| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
गङ्गा स्तोत्रम् देवि! सुरेश्वरि! भगवति! गङ्गे त्रिभुवनतारिणि तरलतरङ्गे । भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः । हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे । तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् । पतितोद्धारिणि जाह्नवि गङ्गे खण्डित गिरिवरमण्डित भङ्गे । कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके । तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः । पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे । रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् । अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये । वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः । भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये । येषां हृदये गङ्गा भक्तिस्तेषां भवति सदा सुखमुक्तिः । गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदं विमलं सारम् । |