View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Datta Shodasi

pallavi
sachchidānanda sadguru dattaṃ bhaja bhaja bhakta
ṣōḍaśāvatāra rūpa dattaṃ bhajarē bhakta

charaṇaṃ
mahiṣapuravāsa śrī kālāgniśamana dattaṃ
prodduṭūru grāmavāsa yōgirājavallabhaṃ
beṅgaḻūru nagarasthita dattayōgirājaṃ
anantapurē sthitaṃ jñānasāgaraṃ bhaja dattam ॥ 1 ॥

vijayavāḍa vilasitaṃ śyāmakamalalōchanaṃ
machilīpaṭṭaṇa saṃsthitaṃ atrivaradarājaṃ
jayalakṣmīpurē saṃskārahīna śivarūpaṃ
madrāsu nagara saṃvāsaṃ ādiguru nāmakaṃ ॥ 2 ॥

ṛṣīkēśa tīrtharājaṃ śrī digambara dattaṃ
ākivīḍusthaṃ viśvāmbarāvadhūta dattaṃ
nūjivīḍu paṭṭaṇē dēvadēva avatāraṃ
bhāgyanagara sthitaṃ dattāvadhūtaṃ bhaja ॥ 3 ॥

gaṇḍiguṇṭa janapadē dattadigambara dēvaṃ
kochchin nagarē sthitaṃ siddharāja nāmakaṃ
māyāmuktāvadhūta machcharapākē
līlāviśvambharaṃ sūrannagarē bhaja ॥ 4 ॥

sachchidānanda janmasthalē dattakāśīśvaraṃ
pūrvasamudra tīrē datta rāmēśvaraṃ
sachchidānanda sadguru dattaṃ bhaja bhaja bhakta
ṣōḍaśāvatāra rūpa dattaṃ bhajarē bhakta ॥ 5 ॥




Browse Related Categories: