श्री गणेशाय नमः ।
पार्वत्युवाच
मालामंत्रं मम ब्रूहि प्रियायस्मादहं तव ।
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि मालामंत्रमनुत्तमम् ॥
ॐ नमो भगवते दत्तात्रेयाय, स्मरणमात्रसंतुष्टाय,
महाभयनिवारणाय महाज्ञानप्रदाय, चिदानंदात्मने,
बालोन्मत्तपिशाचवेषाय, महायोगिने, अवधूताय, अनघाय,
अनसूयानंदवर्धनाय अत्रिपुत्राय, सर्वकामफलप्रदाय,
ॐ भवबंधविमोचनाय, आं असाध्यसाधनाय,
ह्रीं सर्वविभूतिदाय, क्रौं असाध्याकर्षणाय,
ऐं वाक्प्रदाय, क्लीं जगत्रयवशीकरणाय,
सौः सर्वमनःक्षोभणाय, श्रीं महासंपत्प्रदाय,
ग्लौं भूमंडलाधिपत्यप्रदाय, द्रां चिरंजीविने,
वषट्वशीकुरु वशीकुरु, वौषट् आकर्षय आकर्षय,
हुं विद्वेषय विद्वेषय, फट् उच्चाटय उच्चाटय,
ठः ठः स्तंभय स्तंभय, खें खें मारय मारय,
नमः संपन्नय संपन्नय, स्वाहा पोषय पोषय,
परमंत्रपरयंत्रपरतंत्राणि छिंधि छिंधि,
ग्रहान्निवारय निवारय, व्याधीन् विनाशय विनाशय,
दुःखं हर हर, दारिद्र्यं विद्रावय विद्रावय,
देहं पोषय पोषय, चित्तं तोषय तोषय,
सर्वमंत्रस्वरूपाय, सर्वयंत्रस्वरूपाय,
सर्वतंत्रस्वरूपाय, सर्वपल्लवस्वरूपाय,
ॐ नमो महासिद्धाय स्वाहा ।
इति दत्तात्रेयोपनिशदी श्रीदत्तमाला मंत्रः संपूर्णः ।