View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhagavadgita Parayana - Gita Mahatmyam

dharōvācha

bhagavan paramēśāna bhaktiravyabhichāriṇī ।
prārabdhaṃ bhujyamānasya kathaṃ bhavati hē prabhō ॥ 1 ॥

śrīviṣṇuruvācha
prārabdhaṃ bhujyamānō hi gītābhyāsarataḥ sadā ।
sa muktaḥ sa sukhī lōkē karmaṇā nōpalipyatē ॥ 2 ॥

mahāpāpādipāpāni gītādhyānaṃ karōti chēt ।
kvachitsparśaṃ na kurvanti nalinīdalamambuvat ॥ 3 ॥

gītāyāḥ pustakaṃ yatra yatra pāṭhaḥ pravartatē ।
tatra sarvāṇi tīrthāni prayāgādīni tatra vai ॥ 4 ॥

sarvē dēvāścha ṛṣayaḥ yōginaḥ pannagāścha yē ।
gōpālā gōpikā vā'pi nāradōddhavapārṣadaiḥ ॥ 5 ॥

sahāyō jāyatē śīghraṃ yatra gītā pravartatē ।
yatra gītāvichāraścha paṭhanaṃ pāṭhanaṃ śrutam ।
tatrāhaṃ niśchitaṃ pṛthvi nivasāmi sadaiva hi ॥ 6 ॥

gītāśrayē'haṃ tiṣṭhāmi gītā mē chōttamaṃ gṛham ।
gītājñānamupāśritya trīँllōkān-pālayāmyaham ॥ 7 ॥

gītā mē paramā vidyā brahmarūpā na saṃśayaḥ ।
ardhamātrākṣarā nityā svānirvāchyapadātmikā ॥ 8 ॥

chidānandēna kṛṣṇēna prōktā svamukhatō'rjunam ।
vēdatrayī parānandā tattvārthajñānasaṃyutā ॥ 9 ॥

yō'ṣṭādaśaṃ japēnnityaṃ narō niśchalamānasaḥ ।
jñānasiddhiṃ sa labhatē tatō yāti paraṃ padam ॥ 10 ॥

pāṭhē'samarthaḥ sampūrṇē tatō'rdhaṃ pāṭhamācharēt ।
tadā gōdānajaṃ puṇyaṃ labhatē nātra saṃśayaḥ ॥ 11 ॥

tribhāgaṃ paṭhamānastu gaṅgāsnānaphalaṃ labhēt ।
ṣaḍaṃśaṃ japamānastu sōmayāgaphalaṃ labhēt ॥ 12 ॥

ekādhyāyaṃ tuyō nityaṃ paṭhatē bhaktisaṃyutaḥ ।
rudralōkamavāpnōti gaṇō bhūtvā vasēchchiram ॥ 13 ॥

adhyāyaṃ ślōkapādaṃ vā nityaṃ yaḥ paṭhatē naraḥ ।
sa yāti naratāṃ yāvat manvantaraṃ vasundharē ॥ 14 ॥

gītāyāḥ ślōkadaśakaṃ sapta pañcha chatuṣṭayam ।
dvautrīnēkaṃ tadardhaṃ vā ślōkānāṃ yaḥ paṭhēnnaraḥ ॥ 15 ॥

chandralōkamavāpnōti varṣāṇāmayutaṃ dhṛvam ।
gītāpāṭhasamāyuktaḥ mṛtō mānuṣatāṃ vrajēt ॥ 16 ॥

gītābhyāsaṃ punaḥ kṛtvā labhatē muktimuttamam ।
gītētyuchchārasaṃyuktaḥ mriyamāṇō gatiṃ labhēt ॥ 17 ॥

gītārthaśravaṇāsaktaḥ mahāpāpayutō'pi vā ।
vaikuṇṭhaṃ samavāpnōti viṣṇunā sahamōdatē ॥ 18 ॥

gītārthaṃ dhyāyatē nityaṃ kṛtvā karmāṇi bhūriśaḥ ।
jīvanmuktaḥ sa vijñēyaḥ dēhāntē paramaṃ padam ॥ 19 ॥

malanirmōchanaṃ puṃsāṃ jalasnānaṃ dinē dinē ।
sakṛdgītāmbhasi snānaṃ saṃsāramalanāśanam ॥ 20 ॥

gītāmāśritya bahavaḥ bhūbhujō janakādayaḥ ।
nirdhūtakalmaṣā lōkē gītā yātāḥ paraṃ padam ॥ 21 ॥

tē śṛṇvanti paṭhantyēva gītāśāstramaharniśam ।
na tē vai mānuṣā jñēyā dēvā ēva na saṃśayaḥ ॥ 22 ॥

jñānājñānakṛtaṃ nityaṃ indriyairjanitaṃ cha yat ।
tatsarvaṃ nāśamāyāti gītāpāṭhēna takṣaṇam ॥ 23 ॥

dhik tasya jñānamāchāraṃ vrataṃ chēṣṭāṃ tapō yaśaḥ ।
gītārthapaṭhanaṃ nā'sti nādhamastatparō janaḥ ॥ 24 ॥

saṃsārasāgaraṃ ghōraṃ tartumichChati yō janaḥ ।
gītānāvaṃ samāruhya pāraṃ yāti sukhēna saḥ ॥ 25 ॥

gītāyāḥ paṭhanaṃ kṛtvā māhātmyaṃ naiva yaḥ paṭhēt ।
vṛthā pāṭhō bhavēttasya śrama ēva hyudāhṛtaḥ ॥ 26 ॥

etanmāhātmyasaṃyuktaṃ gītābhyāsaṃ karōti yaḥ ।
sa tatphalamavāpnōti durlabhāṃ gatimāpnuyāt ॥ 27 ॥

sūta uvācha
ṃāhātmyamētadgītāyāḥ mayā prōktaṃ sanātanam ।
gītāntē cha paṭhēdyastu yaduktaṃ tatphalaṃ bhavēt ॥ 28 ॥

iti śrī varāhapurāṇē śrī gītāmāhātmyaṃ sampūrṇam ॥

ōṃ śāntiḥ śāntiḥ śāntiḥ ॥




Browse Related Categories: