View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

दत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम्

ॐकारतत्त्वरूपाय दिव्यज्ञानात्मने नमः ।
नभोतीतमहाधाम्न ऐंद्र्यृध्या ओजसे नमः ॥ 1॥

नष्टमत्सरगम्यायागम्याचारात्मवर्त्मने ।
मोचितामेध्यकृतये ऱ्हींबीजश्राणितश्रिये ॥ 2॥

मोहादिविभ्रमांताय बहुकायधराय च ।
भत्तदुर्वैभवछेत्रे क्लींबीजवरजापिने ॥ 3॥

भवहे-तुविनाशाय राजच्छोणाधराय च ।
गतिप्रकंपितांडाय चारुव्यहतबाहवे ॥ 4॥

गतग-र्वप्रियायास्तु यमादियतचेतसे ।
वशिताजातवश्याय मुंडिने अनसूयवे ॥ 5॥

वदद्व-रेण्यवाग्जाला-विस्पृष्टविविधात्मने ।
तपोधनप्रसन्नाये-डापतिस्तुतकीर्तये ॥ 6॥

तेजोमण्यंतरंगाया-द्मरसद्मविहापने ।
आंतरस्थानसंस्थायायैश्वर्यश्रौतगीतये ॥ 7॥

वातादिभययुग्भाव-हेतवे हेतुबेतवे ।
जगदात्मात्मभूताय विद्विषत्षट्कघातिने ॥ 8॥

सुरव-र्गोद्धृते भृत्या असुरावासभेदिने ।
नेत्रे च नयनाक्ष्णे चिच्चेतनाय महात्मने ॥ 9॥

देवाधिदेवदेवाय वसुधासुरपालिने ।
याजिनामग्रगण्याय द्रांबीजजपतुष्टये ॥ 10॥

वासनावनदावाय धूलियुग्देहमालिने ।
यतिसंन्यासिगतये दत्तात्रेयेति संविदे ॥ 11॥

यजनास्यभुजेजाय तारकावासगामिने ।
महाजवास्पृग्रूपाया-त्ताकाराय विरूपिणे ॥ 12॥

नराय धीप्रदीपाय यशस्वियशसे नमः ।
हारिणे चोज्वलांगायात्रेस्तनूजाय संभवे ॥ 13॥

मोचितामरसंघाय धीमतां धीरकाय च ।
बलिष्ठविप्रलभ्याय यागहोमप्रियाय च ॥ 14॥

भजन्महिमविख़यात्रेऽमरारिमहिमच्छिदे ।
लाभाय मुंडिपूज्याय यमिने हेममालिने ॥ 15॥

गतोपाधिव्याधये च हिरण्याहितकांतये ।
यतींद्रचर्यां दधते नरभावौषधाय च ॥ 16॥

वरिष्ठयोगिपूज्याय तंतुसंतन्वते नमः ।
स्वात्मगाथासुतीर्थाय मःश्रिये षट्कराय च ॥ 17॥

तेजोमयोत्तमांगाय नोदनानोद्यकर्मणे ।
हान्याप्तिमृतिविज्ञात्र ॐकारितसुभक्तये ॥ 18॥

रुक्षुङ्मनःखेदहृते दर्शनाविषयात्मने ।
रांकवाततवस्त्राय नरतत्त्वप्रकाशिने ॥ 19॥

द्रावितप्रणताघाया-त्तःस्वजिष्णुःस्वराशये ।
राजंत्र्यास्यैकरूपाय मःस्थायमसुबम्धवे ॥ 20॥

यतये चोदनातीत- प्रचारप्रभवे नमः ।
मानरोषविहीनाय शिष्यसंसिद्धिकारिणे ॥ 21॥

गंगे पादविहीनाय चोदनाचोदितात्मने ।
यवीयसेऽलर्कदुःख-वारिणेऽखंडितात्मने ॥ 22॥

ह्रींबीजायार्जुनज्येष्ठाय दर्शनादर्शितात्मने ।
नतिसंतुष्टचित्ताय यतिने ब्रह्मचारिणे ॥ 23॥

इत्येष सत्स्तवो वृत्तोयात् कं देयात्प्रजापिने ।
मस्करीशो मनुस्यूतः परब्रह्मपदप्रदः ॥ 24॥

॥ इति श्री. प. प. श्रीवासुदेवानंद सरस्वती विरचितं
मंत्रगर्भ श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रं संपूर्णम्॥




Browse Related Categories: