| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Taittiriya Upanishad - Shiksha Valli (tai. ā. 7-1-1) ōṃ śrī gurubhyō namaḥ । hariḥ ōm ॥ ōṃ śa-nnō̍ mi̠traśśaṃ varu̍ṇaḥ । śa-nnō̍ bhavatvarya̠mā । śa-nna̠ indrō̠ bṛha̠spati̍ḥ । śa-nnō̠ viṣṇu̍rurukra̠maḥ । namō̠ brahma̍ṇē । nama̍stē vāyō । tvamē̠va pra̠tyakṣa̠-mbrahmā̍si । tvamē̠va pra̠tyakṣa̠-mbrahma̍ vadiṣyāmi । ṛ̠taṃ va̍diṣyāmi । sa̠tyaṃ va̍diṣyāmi । tanmāma̍vatu । tadva̠ktāra̍mavatu । ava̍tu̠ mām । ava̍tu va̠ktāram̎ । ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ 1 ॥ śīkṣāṃ vyā̎khyāsyā̠maḥ । varṇa̠ssvaraḥ । mātrā̠ balam । sāma̍ santā̠naḥ । ityuktaśśī̎kṣādhyā̠yaḥ ॥ 1 ॥ sa̠ha nau̠ yaśaḥ । sa̠ha nau bra̍hmava̠rchasam । athātassagṃhitāyā upaniṣadaṃ vyā̎khyāsyā̠maḥ । pañchasvadhika̍raṇē̠ṣu । adhilōkamadhijyautiṣamadhividyamadhipraja̍madhyā̠tmam । tā mahāsagṃhitā i̍tyācha̠kṣatē । athā̍dhilō̠kam । pṛthivī pū̎rvarū̠pam । dyaurutta̍rarū̠pam । ākā̍śassa̠ndhiḥ ॥ 1 ॥ yaśChanda̍sāmṛṣa̠bhō vi̠śvarū̍paḥ । Chandō̠bhyō-'dhya̠mṛtā̎thsa-mba̠bhūva̍ । sa mēndrō̍ mē̠dhayā̎ spṛṇōtu । a̠mṛta̍sya dēva̠ dhāra̍ṇō bhūyāsam । śarī̍ra-mmē̠ vicha̍rṣaṇam । ji̠hvā mē̠ madhu̍mattamā । karṇā̎bhyā-mbhūri̠ viśru̍vam । brahma̍ṇaḥ kō̠śō̍-'si mē̠dhayā-'pi̍hitaḥ । śru̠ta-mmē̍ gōpāya । ā̠vaha̍ntī vitanvā̠nā ॥ 1 ॥ bhūrbhuva̠ssuva̠riti̠ vā ē̠tāsti̠srō vyāhṛ̍tayaḥ । tāsā̍muhasmai̠ tā-ñcha̍tu̠rthīm । māhā̍chamasya̠ḥ pravē̍dayatē । maha̠ iti̍ । tadbrahma̍ । sa ā̠tmā । aṅgā̎nya̠nyā dē̠vatā̎ḥ । bhūriti̠ vā a̠yaṃ lō̠kaḥ । bhuva̠ itya̠ntari̍kṣam । suva̠ritya̠sau lō̠kaḥ ॥ 1 ॥ sa ya ē̠ṣō̎-'ntarahṛ̍daya ākā̠śaḥ । tasmi̍nna̠ya-mpuru̍ṣō manō̠maya̍ḥ । amṛ̍tō hira̠ṇmaya̍ḥ । anta̍rēṇa̠ tālu̍kē । ya ē̠ṣastana̍ ivāva̠lamba̍tē । sē̎ndrayō̠niḥ । yatrā̠sau kē̍śā̠ntō vi̠varta̍tē । vya̠pōhya̍ śīrṣakapā̠lē । bhūritya̠gnau prati̍tiṣṭhati । bhuva̠ iti̍ vā̠yau ॥ 1 ॥ pṛ̠thi̠vya̍ntari̍kṣa̠-ndyaurdiśō̍-'vāntaradi̠śāḥ । a̠gnirvā̠yurā̍di̠tyaścha̠ndramā̠ nakṣa̍trāṇi । āpa̠ ōṣa̍dhayō̠ vana̠spata̍ya ākā̠śa ā̠tmā । itya̍dhibhū̠tam । athādhyā̠tmam । prā̠ṇō vyā̠nō̍-'pā̠na u̍dā̠nassa̍mā̠naḥ । chakṣu̠śśrōtra̠-mmanō̠ vāktvak । charma̍mā̠g̠ṃsagg snāvāsthi̍ ma̠jjā । ē̠tada̍dhivi̠dhāya̠ ṛṣi̠ravō̍chat । pāṅkta̠ṃ vā i̠dagṃ sarvam̎ । pāṅktē̍nai̠va pāṅktagg̍ spṛṇō̠tīti̍ ॥ 1 ॥ ōmiti̠ brahma̍ । ōmitī̠dagṃ sarvam̎ । ōmityē̠tada̍nukṛti ha sma̠ vā a̠pyō śrā̍va̠yētyāśrā̍vayanti । ōmiti̠ sāmā̍ni gāyanti । ōgṃ śōmiti̍ śa̠strāṇi̍ śagṃsanti । ōmitya̍dhva̠ryuḥ pra̍tiga̠ra-mprati̍gṛṇāti । ōmiti̠ brahmā̠ prasau̍ti । ōmitya̍gnihō̠tramanu̍jānāti । ōmiti̍ brāhma̠ṇaḥ pra̍va̠kṣyannā̍ha̠ brahmōpā̎pnavā̠nīti̍ । brahmai̠vōpā̎pnōti ॥ 1 ॥ ṛta-ñcha svādhyāyaprava̍chanē̠ cha । satya-ñcha svādhyāyaprava̍chanē̠ cha । tapaścha svādhyāyaprava̍chanē̠ cha । damaścha svādhyāyaprava̍chanē̠ cha । śamaścha svādhyāyaprava̍chanē̠ cha । agnayaścha svādhyāyaprava̍chanē̠ cha । agnihōtra-ñcha svādhyāyaprava̍chanē̠ cha । atithayaścha svādhyāyaprava̍chanē̠ cha । mānuṣa-ñcha svādhyāyaprava̍chanē̠ cha । prajā cha svādhyāyaprava̍chanē̠ cha । prajanaścha svādhyāyaprava̍chanē̠ cha । prajātiścha svādhyāyaprava̍chanē̠ cha । satyamiti satyavachā̍ rāthī̠taraḥ । tapa iti tapōnityaḥ pau̍ruśi̠ṣṭiḥ । svādhyāyapravachanē ēvēti nākō̍ maudga̠lyaḥ । a̠haṃ vṛ̠kṣasya̠ rēri̍vā । kī̠rtiḥ pṛ̠ṣṭha-ṅgi̠rēri̍va । ū̠rdhvapa̍vitrō vā̠jinī̍va sva̠mṛta̍masmi । dravi̍ṇa̠g̠ṃ sava̍rchasam । sumēdhā a̍mṛtō̠kṣitaḥ । iti triśaṅkōrvēdā̍nuva̠chanam ॥ 1 ॥ vēdamanūchyāchāryō-'ntēvāsinama̍nuśā̠sti । satya̠ṃ vada । dharma̠-ñchara । svādhyāyā̎nmā pra̠madaḥ । āchāryāya priya-ndhanamāhṛtya prajātantu-mmā vya̍vachChē̠tsīḥ । satyānna prama̍dita̠vyam । dharmānna prama̍dita̠vyam । kuśalānna prama̍dita̠vyam । bhūtyai na prama̍dita̠vyam । svādhyāyapravachanābhyā-nna prama̍dita̠vyam ॥ 1 ॥ śa-nnō̍ mi̠traśśaṃ varu̍ṇaḥ । śa-nnō̍ bhavatvarya̠mā । śa-nna̠ indrō̠ bṛha̠spati̍ḥ । śa-nnō̠ viṣṇu̍rurukra̠maḥ । namō̠ brahma̍ṇē । nama̍stē vāyō । tvamē̠va pra̠tyakṣa̠-mbrahmā̍si । tvāmē̠va pra̠tyakṣa̠-mbrahmāvā̍diṣam । ṛ̠tama̍vādiṣam । sa̠tyama̍vādiṣam । tanmāmā̍vīt । tadva̠ktāra̍māvīt । āvī̠nmām । āvī̎dva̠ktāram̎ । ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ 1 ॥ ॥ hari̍ḥ ōm ॥
|