śrī sachchidānanda samardha sadguru sāinādha maharāj kī jai.
ghēuni pañchākaratī karū bābānsī āratī
sāyīsī āratī karū1bābānsī āratī
uṭhā uṭhā hō bān dhava ōvāḻu haramādhava
sāyī rāmādhava ōvāḻu haramādhava
karūni yāsdhiramana pāhu gambhīra hēdhyānā
sāyīchē hēdhyānā pāhu gambhīra hēdhyānā
kruṣṇa nādhā dattasāi jaḍōchittatujhē pāyī
chitta(datta) bābāsāyī jaḍōchittatujhē pāyī
ārati sāibābā saukhyādātārajīvā
charaṇārajatāli dhyāvā dāsā visāva
bhaktāṃvisāva ārati sāibābā
jāḻuniya ānaṅga svasvarūpi rahedaṅga
mumukṣa janadāvi nijaḍōḻā śrīraṅga
ḍōḻā śrīraṅga ārati sāibābā
jayamanī jaisābhāva tayataisāanubhāva
dāvisidayāghanā aisī tujhīhi māva
tujhīhi māva ārati sāibābā
tumachē nāmadyātā harē saṃskruti vyādhā
agādha tava karaṇī mārgadāvisi anādhā
dāvisi anādhā ārati sāibābā
kaliyugi avatāra saguṇa parabrahma sachāra
avatārṇajhālāsē svāmi dattādigambara
dattā digambara ārati sāibābā
āṭhā divasā guruvārī bhaktakarīti vārī
prabhupada pahāvayā bhavabhaya
nivāri bhayānivāri ārati sāibābā
mājhā nijadravya ṭhēva tava charaṇa rajasēvā
māgaṇē hēchi ātātuhma dēvādidēvā
dēvādivā ārati sāibābā
ichchitā dīna chātāka nirmala tōya nija sūkha
pājavē mādhavāya sambhāḻa āpuḻibhāka
āpuḻibhāka ārati sāibābā
saukhya dātā rajīva charaṇa tajatālī
dhyāvā dāsā visāvā bhaktāṃ visāvā ārati sāibābā
jayadēva jayadēva dattā avadūta ōsāi avadūta
jōḍuni karatava charaṇī ṭhēvitō māthā jayadēva jayadēva
avatarasītū yētā dharmān tē glānī
nāstīkā nāhītū lāvisi nijabhajanī
dāvisi nānālīlā asaṅkhya rūpānī
harisī dēvān chētū saṅkaṭa dinarajanī
jayadēvajayadēva dattā avadhūtā ō sāyī avadhūtā
jōḍuni karatava charaṇīṭhēvitō māthā jayadēva jayadēva
yavvanasvarūpī ēkyādarśana tvādi dhalē
saṃśaya nirasuniyā tadvaitāghālavilē
gōpichandā mandātvāñchī uddarilē
jayadēva jayadēva datta avadūta ō sāyī avadūta
jōḍuni karatava charaṇī ṭhēvitō mādhā jayadēva jayadēva
bhēdatattvahindū yavanā n chākāhī
dāvāyāsi jhūlā punarapi naradēhī
pāhasi prēmānē n tū hinduyavanāhi
dāvisi ātmatvānē vyāpak hasāyī
jayadēvajayadēva dattā avadhūtā ō sāyī avadhūtā
jōḍuni karatava charaṇī ṭhēvitō māthā jayadēva jayadēva
dēvasāinādhā tvatpadanata hvānē
paramāyāmōhita janamōchana jhuṇihvānē
tatkrupayā sakalān chē saṅkaṭanirasāvē
dēśila taridētvadruśa kruṣṇānēgānē
jayadēva jayadēva dattā avadūtā ō sāi avadūta
jōḍuni karatavacharaṇi ṭhēvitō mādhā jayadēva jayadēva
śiriḍi mājhē paṇḍaripurasāibābāramāvara
bābāramavara - sāibābāramavara
śuddabhaktichandra bhāgā - bhāvapuṇḍalīkajāgā
puṇḍalīka jāgā - bhāvapuṇḍalīkajāgā
yahōyāhō avaghē jana - karūbābānsīvandana
sāisīvandana - karūbābānsīvandana
gaṇūhmaṇē bābāsāyī - dāvapāvamājhē āī
pāvamājhē āī - dāvapāvamājhē āī
ghālīna lōṭāṅgaṇa vandīna charaṇa
ḍōlyānipāhīnarūpatujhē
prēmē āliṅgana ānandēpūjin
bhāvē ōvāḻina hmaṇēnāmā
tvamēva mātā cha pitā tvamēva
tvamēvabanduścha sakhātvamēva
tvamēva vidyā draviṇaṃ tvamēva
tvamēva sarvaṃ mamadēvadēva
kāyēna vāchā manachēndriyērvā
buddyātmanāvā prakruti svabhāvāt
karōmi yadyatsakalaṃ parasmai
nārāyaṇā yēti samarpayāmī
achyutaṅkēśavaṃ rāmanārāyaṇaṃ
kruṣṇadāmōdaraṃ vāsudēvaṃ hariṃ
śrīdharaṃ mādhavaṃ gōpikāvallabhaṃ
jānakīnāyakaṃ rāmachandraṃ bhajē
harērāma harērāma rāmarāma harē harē
harēkruṣṇa harēkruṣṇa kruṣṇa kruṣṇa harē harē॥śrī gurudēvadatta
hari: ōṃ yajgēna yajga mayajanta dēvāstānidharmāṇi
pradhamānyāsan tēhanākaṃ mahimān: sachanta
yatra pūrvēsādyāssantidēvā
ōṃ rājādhirājāya pasahyasāhinē
namōvayaṃ vai śravaṇāya kurmahē
samēkāmān kāmakāmāya mahyaṃ
kāmēśvarō vaiśravaṇō dadātu
kubērāya vaiśravaṇāyā mahārājāyanama:
ōṃ svastī sāmrājyaṃ bhōjyaṃ
svārājyaṃ vairājyaṃ pāramēṣṭyaṃrājyaṃ
mahārājya mādhipatyamayaṃ samantaparyā
īśyā ssārvabhauma ssārvā yuṣān
tādāpadārdāt prudhivyaisamudra paryāntāyā
ēkarāḻḻiti tadapyēṣa ślōkōbigītō maruta:
parivēṣṭōrō marutta syāvasan gruhē
āvikṣitasyakāma prēr viśvēdēvāsabhāsada iti
śrī nārāyaṇavāsudēva sachchidānanda sadguru sāinādh mahārāj ki jai
anantā tulātē kasērē stavāvē
anantā tulātē kasērē namāvē
anantā mukhāchā śiṇē śēṣa gātā
namaskāra sāṣṭāṅga śrī sāinādha
smarāvē manītvatpadā nityabhāvē
urāvē tarībhakti sāṭhī svabhāvē
tarāvējagā tārunī māyatātā
namaskāra sāṣṭāṅga śrīsāinādhā
vasējō sadā dāvayā santalīlā
disē ājgya lōkāparī jōjanālā
parī antarījgyāna kaivalya dātā
namaskāra sāṣṭāṅga śrīsāinādhā
bharālādhalā janmahā mānavāchā
narāsārdhakā sādhanībhūtasāchā
dharūsāyī prēmā gaḻāyāahantā
namaskāra sāṣṭāṅga śrī sāinādhā
dharāvē karīsāna alpajgyabālā
karāvē ahmādhanya chumbhōnigālā
mukhīghāla prēmēkharāgrāsa atā
namaskāra sāṣṭāṅga śrī sāinādhā
surādīka jyāñchyā padā vanditātī
sukādīka jātē samānatvadētī
prayāgāditīrdhē padī namrahōtā
namaskāra sāṣṭāṅga śrī sāinādhā
tujhyā jyāpadā pāhatā gōpabālī
sadāraṅgalī chitsvarūpī miḻālī
karī rāsakrīḍā savē kruṣṇanādhā
namaskāra sāṣṭāṅga śrī sāinādhā
tulāmāgatō māgaṇē ēkadyāvē
karājōḍitō dīna atyanta bhāvē
bhavīmōhanīrāja hātāri ātā
namaskāra sāṣṭāṅga śrī sāinādhā
aisā yēībā! sāi digambarā
akṣayarūpa avatārā । sarvahivyāpaka tū
śrutusārā anasūyātrikumārā(bābāyē) mahārājē ībā
kāśīsnāna japa pratidivasī koḻāpur abhikṣēsī
nirmala nadi tuṅgā jalaprāsī nidrāmāhuradēśī īsā yē yībā
jhēḻīlōmbatasē vāmakarī triśūla ḍhamarūdhāri
bhaktāvaradasadā sukhakārīdēśīla muktīchārī īsā yē yībā
pāyipādukā japamālā kamaṇḍalū mrugachālā
dhāraṇakariśībā nāgajaṭā mukuṭa śōbhatōmādhā īsā yē yībā
tatpara tujhyāyā jēdhyānī akṣayatvāñchēsadavī
lakṣmīvāsakarī dinarajanī rakṣasisaṅkaṭa vāruni īsā yē yībā
yāparidhyāna tujhē gururāyā druśya karīnayanāyā pūrṇānanda sukhēhīkāyā
lāvisihari guṇagāyā īsā yē yībā
sāi digambara akṣaya rūpa avatārā
sarvahivyāpaka tū śrutisārā anasūyātrikumārā(bābāyē) mahārājē ībā
sadāsatsvarūpaṃ chidānandakandaṃ
jagat sambhavasthana samhara he tum
svabhaktēchchayā mānuṣaṃ darśayantaṃ
namāmīśvaraṃ sadguruṃ sāinādhaṃ
bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ
manōvāgatītaṃ munir dhyāna gamyaṃ
jagadvyāpakaṃ nirmalaṃ nirguṇantvāṃ
namāmīśvaraṃ sadguruṃ sāinādhaṃ
bhavāmbhōdi magnārdhi tānāṃ janānāṃ
svapādāśritānāṃ svabhakti priyāṇāṃ
samuddāraṇārdhaṃ kalau sambhavantaṃ
namāmīśvaraṃ sadguruṃ sāinādhaṃ
sadānimbavrukṣādhikaṃ sādhayantaṃ [śada nimbavrksasya muladhivasat]
sudhastravinaṃ titkamapya priyaṃ tam
tarun kalpa vruksadhikaṃ sadhayantam
namāmīśvaraṃ sadguruṃ sāinādhaṃ
sadākalpavrukṣasya tasyādhimūlē
bhavadbhāvabuddyā saparyādisēvāṃ
nruṇāṅkurvatāmbhukti-mukti pradantaṃ
namāmīśvaraṃ sadguruṃ sāinādhaṃ
anēkā śrutā tarkyalīlā vilāsai:
samā viṣkrutēśāna bhāsvatrpabhāvaṃ
ahambhāvahīnaṃ prasannātmabhāvaṃ
namāmīśvaraṃ sadguruṃ sāinādhaṃ
satāṃviśramārāmaṃ ēva abhirāmaṃ
sadāsajjanai saṃstutaṃ sannamadbhi:
janāmōdadaṃ bhakta bhadra pradantaṃ
namāmīśvaraṃ sadguruṃ sāinādhaṃ
ajanmādyamēkaṃ parambrahma sākṣāt
svayaṃ sambhavaṃ rāmamēvānatīrṇaṃ
bhavaddar śanātsaṃ punīta: prabhōhaṃ
namāmīśvaraṃ sadguruṃ sāinādhaṃ
śrīsāiśa krupānidē - khilanruṇāṃ sarvārdha siddiprada
yuṣmatpādaraja:prabhāvamatulaṃ dhātāpivaktāakṣama:
sadbhaktyāśśaraṇaṃ krutāñjalipuṭa: samprāptitō - smin prabhō
śrīmatsāiparēśa pāda kamalānāchcharaṇyammama
sāirūpa dhararāghōttamaṃ
bhaktakāma vibudha drumamprabhuṃ
māyayōpahata chitta śuddayē
chintayāmyahē mmaharniśaṃ mudā
śaratsudhāṃśu pratimamprakāśaṃ
krupā tapaprataṃva sāinādha
tvadīyapādābja samāśritānāṃ
svachchāyayātāpa mapākarōtu
upāsanādaivata sāinādha
smavairma yōpāsani nāstuvantaṃ
ramēnmanōmē tavapādayugmē
bhruṅgō yadābjē makarandalubdha:
anēka janmārjita pāpa saṅkṣayō
bhavēdbhavatpāda sarōja darśanāt
kṣamasva sarvānaparādha puñjakān
prasīda sāiśa sadgurōdayānidhē
śrīsāinādha charaṇāmruta pūrṇachittā
tatpāda sēvanaratā ssata tañcha bhaktyā
saṃsāra janyaduritaugha vinirga tāstē
kaivalya dhāma paramaṃ samavāpnuvanti
stōtramē tatpaṭhēdbhaktyā yōnnarastanmanāsadā
sadgurō: sāinādhasya krupā pātraṃ bhavēdbhavaṃ
karacharaṇakrutaṃ vākkāyajaṅkarmajaṃvā
śravaṇanayanajaṃvāmānasaṃvā - parādhaṃ
viditamaviditaṃ vāsarvēmētatkṣamasva
jayajayakaruṇādbhē śrī prabhōsāinādha
śrī sachchidānanda sadguru sāinādh maharāj ki jai
rājādhirāja yōgirāja parabrahma śrīsāinādhāmaharāj
śrī sachchidānanda sadguru sāinādh maharāj ki jai
Browse Related Categories: