पल्लवि
सच्चिदानंद सद्गुरु दत्तं भज भज भक्त
षोडशावतार रूप दत्तं भजरे भक्त
चरणं
महिषपुरवास श्री कालाग्निशमन दत्तं
प्रॊद्दुटूरु ग्रामवास योगिराजवल्लभं
बॆंगलूरु नगरस्थित दत्तयोगिराजं
अनंतपुरे स्थितं ज्ञानसागरं भज दत्तम् ॥ 1 ॥
विजयवाड विलसितं श्यामकमललोचनं
मचिलीपट्टण संस्थितं अत्रिवरदराजं
जयलक्ष्मीपुरे संस्कारहीन शिवरूपं
मद्रासु नगर संवासं आदिगुरु नामकं ॥ 2 ॥
ऋषीकेश तीर्थराजं श्री दिगंबर दत्तं
आकिवीडुस्थं विश्वांबरावधूत दत्तं
नूजिवीडु पट्टणे देवदेव अवतारं
भाग्यनगर स्थितं दत्तावधूतं भज ॥ 3 ॥
गंडिगुंट जनपदे दत्तदिगंबर देवं
कॊच्चिन् नगरे स्थितं सिद्धराज नामकं
मायामुक्तावधूत मच्चरपाके
लीलाविश्वंभरं सूरन्नगरे भज ॥ 4 ॥
सच्चिदानंद जन्मस्थले दत्तकाशीश्वरं
पूर्वसमुद्र तीरे दत्त रामेश्वरं
सच्चिदानंद सद्गुरु दत्तं भज भज भक्त
षोडशावतार रूप दत्तं भजरे भक्त ॥ 5 ॥
Browse Related Categories: