ्ग॑लेन॒ लाङ्ग॑लेन॒ वै वै लाङ्ग॑लेन ।
13) लाङ्ग॑ले नो॒र्वरा॑ मु॒र्वरा॒म् ँलाङ्ग॑लेन॒ लाङ्ग॑ले नो॒र्वरा᳚म् ।
14) उ॒र्वरा᳚-म्प्रभि॒न्दन्ति॑ प्रभि॒न्द-न्त्यु॒र्वरा॑ मु॒र्वरा᳚-म्प्रभि॒न्दन्ति॑ ।
15) प्र॒भि॒न्द न्त्ये॒व मे॒व-म्प्र॑भि॒न्दन्ति॑ प्रभि॒न्द न्त्ये॒वम् ।
15) प्र॒भि॒न्दन्तीति॑ प्र - भि॒न्दन्ति॑ ।
16) ए॒व मृ॑ख्सा॒मे ऋ॑ख्सा॒मे ए॒व मे॒व मृ॑ख्सा॒मे ।
17) ऋ॒ख्सा॒मे य॒ज्ञं-यँ॒ज्ञ मृ॑ख्सा॒मे ऋ॑ख्सा॒मे य॒ज्ञम् ।
17) ऋ॒ख्सा॒मे इत्यृ॑क् - सा॒मे ।
18) य॒ज्ञ-म्प्र प्र य॒ज्ञं-यँ॒ज्ञ-म्प्र ।
19) प्र भि॑न्तो भिन्तः॒ प्र प्र भि॑न्तः ।
20) भि॒न्तो॒ य-द्य-द्भि॑न्तो भिन्तो॒ यत् ।
21) य-न्मै᳚त्रावरु॒णी-म्मै᳚त्रावरु॒णीं-यँ-द्य-न्मै᳚त्रावरु॒णीम् ।
22) मै॒त्रा॒व॒रु॒णीं-वँ॒शां-वँ॒शा-म्मै᳚त्रावरु॒णी-म्मै᳚त्रावरु॒णीं-वँ॒शाम् ।
22) मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा - व॒रु॒णीम् ।
23) व॒शा मा॒लभ॑त आ॒लभ॑ते व॒शां-वँ॒शा मा॒लभ॑ते ।
24) आ॒लभ॑ते य॒ज्ञाय॑ य॒ज्ञाया॒ लभ॑त आ॒लभ॑ते य॒ज्ञाय॑ ।
24) आ॒लभ॑त॒ इत्या᳚ - लभ॑ते ।
25) य॒ज्ञा यै॒वैव य॒ज्ञाय॑ य॒ज्ञा यै॒व ।
26) ए॒व प्रभि॑न्नाय॒ प्रभि॑न्ना यै॒वैव प्रभि॑न्नाय ।
27) प्रभि॑न्नाय म॒त्य॑-म्म॒त्य॑-म्प्रभि॑न्नाय॒ प्रभि॑न्नाय म॒त्य᳚म् ।
27) प्रभि॑न्ना॒येति॒ प्र - भि॒न्ना॒य॒ ।
28) म॒त्य॑ म॒न्ववा᳚स्य त्य॒न्ववा᳚स्यति म॒त्य॑-म्म॒त्य॑ म॒न्ववा᳚स्यति ।
29) अ॒न्ववा᳚स्यति॒ शान्त्यै॒ शान्त्या॑ अ॒न्ववा᳚स्य त्य॒न्ववा᳚स्यति॒ शान्त्यै᳚ ।
29) अ॒न्ववा᳚स्य॒तीत्य॑नु - अवा᳚स्यति ।
30) शान्त्यै॑ या॒तया॑मानि या॒तया॑मानि॒ शान्त्यै॒ शान्त्यै॑ या॒तया॑मानि ।
31) या॒तया॑मानि॒ वै वै या॒तया॑मानि या॒तया॑मानि॒ वै ।
31) या॒तया॑मा॒नीति॑ या॒त - या॒मा॒नि॒ ।
32) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ ।
33) ए॒तस्य॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒त स्यै॒तस्य॒ छन्दाग्ं॑सि ।
34) छन्दाग्ं॑सि॒ यो यश्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ यः ।
35) य ई॑जा॒न ई॑जा॒नो यो य ई॑जा॒नः ।
36) ई॒जा॒न श्छन्द॑सा॒-ञ्छन्द॑सा मीजा॒न ई॑जा॒न श्छन्द॑साम् ।
37) छन्द॑सा मे॒ष ए॒ष छन्द॑सा॒-ञ्छन्द॑सा मे॒षः ।
38) ए॒ष रसो॒ रस॑ ए॒ष ए॒ष रसः॑ ।
39) रसो॒ य-द्य-द्रसो॒ रसो॒ यत् ।
40) य-द्व॒शा व॒शा य-द्य-द्व॒शा ।
41) व॒शा य-द्य-द्व॒शा व॒शा यत् ।
42) य-न्मै᳚त्रावरु॒णी-म्मै᳚त्रावरु॒णीं-यँ-द्य-न्मै᳚त्रावरु॒णीम् ।
43) मै॒त्रा॒व॒रु॒णीं-वँ॒शां-वँ॒शा-म्मै᳚त्रावरु॒णी-म्मै᳚त्रावरु॒णीं-वँ॒शाम् ।
43) मै॒त्रा॒व॒रु॒णीमिति॑ मैत्रा - व॒रु॒णीम् ।
44) व॒शा मा॒लभ॑त आ॒लभ॑ते व॒शां-वँ॒शा मा॒लभ॑ते ।
45) आ॒लभ॑ते॒ छन्दाग्ं॑सि॒ छन्दाग्॑स्या॒ लभ॑त आ॒लभ॑ते॒ छन्दाग्ं॑सि ।
45) आ॒लभ॑त॒ इत्या᳚ - लभ॑ते ।
46) छन्दाग्॑ स्ये॒वैव छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒व ।
47) ए॒व पुनः॒ पुन॑ रे॒वैव पुनः॑ ।
48) पुन॒ रा पुनः॒ पुन॒ रा ।
49) आ प्री॑णाति प्रीणा॒त्या प्री॑णाति ।
50) प्री॒णा॒ त्यया॑तयामत्वा॒या या॑तयामत्वाय प्रीणाति प्रीणा॒ त्यया॑तयामत्वाय ।
51) अया॑तयामत्वा॒ याथो॒ अथो॒ अया॑तयामत्वा॒या या॑तयामत्वा॒ याथो᳚ ।
51) अया॑तयामत्वा॒येत्यया॑तयाम - त्वा॒य॒ ।
52) अथो॒ छन्द॑स्सु॒ छन्द॒स्स्वथो॒ अथो॒ छन्द॑स्सु ।
52) अथो॒ इत्यथो᳚ ।
53) छन्द॑स्स्वे॒वैव छन्द॑स्सु॒ छन्द॑स्स्वे॒व ।
53) छन्द॒स्स्विति॒ छन्दः॑ - सु॒ ।
54) ए॒व रस॒ग्ं॒ रस॑ मे॒वैव रस᳚म् ।
55) रस॑-न्दधाति दधाति॒ रस॒ग्ं॒ रस॑-न्दधाति ।
56) द॒धा॒तीति॑ दधाति ।
॥ 29 ॥ (56/70)
॥ अ. 7 ॥

1) दे॒वा वै वै दे॒वा दे॒वा वै ।
2) वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ वा इ॑न्द्रि॒यम् ।
3) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
4) वी॒र्यं॑-विँ वि वी॒र्यं॑-वीँ॒र्यं॑-विँ ।
5) व्य॑भजन्ता भजन्त॒ वि व्य॑भजन्त ।
6) अ॒भ॒ज॒न्त॒ तत॒ स्ततो॑ ऽभजन्ता भजन्त॒ ततः॑ ।
7) ततो॒ य-द्य-त्तत॒ स्ततो॒ यत् ।
8) यद॒त्यशि॑ष्यता॒ त्यशि॑ष्यत॒ य-द्यद॒त्यशि॑ष्यत ।
9) अ॒त्यशि॑ष्यत॒ त-त्तद॒त्यशि॑ष्यता॒ त्यशि॑ष्यत॒ तत् ।
9) अ॒त्यशि॑ष्य॒तेत्य॑ति - अशि॑ष्यत ।
10) तद॑तिग्रा॒ह्या॑ अतिग्रा॒ह्या᳚ स्त-त्तद॑तिग्रा॒ह्याः᳚ ।
11) अ॒ति॒ग्रा॒ह्या॑ अभव-न्नभव-न्नतिग्रा॒ह्या॑ अतिग्रा॒ह्या॑ अभवन्न् ।
11) अ॒ति॒ग्रा॒ह्या॑ इत्य॑ति - ग्रा॒ह्याः᳚ ।
12) अ॒भ॒व॒-न्त-त्तद॑भव-न्नभव॒-न्तत् ।
13) तद॑तिग्रा॒ह्या॑णा मतिग्रा॒ह्या॑णा॒-न्त-त्तद॑तिग्रा॒ह्या॑णाम् ।
14) अ॒ति॒ग्रा॒ह्या॑णा मतिग्राह्य॒त्व म॑तिग्राह्य॒त्व म॑तिग्रा॒ह्या॑णा मतिग्रा॒ह्या॑णा मतिग्राह्य॒त्वम् ।
14) अ॒ति॒ग्रा॒ह्या॑णा॒मित्य॑ति - ग्रा॒ह्या॑णाम् ।
15) अ॒ति॒ग्रा॒ह्य॒त्वं-यँ-द्यद॑तिग्राह्य॒त्व म॑तिग्राह्य॒त्वं-यँत् ।
15) अ॒ति॒ग्रा॒ह्य॒त्वमित्य॑तिग्राह्य - त्वम् ।
16) यद॑तिग्रा॒ह्या॑ अतिग्रा॒ह्या॑ य-द्यद॑तिग्रा॒ह्याः᳚ ।
17) अ॒ति॒ग्रा॒ह्या॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॑ ऽतिग्रा॒ह्या॑ अतिग्रा॒ह्या॑ गृ॒ह्यन्ते᳚ ।
17) अ॒ति॒ग्रा॒ह्या॑ इत्य॑ति - ग्रा॒ह्याः᳚ ।
18) गृ॒ह्यन्त॑ इन्द्रि॒य मि॑न्द्रि॒य-ङ्गृ॒ह्यन्ते॑ गृ॒ह्यन्त॑ इन्द्रि॒यम् ।
19) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व ।
20) ए॒व त-त्तदे॒ वैव तत् ।
21) त-द्वी॒र्यं॑-वीँ॒र्य॑-न्त-त्त-द्वी॒र्य᳚म् ।
22) वी॒र्यं॑-यँज॑मानो॒ यज॑मानो वी॒र्यं॑-वीँ॒र्यं॑-यँज॑मानः ।
23) यज॑मान आ॒त्म-न्ना॒त्मन्. यज॑मानो॒ यज॑मान आ॒त्मन्न् ।
24) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
25) ध॒त्ते॒ तेज॒ स्तेजो॑ धत्ते धत्ते॒ तेजः॑ ।
26) तेज॑ आग्ने॒येना᳚ ग्ने॒येन॒ तेज॒ स्तेज॑ आग्ने॒येन॑ ।
27) आ॒ग्ने॒ये ने᳚न्द्रि॒य मि॑न्द्रि॒य मा᳚ग्ने॒येना᳚ ग्ने॒ये ने᳚न्द्रि॒यम् ।
28) इ॒न्द्रि॒य मै॒न्द्रे णै॒न्द्रे णे᳚न्द्रि॒य मि॑न्द्रि॒य मै॒न्द्रेण॑ ।
29) ऐ॒न्द्रेण॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मै॒न्द्रे णै॒न्द्रेण॑ ब्रह्मवर्च॒सम् ।
30) ब्र॒ह्म॒व॒र्च॒सग्ं सौ॒र्येण॑ सौ॒र्येण॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒सग्ं सौ॒र्येण॑ ।
30) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् ।
31) सौ॒र्येणो॑ प॒स्तम्भ॑न मुप॒स्तम्भ॑नग्ं सौ॒र्येण॑ सौ॒र्येणो॑ प॒स्तम्भ॑नम् ।
32) उ॒प॒स्तम्भ॑नं॒-वैँ वा उ॑प॒स्तम्भ॑न मुप॒स्तम्भ॑नं॒-वैँ ।
32) उ॒प॒स्तम्भ॑न॒मित्यु॑प - स्तम्भ॑नम् ।
33) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
34) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ ।
35) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् ।
36) यद॑तिग्रा॒ह्या॑ अतिग्रा॒ह्या॑ य-द्यद॑तिग्रा॒ह्याः᳚ ।
37) अ॒ति॒ग्रा॒ह्या᳚ श्च॒क्रे च॒क्रे अ॑तिग्रा॒ह्या॑ अतिग्रा॒ह्या᳚ श्च॒क्रे ।
37) अ॒ति॒ग्रा॒ह्या॑ इत्य॑ति - ग्रा॒ह्याः᳚ ।
38) च॒क्रे पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ च॒क्रे च॒क्रे पृ॒ष्ठानि॑ ।
38) च॒क्रे इति॑ च॒क्रे ।
39) पृ॒ष्ठानि॒ य-द्य-त्पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ यत् ।
40) य-त्पृष्ठ्ये॒ पृष्ठ्ये॒ य-द्य-त्पृष्ठ्ये᳚ ।
41) पृष्ठ्ये॒ न न पृष्ठ्ये॒ पृष्ठ्ये॒ न ।
42) न गृ॑ह्णी॒या-द्गृ॑ह्णी॒या-न्न न गृ॑ह्णी॒यात् ।
43) गृ॒ह्णी॒या-त्प्राञ्च॒-म्प्राञ्च॑-ङ्गृह्णी॒या-द्गृ॑ह्णी॒या-त्प्राञ्च᳚म् ।
44) प्राञ्चं॑-यँ॒ज्ञं-यँ॒ज्ञ-म्प्राञ्च॒-म्प्राञ्चं॑-यँ॒ज्ञम् ।
45) य॒ज्ञ-म्पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ य॒ज्ञं-यँ॒ज्ञ-म्पृ॒ष्ठानि॑ ।
46) पृ॒ष्ठानि॒ सग्ं स-म्पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ सम् ।
47) सग्ं शृ॑णीयु-श्शृणीयु॒-स्सग्ं सग्ं शृ॑णीयुः ।
48) शृ॒णी॒यु॒-र्य-द्यच्छृ॑णीयु-श्शृणीयु॒-र्यत् ।
49) यदु॒क्थ्य॑ उ॒क्थ्ये॑ य-द्यदु॒क्थ्ये᳚ ।
50) उ॒क्थ्ये॑ गृह्णी॒या-द्गृ॑ह्णी॒या दु॒क्थ्य॑ उ॒क्थ्ये॑ गृह्णी॒यात् ।
॥ 30 ॥ (50/59)

1) गृ॒ह्णी॒या-त्प्र॒त्यञ्च॑-म्प्र॒त्यञ्च॑-ङ्गृह्णी॒या-द्गृ॑ह्णी॒या-त्प्र॒त्यञ्च᳚म् ।
2) प्र॒त्यञ्चं॑-यँ॒ज्ञं-यँ॒ज्ञ-म्प्र॒त्यञ्च॑-म्प्र॒त्यञ्चं॑-यँ॒ज्ञम् ।
3) य॒ज्ञ म॑तिग्रा॒ह्या॑ अतिग्रा॒ह्या॑ य॒ज्ञं-यँ॒ज्ञ म॑तिग्रा॒ह्याः᳚ ।
4) अ॒ति॒ग्रा॒ह्या᳚-स्सग्ं स म॑तिग्रा॒ह्या॑ अतिग्रा॒ह्या᳚-स्सम् ।
4) अ॒ति॒ग्रा॒ह्या॑ इत्य॑ति - ग्रा॒ह्याः᳚ ।
5) सग्ं शृ॑णीयु-श्शृणीयु॒-स्सग्ं सग्ं शृ॑णीयुः ।
6) शृ॒णी॒यु॒-र्वि॒श्व॒जिति॑ विश्व॒जिति॑ शृणीयु-श्शृणीयु-र्विश्व॒जिति॑ ।
7) वि॒श्व॒जिति॒ सर्व॑पृष्ठे॒ सर्व॑पृष्ठे विश्व॒जिति॑ विश्व॒जिति॒ सर्व॑पृष्ठे ।
7) वि॒श्व॒जितीति॑ विश्व - जिति॑ ।
8) सर्व॑पृष्ठे ग्रहीत॒व्या᳚ ग्रहीत॒व्या᳚-स्सर्व॑पृष्ठे॒ सर्व॑पृष्ठे ग्रहीत॒व्याः᳚ ।
8) सर्व॑पृष्ठ॒ इति॒ सर्व॑ - पृ॒ष्ठे॒ ।
9) ग्र॒ही॒त॒व्या॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ ग्रहीत॒व्या᳚ ग्रहीत॒व्या॑ य॒ज्ञस्य॑ ।
10) य॒ज्ञस्य॑ सवीर्य॒त्वाय॑ सवीर्य॒त्वाय॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ सवीर्य॒त्वाय॑ ।
11) स॒वी॒र्य॒त्वाय॑ प्र॒जाप॑तिः प्र॒जाप॑ति-स्सवीर्य॒त्वाय॑ सवीर्य॒त्वाय॑ प्र॒जाप॑तिः ।
11) स॒वी॒र्य॒त्वायेति॑ सवीर्य - त्वाय॑ ।
12) प्र॒जाप॑ति-र्दे॒वेभ्यो॑ दे॒वेभ्यः॑ प्र॒जाप॑तिः प्र॒जाप॑ति-र्दे॒वेभ्यः॑ ।
12) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
13) दे॒वेभ्यो॑ य॒ज्ञान्. य॒ज्ञा-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ य॒ज्ञान् ।
14) य॒ज्ञान् व्यादि॑श॒-द्व्यादि॑श-द्य॒ज्ञान्. य॒ज्ञान् व्यादि॑शत् ।
15) व्यादि॑श॒-थ्स स व्यादि॑श॒-द्व्यादि॑श॒-थ्सः ।
15) व्यादि॑श॒दिति॑ वि - आदि॑शत् ।
16) स प्रि॒याः प्रि॒या-स्स स प्रि॒याः ।
17) प्रि॒या स्त॒नू स्त॒नूः प्रि॒याः प्रि॒या स्त॒नूः ।
18) त॒नू रपाप॑ त॒नू स्त॒नू रप॑ ।
19) अप॒ नि न्यपाप॒ नि ।
20) न्य॑धत्ता धत्त॒ नि न्य॑धत्त ।
21) अ॒ध॒त्त॒ त-त्तद॑धत्ता धत्त॒ तत् ।
22) तद॑तिग्रा॒ह्या॑ अतिग्रा॒ह्या᳚ स्त-त्तद॑तिग्रा॒ह्याः᳚ ।
23) अ॒ति॒ग्रा॒ह्या॑ अभव-न्नभव-न्नतिग्रा॒ह्या॑ अतिग्रा॒ह्या॑ अभवन्न् ।
23) अ॒ति॒ग्रा॒ह्या॑ इत्य॑ति - ग्रा॒ह्याः᳚ ।
24) अ॒भ॒व॒न्॒. वित॑नु॒-र्वित॑नु रभव-न्नभव॒न्॒. वित॑नुः ।
25) वित॑नु॒ स्तस्य॒ तस्य॒ वित॑नु॒-र्वित॑नु॒ स्तस्य॑ ।
25) वित॑नु॒रिति॒ वि - त॒नुः॒ ।
26) तस्य॑ य॒ज्ञो य॒ज्ञ स्तस्य॒ तस्य॑ य॒ज्ञः ।
27) य॒ज्ञ इतीति॑ य॒ज्ञो य॒ज्ञ इति॑ ।
28) इत्या॑हु राहु॒ रिती त्या॑हुः ।
29) आ॒हु॒-र्यस्य॒ यस्या॑हु राहु॒-र्यस्य॑ ।
30) यस्या॑ तिग्रा॒ह्या॑ अतिग्रा॒ह्या॑ यस्य॒ यस्या॑ तिग्रा॒ह्याः᳚ ।
31) अ॒ति॒ग्रा॒ह्या॑ न नाति॑ग्रा॒ह्या॑ अतिग्रा॒ह्या॑ न ।
31) अ॒ति॒ग्रा॒ह्या॑ इत्य॑ति - ग्रा॒ह्याः᳚ ।
32) न गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ न न गृ॒ह्यन्ते᳚ ।
33) गृ॒ह्यन्त॒ इतीति॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्त॒ इति॑ ।
34) इत्य प्यपीती त्यपि॑ ।
35) अप्य॑ ग्निष्टो॒मे᳚ ऽग्निष्टो॒मे ऽप्यप्य॑ ग्निष्टो॒मे ।
36) अ॒ग्नि॒ष्टो॒मे ग्र॑हीत॒व्या᳚ ग्रहीत॒व्या॑ अग्निष्टो॒मे᳚ ऽग्निष्टो॒मे ग्र॑हीत॒व्याः᳚ ।
36) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मे ।
37) ग्र॒ही॒त॒व्या॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ ग्रहीत॒व्या᳚ ग्रहीत॒व्या॑ य॒ज्ञस्य॑ ।
38) य॒ज्ञस्य॑ सतनु॒त्वाय॑ सतनु॒त्वाय॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ सतनु॒त्वाय॑ ।
39) स॒त॒नु॒त्वाय॑ दे॒वता॑ दे॒वता᳚-स्सतनु॒त्वाय॑ सतनु॒त्वाय॑ दे॒वताः᳚ ।
39) स॒त॒नु॒त्वायेति॑ सतनु - त्वाय॑ ।
40) दे॒वता॒ वै वै दे॒वता॑ दे॒वता॒ वै ।
41) वै सर्वा॒-स्सर्वा॒ वै वै सर्वाः᳚ ।
42) सर्वा᳚-स्स॒दृशी᳚-स्स॒दृशी॒-स्सर्वा॒-स्सर्वा᳚-स्स॒दृशीः᳚ ।
43) स॒दृशी॑ रास-न्नास-न्थ्स॒दृशी᳚-स्स॒दृशी॑ रासन्न् ।
44) आ॒स॒-न्ता स्ता आ॑स-न्नास॒-न्ताः ।
45) ता न न ता स्ता न ।
46) न व्या॒वृतं॑-व्याँ॒वृत॒-न्न न व्या॒वृत᳚म् ।
47) व्या॒वृत॑ मगच्छ-न्नगच्छन् व्या॒वृतं॑-व्याँ॒वृत॑ मगच्छन्न् ।
47) व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् ।
48) अ॒ग॒च्छ॒-न्ते ते॑ ऽगच्छ-न्नगच्छ॒-न्ते ।
49) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
50) दे॒वा ए॒त ए॒ते दे॒वा दे॒वा ए॒ते ।
॥ 31 ॥ (50/62)

1) ए॒त ए॒ता ने॒ता ने॒त ए॒त ए॒तान् ।
2) ए॒ता-न्ग्रहा॒-न्ग्रहा॑ ने॒ता ने॒ता-न्ग्रहान्॑ ।
3) ग्रहा॑ नपश्य-न्नपश्य॒-न्ग्रहा॒-न्ग्रहा॑ नपश्यन्न् ।
4) अ॒प॒श्य॒-न्ताग्​ स्ता न॑पश्य-न्नपश्य॒-न्तान् ।
5) तान॑गृह्णता गृह्णत॒ ताग्​ स्तान॑गृह्णत ।
6) अ॒गृ॒ह्ण॒ता॒ ग्ने॒य मा᳚ग्ने॒य म॑गृह्णता गृह्णता ग्ने॒यम् ।
7) आ॒ग्ने॒य म॒ग्नि र॒ग्नि रा᳚ग्ने॒य मा᳚ग्ने॒य म॒ग्निः ।
8) अ॒ग्नि रै॒न्द्र मै॒न्द्र म॒ग्नि र॒ग्नि रै॒न्द्रम् ।
9) ऐ॒न्द्र मिन्द्र॒ इन्द्र॑ ऐ॒न्द्र मै॒न्द्र मिन्द्रः॑ ।
10) इन्द्र॑-स्सौ॒र्यग्ं सौ॒र्य मिन्द्र॒ इन्द्र॑-स्सौ॒र्यम् ।
11) सौ॒र्यग्ं सूर्य॒-स्सूर्य॑-स्सौ॒र्यग्ं सौ॒र्यग्ं सूर्यः॑ ।
12) सूर्य॒ स्तत॒ स्तत॒-स्सूर्य॒-स्सूर्य॒ स्ततः॑ ।
13) ततो॒ वै वै तत॒ स्ततो॒ वै ।
14) वै ते ते वै वै ते ।
15) ते᳚ ऽन्याभि॑ र॒न्याभि॒ स्ते ते᳚ ऽन्याभिः॑ ।
16) अ॒न्याभि॑-र्दे॒वता॑भि-र्दे॒वता॑भि र॒न्याभि॑ र॒न्याभि॑-र्दे॒वता॑भिः ।
17) दे॒वता॑भि-र्व्या॒वृतं॑-व्याँ॒वृत॑-न्दे॒वता॑भि-र्दे॒वता॑भि-र्व्या॒वृत᳚म् ।
18) व्या॒वृत॑ मगच्छ-न्नगच्छन् व्या॒वृतं॑-व्याँ॒वृत॑ मगच्छन्न् ।
18) व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् ।
19) अ॒ग॒च्छ॒न्॒. यस्य॒ यस्या॑गच्छ-न्नगच्छ॒न्॒. यस्य॑ ।
20) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् ।
21) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ ।
22) वि॒दुष॑ ए॒त ए॒ते वि॒दुषो॑ वि॒दुष॑ ए॒ते ।
23) ए॒ते ग्रहा॒ ग्रहा॑ ए॒त ए॒ते ग्रहाः᳚ ।
24) ग्रहा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ ।
25) गृ॒ह्यन्ते᳚ व्या॒वृतं॑-व्याँ॒वृत॑-ङ्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते᳚ व्या॒वृत᳚म् ।
26) व्या॒वृत॑ मे॒वैव व्या॒वृतं॑-व्याँ॒वृत॑ मे॒व ।
26) व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् ।
27) ए॒व पा॒प्मना॑ पा॒प्म नै॒वैव पा॒प्मना᳚ ।
28) पा॒प्मना॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण पा॒प्मना॑ पा॒प्मना॒ भ्रातृ॑व्येण ।
29) भ्रातृ॑व्येण गच्छति गच्छति॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण गच्छति ।
30) ग॒च्छ॒ ती॒म इ॒मे ग॑च्छति गच्छ ती॒मे ।
31) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
32) लो॒का ज्योति॑ष्मन्तो॒ ज्योति॑ष्मन्तो लो॒का लो॒का ज्योति॑ष्मन्तः ।
33) ज्योति॑ष्मन्त-स्स॒माव॑द्वीर्या-स्स॒माव॑द्वीर्या॒ ज्योति॑ष्मन्तो॒ ज्योति॑ष्मन्त-स्स॒माव॑द्वीर्याः ।
34) स॒माव॑द्वीर्याः का॒र्याः᳚ का॒र्या᳚-स्स॒माव॑द्वीर्या-स्स॒माव॑द्वीर्याः का॒र्याः᳚ ।
34) स॒माव॑द्वीर्या॒ इति॑ स॒माव॑त् - वी॒र्याः॒ ।
35) का॒र्या॑ इतीति॑ का॒र्याः᳚ का॒र्या॑ इति॑ ।
36) इत्या॑हु राहु॒ रिती त्या॑हुः ।
37) आ॒हु॒ रा॒ग्ने॒येना᳚ ग्ने॒येना॑हु राहुरा ग्ने॒येन॑ ।
38) आ॒ग्ने॒ये ना॒स्मि-न्न॒स्मि-न्ना᳚ग्ने॒येना᳚ ग्ने॒येना॒स्मिन्न् ।
39) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के ।
40) लो॒के ज्योति॒-र्ज्योति॑-र्लो॒के लो॒के ज्योतिः॑ ।
41) ज्योति॑-र्धत्ते धत्ते॒ ज्योति॒-र्ज्योति॑-र्धत्ते ।
42) ध॒त्त॒ ऐ॒न्द्रे णै॒न्द्रेण॑ धत्ते धत्त ऐ॒न्द्रेण॑ ।
43) ऐ॒न्द्रेणा॒ न्तरि॑क्षे॒ ऽन्तरि॑क्ष ऐ॒न्द्रे णै॒न्द्रेणा॒ न्तरि॑क्षे ।
44) अ॒न्तरि॑क्ष इन्द्रवा॒यू इ॑न्द्रवा॒यू अ॒न्तरि॑क्षे॒ ऽन्तरि॑क्ष इन्द्रवा॒यू ।
45) इ॒न्द्र॒वा॒यू हि हीन्द्र॑वा॒यू इ॑न्द्रवा॒यू हि ।
45) इ॒न्द्र॒वा॒यू इती᳚न्द्र - वा॒यू ।
46) हि स॒युजौ॑ स॒युजौ॒ हि हि स॒युजौ᳚ ।
47) स॒युजौ॑ सौ॒र्येण॑ सौ॒र्येण॑ स॒युजौ॑ स॒युजौ॑ सौ॒र्येण॑ ।
47) स॒युजा॒विति॑ स - युजौ᳚ ।
48) सौ॒र्येणा॒ मुष्मि॑-न्न॒मुष्मिन्᳚ थ्सौ॒र्येण॑ सौ॒र्येणा॒ मुष्मिन्न्॑ ।
49) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के ।
50) लो॒के ज्योति॒-र्ज्योति॑-र्लो॒के लो॒के ज्योतिः॑ ।
॥ 32 ॥ (50/55)

1) ज्योति॑-र्धत्ते धत्ते॒ ज्योति॒-र्ज्योति॑-र्धत्ते ।
2) ध॒त्ते॒ ज्योति॑ष्मन्तो॒ ज्योति॑ष्मन्तो धत्ते धत्ते॒ ज्योति॑ष्मन्तः ।
3) ज्योति॑ष्मन्तो ऽस्मा अस्मै॒ ज्योति॑ष्मन्तो॒ ज्योति॑ष्मन्तो ऽस्मै ।
4) अ॒स्मा॒ इ॒म इ॒मे᳚ ऽस्मा अस्मा इ॒मे ।
5) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
6) लो॒का भ॑वन्ति भवन्ति लो॒का लो॒का भ॑वन्ति ।
7) भ॒व॒न्ति॒ स॒माव॑द्वीर्या-न्थ्स॒माव॑द्वीर्या-न्भवन्ति भवन्ति स॒माव॑द्वीर्यान् ।
8) स॒माव॑द्वीर्या नेना नेना-न्थ्स॒माव॑द्वीर्या-न्थ्स॒माव॑द्वीर्या नेनान् ।
8) स॒माव॑द्वीर्या॒निति॑ स॒माव॑त् - वी॒र्या॒न् ।
9) ए॒ना॒न् कु॒रु॒ते॒ कु॒रु॒त॒ ए॒ना॒ ने॒ना॒न् कु॒रु॒ते॒ ।
10) कु॒रु॒त॒ ए॒ता ने॒तान् कु॑रुते कुरुत ए॒तान् ।
11) ए॒तान्. वै वा ए॒ता ने॒तान्. वै ।
12) वै ग्रहा॒-न्ग्रहा॒न्॒. वै वै ग्रहान्॑ ।
13) ग्रहा᳚-न्ब॒म्बावि॒श्वव॑यसौ ब॒म्बावि॒श्वव॑यसौ॒ ग्रहा॒-न्ग्रहा᳚-न्ब॒म्बावि॒श्वव॑यसौ ।
14) ब॒म्बावि॒श्वव॑यसा ववित्ता मवित्ता-म्ब॒म्बावि॒श्वव॑यसौ ब॒म्बावि॒श्वव॑यसा ववित्ताम् ।
14) ब॒म्बावि॒श्वव॑यसा॒विति॑ ब॒म्बा - वि॒श्वव॑यसौ ।
15) अ॒वि॒त्ता॒-न्ताभ्या॒-न्ताभ्या॑ मवित्ता मवित्ता॒-न्ताभ्या᳚म् ।
16) ताभ्या॑ मि॒म इ॒मे ताभ्या॒-न्ताभ्या॑ मि॒मे ।
17) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
18) लो॒काः परा᳚ञ्चः॒ परा᳚ञ्चो लो॒का लो॒काः परा᳚ञ्चः ।
19) परा᳚ञ्चश्च च॒ परा᳚ञ्चः॒ परा᳚ञ्चश्च ।
20) चा॒र्वाञ्चो॒ ऽर्वाञ्च॑श्च चा॒र्वाञ्चः॑ ।
21) अ॒र्वाञ्च॑श्च चा॒र्वाञ्चो॒ ऽर्वाञ्च॑श्च ।
22) च॒ प्र प्र च॑ च॒ प्र ।
23) प्राभु॑ रभुः॒ प्र प्राभुः॑ ।
24) अ॒भु॒-र्यस्य॒ यस्या॑भु रभु॒-र्यस्य॑ ।
25) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् ।
26) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ ।
27) वि॒दुष॑ ए॒त ए॒ते वि॒दुषो॑ वि॒दुष॑ ए॒ते ।
28) ए॒ते ग्रहा॒ ग्रहा॑ ए॒त ए॒ते ग्रहाः᳚ ।
29) ग्रहा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ ।
30) गृ॒ह्यन्ते॒ प्र प्र गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ प्र ।
31) प्रास्मा॑ अस्मै॒ प्र प्रास्मै᳚ ।
32) अ॒स्मा॒ इ॒म इ॒मे᳚ ऽस्मा अस्मा इ॒मे ।
33) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः ।
34) लो॒काः परा᳚ञ्चः॒ परा᳚ञ्चो लो॒का लो॒काः परा᳚ञ्चः ।
35) परा᳚ञ्च श्च च॒ परा᳚ञ्चः॒ परा᳚ञ्च श्च ।
36) चा॒र्वाञ्चो॒ ऽर्वाञ्च॑श्च चा॒र्वाञ्चः॑ ।
37) अ॒र्वाञ्च॑श्च चा॒र्वाञ्चो॒ ऽर्वाञ्च॑श्च ।
38) च॒ भा॒न्ति॒ भा॒न्ति॒ च॒ च॒ भा॒न्ति॒ ।
39) भा॒न्तीति॑ भान्ति ।
॥ 33 ॥ (39/41)
॥ अ. 8 ॥

1) दे॒वा वै वै दे॒वा दे॒वा वै ।
2) वै य-द्य-द्वै वै यत् ।
3) य-द्य॒ज्ञे य॒ज्ञे य-द्य-द्य॒ज्ञे ।
4) य॒ज्ञे ऽकु॑र्व॒ता कु॑र्वत य॒ज्ञे य॒ज्ञे ऽकु॑र्वत ।
5) अकु॑र्वत॒ त-त्तदकु॑र्व॒ता कु॑र्वत॒ तत् ।
6) तदसु॑रा॒ असु॑रा॒ स्त-त्तदसु॑राः ।
7) असु॑रा अकुर्वता कुर्व॒ता सु॑रा॒ असु॑रा अकुर्वत ।
8) अ॒कु॒र्व॒त॒ ते ते॑ ऽकुर्वता कुर्वत॒ ते ।
9) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
10) दे॒वा अदा॒भ्ये ऽदा᳚भ्ये दे॒वा दे॒वा अदा᳚भ्ये ।
11) अदा᳚भ्ये॒ छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्यदा॒भ्ये ऽदा᳚भ्ये॒ छन्दाग्ं॑सि ।
12) छन्दाग्ं॑सि॒ सव॑नानि॒ सव॑नानि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ सव॑नानि ।
13) सव॑नानि॒ सग्ं सग्ं सव॑नानि॒ सव॑नानि॒ सम् ।
14) स म॑स्थापय-न्नस्थापय॒-न्थ्सग्ं स म॑स्थापयन्न् ।
15) अ॒स्था॒प॒य॒-न्तत॒ स्ततो᳚ ऽस्थापय-न्नस्थापय॒-न्ततः॑ ।
16) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः ।
17) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् ।
18) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ ।
19) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः ।
20) असु॑रा॒ यस्य॒ यस्या सु॑रा॒ असु॑रा॒ यस्य॑ ।
21) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् ।
22) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ ।
23) वि॒दुषो ऽदा॒भ्यो ऽदा᳚भ्यो वि॒दुषो॑ वि॒दुषो ऽदा᳚भ्यः ।
24) अदा᳚भ्यो गृ॒ह्यते॑ गृ॒ह्यते ऽदा॒भ्यो ऽदा᳚भ्यो गृ॒ह्यते᳚ ।
25) गृ॒ह्यते॒ भव॑ति॒ भव॑ति गृ॒ह्यते॑ गृ॒ह्यते॒ भव॑ति ।
26) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ ।
27) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ ।
28) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य ।
29) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः ।
30) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति ।
31) भ॒व॒ति॒ य-द्य-द्भ॑वति भवति॒ यत् ।
32) य-द्वै वै य-द्य-द्वै ।
33) वै दे॒वा दे॒वा वै वै दे॒वाः ।
34) दे॒वा असु॑रा॒ नसु॑रा-न्दे॒वा दे॒वा असु॑रान् ।
35) असु॑रा॒ नदा᳚भ्ये॒ नादा᳚भ्ये॒ना सु॑रा॒ नसु॑रा॒ नदा᳚भ्येन ।
36) अदा᳚भ्ये॒ नाद॑भ्नुव॒-न्नद॑भ्नुव॒-न्नदा᳚भ्ये॒ नादा᳚भ्ये॒ नाद॑भ्नुवन्न् ।
37) अद॑भ्नुव॒-न्त-त्तदद॑भ्नुव॒-न्नद॑भ्नुव॒-न्तत् ।
38) तददा᳚भ्य॒स्या दा᳚भ्यस्य॒ त-त्तददा᳚भ्यस्य ।
39) अदा᳚भ्यस्या दाभ्य॒त्व म॑दाभ्य॒त्व मदा᳚भ्य॒स्या दा᳚भ्यस्या दाभ्य॒त्वम् ।
40) अ॒दा॒भ्य॒त्वं-योँ यो॑ ऽदाभ्य॒त्व म॑दाभ्य॒त्वं-यः ँ।
40) अ॒दा॒भ्य॒त्वमित्य॑दाभ्य - त्वम् ।
41) य ए॒व मे॒वं-योँ य ए॒वम् ।
42) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
43) वेद॑ द॒भ्नोति॑ द॒भ्नोति॒ वेद॒ वेद॑ द॒भ्नोति॑ ।
44) द॒भ्नो त्ये॒वैव द॒भ्नोति॑ द॒भ्नो त्ये॒व ।
45) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् ।
46) भ्रातृ॑व्य॒-न्न न भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-न्न ।
47) नैन॑ मेन॒-न्न नैन᳚म् ।
48) ए॒न॒-म्भ्रातृ॑व्यो॒ भ्रातृ॑व्य एन मेन॒-म्भ्रातृ॑व्यः ।
49) भ्रातृ॑व्यो दभ्नोति दभ्नोति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो दभ्नोति ।
50) द॒भ्नो॒ त्ये॒षैषा द॑भ्नोति दभ्नो त्ये॒षा ।
॥ 34 ॥ (50/51)

1) ए॒षा वै वा ए॒षैषा वै ।
2) वै प्र॒जाप॑तेः प्र॒जाप॑ते॒-र्वै वै प्र॒जाप॑तेः ।
3) प्र॒जाप॑ते रतिमो॒क्षिण्य॑ तिमो॒क्षिणी᳚ प्र॒जाप॑तेः प्र॒जाप॑ते रतिमो॒क्षिणी᳚ ।
3) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
4) अ॒ति॒मो॒क्षिणी॒ नाम॒ नामा॑तिमो॒क्षिण्य॑ तिमो॒क्षिणी॒ नाम॑ ।
4) अ॒ति॒मो॒क्षिणीत्य॑ति - मो॒क्षिणी᳚ ।
5) नाम॑ त॒नू स्त॒नू-र्नाम॒ नाम॑ त॒नूः ।
6) त॒नू-र्य-द्य-त्त॒नू स्त॒नू-र्यत् ।
7) यददा॒भ्यो ऽदा᳚भ्यो॒ य-द्यददा᳚भ्यः ।
8) अदा᳚भ्य॒ उप॑नद्ध॒स्यो प॑नद्ध॒ स्यादा॒भ्यो ऽदा᳚भ्य॒ उप॑नद्धस्य ।
9) उप॑नद्धस्य गृह्णाति गृह्णा॒ त्युप॑नद्ध॒ स्योप॑नद्धस्य गृह्णाति ।
9) उप॑नद्ध॒स्येत्युप॑ - न॒द्ध॒स्य॒ ।
10) गृ॒ह्णा॒ त्यति॑मुक्त्या॒ अति॑मुक्त्यै गृह्णाति गृह्णा॒ त्यति॑मुक्त्यै ।
11) अति॑मुक्त्या॒ अत्यत्य ति॑मुक्त्या॒ अति॑मुक्त्या॒ अति॑ ।
11) अति॑मुक्त्या॒ इत्यति॑ - मु॒क्त्यै॒ ।
12) अति॑ पा॒प्मान॑-म्पा॒प्मान॒ मत्यति॑ पा॒प्मान᳚म् ।
13) पा॒प्मान॒-म्भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-म्पा॒प्मान॑-म्पा॒प्मान॒-म्भ्रातृ॑व्यम् ।
14) भ्रातृ॑व्य-म्मुच्यते मुच्यते॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-म्मुच्यते ।
15) मु॒च्य॒ते॒ यो यो मु॑च्यते मुच्यते॒ यः ।
16) य ए॒व मे॒वं-योँ य ए॒वम् ।
17) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ ।
18) वेद॒ घ्नन्ति॒ घ्नन्ति॒ वेद॒ वेद॒ घ्नन्ति॑ ।
19) घ्नन्ति॒ वै वै घ्नन्ति॒ घ्नन्ति॒ वै ।
20) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
21) ए॒त-थ्सोम॒ग्ं॒ सोम॑ मे॒त दे॒त-थ्सोम᳚म् ।
22) सोमं॒-यँ-द्य-थ्सोम॒ग्ं॒ सोमं॒-यँत् ।
23) यद॑भिषु॒ण्व-न्त्य॑भिषु॒ण्वन्ति॒ य-द्यद॑भिषु॒ण्वन्ति॑ ।
24) अ॒भि॒षु॒ण्वन्ति॒ सोमे॒ सोमे॑ ऽभिषु॒ण्व न्त्य॑भिषु॒ण्वन्ति॒ सोमे᳚ ।
24) अ॒भि॒षु॒ण्वन्तीत्य॑भि - सु॒न्वन्ति॑ ।
25) सोमे॑ ह॒न्यमा॑ने ह॒न्यमा॑ने॒ सोमे॒ सोमे॑ ह॒न्यमा॑ने ।
26) ह॒न्यमा॑ने य॒ज्ञो य॒ज्ञो ह॒न्यमा॑ने ह॒न्यमा॑ने य॒ज्ञः ।
27) य॒ज्ञो ह॑न्यते हन्यते य॒ज्ञो य॒ज्ञो ह॑न्यते ।
28) ह॒न्य॒ते॒ य॒ज्ञे य॒ज्ञे ह॑न्यते हन्यते य॒ज्ञे ।
29) य॒ज्ञे यज॑मानो॒ यज॑मानो य॒ज्ञे य॒ज्ञे यज॑मानः ।
30) यज॑मानो ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॒ यज॑मानो॒ यज॑मानो ब्रह्मवा॒दिनः॑ ।
31) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति ।
31) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ ।
32) व॒द॒न्ति॒ कि-ङ्किं-वँ॑दन्ति वदन्ति॒ किम् ।
33) कि-न्त-त्त-त्कि-ङ्कि-न्तत् ।
34) त-द्य॒ज्ञे य॒ज्ञे त-त्त-द्य॒ज्ञे ।
35) य॒ज्ञे यज॑मानो॒ यज॑मानो य॒ज्ञे य॒ज्ञे यज॑मानः ।
36) यज॑मानः कुरुते कुरुते॒ यज॑मानो॒ यज॑मानः कुरुते ।
37) कु॒रु॒ते॒ येन॒ येन॑ कुरुते कुरुते॒ येन॑ ।
38) येन॒ जीव॒न् जीव॒न्॒. येन॒ येन॒ जीवन्न्॑ ।
39) जीवन्᳚ थ्सुव॒र्गग्ं सु॑व॒र्ग-ञ्जीव॒न् जीवन्᳚ थ्सुव॒र्गम् ।
40) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
40) सु॒व॒र्गमिति॑ सुवः - गम् ।
41) लो॒क मेत्येति॑ लो॒कम् ँलो॒क मेति॑ ।
42) एतीती त्ये त्येतीति॑ ।
43) इति॑ जीवग्र॒हो जी॑वग्र॒ह इतीति॑ जीवग्र॒हः ।
44) जी॒व॒ग्र॒हो वै वै जी॑वग्र॒हो जी॑वग्र॒हो वै ।
44) जी॒व॒ग्र॒ह इति॑ जीव - ग्र॒हः ।
45) वा ए॒ष ए॒ष वै वा ए॒षः ।
46) ए॒ष य-द्यदे॒ष ए॒ष यत् ।
47) यददा॒भ्यो ऽदा᳚भ्यो॒ य-द्यददा᳚भ्यः ।
48) अदा॒भ्यो ऽन॑भिषुत॒स्या न॑भिषुत॒स्या दा॒भ्यो ऽदा॒भ्यो ऽन॑भिषुतस्य ।
49) अन॑भिषुतस्य गृह्णाति गृह्णा॒ त्यन॑भिषुत॒स्या न॑भिषुतस्य गृह्णाति ।
49) अन॑भिषुत॒स्येत्यन॑भि - सु॒त॒स्य॒ ।
50) गृ॒ह्णा॒ति॒ जीव॑न्त॒-ञ्जीव॑न्त-ङ्गृह्णाति गृह्णाति॒ जीव॑न्तम् ।
51) जीव॑न्त मे॒वैव जीव॑न्त॒-ञ्जीव॑न्त मे॒व ।
52) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
53) ए॒न॒ग्ं॒ सु॒व॒र्गग्ं सु॑व॒र्ग मे॑न मेनग्ं सुव॒र्गम् ।
54) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् ।
54) सु॒व॒र्गमिति॑ सुवः - गम् ।
55) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति ।
56) ग॒म॒य॒ति॒ वि वि ग॑मयति गमयति॒ वि ।
57) वि वै वै वि वि वै ।
58) वा ए॒त दे॒त-द्वै वा ए॒तत् ।
59) ए॒त-द्य॒ज्ञं-यँ॒ज्ञ मे॒त दे॒त-द्य॒ज्ञम् ।
60) य॒ज्ञ-ञ्छि॑न्दन्ति छिन्दन्ति य॒ज्ञं-यँ॒ज्ञ-ञ्छि॑न्दन्ति ।
61) छि॒न्द॒न्ति॒ य-द्यच् छि॑न्दन्ति छिन्दन्ति॒ यत् ।
62) यददा॒भ्ये ऽदा᳚भ्ये॒ य-द्यददा᳚भ्ये ।
63) अदा᳚भ्ये सग्ग्​स्था॒पय॑न्ति सग्ग्​स्था॒पय॒ न्त्यदा॒भ्ये ऽदा᳚भ्ये सग्ग्​स्था॒पय॑न्ति ।
64) स॒ग्ग्॒स्था॒पय॑-न्त्य॒ग्ं॒शू न॒ग्ं॒शू-न्थ्सग्ग्॑स्था॒पय॑न्ति सग्ग्​स्था॒पय॑-न्त्य॒ग्ं॒शून् ।
64) स॒ग्ग्॒स्था॒पय॒न्तीति॑ सं - स्था॒पय॑न्ति ।
65) अ॒ग्ं॒शू नप्य प्य॒ग्ं॒शू न॒ग्ं॒शू नपि॑ ।
66) अपि॑ सृजति सृज॒ त्यप्यपि॑ सृजति ।
67) सृ॒ज॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ सृजति सृजति य॒ज्ञस्य॑ ।
68) य॒ज्ञस्य॒ सन्त॑त्यै॒ सन्त॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ सन्त॑त्यै ।
69) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ ।
॥ 35 ॥ (69/80)
॥ अ. 9 ॥

1) दे॒वा वै वै दे॒वा दे॒वा वै ।
2) वै प्र॒बाहु॑-क्प्र॒बाहु॒ग् वै वै प्र॒बाहु॑क् ।
3) प्र॒बाहु॒ग् ग्रहा॒-न्ग्रहा᳚-न्प्र॒बाहु॑-क्प्र॒बाहु॒ग् ग्रहान्॑ ।
3) प्र॒बाहु॒गिति॑ प्र - बाहु॑क् ।
4) ग्रहा॑ नगृह्णता गृह्णत॒ ग्रहा॒-न्ग्रहा॑ नगृह्णत ।
5) अ॒गृ॒ह्ण॒त॒ स सो॑ ऽगृह्णता गृह्णत॒ सः ।
6) स ए॒त मे॒तग्ं स स ए॒तम् ।
7) ए॒त-म्प्र॒जाप॑तिः प्र॒जाप॑ति रे॒त मे॒त-म्प्र॒जाप॑तिः ।
8) प्र॒जाप॑ति र॒ग्ं॒शु म॒ग्ं॒शु-म्प्र॒जाप॑तिः प्र॒जाप॑ति र॒ग्ं॒शुम् ।
8) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
9) अ॒ग्ं॒शु म॑पश्य दपश्य द॒ग्ं॒शु म॒ग्ं॒शु म॑पश्यत् ।
10) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् ।
11) त म॑गृह्णीता गृह्णीत॒ त-न्त म॑गृह्णीत ।
12) अ॒गृ॒ह्णी॒त॒ तेन॒ तेना॑ गृह्णीता गृह्णीत॒ तेन॑ ।
13) तेन॒ वै वै तेन॒ तेन॒ वै ।
14) वै स स वै वै सः ।
15) स आ᳚र्ध्नो दार्ध्नो॒-थ्स स आ᳚र्ध्नोत् ।
16) आ॒र्ध्नो॒-द्यस्य॒ यस्या᳚र्ध्नो दार्ध्नो॒-द्यस्य॑ ।
17) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् ।
18) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ ।
19) वि॒दुषो॒ ऽग्ं॒शु र॒ग्ं॒शु-र्वि॒दुषो॑ वि॒दुषो॒ ऽग्ं॒शुः ।
20) अ॒ग्ं॒शु-र्गृ॒ह्यते॑ गृ॒ह्यते॒ ऽग्ं॒शु र॒ग्ं॒शु-र्गृ॒ह्यते᳚ ।
21) गृ॒ह्यत॑ ऋ॒द्ध्नो त्यृ॒द्ध्नोति॑ गृ॒ह्यते॑ गृ॒ह्यत॑ ऋ॒द्ध्नोति॑ ।
22) ऋ॒द्ध्नो त्ये॒वैव र्​द्ध्नो त्यृ॒द्ध्नो त्ये॒व ।
23) ए॒व स॒कृद॑भिषुतस्य स॒कृद॑भिषुत स्यै॒वैव स॒कृद॑भिषुतस्य ।
24) स॒कृद॑भिषुतस्य गृह्णाति गृह्णाति स॒कृद॑भिषुतस्य स॒कृद॑भिषुतस्य गृह्णाति ।
24) स॒कृद॑भिषुत॒स्येति॑ स॒कृत् - अ॒भि॒षु॒त॒स्य॒ ।
25) गृ॒ह्णा॒ति॒ स॒कृ-थ्स॒कृ-द्गृ॑ह्णाति गृह्णाति स॒कृत् ।
26) स॒कृद्धि हि स॒कृ-थ्स॒कृद्धि ।
27) हि स स हि हि सः ।
28) स तेन॒ तेन॒ स स तेन॑ ।
29) तेनार्ध्नो॒ दार्ध्नो॒-त्तेन॒ तेनार्ध्नो᳚त् ।
30) आर्ध्नो॒-न्मन॑सा॒ मन॒सा ऽऽर्ध्नो॒ दार्ध्नो॒-न्मन॑सा ।
31) मन॑सा गृह्णाति गृह्णाति॒ मन॑सा॒ मन॑सा गृह्णाति ।
32) गृ॒ह्णा॒ति॒ मनो॒ मनो॑ गृह्णाति गृह्णाति॒ मनः॑ ।
33) मन॑ इवेव॒ मनो॒ मन॑ इव ।
34) इ॒व॒ हि हीवे॑व॒ हि ।
35) हि प्र॒जाप॑तिः प्र॒जाप॑ति॒र्॒ हि हि प्र॒जाप॑तिः ।
36) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः ।
36) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
37) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ ।
37) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।
38) आप्त्या॒ औदु॑म्बरे॒ णौदु॑म्बरे॒णा प्त्या॒ आप्त्या॒ औदु॑म्बरेण ।
39) औदु॑म्बरेण गृह्णाति गृह्णा॒ त्यौदु॑म्बरे॒ णौदु॑म्बरेण गृह्णाति ।
40) गृ॒ह्णा॒ त्यूर्गूर्ग् गृ॑ह्णाति गृह्णा॒ त्यूर्क् ।
41) ऊर्ग् वै वा ऊर्गूर्ग् वै ।
42) वा उ॑दु॒म्बर॑ उदु॒म्बरो॒ वै वा उ॑दु॒म्बरः॑ ।
43) उ॒दु॒म्बर॒ ऊर्ज॒ मूर्ज॑ मुदु॒म्बर॑ उदु॒म्बर॒ ऊर्ज᳚म् ।
44) ऊर्ज॑ मे॒वै वोर्ज॒ मूर्ज॑ मे॒व ।
45) ए॒वावा वै॒वै वाव॑ ।
46) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
47) रु॒न्धे॒ चतु॑स्स्रक्ति॒ चतु॑स्स्रक्ति रुन्धे रुन्धे॒ चतु॑स्स्रक्ति ।
48) चतु॑स्स्रक्ति भवति भवति॒ चतु॑स्स्रक्ति॒ चतु॑स्स्रक्ति भवति ।
48) चतु॑स्स्र॒क्तीति॒ चतुः॑ - स्र॒क्ति॒ ।
49) भ॒व॒ति॒ दि॒क्षु दि॒क्षु भ॑वति भवति दि॒क्षु ।
50) दि॒क्ष्वे॑ वैव दि॒क्षु दि॒क्ष्वे॑व ।
॥ 36 ॥ (50/56)

1) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ ।
2) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
3) ति॒ष्ठ॒ति॒ यो यस्ति॑ष्ठति तिष्ठति॒ यः ।
4) यो वै वै यो यो वै ।
5) वा अ॒ग्ं॒शो र॒ग्ं॒शो-र्वै वा अ॒ग्ं॒शोः ।
6) अ॒ग्ं॒शो रा॒यत॑न मा॒यत॑न म॒ग्ं॒शो र॒ग्ं॒शो रा॒यत॑नम् ।
7) आ॒यत॑नं॒-वेँद॒ वेदा॒यत॑न मा॒यत॑नं॒-वेँद॑ ।
7) आ॒यत॑न॒मित्या᳚ - यत॑नम् ।
8) वेदा॒ यत॑नवा ना॒यत॑नवा॒न्॒. वेद॒ वेदा॒ यत॑नवान् ।
9) आ॒यत॑नवा-न्भवति भव त्या॒यत॑नवा ना॒यत॑नवा-न्भवति ।
9) आ॒यत॑नवा॒नित्या॒यत॑न - वा॒न् ।
10) भ॒व॒ति॒ वा॒म॒दे॒व्यं-वाँ॑मदे॒व्य-म्भ॑वति भवति वामदे॒व्यम् ।
11) वा॒म॒दे॒व्य मितीति॑ वामदे॒व्यं-वाँ॑मदे॒व्य मिति॑ ।
11) वा॒म॒दे॒व्यमिति॑ वाम - दे॒व्यम् ।
12) इति॒ साम॒ सामे तीति॒ साम॑ ।
13) साम॒ त-त्त-थ्साम॒ साम॒ तत् ।
14) त-द्वै वै त-त्त-द्वै ।
15) वा अ॑स्यास्य॒ वै वा अ॑स्य ।
16) अ॒स्या॒ यत॑न मा॒यत॑न मस्यास्या॒ यत॑नम् ।
17) आ॒यत॑न॒-म्मन॑सा॒ मन॑सा॒ ऽऽयत॑न मा॒यत॑न॒-म्मन॑सा ।
17) आ॒यत॑न॒मित्या᳚ - यत॑नम् ।
18) मन॑सा॒ गाय॑मानो॒ गाय॑मानो॒ मन॑सा॒ मन॑सा॒ गाय॑मानः ।
19) गाय॑मानो गृह्णाति गृह्णाति॒ गाय॑मानो॒ गाय॑मानो गृह्णाति ।
20) गृ॒ह्णा॒ त्या॒यत॑नवा ना॒यत॑नवा-न्गृह्णाति गृह्णा त्या॒यत॑नवान् ।
21) आ॒यत॑नवा ने॒वैवा यत॑नवा ना॒यत॑न वाने॒व ।
21) आ॒यत॑नवा॒नित्या॒यत॑न - वा॒न् ।
22) ए॒व भ॑वति भव त्ये॒वैव भ॑वति ।
23) भ॒व॒ति॒ य-द्य-द्भ॑वति भवति॒ यत् ।
24) यद॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्य-द्यद॑द्ध्व॒र्युः ।
25) अ॒द्ध्व॒र्यु र॒ग्ं॒शु म॒ग्ं॒शु म॑द्ध्व॒र्यु र॑द्ध्व॒र्यु र॒ग्ं॒शुम् ।
26) अ॒ग्ं॒शु-ङ्गृ॒ह्ण-न्गृ॒ह्ण-न्न॒ग्ं॒शु म॒ग्ं॒शु-ङ्गृ॒ह्णन्न् ।
27) गृ॒ह्ण-न्न न गृ॒ह्ण-न्गृ॒ह्ण-न्न ।
28) नार्धये॑ द॒र्धये॒-न्न नार्धये᳚त् ।
29) अ॒र्धये॑ दु॒भाभ्या॑ मु॒भाभ्या॑ म॒र्धये॑ द॒र्धये॑ दु॒भाभ्या᳚म् ।
30) उ॒भाभ्या॒-न्न नोभाभ्या॑ मु॒भाभ्या॒-न्न ।
31) न र्​द्ध्ये॑त र्​द्ध्येत॒ न न र्​द्ध्ये॑त ।
32) ऋ॒द्ध्ये॒ता॒ द्ध्व॒र्यवे᳚ ऽद्ध्व॒र्यव॑ ऋद्ध्येत र्​द्ध्येता द्ध्व॒र्यवे᳚ ।
33) अ॒द्ध्व॒र्यवे॑ च चाद्ध्व॒र्यवे᳚ ऽद्ध्व॒र्यवे॑ च ।
34) च॒ यज॑मानाय॒ यज॑मानाय च च॒ यज॑मानाय ।
35) यज॑मानाय च च॒ यज॑मानाय॒ यज॑मानाय च ।
36) च॒ य-द्यच् च॑ च॒ यत् ।
37) यद॒र्धये॑ द॒र्धये॒-द्य-द्यद॒र्धये᳚त् ।
38) अ॒र्धये॑ दु॒भाभ्या॑ मु॒भाभ्या॑ म॒र्धये॑ द॒र्धये॑ दु॒भाभ्या᳚म् ।
39) उ॒भाभ्या॑ मृद्ध्येत र्​द्ध्ये तो॒भाभ्या॑ मु॒भाभ्या॑ मृद्ध्येत ।
40) ऋ॒द्ध्ये॒ता न॑वान॒ मन॑वान मृद्ध्येत र्​द्ध्ये॒ता न॑वानम् ।
41) अन॑वान-ङ्गृह्णाति गृह्णा॒ त्यन॑वान॒ मन॑वान-ङ्गृह्णाति ।
41) अन॑वान॒मित्यन॑व - अ॒न॒म् ।
42) गृ॒ह्णा॒ति॒ सा सा गृ॑ह्णाति गृह्णाति॒ सा ।
43) सैवैव सा सैव ।
44) ए॒वास्या᳚ स्यै॒वै वास्य॑ ।
45) अ॒स्य र्​द्धि॒र्॒ ऋद्धि॑र स्या॒स्य र्​द्धिः॑ ।
46) ऋद्धि॒र्॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒ मृद्धि॒र्॒ ऋद्धि॒र्॒ हिर॑ण्यम् ।
47) हिर॑ण्य म॒भ्य॑भि हिर॑ण्य॒ग्ं॒ हिर॑ण्य म॒भि ।
48) अ॒भि वि व्या᳚(1॒)भ्य॑भि वि ।
49) व्य॑नित्यनिति॒ वि व्य॑निति ।
50) अ॒नि॒ त्य॒मृत॑ म॒मृत॑ मनि त्यनि त्य॒मृत᳚म् ।
51) अ॒मृतं॒-वैँ वा अ॒मृत॑ म॒मृतं॒-वैँ ।
52) वै हिर॑ण्य॒ग्ं॒ हिर॑ण्यं॒-वैँ वै हिर॑ण्यम् ।
53) हिर॑ण्य॒ मायु॒ रायु॒र्॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य॒ मायुः॑ ।
54) आयुः॑ प्रा॒णः प्रा॒ण आयु॒ रायुः॑ प्रा॒णः ।
55) प्रा॒ण आयु॒षा ऽऽयु॑षा प्रा॒णः प्रा॒ण आयु॑षा ।
55) प्रा॒ण इति॑ प्र - अ॒नः ।
56) आयु॑ षै॒वै वायु॒षा ऽऽयु॑ षै॒व ।
57) ए॒वा मृत॑ म॒मृत॑ मे॒वै वामृत᳚म् ।
58) अ॒मृत॑ म॒भ्या᳚(1॒)भ्य॑मृत॑ म॒मृत॑ म॒भि ।
59) अ॒भि धि॑नोति धिनो त्य॒भ्य॑भि धि॑नोति ।
60) धि॒नो॒ति॒ श॒तमा॑नग्ं श॒तमा॑न-न्धिनोति धिनोति श॒तमा॑नम् ।
61) श॒तमा॑न-म्भवति भवति श॒तमा॑नग्ं श॒तमा॑न-म्भवति ।
61) श॒तमा॑न॒मिति॑ श॒त - मा॒न॒म् ।
62) भ॒व॒ति॒ श॒तायु॑-श्श॒तायु॑-र्भवति भवति श॒तायुः॑ ।
63) श॒तायुः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तायु॑-श्श॒तायुः॒ पुरु॑षः ।
63) श॒तायु॒रिति॑ श॒त - आ॒युः॒ ।
64) पुरु॑ष-श्श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑यः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः ।
65) श॒तेन्द्रि॑य॒ आयु॒ष्या यु॑षि श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑य॒ आयु॑षि ।
65) श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ ।
66) आयु॑ ष्ये॒वै वायु॒ ष्यायु॑ष्ये॒व ।
67) ए॒वेन्द्रि॒य इ॑न्द्रि॒य ए॒वैवेन्द्रि॒ये ।
68) इ॒न्द्रि॒ये प्रति॒ प्रती᳚न्द्रि॒य इ॑न्द्रि॒ये प्रति॑ ।
69) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति ।
70) ति॒ष्ठ॒तीति॑ तिष्ठति ।
॥ 37 ॥ (70/80)
॥ अ. 10 ॥

