| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
तैत्तिरीय उपनिषद् - शीक्षावल्ली (तै. आ. 7-1-1) ॐ श्री गुरुभ्यो नमः । हरिः ओम् ॥ ॐ श-न्नो॑ मि॒त्रश्शं-वँरु॑णः । श-न्नो॑ भवत्वर्य॒मा । श-न्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । श-न्नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्म॑ वदिष्यामि । ऋ॒तं-वँ॑दिष्यामि । स॒त्यं-वँ॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 1 ॥ शीक्षां-व्याँ᳚ख्यास्या॒मः । वर्ण॒स्स्वरः । मात्रा॒ बलम् । साम॑ सन्ता॒नः । इत्युक्तश्शी᳚क्षाध्या॒यः ॥ 1 ॥ स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् । अथातस्सग्ंहिताया उपनिषदं-व्याँ᳚ख्यास्या॒मः । पञ्चस्वधिक॑रणे॒षु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज॑मध्या॒त्मम् । ता महासग्ंहिता इ॑त्याच॒क्षते । अथा॑धिलो॒कम् । पृथिवी पू᳚र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । आका॑शस्स॒न्धिः ॥ 1 ॥ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्यो-ऽध्य॒मृता᳚थ्स-म्ब॒भूव॑ । स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒ धार॑णो भूयासम् । शरी॑र-म्मे॒ विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा᳚भ्या-म्भूरि॒ विश्रु॑वम् । ब्रह्म॑णः को॒शो॑-ऽसि मे॒धया-ऽपि॑हितः । श्रु॒त-म्मे॑ गोपाय । आ॒वह॑न्ती वितन्वा॒ना ॥ 1 ॥ भूर्भुव॒स्सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः । तासा॑मुहस्मै॒ ता-ञ्च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अङ्गा᳚न्य॒न्या दे॒वताः᳚ । भूरिति॒ वा अ॒यं-लोँ॒कः । भुव॒ इत्य॒न्तरि॑क्षम् । सुव॒रित्य॒सौ लो॒कः ॥ 1 ॥ स य ए॒षो᳚-ऽन्तरहृ॑दय आका॒शः । तस्मि॑न्न॒य-म्पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ । अन्त॑रेण॒ तालु॑के । य ए॒षस्तन॑ इवाव॒लम्ब॑ते । से᳚न्द्रयो॒निः । यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्षकपा॒ले । भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ 1 ॥ पृ॒थि॒व्य॑न्तरि॑क्ष॒-न्द्यौर्दिशो॑-ऽवान्तरदि॒शाः । अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि । आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् । अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑-ऽपा॒न उ॑दा॒नस्स॑मा॒नः । चक्षु॒श्श्रोत्र॒-म्मनो॒ वाक्त्वक् । चर्म॑मा॒ग्ं॒सग्ग् स्नावास्थि॑ म॒ज्जा । ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् । पाङ्क्तं॒-वाँ इ॒दग्ं सर्वम्᳚ । पाङ्क्ते॑नै॒व पाङ्क्तग्ग्॑ स्पृणो॒तीति॑ ॥ 1 ॥ ओमिति॒ ब्रह्म॑ । ओमिती॒दग्ं सर्वम्᳚ । ओमित्ये॒तद॑नुकृति ह स्म॒ वा अ॒प्यो श्रा॑व॒येत्याश्रा॑वयन्ति । ओमिति॒ सामा॑नि गायन्ति । ओग्ं शोमिति॑ श॒स्त्राणि॑ शग्ंसन्ति । ओमित्य॑ध्व॒र्युः प्र॑तिग॒र-म्प्रति॑गृणाति । ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति । ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑ । ब्रह्मै॒वोपा᳚प्नोति ॥ 1 ॥ ऋत-ञ्च स्वाध्यायप्रव॑चने॒ च । सत्य-ञ्च स्वाध्यायप्रव॑चने॒ च । तपश्च स्वाध्यायप्रव॑चने॒ च । दमश्च स्वाध्यायप्रव॑चने॒ च । शमश्च स्वाध्यायप्रव॑चने॒ च । अग्नयश्च स्वाध्यायप्रव॑चने॒ च । अग्निहोत्र-ञ्च स्वाध्यायप्रव॑चने॒ च । अतिथयश्च स्वाध्यायप्रव॑चने॒ च । मानुष-ञ्च स्वाध्यायप्रव॑चने॒ च । प्रजा च स्वाध्यायप्रव॑चने॒ च । प्रजनश्च स्वाध्यायप्रव॑चने॒ च । प्रजातिश्च स्वाध्यायप्रव॑चने॒ च । सत्यमिति सत्यवचा॑ राथी॒तरः । तप इति तपोनित्यः पौ॑रुशि॒ष्टिः । स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः । अ॒हं-वृँ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठ-ङ्गि॒रेरि॑व । ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑ण॒ग्ं॒ सव॑र्चसम् । सुमेधा अ॑मृतो॒क्षितः । इति त्रिशङ्कोर्वेदा॑नुव॒चनम् ॥ 1 ॥ वेदमनूच्याचार्यो-ऽन्तेवासिनम॑नुशा॒स्ति । सत्यं॒-वँद । धर्म॒-ञ्चर । स्वाध्याया᳚न्मा प्र॒मदः । आचार्याय प्रिय-न्धनमाहृत्य प्रजातन्तु-म्मा व्य॑वच्छे॒त्सीः । सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् । स्वाध्यायप्रवचनाभ्या-न्न प्रम॑दित॒व्यम् ॥ 1 ॥ श-न्नो॑ मि॒त्रश्शं-वँरु॑णः । श-न्नो॑ भवत्वर्य॒मा । श-न्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । श-न्नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्ष॒-म्ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् । आवी᳚द्व॒क्तारम्᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 1 ॥ ॥ हरिः॑ ओम् ॥
|