View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

षिरिडि सायि बाबा मध्याह्नकाल आरति - मध्याह्न आरति

श्री सच्चिदानंद समर्ध सद्गुरु सा​इनाध महराज् की जै.

घे​उनि पंचाकरती करू बाबान्सी आरती
सायीसी आरती करू1बाबान्सी आरती
उठा उठा हो बान् धव ओवालु हरमाधव
सायी रामाधव ओवालु हरमाधव
करूनि यास्धिरमन पाहु गंभीर हेध्याना
सायीचे हेध्याना पाहु गंभीर हेध्याना
क्रुष्ण नाधा दत्तसा​इ जडोचित्ततुझे पायी
चित्त(दत्त) बाबासायी जडोचित्ततुझे पायी
आरति सा​इबाबा सौख्यादातारजीवा
चरणारजतालि ध्यावा दासा विसाव
भक्तांविसाव आरति सा​इबाबा
जालुनिय आनंग स्वस्वरूपि रहॆदंग
मुमुक्ष जनदावि निजडोला श्रीरंग
डोला श्रीरंग आरति सा​इबाबा
जयमनी जैसाभाव तयतैसा​अनुभाव
दाविसिदयाघना ऐसी तुझीहि माव
तुझीहि माव आरति सा​इबाबा
तुमचे नामद्याता हरे संस्क्रुति व्याधा
अगाध तव करणी मार्गदाविसि अनाधा
दाविसि अनाधा आरति सा​इबाबा
कलियुगि अवतार सगुण परब्रह्म सचार
अवतार्णझालासे स्वामि दत्तादिगंबर
दत्ता दिगंबर आरति सा​इबाबा
आठा दिवसा गुरुवारी भक्तकरीति वारी
प्रभुपद पहावया भवभय
निवारि भयानिवारि आरति सा​इबाबा
माझा निजद्रव्य ठेव तव चरण रजसेवा
मागणे हेचि आतातुह्म देवादिदेवा
देवादिवा आरति सा​इबाबा
इच्चिता दीन चाताक निर्मल तोय निज सूख
पाजवे माधवाय संभाल आपुलिभाक
आपुलिभाक आरति सा​इबाबा
सौख्य दाता रजीव चरण तजताली
ध्यावा दासा विसावा भक्तां विसावा आरति सा​इबाबा
जयदेव जयदेव दत्ता अवदूत ओसा​इ अवदूत
जोडुनि करतव चरणी ठेवितो माथा जयदेव जयदेव
अवतरसीतू येता धर्मान् ते ग्लानी
नास्तीका नाहीतू लाविसि निजभजनी
दाविसि नानालीला असंख्य रूपानी
हरिसी देवान् चेतू संकट दिनरजनी
जयदेवजयदेव दत्ता अवधूता ओ सायी अवधूता
जोडुनि करतव चरणीठेवितो माथा जयदेव जयदेव
यव्वनस्वरूपी एक्यादर्शन त्वादि धले
संशय निरसुनिया तद्वैताघालविले
गोपिचंदा मंदात्वांची उद्दरिले

जयदेव जयदेव दत्त अवदूत ओ सायी अवदूत
जोडुनि करतव चरणी ठेवितो माधा जयदेव जयदेव
भेदतत्त्वहिंदू यवना न् चाकाही
दावायासि झूला पुनरपि नरदेही
पाहसि प्रेमाने न् तू हिंदुयवनाहि
दाविसि आत्मत्वाने व्यापक् हसायी
जयदेवजयदेव दत्ता अवधूता ओ सायी अवधूता
जोडुनि करतव चरणी ठेवितो माथा जयदेव जयदेव
देवसा​इनाधा त्वत्पदनत ह्वाने
परमायामोहित जनमोचन झुणिह्वाने
तत्क्रुपया सकलान् चे संकटनिरसावे
देशिल तरिदेत्वद्रुश क्रुष्णानेगाने
जयदेव जयदेव दत्ता अवदूता ओ सा​इ अवदूत
जोडुनि करतवचरणि ठेवितो माधा जयदेव जयदेव
शिरिडि माझे पंडरिपुरसा​इबाबारमावर
बाबारमवर - सा​इबाबारमवर
शुद्दभक्तिचंद्र भागा - भावपुंडलीकजागा
पुंडलीक जागा - भावपुंडलीकजागा
यहोयाहो अवघे जन - करूबाबान्सीवंदन
सा​इसीवंदन - करूबाबान्सीवंदन
गणूह्मणे बाबासायी - दावपावमाझे आ​ई
पावमाझे आ​ई - दावपावमाझे आ​ई
घालीन लोटांगण वंदीन चरण
डोल्यानिपाहीनरूपतुझे
प्रेमे आलिंगन आनंदेपूजिन्
भावे ओवालिन ह्मणेनामा
त्वमेव माता च पिता त्वमेव
त्वमेवबंदुश्च सखात्वमेव
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं ममदेवदेव
कायेन वाचा मनचेंद्रियेर्वा
बुद्द्यात्मनावा प्रक्रुति स्वभावात्
करोमि यद्यत्सकलं परस्मै
नारायणा येति समर्पयामी
अच्युतंकेशवं रामनारायणं
क्रुष्णदामोदरं वासुदेवं हरिं
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे
हरेराम हरेराम रामराम हरे हरे
हरेक्रुष्ण हरेक्रुष्ण क्रुष्ण क्रुष्ण हरे हरे॥श्री गुरुदेवदत्त
हरि: ॐ यज्गेन यज्ग मयजंत देवास्तानिधर्माणि
प्रधमान्यासन् तेहनाकं महिमान्: सचंत
यत्र पूर्वेसाद्यास्संतिदेवा
ॐ राजाधिराजाय पसह्यसाहिने
नमोवयं वै श्रवणाय कुर्महे
समेकामान् कामकामाय मह्यं
कामेश्वरो वैश्रवणो ददातु
कुबेराय वैश्रवणाया महाराजायनम:
ॐ स्वस्ती साम्राज्यं भोज्यं
स्वाराज्यं वैराज्यं पारमेष्ट्यंराज्यं
महाराज्य माधिपत्यमयं समंतपर्या
ईश्या स्सार्वभौम स्सार्वा युषान्
तादापदार्दात् प्रुधिव्यैसमुद्र पर्यांताया
एकराल्लिति तदप्येष श्लोकोबिगीतो मरुत:
परिवेष्टोरो मरुत्त स्यावसन् ग्रुहे
आविक्षितस्यकाम प्रेर् विश्वेदेवासभासद इति
श्री नारायणवासुदेव सच्चिदानंद सद्गुरु सा​इनाध् महाराज् कि जै
अनंता तुलाते कसेरे स्तवावे
अनंता तुलाते कसेरे नमावे
अनंता मुखाचा शिणे शेष गाता
नमस्कार साष्टांग श्री सा​इनाध
स्मरावे मनीत्वत्पदा नित्यभावे
उरावे तरीभक्ति साठी स्वभावे
तरावेजगा तारुनी मायताता
नमस्कार साष्टांग श्रीसा​इनाधा
वसेजो सदा दावया संतलीला
दिसे आज्ग्य लोकापरी जोजनाला
परी अंतरीज्ग्यान कैवल्य दाता
नमस्कार साष्टांग श्रीसा​इनाधा
भरालाधला जन्महा मानवाचा
नरासार्धका साधनीभूतसाचा
धरूसायी प्रेमा गलाया​अहंता
नमस्कार साष्टांग श्री सा​इनाधा
धरावे करीसान अल्पज्ग्यबाला
करावे अह्माधन्य चुंभोनिगाला
मुखीघाल प्रेमेखराग्रास अता
नमस्कार साष्टांग श्री सा​इनाधा
सुरादीक ज्यांच्या पदा वंदिताती
सुकादीक जाते समानत्वदेती
प्रयागादितीर्धे पदी नम्रहोता
नमस्कार साष्टांग श्री सा​इनाधा
तुझ्या ज्यापदा पाहता गोपबाली
सदारंगली चित्स्वरूपी मिलाली
करी रासक्रीडा सवे क्रुष्णनाधा
नमस्कार साष्टांग श्री सा​इनाधा
तुलामागतो मागणे एकद्यावे
कराजोडितो दीन अत्यंत भावे
भवीमोहनीराज हातारि आता
नमस्कार साष्टांग श्री सा​इनाधा