1) प्र॒जाप॑ति-र्दे॒वेभ्यो॑ दे॒वेभ्यः॑ प्र॒जाप॑तिः प्र॒जाप॑ति-र्दे॒वेभ्यः॑ ।
1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ ।
2) दे॒वेभ्यो॑ य॒ज्ञान्. य॒ज्ञा-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ य॒ज्ञान् ।
3) य॒ज्ञान् व्यादि॑श॒-द्व्यादि॑श-द्य॒ज्ञान्. य॒ज्ञान् व्यादि॑शत् ।
4) व्यादि॑श॒-थ्स स व्यादि॑श॒-द्व्यादि॑श॒-थ्सः ।
4) व्यादि॑श॒दिति॑ वि - आदि॑शत् ।
5) स रि॑रिचा॒नो रि॑रिचा॒न-स्स स रि॑रिचा॒नः ।
6) रि॒रि॒चा॒नो॑ ऽमन्यता मन्यत रिरिचा॒नो रि॑रिचा॒नो॑ ऽमन्यत ।
7) अ॒म॒न्य॒त॒ स सो॑ ऽमन्यता मन्यत॒ सः ।
8) स य॒ज्ञानां᳚-यँ॒ज्ञाना॒ग्ं॒ स स य॒ज्ञाना᳚म् ।
9) य॒ज्ञानाग्ं॑ षोडश॒धा षो॑डश॒धा य॒ज्ञानां᳚-यँ॒ज्ञानाग्ं॑ षोडश॒धा ।
10) षो॒ड॒श॒धेन्द्रि॒य मि॑न्द्रि॒यग्ं षो॑डश॒धा षो॑डश॒धेन्द्रि॒यम् ।
10) षो॒ड॒श॒धेति॑ षोडश - धा ।
11) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् ।
12) वी॒र्य॑ मा॒त्मान॑ मा॒त्मानं॑-वीँ॒र्यं॑-वीँ॒र्य॑ मा॒त्मान᳚म् ।
13) आ॒त्मान॑ म॒भ्या᳚(1॒)भ्या᳚त्मान॑ मा॒त्मान॑ म॒भि ।
14) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
15) स म॑क्खिद दक्खिद॒-थ्सग्ं स म॑क्खिदत् ।
16) अ॒क्खि॒द॒-त्त-त्तद॑क्खिद दक्खिद॒-त्तत् ।
17) तथ्षो॑ड॒शी षो॑ड॒शी त-त्तथ्षो॑ड॒शी ।
18) षो॒ड॒श्य॑ भवद भव-थ्षोड॒शी षो॑ड॒श्य॑ भवत् ।
19) अ॒भ॒व॒-न्न नाभ॑व दभव॒-न्न ।
20) न वै वै न न वै ।
21) वै षो॑ड॒शी षो॑ड॒शी वै वै षो॑ड॒शी ।
22) षो॒ड॒शी नाम॒ नाम॑ षोड॒शी षो॑ड॒शी नाम॑ ।
23) नाम॑ य॒ज्ञो य॒ज्ञो नाम॒ नाम॑ य॒ज्ञः ।
24) य॒ज्ञो᳚ ऽस्त्यस्ति य॒ज्ञो य॒ज्ञो᳚ ऽस्ति ।
25) अ॒स्ति॒ य-द्यद॑स्त्यस्ति॒ यत् ।
26) य-द्वाव वाव य-द्य-द्वाव ।
27) वाव षो॑ड॒शग्ं षो॑ड॒शं-वाँव वाव षो॑ड॒शम् ।
28) षो॒ड॒शग्ग्​ स्तो॒त्रग्ग्​ स्तो॒त्रग्ं षो॑ड॒शग्ं षो॑ड॒शग्ग्​ स्तो॒त्रम् ।
29) स्तो॒त्रग्ं षो॑ड॒शग्ं षो॑ड॒शग्ग्​ स्तो॒त्रग्ग्​ स्तो॒त्रग्ं षो॑ड॒शम् ।
30) षो॒ड॒शग्ं श॒स्त्रग्ं श॒स्त्रग्ं षो॑ड॒शग्ं षो॑ड॒शग्ं श॒स्त्रम् ।
31) श॒स्त्र-न्तेन॒ तेन॑ श॒स्त्रग्ं श॒स्त्र-न्तेन॑ ।
32) तेन॑ षोड॒शी षो॑ड॒शी तेन॒ तेन॑ षोड॒शी ।
33) षो॒ड॒शी त-त्त-थ्षो॑ड॒शी षो॑ड॒शी तत् ।
34) त-थ्षो॑ड॒शिन॑ ष्षोड॒शिन॒ स्त-त्त-थ्षो॑ड॒शिनः॑ ।
35) षो॒ड॒शिन॑ ष्षोडशि॒त्वग्ं षो॑डशि॒त्वग्ं षो॑ड॒शिन॑ ष्षोड॒शिन॑ ष्षोडशि॒त्वम् ।
36) षो॒ड॒शि॒त्वं-यँ-द्यथ्षो॑डशि॒त्वग्ं षो॑डशि॒त्वं-यँत् ।
36) षो॒ड॒शि॒त्वमिति॑ षोडशि - त्वम् ।
37) य-थ्षो॑ड॒शी षो॑ड॒शी य-द्य-थ्षो॑ड॒शी ।
38) षो॒ड॒शी गृ॒ह्यते॑ गृ॒ह्यते॑ षोड॒शी षो॑ड॒शी गृ॒ह्यते᳚ ।
39) गृ॒ह्यत॑ इन्द्रि॒य मि॑न्द्रि॒य-ङ्गृ॒ह्यते॑ गृ॒ह्यत॑ इन्द्रि॒यम् ।
40) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व ।
41) ए॒व त-त्तदे॒ वैव तत् ।
42) त-द्वी॒र्यं॑-वीँ॒र्य॑-न्त-त्त-द्वी॒र्य᳚म् ।
43) वी॒र्यं॑-यँज॑मानो॒ यज॑मानो वी॒र्यं॑-वीँ॒र्यं॑-यँज॑मानः ।
44) यज॑मान आ॒त्म-न्ना॒त्मन्. यज॑मानो॒ यज॑मान आ॒त्मन्न् ।
45) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते ।
46) ध॒त्ते॒ दे॒वेभ्यो॑ दे॒वेभ्यो॑ धत्ते धत्ते दे॒वेभ्यः॑ ।
47) दे॒वेभ्यो॒ वै वै दे॒वेभ्यो॑ दे॒वेभ्यो॒ वै ।
48) वै सु॑व॒र्ग-स्सु॑व॒र्गो वै वै सु॑व॒र्गः ।
49) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
49) सु॒व॒र्ग इति॑ सुवः - गः ।
50) लो॒को न न लो॒को लो॒को न ।
॥ 38 ॥ (50/55)

1) न प्र प्र ण न प्र ।
2) प्राभ॑व दभव॒-त्प्र प्राभ॑वत् ।
3) अ॒भ॒व॒-त्ते ते॑ ऽभव दभव॒-त्ते ।
4) त ए॒त मे॒त-न्ते त ए॒तम् ।
5) ए॒तग्ं षो॑ड॒शिनग्ं॑ षोड॒शिन॑ मे॒त मे॒तग्ं षो॑ड॒शिन᳚म् ।
6) षो॒ड॒शिन॑ मपश्य-न्नपश्य-न्थ्षोड॒शिनग्ं॑ षोड॒शिन॑ मपश्यन्न् ।
7) अ॒प॒श्य॒-न्त-न्त म॑पश्य-न्नपश्य॒-न्तम् ।
8) त म॑गृह्णता गृह्णत॒ त-न्त म॑गृह्णत ।
9) अ॒गृ॒ह्ण॒त॒ तत॒ स्ततो॑ ऽगृह्णता गृह्णत॒ ततः॑ ।
10) ततो॒ वै वै तत॒ स्ततो॒ वै ।
11) वै तेभ्य॒ स्तेभ्यो॒ वै वै तेभ्यः॑ ।
12) तेभ्य॑-स्सुव॒र्ग-स्सु॑व॒र्ग स्तेभ्य॒ स्तेभ्य॑-स्सुव॒र्गः ।
13) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः ।
13) सु॒व॒र्ग इति॑ सुवः - गः ।
14) लो॒कः प्र प्र लो॒को लो॒कः प्र ।
15) प्राभ॑व दभव॒-त्प्र प्राभ॑वत् ।
16) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् ।
17) यथ्षो॑ड॒शी षो॑ड॒शी य-द्यथ्षो॑ड॒शी ।
18) षो॒ड॒शी गृ॒ह्यते॑ गृ॒ह्यते॑ षोड॒शी षो॑ड॒शी गृ॒ह्यते᳚ ।
19) गृ॒ह्यते॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ गृ॒ह्यते॑ गृ॒ह्यते॑ सुव॒र्गस्य॑ ।
20) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ ।
20) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ ।
21) लो॒कस्या॒ भिजि॑त्या अ॒भिजि॑त्यै लो॒कस्य॑ लो॒कस्या॒ भिजि॑त्यै ।
22) अ॒भिजि॑त्या॒ इन्द्र॒ इन्द्रो॒ ऽभिजि॑त्या अ॒भिजि॑त्या॒ इन्द्रः॑ ।
22) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ।
23) इन्द्रो॒ वै वा इन्द्र॒ इन्द्रो॒ वै ।
24) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् ।
25) दे॒वाना॑ मानुजाव॒र आ॑नुजाव॒रो दे॒वाना᳚-न्दे॒वाना॑ मानुजाव॒रः ।
26) आ॒नु॒जा॒व॒र आ॑सी दासी दानुजाव॒र आ॑नुजाव॒र आ॑सीत् ।
26) आ॒नु॒जा॒व॒र इत्या॑नु - जा॒व॒रः ।
27) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः ।
28) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् ।
29) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ ।
29) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् ।
30) उपा॑ धावद धाव॒ दुपोपा॑ धावत् ।
31) अ॒धा॒व॒-त्तस्मै॒ तस्मा॑ अधाव दधाव॒-त्तस्मै᳚ ।
32) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् ।
33) ए॒तग्ं षो॑ड॒शिनग्ं॑ षोड॒शिन॑ मे॒त मे॒तग्ं षो॑ड॒शिन᳚म् ।
34) षो॒ड॒शिन॒-म्प्र प्र षो॑ड॒शिनग्ं॑ षोड॒शिन॒-म्प्र ।
35) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् ।
36) अ॒य॒च्छ॒-त्त-न्त म॑यच्छ दयच्छ॒-त्तम् ।
37) त म॑गृह्णीता गृह्णीत॒ त-न्त म॑गृह्णीत ।
38) अ॒गृ॒ह्णी॒त॒ तत॒ स्ततो॑ ऽगृह्णीता गृह्णीत॒ ततः॑ ।
39) ततो॒ वै वै तत॒ स्ततो॒ वै ।
40) वै स स वै वै सः ।
41) सो ऽग्र॒ मग्र॒ग्ं॒ स सो ऽग्र᳚म् ।
42) अग्र॑-न्दे॒वता॑ना-न्दे॒वता॑ना॒ मग्र॒ मग्र॑-न्दे॒वता॑नाम् ।
43) दे॒वता॑ना॒-म्परि॒ परि॑ दे॒वता॑ना-न्दे॒वता॑ना॒-म्परि॑ ।
44) पर्यै॑ दै॒-त्परि॒ पर्यै᳚त् ।
45) ऐ॒-द्यस्य॒ यस्यै॑ दै॒-द्यस्य॑ ।
46) यस्यै॒व मे॒वं-यँस्य॒ यस्यै॒वम् ।
47) ए॒वं-विँ॒दुषो॑ वि॒दुष॑ ए॒व मे॒वं-विँ॒दुषः॑ ।
48) वि॒दुष॑ ष्षोड॒शी षो॑ड॒शी वि॒दुषो॑ वि॒दुष॑ ष्षोड॒शी ।
49) षो॒ड॒शी गृ॒ह्यते॑ गृ॒ह्यते॑ षोड॒शी षो॑ड॒शी गृ॒ह्यते᳚ ।
50) गृ॒ह्यते ऽग्र॒ मग्र॑-ङ्गृ॒ह्यते॑ गृ॒ह्यते ऽग्र᳚म् ।
॥ 39 ॥ (50/55)

1) अग्र॑ मे॒वै वाग्र॒ मग्र॑ मे॒व ।
2) ए॒व स॑मा॒नानाग्ं॑ समा॒नाना॑ मे॒वैव स॑मा॒नाना᳚म् ।
3) स॒मा॒नाना॒-म्परि॒ परि॑ समा॒नानाग्ं॑ समा॒नाना॒-म्परि॑ ।
4) पर्ये᳚ त्येति॒ परि॒ पर्ये॑ति ।
5) ए॒ति॒ प्रा॒त॒स्स॒व॒ने प्रा॑तस्सव॒न ए᳚त्येति प्रातस्सव॒ने ।
6) प्रा॒त॒स्स॒व॒ने गृ॑ह्णाति गृह्णाति प्रातस्सव॒ने प्रा॑तस्सव॒ने गृ॑ह्णाति ।
6) प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने ।
7) गृ॒ह्णा॒ति॒ वज्रो॒ वज्रो॑ गृह्णाति गृह्णाति॒ वज्रः॑ ।
8) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
9) वै षो॑ड॒शी षो॑ड॒शी वै वै षो॑ड॒शी ।
10) षो॒ड॒शी वज्रो॒ वज्र॑ ष्षोड॒शी षो॑ड॒शी वज्रः॑ ।
11) वज्रः॑ प्रातस्सव॒न-म्प्रा॑तस्सव॒नं-वँज्रो॒ वज्रः॑ प्रातस्सव॒नम् ।
12) प्रा॒त॒स्स॒व॒नग्ग्​ स्वा-थ्स्वा-त्प्रा॑तस्सव॒न-म्प्रा॑तस्सव॒नग्ग्​ स्वात् ।
12) प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् ।
13) स्वा दे॒वैव स्वा-थ्स्वा दे॒व ।
14) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
15) ए॒नं॒-योँने॒-र्योने॑ रेन मेनं॒-योँनेः᳚ ।
16) योने॒-र्नि-र्णि-र्योने॒-र्योने॒-र्निः ।
17) नि-र्गृ॑ह्णाति गृह्णाति॒ नि-र्णि-र्गृ॑ह्णाति ।
18) गृ॒ह्णा॒ति॒ सव॑नेसवने॒ सव॑नेसवने गृह्णाति गृह्णाति॒ सव॑नेसवने ।
19) सव॑नेसवने॒ ऽभ्य॑भि सव॑नेसवने॒ सव॑नेसवने॒ ऽभि ।
19) सव॑नेसवन॒ इति॒ सव॑ने - स॒व॒ने॒ ।
20) अ॒भि गृ॑ह्णाति गृह्णा त्य॒भ्य॑भि गृ॑ह्णाति ।
21) गृ॒ह्णा॒ति॒ सव॑नाथ्सवना॒-थ्सव॑नाथ्सवना-द्गृह्णाति गृह्णाति॒ सव॑नाथ्सवनात् ।
22) सव॑नाथ्सवना दे॒वैव सव॑नाथ्सवना॒-थ्सव॑नाथ्सवना दे॒व ।
22) सव॑नाथ्सवना॒दिति॒ सव॑नात् - स॒व॒ना॒त् ।
23) ए॒वैन॑ मेन मे॒वै वैन᳚म् ।
24) ए॒न॒-म्प्र प्रैन॑ मेन॒-म्प्र ।
25) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति ।
26) ज॒न॒य॒ति॒ तृ॒ती॒य॒स॒व॒ने तृ॑तीयसव॒ने ज॑नयति जनयति तृतीयसव॒ने ।
27) तृ॒ती॒य॒स॒व॒ने प॒शुका॑मस्य प॒शुका॑मस्य तृतीयसव॒ने तृ॑तीयसव॒ने प॒शुका॑मस्य ।
27) तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने ।
28) प॒शुका॑मस्य गृह्णीया-द्गृह्णीया-त्प॒शुका॑मस्य प॒शुका॑मस्य गृह्णीयात् ।
28) प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ ।
29) गृ॒ह्णी॒या॒-द्वज्रो॒ वज्रो॑ गृह्णीया-द्गृह्णीया॒-द्वज्रः॑ ।
30) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
31) वै षो॑ड॒शी षो॑ड॒शी वै वै षो॑ड॒शी ।
32) षो॒ड॒शी प॒शवः॑ प॒शव॑ ष्षोड॒शी षो॑ड॒शी प॒शवः॑ ।
33) प॒शव॑ स्तृतीयसव॒न-न्तृ॑तीयसव॒न-म्प॒शवः॑ प॒शव॑ स्तृतीयसव॒नम् ।
34) तृ॒ती॒य॒स॒व॒नं-वँज्रे॑ण॒ वज्रे॑ण तृतीयसव॒न-न्तृ॑तीयसव॒नं-वँज्रे॑ण ।
34) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् ।
35) वज्रे॑णै॒ वैव वज्रे॑ण॒ वज्रे॑ णै॒व ।
36) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
37) अ॒स्मै॒ तृ॒ती॒य॒स॒व॒ना-त्तृ॑तीयसव॒ना द॑स्मा अस्मै तृतीयसव॒नात् ।
38) तृ॒ती॒य॒स॒व॒ना-त्प॒शू-न्प॒शू-न्तृ॑तीयसव॒ना-त्तृ॑तीयसव॒ना-त्प॒शून् ।
38) तृ॒ती॒य॒स॒व॒नादिति॑ तृतीय - स॒व॒नात् ।
39) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
40) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
41) रु॒न्धे॒ न न रु॑न्धे रुन्धे॒ न ।
42) नोक्थ्य॑ उ॒क्थ्ये॑ न नोक्थ्ये᳚ ।
43) उ॒क्थ्ये॑ गृह्णीया-द्गृह्णीया दु॒क्थ्य॑ उ॒क्थ्ये॑ गृह्णीयात् ।
44) गृ॒ह्णी॒या॒-त्प्र॒जा प्र॒जा गृ॑ह्णीया-द्गृह्णीया-त्प्र॒जा ।
45) प्र॒जा वै वै प्र॒जा प्र॒जा वै ।
45) प्र॒जेति॑ प्र - जा ।
46) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ ।
47) प॒शव॑ उ॒क्थान् यु॒क्थानि॑ प॒शवः॑ प॒शव॑ उ॒क्थानि॑ ।
48) उ॒क्थानि॒ य-द्यदु॒क्था न्यु॒क्थानि॒ यत् ।
49) यदु॒क्थ्य॑ उ॒क्थ्ये॑ य-द्यदु॒क्थ्ये᳚ ।
50) उ॒क्थ्ये॑ गृह्णी॒या-द्गृ॑ह्णी॒या दु॒क्थ्य॑ उ॒क्थ्ये॑ गृह्णी॒यात् ।
॥ 40 ॥ (50/59)

1) गृ॒ह्णी॒या-त्प्र॒जा-म्प्र॒जा-ङ्गृ॑ह्णी॒या-द्गृ॑ह्णी॒या-त्प्र॒जाम् ।
2) प्र॒जा-म्प॒शू-न्प॒शू-न्प्र॒जा-म्प्र॒जा-म्प॒शून् ।
2) प्र॒जामिति॑ प्र - जाम् ।
3) प॒शू न॑स्यास्य प॒शू-न्प॒शू न॑स्य ।
4) अ॒स्य॒ नि-र्णिर॑स्यास्य॒ निः ।
5) नि-र्द॑हे-द्दहे॒-न्नि-र्णि-र्द॑हेत् ।
6) द॒हे॒ द॒ति॒रा॒त्रे॑ ऽतिरा॒त्रे द॑हे-द्दहे दतिरा॒त्रे ।
7) अ॒ति॒रा॒त्रे प॒शुका॑मस्य प॒शुका॑म स्यातिरा॒त्रे॑ ऽतिरा॒त्रे प॒शुका॑मस्य ।
7) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रे ।
8) प॒शुका॑मस्य गृह्णीया-द्गृह्णीया-त्प॒शुका॑मस्य प॒शुका॑मस्य गृह्णीयात् ।
8) प॒शुका॑म॒स्येति॑ प॒शु - का॒म॒स्य॒ ।
9) गृ॒ह्णी॒या॒-द्वज्रो॒ वज्रो॑ गृह्णीया-द्गृह्णीया॒-द्वज्रः॑ ।
10) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै ।
11) वै षो॑ड॒शी षो॑ड॒शी वै वै षो॑ड॒शी ।
12) षो॒ड॒शी वज्रे॑ण॒ वज्रे॑ण षोड॒शी षो॑ड॒शी वज्रे॑ण ।
13) वज्रे॑णै॒ वैव वज्रे॑ण॒ वज्रे॑ णै॒व ।
14) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
15) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् ।
16) प॒शू न॑व॒रुद्ध्या॑ व॒रुद्ध्य॑ प॒शू-न्प॒शू न॑व॒रुद्ध्य॑ ।
17) अ॒व॒रुद्ध्य॒ रात्रि॑या॒ रात्रि॑या ऽव॒रुद्ध्या॑ व॒रुद्ध्य॒ रात्रि॑या ।
17) अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ ।
18) रात्रि॑यो॒परि॑ष्टा दु॒परि॑ष्टा॒-द्रात्रि॑या॒ रात्रि॑ यो॒परि॑ष्टात् ।
19) उ॒परि॑ष्टाच् छमयति शमय त्यु॒परि॑ष्टा दु॒परि॑ष्टाच् छमयति ।
20) श॒म॒य॒ त्यप्यपि॑ शमयति शमय॒ त्यपि॑ ।
21) अप्य॑ ग्निष्टो॒मे᳚ ऽग्निष्टो॒मे ऽप्यप्य॑ ग्निष्टो॒मे ।
22) अ॒ग्नि॒ष्टो॒मे रा॑ज॒न्य॑स्य राज॒न्य॑स्या ग्निष्टो॒मे᳚ ऽग्निष्टो॒मे रा॑ज॒न्य॑स्य ।
22) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मे ।
23) रा॒ज॒न्य॑स्य गृह्णीया-द्गृह्णीया-द्राज॒न्य॑स्य राज॒न्य॑स्य गृह्णीयात् ।
24) गृ॒ह्णी॒या॒-द्व्या॒वृत्का॑मो व्या॒वृत्का॑मो गृह्णीया-द्गृह्णीया-द्व्या॒वृत्का॑मः ।
25) व्या॒वृत्का॑मो॒ हि हि व्या॒वृत्का॑मो व्या॒वृत्का॑मो॒ हि ।
25) व्या॒वृत्का॑म॒ इति॑ व्या॒वृत् - का॒मः॒ ।
26) हि रा॑ज॒न्यो॑ राज॒न्यो॑ हि हि रा॑ज॒न्यः॑ ।
27) रा॒ज॒न्यो॑ यज॑ते॒ यज॑ते राज॒न्यो॑ राज॒न्यो॑ यज॑ते ।
28) यज॑ते सा॒ह्ने सा॒ह्ने यज॑ते॒ यज॑ते सा॒ह्ने ।
29) सा॒ह्न ए॒वैव सा॒ह्ने सा॒ह्न ए॒व ।
29) सा॒ह्न इति॑ स - अ॒ह्ने ।
30) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ ।
31) अ॒स्मै॒ वज्रं॒-वँज्र॑ मस्मा अस्मै॒ वज्र᳚म् ।
32) वज्र॑-ङ्गृह्णाति गृह्णाति॒ वज्रं॒-वँज्र॑-ङ्गृह्णाति ।
33) गृ॒ह्णा॒ति॒ स स गृ॑ह्णाति गृह्णाति॒ सः ।
34) स ए॑न मेन॒ग्ं॒ स स ए॑नम् ।
35) ए॒नं॒-वँज्रो॒ वज्र॑ एन मेनं॒-वँज्रः॑ ।
36) वज्रो॒ भूत्यै॒ भूत्यै॒ वज्रो॒ वज्रो॒ भूत्यै᳚ ।
37) भूत्या॑ इन्ध इन्धे॒ भूत्यै॒ भूत्या॑ इन्धे ।
38) इ॒न्धे॒ नि-र्णिरि॑न्ध इन्धे॒ निः ।
39) नि-र्वा॑ वा॒ नि-र्णि-र्वा᳚ ।
40) वा॒ द॒ह॒ति॒ द॒ह॒ति॒ वा॒ वा॒ द॒ह॒ति॒ ।
41) द॒ह॒ त्ये॒क॒वि॒ग्ं॒श मे॑कवि॒ग्ं॒श-न्द॑हति दह त्येकवि॒ग्ं॒शम् ।
42) ए॒क॒वि॒ग्ं॒शग्ग्​ स्तो॒त्रग्ग्​ स्तो॒त्र मे॑कवि॒ग्ं॒श मे॑कवि॒ग्ं॒शग्ग्​ स्तो॒त्रम् ।
42) ए॒क॒वि॒ग्ं॒शमित्ये॑क - वि॒ग्ं॒शम् ।
43) स्तो॒त्र-म्भ॑वति भवति स्तो॒त्रग्ग्​ स्तो॒त्र-म्भ॑वति ।
44) भ॒व॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भवति भवति॒ प्रति॑ष्ठित्यै ।
45) प्रति॑ष्ठित्यै॒ हरि॑व॒ द्धरि॑व॒-त्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ हरि॑वत् ।
45) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ।
46) हरि॑वच् छस्यते शस्यते॒ हरि॑व॒ द्धरि॑वच् छस्यते ।
46) हरि॑व॒दिति॒ हरि॑ - व॒त् ।
47) श॒स्य॒त॒ इन्द्र॒ स्येन्द्र॑स्य शस्यते शस्यत॒ इन्द्र॑स्य ।
48) इन्द्र॑स्य प्रि॒य-म्प्रि॒य मिन्द्र॒ स्येन्द्र॑स्य प्रि॒यम् ।
49) प्रि॒य-न्धाम॒ धाम॑ प्रि॒य-म्प्रि॒य-न्धाम॑ ।
50) धामो पोप॒ धाम॒ धामोप॑ ।
॥ 41 ॥ (50/60)

1) उपा᳚प्नो त्याप्नो॒ त्युपोपा᳚प्नोति ।
2) आ॒प्नो॒ति॒ कनी॑याग्ंसि॒ कनी॑याग्​ स्याप्नो त्याप्नोति॒ कनी॑याग्ंसि ।
3) कनी॑याग्ंसि॒ वै वै कनी॑याग्ंसि॒ कनी॑याग्ंसि॒ वै ।
4) वै दे॒वेषु॑ दे॒वेषु॒ वै वै दे॒वेषु॑ ।
5) दे॒वेषु॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि दे॒वेषु॑ दे॒वेषु॒ छन्दाग्ं॑सि ।
6) छन्दा॒ग्॒ स्यास॒-न्नास॒न् छन्दाग्ं॑सि॒ छन्दा॒ग्॒ स्यासन्न्॑ ।
7) आस॒न् ज्यायाग्ं॑सि॒ ज्याया॒ग्॒ स्यास॒-न्नास॒न् ज्यायाग्ं॑सि ।
8) ज्याया॒ग्॒ स्यसु॑रे॒ष्व सु॑रेषु॒ ज्यायाग्ं॑सि॒ ज्याया॒ग्॒ स्यसु॑रेषु ।
9) असु॑रेषु॒ ते ते ऽसु॑रे॒ष् वसु॑रेषु॒ ते ।
10) ते दे॒वा दे॒वा स्ते ते दे॒वाः ।
11) दे॒वाः कनी॑यसा॒ कनी॑यसा दे॒वा दे॒वाः कनी॑यसा ।
12) कनी॑यसा॒ छन्द॑सा॒ छन्द॑सा॒ कनी॑यसा॒ कनी॑यसा॒ छन्द॑सा ।
13) छन्द॑सा॒ ज्यायो॒ ज्याय॒ श्छन्द॑सा॒ छन्द॑सा॒ ज्यायः॑ ।
14) ज्याय॒ श्छन्द॒ श्छन्दो॒ ज्यायो॒ ज्याय॒ श्छन्दः॑ ।
15) छन्दो॒ ऽभ्य॑भि च्छन्द॒ श्छन्दो॒ ऽभि ।
16) अ॒भि वि व्या᳚(1॒)भ्य॑भि वि ।
17) व्य॑शग्ंस-न्नशग्ंस॒न्॒. वि व्य॑शग्ंसन्न् ।
18) अ॒श॒ग्ं॒स॒-न्तत॒ स्ततो॑ ऽशग्ंस-न्नशग्ंस॒-न्ततः॑ ।
19) ततो॒ वै वै तत॒ स्ततो॒ वै ।
20) वै ते ते वै वै ते ।
21) ते ऽसु॑राणा॒ मसु॑राणा॒-न्ते ते ऽसु॑राणाम् ।
22) असु॑राणाम् ँलो॒कम् ँलो॒क मसु॑राणा॒ मसु॑राणाम् ँलो॒कम् ।
23) लो॒क म॑वृञ्जता वृञ्जत लो॒कम् ँलो॒क म॑वृञ्जत ।
24) अ॒वृ॒ञ्ज॒त॒ य-द्यद॑वृञ्जता वृञ्जत॒ यत् ।
25) य-त्कनी॑यसा॒ कनी॑यसा॒ य-द्य-त्कनी॑यसा ।
26) कनी॑यसा॒ छन्द॑सा॒ छन्द॑सा॒ कनी॑यसा॒ कनी॑यसा॒ छन्द॑सा ।
27) छन्द॑सा॒ ज्यायो॒ ज्याय॒ श्छन्द॑सा॒ छन्द॑सा॒ ज्यायः॑ ।
28) ज्याय॒ श्छन्द॒ श्छन्दो॒ ज्यायो॒ ज्याय॒ श्छन्दः॑ ।
29) छन्दो॒ ऽभ्य॑भि च्छन्द॒ श्छन्दो॒ ऽभि ।
30) अ॒भि वि॒शग्ंस॑ति वि॒शग्ंस॑ त्य॒भ्य॑भि वि॒शग्ंस॑ति ।
31) वि॒शग्ंस॑ति॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वि॒शग्ंस॑ति वि॒शग्ंस॑ति॒ भ्रातृ॑व्यस्य ।
31) वि॒शग्ंस॒तीति॑ वि - शग्ंस॑ति ।
32) भ्रातृ॑व्य स्यै॒वैव भ्रातृ॑व्यस्य॒ भ्रातृ॑व्य स्यै॒व ।
33) ए॒व त-त्तदे॒वैव तत् ।
34) तल्लो॒कम् ँलो॒क-न्त-त्तल्लो॒कम् ।
35) लो॒कं-वृँ॑ङ्क्ते वृङ्क्ते लो॒कम् ँलो॒कं-वृँ॑ङ्क्ते ।
36) वृ॒ङ्क्ते॒ ष-ट्थ्ष-ड्वृ॑ङ्क्ते वृङ्क्ते॒ षट् ।
37) षड॒क्षरा᳚ण्य॒ क्षरा॑णि॒ ष-ट्थ्षड॒क्षरा॑णि ।
38) अ॒क्षरा॒ ण्यत्य त्य॒क्षरा᳚ण्य॒ क्षरा॒ ण्यति॑ ।
39) अति॑ रेचयन्ति रेचय॒ न्त्यत्यति॑ रेचयन्ति ।
40) रे॒च॒य॒न्ति॒ ष-ट्थ्षड् रे॑चयन्ति रेचयन्ति॒ षट् ।
41) ष-ड्वै वै ष-ट्थ्ष-ड्वै ।
42) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ ।
43) ऋ॒तव॑ ऋ॒तू नृ॒तू नृ॒तव॑ ऋ॒तव॑ ऋ॒तून् ।
44) ऋ॒तू ने॒वैव र्​तू नृ॒तू ने॒व ।
45) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति ।
46) प्री॒णा॒ति॒ च॒त्वारि॑ च॒त्वारि॑ प्रीणाति प्रीणाति च॒त्वारि॑ ।
47) च॒त्वारि॒ पूर्वा॑णि॒ पूर्वा॑णि च॒त्वारि॑ च॒त्वारि॒ पूर्वा॑णि ।
48) पूर्वा॒ ण्यवाव॒ पूर्वा॑णि॒ पूर्वा॒ ण्यव॑ ।
49) अव॑ कल्पयन्ति कल्पय॒ न्त्यवाव॑ कल्पयन्ति ।
50) क॒ल्प॒य॒न्ति॒ चतु॑ष्पद॒ श्चतु॑ष्पदः कल्पयन्ति कल्पयन्ति॒ चतु॑ष्पदः ।
॥ 42 ॥ (50/51)

1) चतु॑ष्पद ए॒वैव चतु॑ष्पद॒ श्चतु॑ष्पद ए॒व ।
1) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ ।
2) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् ।
3) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ ।
4) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
5) रु॒न्धे॒ द्वे द्वे रु॑न्धे रुन्धे॒ द्वे ।
6) द्वे उत्त॑रे॒ उत्त॑रे॒ द्वे द्वे उत्त॑रे ।
6) द्वे इति॒ द्वे ।
7) उत्त॑रे द्वि॒पदो᳚ द्वि॒पद॒ उत्त॑रे॒ उत्त॑रे द्वि॒पदः॑ ।
7) उत्त॑रे॒ इत्युत् - त॒रे॒ ।
8) द्वि॒पद॑ ए॒वैव द्वि॒पदो᳚ द्वि॒पद॑ ए॒व ।
8) द्वि॒पद॒ इति॑ द्वि - पदः॑ ।
9) ए॒वावा वै॒वै वाव॑ ।
10) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे ।
11) रु॒न्धे॒ ऽनु॒ष्टुभ॑ मनु॒ष्टुभग्ं॑ रुन्धे रुन्धे ऽनु॒ष्टुभ᳚म् ।
12) अ॒नु॒ष्टुभ॑ म॒भ्या᳚(1॒)भ्य॑ नु॒ष्टुभ॑ मनु॒ष्टुभ॑ म॒भि ।
12) अ॒नु॒ष्टुभ॒मित्य॑नु - स्तुभ᳚म् ।
13) अ॒भि सग्ं स म॒भ्य॑भि सम् ।
14) स-म्पा॑दयन्ति पादयन्ति॒ सग्ं स-म्पा॑दयन्ति ।
15) पा॒द॒य॒न्ति॒ वाग् वा-क्पा॑दयन्ति पादयन्ति॒ वाक् ।
16) वाग् वै वै वाग् वाग् वै ।
17) वा अ॑नु॒ष्टु ब॑नु॒ष्टुब् वै वा अ॑नु॒ष्टुप् ।
18) अ॒नु॒ष्टु-प्तस्मा॒-त्तस्मा॑ दनु॒ष्टु ब॑नु॒ष्टु-प्तस्मा᳚त् ।
18) अ॒नु॒ष्टुबित्य॑नु - स्तुप् ।
19) तस्मा᳚-त्प्रा॒णाना᳚-म्प्रा॒णाना॒-न्तस्मा॒-त्तस्मा᳚-त्प्रा॒णाना᳚म् ।
20) प्रा॒णानां॒-वाँग् वा-क्प्रा॒णाना᳚-म्प्रा॒णानां॒-वाँक् ।
20) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् ।
21) वागु॑त्त॒ मोत्त॒मा वाग् वागु॑त्त॒मा ।
22) उ॒त्त॒मा स॑मयाविषि॒ते स॑मयाविषि॒त उ॑त्त॒ मोत्त॒मा स॑मयाविषि॒ते ।
22) उ॒त्त॒मेत्यु॑त् - त॒मा ।
23) स॒म॒या॒वि॒षि॒ते सूर्ये॒ सूर्ये॑ समयाविषि॒ते स॑मयाविषि॒ते सूर्ये᳚ ।
23) स॒म॒या॒वि॒षि॒त इति॑ समया - वि॒षि॒ते ।
24) सूर्ये॑ षोड॒शिन॑ ष्षोड॒शिन॒-स्सूर्ये॒ सूर्ये॑ षोड॒शिनः॑ ।
25) षो॒ड॒शिन॑-स्स्तो॒त्रग्ग्​ स्तो॒त्रग्ं षो॑ड॒शिन॑ ष्षोड॒शिन॑-स्स्तो॒त्रम् ।
26) स्तो॒त्र मु॒पाक॑रो त्यु॒पाक॑रोति स्तो॒त्रग्ग्​ स्तो॒त्र मु॒पाक॑रोति ।
27) उ॒पाक॑रो त्ये॒तस्मि॑-न्ने॒तस्मि॑-न्नु॒पाक॑रो त्यु॒पाक॑रो त्ये॒तस्मिन्न्॑ ।
27) उ॒पाक॑रो॒तीत्यु॑प - आक॑रोति ।
28) ए॒तस्मि॒न्॒. वै वा ए॒तस्मि॑-न्ने॒तस्मि॒न्॒. वै ।
29) वै लो॒के लो॒के वै वै लो॒के ।
30) लो॒क इन्द्र॒ इन्द्रो॑ लो॒के लो॒क इन्द्रः॑ ।
31) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् ।
32) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् ।
33) अ॒ह॒-न्थ्सा॒क्षा-थ्सा॒क्षा द॑ह-न्नह-न्थ्सा॒क्षात् ।
34) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व ।
34) सा॒क्षादिति॑ स - अ॒क्षात् ।
35) ए॒व वज्रं॒-वँज्र॑ मे॒वैव वज्र᳚म् ।
36) वज्र॒-म्भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ वज्रं॒-वँज्र॒-म्भ्रातृ॑व्याय ।
37) भ्रातृ॑व्याय॒ प्र प्र भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ प्र ।
38) प्र ह॑रति हरति॒ प्र प्र ह॑रति ।
39) ह॒र॒ त्य॒रु॒ण॒पि॒श॒ङ्गो॑ ऽरुणपिश॒ङ्गो ह॑रति हर त्यरुणपिश॒ङ्गः ।
40) अ॒रु॒ण॒पि॒श॒ङ्गो ऽश्वो ऽश्वो॑ ऽरुणपिश॒ङ्गो॑ ऽरुणपिश॒ङ्गो ऽश्वः॑ ।
40) अ॒रु॒ण॒पि॒श॒ङ्ग इत्य॑रुण - पि॒श॒ङ्गः ।
41) अश्वो॒ दक्षि॑णा॒ दक्षि॒णा ऽश्वो ऽश्वो॒ दक्षि॑णा ।
42) दक्षि॑णै॒त दे॒त-द्दक्षि॑णा॒ दक्षि॑ णै॒तत् ।
43) ए॒त-द्वै वा ए॒त दे॒त-द्वै ।
44) वै वज्र॑स्य॒ वज्र॑स्य॒ वै वै वज्र॑स्य ।
45) वज्र॑स्य रू॒पग्ं रू॒पं-वँज्र॑स्य॒ वज्र॑स्य रू॒पम् ।
46) रू॒पग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै रू॒पग्ं रू॒पग्ं समृ॑द्ध्यै ।
47) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ ।
॥ 43 ॥ (47, 59)

॥ अ. 11 ॥




Browse Related Categories: