pallavi
sachchidānanda sadguru dattaṃ bhaja bhaja bhakta
ṣōḍaśāvatāra rūpa dattaṃ bhajarē bhakta
charaṇaṃ
mahiṣapuravāsa śrī kālāgniśamana dattaṃ
prodduṭūru grāmavāsa yōgirājavallabhaṃ
beṅgaḻūru nagarasthita dattayōgirājaṃ
anantapurē sthitaṃ jñānasāgaraṃ bhaja dattam ॥ 1 ॥
vijayavāḍa vilasitaṃ śyāmakamalalōchanaṃ
machilīpaṭṭaṇa saṃsthitaṃ atrivaradarājaṃ
jayalakṣmīpurē saṃskārahīna śivarūpaṃ
madrāsu nagara saṃvāsaṃ ādiguru nāmakaṃ ॥ 2 ॥
ṛṣīkēśa tīrtharājaṃ śrī digambara dattaṃ
ākivīḍusthaṃ viśvāmbarāvadhūta dattaṃ
nūjivīḍu paṭṭaṇē dēvadēva avatāraṃ
bhāgyanagara sthitaṃ dattāvadhūtaṃ bhaja ॥ 3 ॥
gaṇḍiguṇṭa janapadē dattadigambara dēvaṃ
kochchin nagarē sthitaṃ siddharāja nāmakaṃ
māyāmuktāvadhūta machcharapākē
līlāviśvambharaṃ sūrannagarē bhaja ॥ 4 ॥
sachchidānanda janmasthalē dattakāśīśvaraṃ
pūrvasamudra tīrē datta rāmēśvaraṃ
sachchidānanda sadguru dattaṃ bhaja bhaja bhakta
ṣōḍaśāvatāra rūpa dattaṃ bhajarē bhakta ॥ 5 ॥
Browse Related Categories: