View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री राम दूत आंजनेय स्तोत्रम् (रं रं रं रक्तवर्णम्)

रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालं
रं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपंचादि वक्त्रम् ।
रं रं रं राजयोगं सकलशुभनिधिं सप्तभेतालभेद्यं
रं रं रं राक्षसांतं सकलदिशयशं रामदूतं नमामि ॥ 1 ॥

खं खं खं खड्गहस्तं विषज्वरहरणं वेदवेदांगदीपं
खं खं खं खड्गरूपं त्रिभुवननिलयं देवतासुप्रकाशम् ।
खं खं खं कल्पवृक्षं मणिमयमकुटं माय मायास्वरूपं
खं खं खं कालचक्रं सकलदिशयशं रामदूतं नमामि ॥ 2 ॥

इं इं इं इंद्रवंद्यं जलनिधिकलनं सौम्यसाम्राज्यलाभं
इं इं इं सिद्धियोगं नतजनसदयं आर्यपूज्यार्चितांगम् ।
इं इं इं सिंहनादं अमृतकरतलं आदिअंत्यप्रकाशं
इं इं इं चित्स्वरूपं सकलदिशयशं रामदूतं नमामि ॥ 3 ॥

सं सं सं साक्षिभूतं विकसितवदनं पिंगलाक्षं सुरक्षं
सं सं सं सत्यगीतं सकलमुनिनुतं शास्त्रसंपत्करीयम् ।
सं सं सं सामवेदं निपुण सुललितं नित्यतत्त्वस्वरूपं
सं सं सं सावधानं सकलदिशयशं रामदूतं नमामि ॥ 4 ॥

हं हं हं हंसरूपं स्फुटविकटमुखं सूक्ष्मसूक्ष्मावतारं
हं हं हं अंतरात्मं रविशशिनयनं रम्यगंभीरभीमम् ।
हं हं हं अट्टहासं सुरवरनिलयं ऊर्ध्वरोमं करालं
हं हं हं हंसहंसं सकलदिशयशं रामदूतं नमामि ॥ 5 ॥

इति श्री रामदूत स्तोत्रम् ॥




Browse Related Categories: