View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री गुरुगीता तृतीयोध्यायः

अथ तृतीयोऽध्यायः ॥

अथ काम्यजपस्थानं कथयामि वरानने ।
सागरांते सरित्तीरे तीर्थे हरिहरालये ॥ 236 ॥

शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे ।
वटस्य धात्र्या मूले वा मठे बृंदावने तथा ॥ 237 ॥

पवित्रे निर्मले देशे नित्यानुष्ठानतोऽपि वा ।
निर्वेदनेन मौनेन जपमेतत् समारभेत् ॥ 238 ॥

जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा ।
हीनं कर्म त्यजेत्सर्वं गर्हितस्थानमेव च ॥ 239 ॥

श्मशाने बिल्वमूले वा वटमूलांतिके तथा ।
सिद्ध्यंति कानके मूले चूतवृक्षस्य सन्निधौ ॥ 240 ॥

पीतासनं मोहने तु ह्यसितं चाभिचारिके ।
ज्ञेयं शुक्लं च शांत्यर्थं वश्ये रक्तं प्रकीर्तितम् ॥ 241 ॥

जपं हीनासनं कुर्वन् हीनकर्मफलप्रदम् ।
गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे ॥ 242 ॥

जपन् जयमवाप्नोति मरणे मुक्तिदायिका ।
सर्वकर्माणि सिद्ध्यंति गुरुपुत्रे न संशयः ॥ 243 ॥

गुरुमंत्रो मुखे यस्य तस्य सिद्ध्यंति नाऽन्यथा ।
दीक्षया सर्वकर्माणि सिद्ध्यंति गुरुपुत्रके ॥ 244 ॥

भवमूलविनाशाय चाष्टपाशनिवृत्तये ।
गुरुगीतांभसि स्नानं तत्त्वज्ञः कुरुते सदा ॥ 245 ॥

स एवं सद्गुरुः साक्षात् सदसद्ब्रह्मवित्तमः ।
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ॥ 246 ॥

सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति ।
तत्र देवगणाः सर्वे क्षेत्रपीठे चरंति च ॥ 247 ॥

आसनस्थाः शयाना वा गच्छंतस्तिष्ठतोऽपि वा ।
अश्वारूढा गजारूढाः सुषुप्ता जाग्रतोऽपि वा ॥ 248 ॥

शुचिर्भूता ज्ञानवंतो गुरुगीतां जपंति ये ।
तेषां दर्शनसंस्पर्शात् दिव्यज्ञानं प्रजायते ॥ 249 ॥

समुद्रे वै यथा तोयं क्षीरे क्षीरं जले जलम् ।
भिन्ने कुंभे यथाऽऽकाशं तथाऽऽत्मा परमात्मनि ॥ 250 ॥

तथैव ज्ञानवान् जीवः परमात्मनि सर्वदा ।
ऐक्येन रमते ज्ञानी यत्र कुत्र दिवानिशम् ॥ 251 ॥

एवंविधो महायुक्तः सर्वत्र वर्तते सदा ।
तस्मात्सर्वप्रकारेण गुरुभक्तिं समाचरेत् ॥ 252 ॥

गुरुसंतोषणादेव मुक्तो भवति पार्वति ।
अणिमादिषु भोक्तृत्वं कृपया देवि जायते ॥ 253 ॥

साम्येन रमते ज्ञानी दिवा वा यदि वा निशि ।
एवंविधो महामौनी त्रैलोक्यसमतां व्रजेत् ॥ 254 ॥

अथ संसारिणः सर्वे गुरुगीता जपेन तु ।
सर्वान् कामांस्तु भुंजंति त्रिसत्यं मम भाषितम् ॥ 255 ॥

सत्यं सत्यं पुनः सत्यं धर्मसारं मयोदितम् ।
गुरुगीतासमं स्तोत्रं नास्ति तत्त्वं गुरोः परम् ॥ 256 ॥

गुरुर्देवो गुरुर्धर्मो गुरौ निष्ठा परं तपः ।
गुरोः परतरं नास्ति त्रिवारं कथयामि ते ॥ 257 ॥

धन्या माता पिता धन्यो गोत्रं धन्यं कुलोद्भवः ।
धन्या च वसुधा देवि यत्र स्याद्गुरुभक्तता ॥ 258 ॥

आकल्पजन्म कोटीनां यज्ञव्रततपः क्रियाः ।
ताः सर्वाः सफला देवि गुरूसंतोषमात्रतः ॥ 259 ॥

शरीरमिंद्रियं प्राणमर्थं स्वजनबंधुता ।
मातृकुलं पितृकुलं गुरुरेव न संशयः ॥ 260 ॥

मंदभाग्या ह्यशक्ताश्च ये जना नानुमन्वते ।
गुरुसेवासु विमुखाः पच्यंते नरकेऽशुचौ ॥ 261 ॥

विद्या धनं बलं चैव तेषां भाग्यं निरर्थकम् ।
येषां गुरूकृपा नास्ति अधो गच्छंति पार्वति ॥ 262 ॥

ब्रह्मा विष्णुश्च रुद्रश्च देवाश्च पितृकिन्नराः ।
सिद्धचारणयक्षाश्च अन्ये च मुनयो जनाः ॥ 263 ॥

गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् ।
सर्वतीर्थमयं देवि श्रीगुरोश्चरणांबुजम् ॥ 264 ॥

कन्याभोगरता मंदाः स्वकांतायाः पराङ्मुखाः ।
अतः परं मया देवि कथितं न मम प्रिये ॥ 265 ॥

इदं रहस्यमस्पष्टं वक्तव्यं च वरानने ।
सुगोप्यं च तवाग्रे तु ममात्मप्रीतये सति ॥ 266 ॥

स्वामिमुख्यगणेशाद्यान् वैष्णवादींश्च पार्वति ।
न वक्तव्यं महामाये पादस्पर्शं कुरुष्व मे ॥ 267 ॥

अभक्ते वंचके धूर्ते पाषंडे नास्तिकादिषु ।
मनसाऽपि न वक्तव्या गुरुगीता कदाचन ॥ 268 ॥

गुरवो बहवः संति शिष्यवित्तापहारकाः ।
तमेकं दुर्लभं मन्ये शिष्यहृत्तापहारकम् ॥ 269 ॥

चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः ।
मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते ॥ 270 ॥

गुरवो निर्मलाः शांताः साधवो मितभाषिणः ।
कामक्रोधविनिर्मुक्ताः सदाचाराः जितेंद्रियाः ॥ 271 ॥

सूचकादिप्रभेदेन गुरवो बहुधा स्मृताः ।
स्वयं सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः ॥ 272 ॥

वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम् ।
यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः ॥ 273 ॥

वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम् ।
प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति ॥ 274 ॥

पंचाक्षर्यादिमंत्राणामुपदेष्टा तु पार्वति ।
स गुरुर्बोधको भूयादुभयोरयमुत्तमः ॥ 275 ॥

मोहमारणवश्यादितुच्छमंत्रोपदेशिनम् ।
निषिद्धगुरुरित्याहुः पंडितास्तत्त्वदर्शिनः ॥ 276 ॥

अनित्यमिति निर्दिश्य संसारं संकटालयम् ।
वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये ॥ 277 ॥

तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति ।
कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः ॥ 278 ॥

सर्वसंदेहसंदोहनिर्मूलनविचक्षणः ।
जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः ॥ 279 ॥

बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः ।
लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबंधनम् ॥ 280 ॥

एवं बहुविधा लोके गुरवः संति पार्वति ।
तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः ॥ 281 ॥

निषिद्धगुरुशिष्यस्तु दुष्टसंकल्पदूषितः ।
ब्रह्मप्रलयपर्यंतं न पुनर्याति मर्त्यताम् ॥ 282 ॥

एवं श्रुत्वा महादेवी महादेववचस्तथा ।
अत्यंतविह्वलमनाः शंकरं परिपृच्छति ॥ 283 ॥

पार्वत्युवाच ।
नमस्ते देवदेवात्र श्रोतव्यं किंचिदस्ति मे ।
श्रुत्वा त्वद्वाक्यमधुना भृशं स्याद्विह्वलं मनः ॥ 284 ॥

स्वयं मूढा मृत्युभीताः सुकृताद्विरतिं गताः ।
दैवान्निषिद्धगुरुगा यदि तेषां तु का गतिः ॥ 285 ॥

श्री महादेव उवाच ।
शृणु तत्त्वमिदं देवि यदा स्याद्विरतो नरः ।
तदाऽसावधिकारीति प्रोच्यते श्रुतिमस्तकैः ॥ 286 ॥

अखंडैकरसं ब्रह्म नित्यमुक्तं निरामयम् ।
स्वस्मिन् संदर्शितं येन स भवेदस्यं देशिकः ॥ 287 ॥

जलानां सागरो राजा यथा भवति पार्वति ।
गुरूणां तत्र सर्वेषां राजाऽयं परमो गुरुः ॥ 288 ॥

मोहादिरहितः शांतो नित्यतृप्तो निराश्रयः ।
तृणीकृतब्रह्मविष्णुवैभवः परमो गुरुः ॥ 289 ॥

सर्वकालविदेशेषु स्वतंत्रो निश्चलस्सुखी ।
अखंडैकरसास्वादतृप्तो हि परमो गुरुः ॥ 290 ॥

द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान् ।
अज्ञानांधतमश्छेत्ता सर्वज्ञः परमो गुरुः ॥ 291 ॥

यस्य दर्शनमात्रेण मनसः स्यात् प्रसन्नता ।
स्वयं भूयात् धृतिश्शांतिः स भवेत् परमो गुरुः ॥ 292 ॥

सिद्धिजालं समालोक्य योगिनां मंत्रवादिनाम् ।
तुच्छाकारमनोवृत्तिः यस्यासौ परमो गुरुः ॥ 293 ॥

स्वशरीरं शवं पश्यन् तथा स्वात्मानमद्वयम् ।
यः स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः ॥ 294 ॥

मौनी वाग्मीति तत्त्वज्ञो द्विधाऽभूच्छृणु पार्वति ।
न कश्चिन्मौनिनां लोभो लोकेऽस्मिन्भवति प्रिये ॥ 295 ॥

वाग्मी तूत्कटसंसारसागरोत्तारणक्षमः ।
यतोऽसौ संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः ॥ 296 ॥

गुरुनामजपाद्देवि बहुजन्मार्जितान्यपि ।
पापानि विलयं यांति नास्ति संदेहमण्वपि ॥ 297 ॥

श्रीगुरोस्सदृशं दैवं श्रीगुरोसदृशः पिता ।
गुरुध्यानसमं कर्म नास्ति नास्ति महीतले ॥ 298 ॥

कुलं धनं बलं शास्त्रं बांधवास्सोदरा इमे ।
मरणे नोपयुज्यंते गुरुरेको हि तारकः ॥ 299 ॥

कुलमेव पवित्रं स्यात् सत्यं स्वगुरुसेवया ।
तृप्ताः स्युस्सकला देवा ब्रह्माद्या गुरुतर्पणात् ॥ 300 ॥

गुरुरेको हि जानाति स्वरूपं देवमव्ययम् ।
तद्​ज्ञानं यत्प्रसादेन नान्यथा शास्त्रकोटिभिः ॥ 301 ॥

स्वरूपज्ञानशून्येन कृतमप्यकृतं भवेत् ।
तपोजपादिकं देवि सकलं बालजल्पवत् ॥ 302 ॥

शिवं केचिद्धरिं केचिद्विधिं केचित्तु केचन ।
शक्तिं दैवमिति ज्ञात्वा विवदंति वृथा नराः ॥ 303 ॥

न जानंति परं तत्त्वं गुरुदीक्षापराङ्मुखाः ।
भ्रांताः पशुसमा ह्येते स्वपरिज्ञानवर्जिताः ॥ 304 ॥

तस्मात्कैवल्यसिद्ध्यर्थं गुरुमेव भजेत्प्रिये ।
गुरुं विना न जानंति मूढास्तत्परमं पदम् ॥ 305 ॥

भिद्यते हृदयग्रंथिश्छिद्यंते सर्वसंशयाः ।
क्षीयंते सर्वकर्माणि गुरोः करुणया शिवे ॥ 306 ॥

कृताया गुरुभक्तेस्तु वेदशास्त्रानुसारतः ।
मुच्यते पातकाद्घोरात् गुरुभक्तो विशेषतः ॥ 307 ॥

दुस्संगं च परित्यज्य पापकर्म परित्यजेत् ।
चित्तचिह्नमिदं यस्य तस्य दीक्षा विधीयते ॥ 308 ॥

चित्तत्यागनियुक्तश्च क्रोधगर्वविवर्जितः ।
द्वैतभावपरित्यागी तस्य दीक्षा विधीयते ॥ 309 ॥

एतल्लक्षणयुक्तत्वं सर्वभूतहिते रतम् ।
निर्मलं जीवितं यस्य तस्य दीक्षा विधीयते ॥ 310 ॥

क्रियया चान्वितं पूर्वं दीक्षाजालं निरूपितम् ।
मंत्रदीक्षाभिधं सांगोपांगं सर्वं शिवोदितम् ॥ 311 ॥

क्रियया स्याद्विरहितां गुरुसायुज्यदायिनीम् ।
गुरुदीक्षां विना को वा गुरुत्वाचारपालकः ॥ 312 ॥

शक्तो न चापि शक्तो वा दैशिकांघ्रि समाश्रयेत् ।
तस्य जन्मास्ति सफलं भोगमोक्षफलप्रदम् ॥ 313 ॥

अत्यंतचित्तपक्वस्य श्रद्धाभक्तियुतस्य च ।
प्रवक्तव्यमिदं देवि ममात्मप्रीतये सदा ॥ 314 ॥

रहस्यं सर्वशास्त्रेषु गीताशास्त्रमिदं शिवे ।
सम्यक्परीक्ष्य वक्तव्यं साधकस्य महात्मनः ॥ 315 ॥

सत्कर्मपरिपाकाच्च चित्तशुद्धिश्च धीमतः ।
साधकस्यैव वक्तव्या गुरुगीता प्रयत्नतः ॥ 316 ॥

नास्तिकाय कृतघ्नाय दांभिकाय शठाय च ।
अभक्ताय विभक्ताय न वाच्येयं कदाचन ॥ 317 ॥

स्त्रीलोलुपाय मूर्खाय कामोपहतचेतसे ।
निंदकाय न वक्तव्या गुरुगीता स्वभावतः ॥ 318 ॥

सर्वपापप्रशमनं सर्वोपद्रववारकम् ।
जन्ममृत्युहरं देवि गीताशास्त्रमिदं शिवे ॥ 319 ॥

श्रुतिसारमिदं देवि सर्वमुक्तं समासतः ।
नान्यथा सद्गतिः पुंसां विना गुरुपदं शिवे ॥ 320 ॥

बहुजन्मकृतात्पापादयमर्थो न रोचते ।
जन्मबंधनिवृत्त्यर्थं गुरुमेव भजेत्सदा ॥ 321 ॥

अहमेव जगत्सर्वमहमेव परं पदम् ।
एतद्​ज्ञानं यतो भूयात्तं गुरुं प्रणमाम्यहम् ॥ 322 ॥

अलं विकल्पैरहमेव केवलं
मयि स्थितं विश्वमिदं चराचरम् ।
इदं रहस्यं मम येन दर्शितं
स वंदनीयो गुरुरेव केवलम् ॥ 323 ॥

यस्यांतं नादिमध्यं न हि करचरणं नामगोत्रं न सूत्रम् ।
नो जातिर्नैव वर्णो न भवति पुरुषो नो नपुंसो न च स्त्री ॥ 324 ॥

नाकारं नो विकारं न हि जनिमरणं नास्ति पुण्यं न पापम् ।
नोऽतत्त्वं तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि ॥ 325 ॥

नित्याय सत्याय चिदात्मकाय
नव्याय भव्याय परात्पराय ।
शुद्धाय बुद्धाय निरंजनाय
नमोऽस्तु नित्यं गुरुशेखराय ॥ 326 ॥

सच्चिदानंदरूपाय व्यापिने परमात्मने ।
नमः श्रीगुरुनाथाय प्रकाशानंदमूर्तये ॥ 327 ॥

सत्यानंदस्वरूपाय बोधैकसुखकारिणे ।
नमो वेदांतवेद्याय गुरवे बुद्धिसाक्षिणे ॥ 328 ॥

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥ 329 ॥

नवाय नवरूपाय परमार्थैकरूपिणे ।
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ॥ 330 ॥

स्वतंत्राय दयाक्लुप्तविग्रहाय शिवात्मने ।
परतंत्राय भक्तानां भव्यानां भव्यरूपिणे ॥ 331 ॥

विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ।
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥ 332 ॥

पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः ।
सदा मच्चित्तरूपेण विधेहि भवदासनम् ॥ 333 ॥

श्रीगुरुं परमानंदं वंदे ह्यानंदविग्रहम् ।
यस्य सन्निधिमात्रेण चिदानंदाय ते मनः ॥ 334 ॥

नमोऽस्तु गुरवे तुभ्यं सहजानंदरूपिणे ।
यस्य वागमृतं हंति विषं संसारसंज्ञकम् ॥ 335 ॥

नानायुक्तोपदेशेन तारिता शिष्यसंततिः ।
तत्कृपासारवेदेन गुरुचित्पदमच्युतम् ॥ 336 ॥

[पाठभेदः -
अच्युताय नमस्तुभ्यं गुरवे परमात्मने ।
स्वारामोक्तपदेच्छूनां दत्तं येनाच्युतं पदम् ॥
]
अच्युताय नमस्तुभ्यं गुरवे परमात्मने ।
सर्वतंत्रस्वतंत्राय चिद्घनानंदमूर्तये ॥ 337 ॥

नमोऽच्युताय गुरवेऽज्ञानध्वांतैकभानवे ।
शिष्यसन्मार्गपटवे कृपापीयूषसिंधवे ॥ 338 ॥

ओमच्युताय गुरवे शिष्यसंसारसेतवे ।
भक्तकार्यैकसिंहाय नमस्ते चित्सुखात्मने ॥ 339 ॥

गुरुनामसमं दैवं न पिता न च बांधवाः ।
गुरुनामसमः स्वामी नेदृशं परमं पदम् ॥ 340 ॥

एकाक्षरप्रदातारं यो गुरुं नैव मन्यते ।
श्वानयोनिशतं गत्वा चांडालेष्वपि जायते ॥ 341 ॥

गुरुत्यागाद्भवेन्मृत्युः मंत्रत्यागाद्दरिद्रता ।
गुरुमंत्रपरित्यागी रौरवं नरकं व्रजेत् ॥ 342 ॥

शिवक्रोधाद्गुरुस्त्राता गुरुक्रोधाच्छिवो न हि ।
तस्मात्सर्वप्रयत्नेन गुरोराज्ञां न लंघयेत् ॥ 343 ॥

संसारसागरसमुद्धरणैकमंत्रं
ब्रह्मादिदेवमुनिपूजितसिद्धमंत्रम् ।
दारिद्र्यदुःखभवरोगविनाशमंत्रं
वंदे महाभयहरं गुरुराजमंत्रम् ॥ 344 ॥

सप्तकोटिमहामंत्राश्चित्तविभ्रमकारकाः ।
एक एव महामंत्रो गुरुरित्यक्षरद्वयम् ॥ 345 ॥

एवमुक्त्वा महादेवः पार्वतीं पुनरब्रवीत् ।
इदमेव परं तत्त्वं शृणु देवि सुखावहम् ॥ 346 ॥

गुरुतत्त्वमिदं देवि सर्वमुक्तं समासतः ।
रहस्यमिदमव्यक्तं न वदेद्यस्य कस्यचित् ॥ 347 ॥

न मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणी ।
गुरुगीतासमं स्तोत्रं नास्ति नास्ति महीतले ॥ 348 ॥

गुरुगीतामिमां देवि भवदुःखविनाशिनीम् ।
गुरुदीक्षाविहीनस्य पुरतो न पठेत् क्वचित् ॥ 349 ॥

रहस्यमत्यंतरहस्यमेतन्न पापिना लभ्यमिदं महेश्वरि ।
अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तु तत्त्वं लभते मनुष्यः ॥ 350 ॥

यस्य प्रसादादहमेव सर्वं
मय्येव सर्वं परिकल्पितं च ।
इत्थं विजानामि सदात्मरूपं
तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥ 351 ॥

अज्ञानतिमिरांधस्य विषयाक्रांतचेतसः ।
ज्ञानप्रभाप्रदानेन प्रसादं कुरु मे प्रभो ॥ 352 ॥

इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे श्री गुरुगीता समाप्त ॥

मंगलं
मंगलं गुरुदेवाय महनीयगुणात्मने ।
सर्वलोकशरण्याय साधुरूपाय मंगलम् ॥




Browse Related Categories: