धरोवाच
भगवन् परमेशान भक्तिरव्यभिचारिणी ।
प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो ॥ 1 ॥
श्रीविष्णुरुवाच
प्रारब्धं भुज्यमानो हि गीताभ्यासरतः सदा ।
स मुक्तः स सुखी लोके कर्मणा नोपलिप्यते ॥ 2 ॥
महापापादिपापानि गीताध्यानं करोति चेत् ।
क्वचित्स्पर्शं न कुर्वन्ति नलिनीदलमम्बुवत् ॥ 3 ॥
गीतायाः पुस्तकं यत्र यत्र पाठः प्रवर्तते ।
तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै ॥ 4 ॥
सर्वे देवाश्च ऋषयः योगिनः पन्नगाश्च ये ।
गोपाला गोपिका वाऽपि नारदोद्धवपार्षदैः ॥ 5 ॥
सहायो जायते शीघ्रं यत्र गीता प्रवर्तते ।
यत्र गीताविचारश्च पठनं पाठनं श्रुतम् ।
तत्राहं निश्चितं पृथ्वि निवसामि सदैव हि ॥ 6 ॥
गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम् ।
गीताज्ञानमुपाश्रित्य त्रीँल्लोकान्-पालयाम्यहम् ॥ 7 ॥
गीता मे परमा विद्या ब्रह्मरूपा न संशयः ।
अर्धमात्राक्षरा नित्या स्वानिर्वाच्यपदात्मिका ॥ 8 ॥
चिदानन्देन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनम् ।
वेदत्रयी परानन्दा तत्त्वार्थज्ञानसंयुता ॥ 9 ॥
योऽष्टादशं जपेन्नित्यं नरो निश्चलमानसः ।
ज्ञानसिद्धिं स लभते ततो याति परं पदम् ॥ 10 ॥
पाठेऽसमर्थः सम्पूर्णे ततोऽर्धं पाठमाचरेत् ।
तदा गोदानजं पुण्यं लभते नात्र संशयः ॥ 11 ॥
त्रिभागं पठमानस्तु गङ्गास्नानफलं लभेत् ।
षडंशं जपमानस्तु सोमयागफलं लभेत् ॥ 12 ॥
ऎकाध्यायं तुयो नित्यं पठते भक्तिसंयुतः ।
रुद्रलोकमवाप्नोति गणो भूत्वा वसेच्चिरम् ॥ 13 ॥
अध्यायं श्लोकपादं वा नित्यं यः पठते नरः ।
स याति नरतां यावत् मन्वन्तरं वसुन्धरे ॥ 14 ॥
गीतायाः श्लोकदशकं सप्त पञ्च चतुष्टयम् ।
द्वौत्रीनेकं तदर्धं वा श्लोकानां यः पठेन्नरः ॥ 15 ॥
चन्द्रलोकमवाप्नोति वर्षाणामयुतं धृवम् ।
गीतापाठसमायुक्तः मृतो मानुषतां व्रजेत् ॥ 16 ॥
गीताभ्यासं पुनः कृत्वा लभते मुक्तिमुत्तमम् ।
गीतेत्युच्चारसंयुक्तः म्रियमाणो गतिं लभेत् ॥ 17 ॥
गीतार्थश्रवणासक्तः महापापयुतोऽपि वा ।
वैकुण्ठं समवाप्नोति विष्णुना सहमोदते ॥ 18 ॥
गीतार्थं ध्यायते नित्यं कृत्वा कर्माणि भूरिशः ।
जीवन्मुक्तः स विज्ञेयः देहान्ते परमं पदम् ॥ 19 ॥
मलनिर्मोचनं पुंसां जलस्नानं दिने दिने ।
सकृद्गीताम्भसि स्नानं संसारमलनाशनम् ॥ 20 ॥
गीतामाश्रित्य बहवः भूभुजो जनकादयः ।
निर्धूतकल्मषा लोके गीता याताः परं पदम् ॥ 21 ॥
ते शृण्वन्ति पठन्त्येव गीताशास्त्रमहर्निशम् ।
न ते वै मानुषा ज्ञेया देवा एव न संशयः ॥ 22 ॥
ज्ञानाज्ञानकृतं नित्यं इन्द्रियैर्जनितं च यत् ।
तत्सर्वं नाशमायाति गीतापाठेन तक्षणम् ॥ 23 ॥
धिक् तस्य ज्ञानमाचारं व्रतं चेष्टां तपो यशः ।
गीतार्थपठनं नाऽस्ति नाधमस्तत्परो जनः ॥ 24 ॥
संसारसागरं घोरं तर्तुमिच्छति यो जनः ।
गीतानावं समारुह्य पारं याति सुखेन सः ॥ 25 ॥
गीतायाः पठनं कृत्वा माहात्म्यं नैव यः पठेत् ।
वृथा पाठो भवेत्तस्य श्रम एव ह्युदाहृतः ॥ 26 ॥
ऎतन्माहात्म्यसंयुक्तं गीताभ्यासं करोति यः ।
स तत्फलमवाप्नोति दुर्लभां गतिमाप्नुयात् ॥ 27 ॥
सूत उवाच
ंआहात्म्यमेतद्गीतायाः मया प्रोक्तं सनातनम् ।
गीतान्ते च पठेद्यस्तु यदुक्तं तत्फलं भवेत् ॥ 28 ॥
इति श्री वराहपुराणे श्री गीतामाहात्म्यं सम्पूर्णम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