View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

हनुमत्-पंचरत्नम्

वीताखिलविषयेच्छं जातानंदाश्रुपुलकमत्यच्छम्
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥ 1 ॥

तरुणारुणमुखकमलं करुणारसपूरपूरितापांगम्
संजीवनमाशासे मंजुलमहिमानमंजनाभाग्यम् ॥ 2 ॥

शंबरवैरिशरातिगमंबुजदल विपुललोचनोदारम्
कंबुगलमनिलदिष्टं बिंबज्वलितोष्ठमेकमवलंबे ॥ 3 ॥

दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ 4 ॥

वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम्
दीनजनावनदीक्षं पवनतपः पाकपुंजमद्राक्षम् ॥ 5 ॥

एतत्पवनसुतस्य स्तोत्रं यः पठति पंचरत्नाख्यम्
चिरमिह निखिलान्भोगान्भुंक्त्वा श्रीरामभक्तिभाग्भवति ॥ 6 ॥




Browse Related Categories: