| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
Ganga Stotram dēvi! surēśvari! bhagavati! gaṅgē tribhuvanatāriṇi taraḻataraṅgē । bhāgīrathisukhadāyini mātastava jalamahimā nigamē khyātaḥ । haripadapādyataraṅgiṇi gaṅgē himavidhumuktādhavaḻataraṅgē । tava jalamamalaṃ yēna nipītaṃ paramapadaṃ khalu tēna gṛhītam । patitōddhāriṇi jāhnavi gaṅgē khaṇḍita girivaramaṇḍita bhaṅgē । kalpalatāmiva phaladāṃ lōkē praṇamati yastvāṃ na patati śōkē । tava chēnmātaḥ srōtaḥ snātaḥ punarapi jaṭharē sōpi na jātaḥ । punarasadaṅgē puṇyataraṅgē jaya jaya jāhnavi karuṇāpāṅgē । rōgaṃ śōkaṃ tāpaṃ pāpaṃ hara mē bhagavati kumatikalāpam । alakānandē paramānandē kuru karuṇāmayi kātaravandyē । varamiha nīrē kamaṭhō mīnaḥ kiṃ vā tīrē śaraṭaḥ kṣīṇaḥ । bhō bhuvanēśvari puṇyē dhanyē dēvi dravamayi munivarakanyē । yēṣāṃ hṛdayē gaṅgā bhaktistēṣāṃ bhavati sadā sukhamuktiḥ । gaṅgāstōtramidaṃ bhavasāraṃ vāñChitaphaladaṃ vimalaṃ sāram । |