ऐसा ये​ईबा! सा​इ दिगंबरा
अक्षयरूप अवतारा । सर्वहिव्यापक तू
श्रुतुसारा अनसूयात्रिकुमारा(बाबाये) महाराजे ईबा
काशीस्नान जप प्रतिदिवसी कॊलापुर् अभिक्षेसी
निर्मल नदि तुंगा जलप्रासी निद्रामाहुरदेशी ईसा ये यीबा
झेलीलोंबतसे वामकरी त्रिशूल ढमरूधारि
भक्तावरदसदा सुखकारीदेशील मुक्तीचारी ईसा ये यीबा
पायिपादुका जपमाला कमंडलू म्रुगचाला
धारणकरिशीबा नागजटा मुकुट शोभतोमाधा ईसा ये यीबा
तत्पर तुझ्याया जेध्यानी अक्षयत्वांचेसदवी
लक्ष्मीवासकरी दिनरजनी रक्षसिसंकट वारुनि ईसा ये यीबा
यापरिध्यान तुझे गुरुराया द्रुश्य करीनयनाया पूर्णानंद सुखेहीकाया
लाविसिहरि गुणगाया ईसा ये यीबा
सा​इ दिगंबर अक्षय रूप अवतारा
सर्वहिव्यापक तू श्रुतिसारा अनसूयात्रिकुमारा(बाबाये) महाराजे ईबा
सदासत्स्वरूपं चिदानंदकंदं
जगत् संभवस्थन सम्हर हॆ तुम्
स्वभक्तेच्चया मानुषं दर्शयंतं
नमामीश्वरं सद्गुरुं सा​इनाधं
भवध्वांत विध्वंस मार्तांडमीड्यं
मनोवागतीतं मुनिर् ध्यान गम्यं
जगद्व्यापकं निर्मलं निर्गुणंत्वां
नमामीश्वरं सद्गुरुं सा​इनाधं
भवांभोदि मग्नार्धि तानां जनानां
स्वपादाश्रितानां स्वभक्ति प्रियाणां
समुद्दारणार्धं कलौ संभवंतं
नमामीश्वरं सद्गुरुं सा​इनाधं
सदानिंबव्रुक्षाधिकं साधयंतं [शद निंबव्र्क्सस्य मुलधिवसत्]
सुधस्त्रविनं तित्कमप्य प्रियं तम्
तरुन् कल्प व्रुक्सधिकं सधयंतम्
नमामीश्वरं सद्गुरुं सा​इनाधं
सदाकल्पव्रुक्षस्य तस्याधिमूले
भवद्भावबुद्द्या सपर्यादिसेवां
न्रुणांकुर्वतांभुक्ति-मुक्ति प्रदंतं
नमामीश्वरं सद्गुरुं सा​इनाधं
अनेका श्रुता तर्क्यलीला विलासै:
समा विष्क्रुतेशान भास्वत्र्पभावं
अहंभावहीनं प्रसन्नात्मभावं
नमामीश्वरं सद्गुरुं सा​इनाधं
सतांविश्रमारामं एव अभिरामं
सदासज्जनै संस्तुतं सन्नमद्भि:
जनामोददं भक्त भद्र प्रदंतं
नमामीश्वरं सद्गुरुं सा​इनाधं
अजन्माद्यमेकं परंब्रह्म साक्षात्
स्वयं संभवं राममेवानतीर्णं
भवद्दर् शनात्सं पुनीत: प्रभोहं
नमामीश्वरं सद्गुरुं सा​इनाधं
श्रीसा​इश क्रुपानिदे - खिलन्रुणां सर्वार्ध सिद्दिप्रद
युष्मत्पादरज:प्रभावमतुलं धातापिवक्ता​अक्षम:
सद्भक्त्याश्शरणं क्रुतांजलिपुट: संप्राप्तितो - स्मिन् प्रभो
श्रीमत्सा​इपरेश पाद कमलानाच्चरण्यंमम
सा​इरूप धरराघोत्तमं
भक्तकाम विबुध द्रुमंप्रभुं
माययोपहत चित्त शुद्दये
चिंतयाम्यहे म्महर्निशं मुदा
शरत्सुधांशु प्रतिमंप्रकाशं
क्रुपा तपप्रतंव सा​इनाध
त्वदीयपादाब्ज समाश्रितानां
स्वच्चाययाताप मपाकरोतु
उपासनादैवत सा​इनाध
स्मवैर्म योपासनि नास्तुवंतं
रमेन्मनोमे तवपादयुग्मे
भ्रुंगो यदाब्जे मकरंदलुब्ध:
अनेक जन्मार्जित पाप संक्षयो
भवेद्भवत्पाद सरोज दर्शनात्
क्षमस्व सर्वानपराध पुंजकान्
प्रसीद सा​इश सद्गुरोदयानिधे
श्रीसा​इनाध चरणाम्रुत पूर्णचित्ता
तत्पाद सेवनरता स्सत तंच भक्त्या
संसार जन्यदुरितौघ विनिर्ग तास्ते
कैवल्य धाम परमं समवाप्नुवंति
स्तोत्रमे तत्पठेद्भक्त्या योन्नरस्तन्मनासदा
सद्गुरो: सा​इनाधस्य क्रुपा पात्रं भवेद्भवं
करचरणक्रुतं वाक्कायजंकर्मजंवा
श्रवणनयनजंवामानसंवा - पराधं
विदितमविदितं वासर्वेमेतत्क्षमस्व
जयजयकरुणाद्भे श्री प्रभोसा​इनाध
श्री सच्चिदानंद सद्गुरु सा​इनाध् महराज् कि जै
राजाधिराज योगिराज परब्रह्म श्रीसा​इनाधामहराज्

श्री सच्चिदानंद सद्गुरु सा​इनाध् महराज् कि जै




Browse Related Categories: