View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

रचयेम संस्कृतभवनं (ग्रामे नगरे समस्तराष्ट्रे)

ग्रामे नगरे समस्तराष्ट्रे
रचयेम संस्कृतभवनं
इष्टिकां विना मृत्तिकां विना
केवलसंभाषणविधया
संस्कृतसंभाषणकलया ॥

शिशुबालानां स्मितमृदुवचने
युवयुवतीनां मंजुभाषणे
वृद्धगुरूणां वत्सलहृदये
रचयेम संस्कृतभवनम् ॥ 1 ॥

अरुणोदयतः सुप्रभातं
शुभरात्रिं निशि संवदेम
दिवानिशं संस्कृतवचनेन
रचयेम संस्कृतभवनम् ॥ 2 ॥

सोदर-सोदरी-भाव-बंधुरं
मातृप्रेमतो बहुजनरुचिरं
वचनललितं श्रवणमधुरं
रचयेम संस्कृतभवनम् ॥ 3 ॥

मूलशिला संभाषणमस्य
हिंदुजनैक्यं शिखरमुन्नतं
सोपानं श्रवणादिविधानं
रचयेम संस्कृतभवनम् ॥ 4 ॥

रचन: गु. गणपय्यहोल्लः




Browse Related Categories: