श्री गणेशाय नमः ।
पार्वत्युवाच
मालामन्त्रं मम ब्रूहि प्रियायस्मादहं तव ।
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि मालामन्त्रमनुत्तमम् ॥
ॐ नमो भगवते दत्तात्रेयाय, स्मरणमात्रसन्तुष्टाय,
महाभयनिवारणाय महाज्ञानप्रदाय, चिदानन्दात्मने,
बालोन्मत्तपिशाचवेषाय, महायोगिने, अवधूताय, अनघाय,
अनसूयानन्दवर्धनाय अत्रिपुत्राय, सर्वकामफलप्रदाय,
ॐ भवबन्धविमोचनाय, आं असाध्यसाधनाय,
ह्रीं सर्वविभूतिदाय, क्रौं असाध्याकर्षणाय,
ऐं वाक्प्रदाय, क्लीं जगत्रयवशीकरणाय,
सौः सर्वमनःक्षोभणाय, श्रीं महासम्पत्प्रदाय,
ग्लौं भूमण्डलाधिपत्यप्रदाय, द्रां चिरञ्जीविने,
वषट्वशीकुरु वशीकुरु, वौषट् आकर्षय आकर्षय,
हुं विद्वेषय विद्वेषय, फट् उच्चाटय उच्चाटय,
ठः ठः स्तम्भय स्तम्भय, खें खें मारय मारय,
नमः सम्पन्नय सम्पन्नय, स्वाहा पोषय पोषय,
परमन्त्रपरयन्त्रपरतन्त्राणि छिन्धि छिन्धि,
ग्रहान्निवारय निवारय, व्याधीन् विनाशय विनाशय,
दुःखं हर हर, दारिद्र्यं विद्रावय विद्रावय,
देहं पोषय पोषय, चित्तं तोषय तोषय,
सर्वमन्त्रस्वरूपाय, सर्वयन्त्रस्वरूपाय,
सर्वतन्त्रस्वरूपाय, सर्वपल्लवस्वरूपाय,
ॐ नमो महासिद्धाय स्वाहा ।
इति दत्तात्रेयोपनिशदी श्रीदत्तमाला मन्त्रः सम्पूर्णः ।