View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Rama Dootha Anjaneya Stotram (Ram Ram Ram Raktavarnam)

raṃ raṃ raṃ raktavarṇaṃ dinakaravadanaṃ tīkṣṇadaṃṣṭrākarāḻaṃ
raṃ raṃ raṃ ramyatējaṃ girichalanakaraṃ kīrtipañchādi vaktram ।
raṃ raṃ raṃ rājayōgaṃ sakalaśubhanidhiṃ saptabhētāḻabhēdyaṃ
raṃ raṃ raṃ rākṣasāntaṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi ॥ 1 ॥

khaṃ khaṃ khaṃ khaḍgahastaṃ viṣajvaraharaṇaṃ vēdavēdāṅgadīpaṃ
khaṃ khaṃ khaṃ khaḍgarūpaṃ tribhuvananilayaṃ dēvatāsuprakāśam ।
khaṃ khaṃ khaṃ kalpavṛkṣaṃ maṇimayamakuṭaṃ māya māyāsvarūpaṃ
khaṃ khaṃ khaṃ kālachakraṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi ॥ 2 ॥

iṃ iṃ iṃ indravandyaṃ jalanidhikalanaṃ saumyasāmrājyalābhaṃ
iṃ iṃ iṃ siddhiyōgaṃ natajanasadayaṃ āryapūjyārchitāṅgam ।
iṃ iṃ iṃ siṃhanādaṃ amṛtakaratalaṃ ādiantyaprakāśaṃ
iṃ iṃ iṃ chitsvarūpaṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi ॥ 3 ॥

saṃ saṃ saṃ sākṣibhūtaṃ vikasitavadanaṃ piṅgalākṣaṃ surakṣaṃ
saṃ saṃ saṃ satyagītaṃ sakalamuninutaṃ śāstrasampatkarīyam ।
saṃ saṃ saṃ sāmavēdaṃ nipuṇa sulalitaṃ nityatattvasvarūpaṃ
saṃ saṃ saṃ sāvadhānaṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi ॥ 4 ॥

haṃ haṃ haṃ haṃsarūpaṃ sphuṭavikaṭamukhaṃ sūkṣmasūkṣmāvatāraṃ
haṃ haṃ haṃ antarātmaṃ raviśaśinayanaṃ ramyagambhīrabhīmam ।
haṃ haṃ haṃ aṭṭahāsaṃ suravaranilayaṃ ūrdhvarōmaṃ karāḻaṃ
haṃ haṃ haṃ haṃsahaṃsaṃ sakaladiśayaśaṃ rāmadūtaṃ namāmi ॥ 5 ॥

iti śrī rāmadūta stōtram ॥




Browse Related Categories: