View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

विश्वभाषा संस्कृतम्

सरलभाषा संस्कृतं सरसभाषा संस्कृतम् ।
सरससरलमनोज्ञमंगलदेवभाषा संस्कृतम् ॥ 1 ॥

मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् ।
मृदुलमधुरमनोहरामृततुल्यभाषा संस्कृतम् ॥ 2 ॥

देवभाषा संस्कृतं वेदभाषा संस्कृतम् ।
भेदभावविनाशकं खलु दिव्यभाषा संस्कृतम् ॥ 3 ॥

अमृतभाषा संस्कृतं अतुलभाषा संस्कृतम् ।
सुकृतिजनहृदि परिलसितशुभवरदभाषा संस्कृतम् ॥ 4 ॥

भुवनभाषा संस्कृतं भवनभाषा संस्कृतम् ।
भरतभुवि परिलसितकाव्यमनोज्ञभाषा संस्कृतम् ॥ 5 ॥

शस्त्रभाषा संस्कृतं शास्त्रभाषा संस्कृतम् ।
शस्त्रशास्त्रभृदार्षभारतराष्ट्रभाषा संस्कृतम् ॥ 6 ॥

धर्मभाषा संस्कृतं कर्मभाषा संस्कृतम् ।
धर्मकर्मप्रचोदकं खलु विश्वभाषा संस्कृतम् ॥ 7 ॥




Browse Related Categories: